________________
सात्विकराजसतामसगुणानां वर्णनम्
विद्यायाः पञ्चभूतानि जायन्ते प्रकृतेः किल । पञ्चभूतान्यधिष्ठाय वर्ज (र्त) येच्छास्त्रवर्त्मना ॥ ६३॥ राजसं तामसं चैव तज्ज्ञेयं पण्डितैर्वरैः । द्रव्यं रजस्तमोध्वस्तं वैष्णवैः कर्मवर्त्मनि ॥६४॥ संयोजयति यो मोहात् तस्य साऽपि फलक्रियाः । स्वयं तदश्नीयात् निषिद्ध मुग्धचेतनः ॥६५॥ अजानन् हृदयान्तःस्थं भोक्तारं न स सात्त्विकः । यादृशं द्रव्यमश्नाति तामसं सात्त्विकं तु वा ॥ ६६ ॥ तादृशं रूपमाप्नोति ततः क्षमेति ( भवे) तथा । विशुद्ध भोज्यमुद्दिष्ट अचोष्यैव कर्म सः ॥६७॥ यद्यश्नाति स्वयं मोहात् साक्षात्स्तेनः स पापकृत् । निषिद्धवस्तुतद्रौद्र रक्षाप्रेतादिसम्मतम् ॥६८॥ साक्षाद्द्रव्यविशुद्ध ं यत् सात्त्विकं सद्गुणोज्ज्वलम् । निषिद्धवर्जनादेव वर्द्धते सात्त्विकं परम् ॥ ६६॥ सात्विकस्य विशुद्धचैव ज्ञानं भवति निर्मलम् | शास्त्रदृष्टिं समीक्ष्यैव शुद्धानां द्रव्यसम्पदम् ॥७०॥ यत्नस्तु सङ्ग्रहे सद्भिः द्रव्यशुद्धिरपीष्यते । वक्ष्यामि देशशुद्धिं च संक्षेपेण यथागमम् ॥७१॥ या सत्रा (ता) मुपकाराय भवेत्सद्गतिकाङ्क्षिणाम् । म्लेच्छपाषण्डरहितधार्मिकेश्वरपाठितम् ॥७२॥ धार्मिकैस्सेवितं शश्वद् व्याघ्रसिंहादि वर्जितम् । निहन्तृदस्युरहितं सारंग शिखि सेवितम् ॥७३॥
२७६६