SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २८०४ शाण्डिल्यस्मृतिः संबन्धं नाचरेद्भक्ति नश्यते तैस्तु सङ्गमे । भगवत्कथानिरतैस्स्तोत्रपूजाजपादिभिः ।।११।। अवतग्राहकैस्त्यक्तविवादाल्लाभवर्जितैः । सुशीलैस्नानशीलैश्च बाह्यान्तस्तुल्यवेष्टितैः ।।११।। हृद्यवेषैविशुद्धान्तै भगवद्गुणमेलनैः । सत्यवाग्भिर्दयासारै स्सदा संगं वसेबुधः ॥१२०।। ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । कृपया श्रमिणस्सर्वे धर्म व युस्स्वराङ्गने ॥१२॥ गृहस्थो वाऽपि सर्वेभ्यो धर्म बयान्महामतिः । परिबाडपि वा ब्रूयात् सर्वश्रेष्ठो गृहाश्रमी ॥१२२।। इति श्री शाण्डिल्य धर्मशास्त्रे भगवत्पूजाविधिवर्णनं नाम प्रथमोऽध्यायः ।।१।। अथ द्वितीयोऽध्यायः अथ प्रातःकृत्यवर्णनम् मृषय ऊचुः । स्नानं प्रधानं भक्तानां सम्यक् शुद्ध्युपपादकम् । श्रोतुकामा विधिं तस्य सहाभिगमनेन च ॥ १ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy