SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ पराविद्याप्राप्त्यर्थमधिकारिगुरुशिष्यवर्णनम् २८०३ एवमादिगुणोपेतमाचार्य वरयेद्विजः । आचार्यचित्तानुगुणं सिद्धान्तानुगुणा प्रिया ॥१०७।। अन्यत्र शृणुयाज्ज्ञ यमनुज्ञाप्यैव जीवति । यस्मिन् परमविद्यायानघं सिद्धिरबोधतः ।।१०८।। गुरोर्वाऽप्यन्यतो ग्राह्या परा विद्या गुणान्वितान् । परिशुद्धकुलोद्भूतं विशुद्धाचारतत्परम् ।।१०।। विरतं च महापापात् पितृदारादिपालकम् । दान्तं शान्तं मृदु सौम्यं प्रणतं भगवत्परम् ॥११०॥ सन्तप्तहृदयं भत्तया शक्त्या सर्वार्थसाधकम् । विप्रवाक्यं महाबुद्धिं सत्यं कुशलपाणिकम् १११।। एवमादिगुणोपेतं शिष्यभावेन संगतम् । संवत्सरं तदद्धं वा मासत्रयमथापिवा ॥११२॥ परीक्ष्य विविधोपायैः कृपया निःस्पृहो भवेत् । ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते ॥११३।। प्रतिप्रदानमपि वा दद्यात् शक्तित आदरात् । न प्रमाद्य द् गुरोशिशष्यो वाङ्मनःकायकर्मभिः ॥११४।। अपि भक्त्यात्मनाचार्य वर्त्ततास्मिन्यथोच्यते । आक्रोशकं दुष्टभावं पिशुनं सत्त्वरक्रियम् ।।११।। स्वार्थकसाधकं लुब्धमलसं सर्वकर्मसु । विचारपरिवादाद्य बहुभापितमुद्धतम् ॥११६॥ परावमानिनं सर्वश्रेष्ठ वा परिवर्जयेत् । मूडैः पापरतैः करैः सदागमपराङ्मुखैः ।।११७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy