________________
गृहमेधिनां धर्मवर्णनम् २८४१ धातारं हृदयान्तस्थं ध्यात्वा पादाम्बुजपूर्वकं । तदास्ये जुहुयादन्नं तत्तन्मन्त्रैस्समोहितैः ।।१३।। ध्यायन्नेवं परब्रह्म भोक्तारं हृदये स्थितम् । अश्नीयादत्वरो मन्त्री भोज्यं सर्वमकुत्सयन् ।।१३२।। विशिष्टभोज्यमायातमनिवेदितमन्तरा । अर्चापयेदनेनान्तस्सुशिष्यादिभिः परम् ॥१३३।। क्षुद्र वस्तु समायातं मनसा तन्निवेद्य च । अश्नीयान्मिश्रितं कृत्वा साक्षात्पूर्वनिवेदितैः ॥१३४॥ निष्कल्मषो भवेन्मर्त्य एवं शुद्धान्नभोजनात् । प्रसीदन्ती इन्द्रियाण्याशु सत्त्वं च परिवर्द्ध ते ।।१३।। अन्नशुधव सत्त्वस्य विवृद्धिस्सर्वदेहिनाम् । सत्त्ववृद्ध्यैव सत्कर्म निरते वर्जयेत्त्यसन् ।।१३६।। आरोग्यं रूपवक्ता च कीर्तिःश्रीज्ञानमेव च । शान्तिस्सत्कर्मणि श्रद्धा शुद्धान्नेन भवन्ति हि ॥१३७।। कामःक्रोधस्तथालोभः परहिंसारुचिस्तथा । निद्रालस्यादयो दोषा अमेध्यान्ननिषेवणात् ।।१३८।। अशुद्धान्नाशनात् पुंसां रोगावाह्यास्तथान्तरा । शत्रुवृद्धिग्रहद्रोहस्तामसीगतिरेव च ॥१३६।। परदारपरद्रव्यसव्य(:)संसक्ति दुष्टभोजनात् । कार्यबुद्ध्येव कालेन क्रियन्ते ते कुहेतिभिः ।।१४०।। शनैश्शनैः क्रिया साध्वी विगलय्य यथादि वा। अत्यन्तामेव भोज्यानि भोक्तुं मृगयते नरः ।।१४।।