________________
२८४०
शाण्डिल्यस्मृतिः पानीयं न पिबेद्योगी शङ्खचक्रादिमुद्रितैः । शङ्खन वायसेनापि पद्मपत्रादिभिस्तथा ॥१२०॥ कुर्वन सुभोजनं कर्म सर्वेषु गृहमेध्यपि । प्रसाद्यस्ताननुज्ञाप्य सहाश्नीयात्प्रहृष्टधीः ॥१२१।। बालवृद्धातुरान्दासानाश्रितान् मातरं गुरुम् । पितरं चागतां ज्ञात्वा गृही भोजनमारभेत् ।।१२।। प्रक्षाल्य पादावाचम्य द्विरा मुखवत्करः । इज्या प्रदेशाभिमुखं समश्नीयात्प्रसन्नधीः ।।१२३।। जपभोजनहोमांस्तु देवस्याभिमुखं चरेत् । भगवत्पादयोर्योज्य( :) शिरश्शयनमाचरेत् ॥१२४॥ विशुद्धकोष्ठवृद्धाग्निः पादाम्बु कुसुमादिभृत् । पवित्रवेषश्शुद्धात्मा भुञ्जीतान्नपवित्रितम् ।।१२५।। कारंभपवित्रं च प्रणवं च षडक्षरम । जप्त्वा ध्यानपरोऽश्नीयात् तन्मयोऽन्नमनाकुलः ॥१२६।। संविभागावशिष्टेन कारिदत्तावशेषितैः । हुतशेषेण संयुक्त यदन्नममृतं तु तत् ॥१२७|| नावश्यं भोजने मौनं कुटुम्बाश्रमवासिनाम् । वाचोपचारः कर्त्तव्यो भोजने भुञ्जता सह ॥१२८।। भगवत्पादतोयेन मोक्षयित्वाऽमृतोदनः । ध्यायन्नन्नगतं देवं जपन्मूलं चतुर्गुणः ॥१२६।। अर्येण परिषिच्यान्नं कर्मारम्भेण मन्त्रवित् । इदमन्नं जपेन्मन्त्रां स्पृष्ट्वा भोज्यामनाकुलः ॥१३०||