________________
यज्ञोपवीतविधिवर्णणम्
३१ ७३ अज्ञात्वाऽस्यविधिं विप्रः कृत्वा कृत्यान्करोति यः। यानि कर्माणि सर्वाणि तानिस्युनिष्फलानि वै॥३॥ तस्माद्यत्नेन कर्तव्यमुपवीतं विधानतः। .. विधानेन विना जातं भवेद्गोकंठरज्जुवत् ॥४॥ अतः सम्यविधि ज्ञात्वा कुर्वीत विधिपूर्वकम् । यज्ञोपवीतं षट्कर्म तत्सत्कर्माधिसाधनम् ॥५॥ सह वै देहनाच्चेत्यायेसिनूजुश्रुतौ (व)।। यज्ञोपवीतं विधिवत्कृत्वा धृत्वां द्विजोत्तमः॥६॥ ततो वेदमधीयीत श्रौतस्मार्तक्रियां चरेत् । इत्येवं सुदृढ़ प्रोक्तं अतोदध्यादिनान्ततः ॥ ७॥ दैवं पैतृकमार्षं च कर्म कुर्यात्सदा द्विजः । कुर्याद्यज्ञोपवीत्येव नान्यथा तत्फलप्रदम् ॥ ८॥ निवीतं मनुष्याणां प्राचीनावीतं देवानामितिश्रुतिदर्शनात् । चतुणां ब्राह्मणानां च वर्णानां क्षेत्रसंभवम्॥४॥ कार्पासमुपवीतार्थं गृह्णीयान्न (तु ?) भूमिजम् । कार्पासः प्रथमः सृष्टः जगत्स्रष्टौ स्वयंभुवा ॥१०॥ ब्राह्मण्यस्य स्थापनार्थं वेदानां स्थापनाय च । साधीनं क्षेत्रनं स्वस्य कार्पासमधमं स्मृतम् ॥१२॥ तस्माच्छष्ठं स्वयं वीजं उप्त्वा तत्र समुद्भवम् । स्वस्ववर्णस्वदारे(हि) समुत्पादितवीरुधिः ॥१२॥ कार्पासं यत्तदुत्कृष्टं उपवीतकृता भृशम् । म्वक्षेत्रे स्वगृहाभ्यासे शुचौ देशेऽपि वा द्विजः ॥१३॥