________________
गोवधप्रायश्चित्तकथनम्
३०८१ मोहाद्विरूढमाचार्यप्रत्यावृत्तौ तु यो द्विजः। प्रायश्चित्तं न मृग्येत शृणु तस्यापि यो विधिः ॥१७॥ विहितं यदकामानां कामात्तद्विगुणं भवेत् । पश्चात्तु दह्यात्तापेन कृत्वा पापानि मानवः ॥१८॥ धनत्यागं गृहे कृत्वा सर्वत्यागेन शुध्यति । द्रव्यैर्वा विपुलैर्विप्रान् तोषयेद्यः सुनिश्चितम् ॥१६॥
बालवृद्धाङ्गनानां प्रायश्चित्तम् तन्नार्यः कामतः प्राप्ताः पापभधं समादिशेत् । अक्तुि द्वादशादब्दात् पुरुषो धर्मभाग्भवेत् ॥२०॥ अशीतिर्यस्य चापूर्णा वर्षाध सकलो विधिः । प्रायश्चित्तस्य ये क्लोबबालवृद्धाङ्गनादयः।। तेषु सर्वेषु संचिन्त्य पादमेकं समाचरेत् ॥२१॥ इत्याङ्गिरसधर्मशास्त्रे हिंसाप्रायश्चित्तकथनं नाम
दशमोऽध्यायः।
एकादशोऽध्यायः
गोवधप्रायश्चित्तकथनम् उपपातकसंयुक्तो गोनो भुञ्जीत यावकम् । अक्षारलवणं रूक्षं षष्ठे कालेऽस्य भोजनम् ॥१॥ कृतावापो वने गोष्ठे चर्मणा तेन संवृतः। द्वौ मासौ स्नानमभ्यङ्गं गोमुत्रेण विधीयते ॥२॥