________________
त्रिकालसंध्याविधानकथनम् ३१०६ पणिवस्य ऋषिब्रह्म देवता च शृतित्रयं । च्छंहस्तु देविगायत्रि विनियोगोसुसंयमे ॥२६।। भूर्भुवस्वमहाजनस्तपः सत्यमितीरिताः। यथाक्रमेण सप्तैताः महाव्याहृतय स्मृताः ॥२७॥ भूरादिनामत्रिभृगुकुत्सवशिष्ठगौतमकाश्यपोंग्गिराः। सप्तैते मुनयस्सप्तव्याहृतिनां क्रमास्मृताः ॥२८॥ भूदांसिगायर्युष्णिश्च अनुष्टु(प) हति तथा । पंक्तित्रिष्टुप च जगते चैव मुक्तान्यनुक्रमात् ॥२६॥ भूरादिव्याहृतीनांत्तु मुनयो मुनिसप्तकं । संस्मर्तव्यमिति प्राहुः केचित्स्वाध्यायवादिनः ॥३०॥ विश्वामित्रो जमदनिर्भरद्वाजोथ गौतमः। अत्रिभृगुः कश्यपश्च इति सप्तमहर्षयः ॥३१॥ पावकस्य सन्त्सूर्यवागीशोयादसांप्पतिः । देवरात्विश्य देवाश्व देवता इत्युदीरिताः ॥३२॥ स्वेतस्त्रामश्च सारांग्गः पीतवर्णाश्च लोहिता। सुवर्णवर्ण इत्येते तासां वर्णाः क्रमात्स्मृताः ॥३३॥ विश्वामित्र ऋषिश्चंदो गायत्रि देवतांशुमान् । गायाशिरसो ब्रह्म मुनिश्चंदस्तथैव च ॥३४॥ देवता परमात्मास्याद्विनियोगोनुसंयमे। प्रणवस्यतथावर्ण शुद्धस्फटिकसंनिभः ॥३५॥ तथैषामुक्तमंत्राणां सर्वतत्रमिति स्मृतं । इत्येवमुक्तानत्वा च सर्वकर्म समाचरेत् ॥३६॥