________________
असद्व्य कृतश्राद्धस्यनरकप्रदत्ववर्णनम् २७३६ प्रीतिदत्तं श्राद्धकालमहसंभावनादितः। संप्राप्त यान्चया प्राप्त शनकैश्शनकैरपि ॥४०॥ खलभव्यसुतोत्पत्तिपुराणस्मृतिपाठकैः । पठन्तैरपि तत्प्रीत्या संप्राप्तमवशात्तदा ॥४०१।। दक्षिणादानरूपेण सदस्यादिमुखेन च । सोमप्रवाकादिमुखादुत्सवादिमुखेन च ॥४०२॥ संप्राप्तमवशावात्संप्राप्त न्यायवर्त्मना । मधुपर्कादिरूपेण समागतमनीश्वरात् ॥४०३।। यच्चान्यदखिलं भूयस्सद्व्यमिति तद्विदुः । असव्यकृतं श्राद्ध पितृणां निरयप्रदम् ॥४०४।। ततोऽल्पेनापि सव्यसमानीतैकवस्तुभिः । स्वपत्नीहस्तरचितपाकैरत्यन्तपावनैः ॥४०।। भावशुद्ध न मनसा तादृशेनान्धसा च तत् । निर्वर्त्यमेकं प्रत्यब्दं मन्त्रपूतं च तातयोः ॥४०६।।
॥श्राद्ध पाककर्तारः ॥ तत्रादौ पाककन्येका धर्मपत्नी तथापराः। कुलपत्न्योऽनन्यजाति संभवाः स्युः प्रजावती ॥४०७|| मातरो ज्ञातिपत्न्यश्च पितृष्वस्रादिकाः पराः । भार्याः स्वसारःश्वश्र्वश्च मातुलान्यस्तथैव च ।।४०८।। अत्याराद्वन्धुपत्न्यश्च गुरुपत्न्यस्तथाविधाः । आनुकूल्येन निर्दिष्टास्सर्वाभावे स्वयं वरः ॥४०।।