SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ २८४४ शाण्डिल्यस्मृतिः आदाय तुलसीं त्यक्तौ भगवत्पादमण्डिताम् । भक्षयेच्छोधये(हे भगवत्पादवारिणा ॥१६४॥ भक्षितं भगवत्पादसंस्पृष्टं तुलसीदलम् । आरोग्यं भक्तिवृद्धिं च पापहानि करोत्यपि ॥१६शा अष्टाङ्गयोगप्रीतिं च कृत्वा ध्यानपरो वशी। स्वाध्यायमपि सङ्कल्प्य यथाशक्ति जपेन्मनुम् ।।१६६।। स्तोत्रपाठैश्च सन्तोष्य शक्तश्चेद् गानविद्यया । स्वरयोगेन देवेशं तोषयेद्भक्तिवृद्धये ॥१६७।। पञ्चकालक्रमपरा गानविद्या विशारदाः । शुद्धाचारा महात्मानः पूज्या भागवतास्स्वयम् ।।१६८।। सुस्निग्धकण्ठास्तालज्ञास्स्वराचारादिवेदिनः । मागधाभिनयाः पूज्या अनिन्द्याभगवानिह ॥१६९।। भक्त्या पुलकितस्वाङ्ग आनन्दश्रुपरिप्लुतः । गद्गदस्वरयोगश्च यथा हि स्यात्तथा चरेत् ।।१७०।। अतिवेला यदि भवेत् भक्तिसंकीर्तनादिभिः । तदा नोपरमेत्तस्माद्यत्र याक्रियते मुदा ॥१७१।। ततस्स जडतां प्राप्तस्त्यक्तलज्जो गतक्लमः । अनुभूय हरिं भक्त्या शनरुपरमन्यथा ॥१७२।। गानविद्यासमर्थस्सन् गानेन पुरुषोत्तमम् । तोपयेत्तु यथाकालं मनस्यसन्निधौ हरेः ।।१७३।। अलङ्काराधनस्यान्ते स्वाध्यायाद्य तयोस्तथा । मध्यरात्रे व योगान्ते गानेनाराधयेद्धरिम् ।।१७४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy