________________
३०१२
आङ्गिरसस्मृतिः
किल कारितः ।
अत्यन्तपितृ तृप्त्यैककारकः उर्वारुस्तादृशः प्रोक्तः संग्राह्यः श्राद्धकर्मसु ॥ ६०३|| उर्वारुत्यागे दोषः
तादृशं तमिमं यो वै मौढ्याच्छ्राद्धषु संत्यजेत् । सद्य एव पितुद्रही भवेदेव न संशयः ||६०४|| देवद्रोही श्रुतिद्रोही सर्वद्रोही स एव हि । विधिघ्नः श्राद्धहन्ता स्यात्तानीमानि प्रवच्यतः ||६०५ || षण्णवतिश्राद्धानि
अमामनुयुगक्रान्तिधृ (व्य ) तिपातमहालयाः ।
तिस्रोऽष्टका गजच्छाया षण्णवत्यः प्रकीर्तिताः ||६०६|| मासिश्राद्धानि तान्येवं मासि मासि कृतानि वै । अष्टोत्तरशतानि स्युस्तानीमानि ततः पुनः ||६०७|| पित्रोमृताहः कथितोऽलङ्कनीयः कथंचन । रवि च प्रथमे पादे कविं चैव द्वितीयके ||६०८|| त्रयोदश तृतीये स्यादमाव्याख्यानमुच्यते । पुनर्निरूप्यते स्पष्टममावाक्यस्य सांप्रतम् ||६०६॥ अमावास्या द्वादश स्युर्मनवस्तु चतुर्दश । युगादयश्च चत्वारः क्रान्तयो द्वादश स्मृताः ॥ ६१०॥ धृतयश्चापि पाताश्च त्रयोदश त्रयोदश ।
महालयाः पञ्चदश अष्टका द्वादश स्मृताः ॥ ६११॥ गजच्छाया तथा चैका षण्णवत्य इतीरिताः । प्रतिमासं प्रकर्तव्यत्वेन तानि च सांप्रतम् ॥६१२||