________________
२७१२
लोहितस्मृतिः अप्येकपादं पूर्व वा निक्षिपेत्तावतैव हि । पुनस्सन्धानमित्युक्त वह रेस्येति तजगुः ॥११४॥ धर्मपत्न्यतिरिक्तानां तादृशो नियमो न हि । संसर्गहोमात्परतः पत्नीनामिति निश्चयः ॥११॥ संसर्गहोमो यावत्तु न कृतः स्यात्तदा पुनः । तावत्तु तासां स्वामीनां अवनायायमेव वै ॥११६।। नियमः कथितस्सद्भिः संसर्गात्परतः पुनः । एतादृशस्तु नियमः त्वत्यन्तावश्यको न तु ॥११७।। तस्माद्वितीयादि भार्या विशेषाणां च सानिशम् । शरणं विश्रमस्थानं सर्ववैदिककर्मणः ॥११८।। यदि सा स्यात्समीचीना धर्मपत्नी सती शिवा । तया समुत्तारिताः स्युः सर्वाभार्याः परास्तुयाः ।।११।। यदि सा स्यादप्रगल्भा कर्माज्ञा कर्मनाशनी । धर्मस्यसिद्धिर्नास्यस्यादित्येवं धर्ममानसम् ॥१२०॥ अथापि तस्य यो वह्निः सदा रक्ष्यश्च सूक्ष्मतः। स हि प्रधानो धर्मस्य मुख्यश्चौपासनः शिवः ॥१२॥ तस्मिन्नेवोपासनेऽन्यवह्नयश्शास्त्रवम॑नाः । संयोज्यास्तदभावे तु द्वितीयाद्यनलेऽल्पके ॥१२२।। स्थालीपाकं पितृश्राद्धं आधानं सोम एव वा । कतुं न शक्यतेऽतीव कृतं यद्यकृतं भवेत् ।।१२३।। प्रथमायां धर्मपल्यां दूरगायां कदाचन । प्तेिषु श्राद्धकृत्येषु सद्यस्सन्धानकर्म तत् ॥१२४।।