SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ योगधर्मवर्णनम् २८५३ कर्मज्ञानं तथा योगं विना योगान्न लभ्यते । यज्ञास्त्वेकायनाचारं कर्मयोगं वदन्ति हि ॥१६॥ सन्ध्यज्ञानमिति प्राज्ञा वदन्त्य (?) योगिनः । योगधर्म इति ख्यातः साक्षाद्भागवतो विधिः ।।१७।। सर्वेन्द्रियैरपि सदा योगो युज्यत इत्यतः । अनुसन्धानुविज्ञान योगेन ब्रह्म शाश्वतम् ॥१८॥ यथाऽहमिन्द्रियैरात्मा सेव्यते सक्रियापरैः । बुद्धिं संस्थं परं ज्ञानं बुद्धिर्बुद्ध्यति तत्परम् ।।१६।। विशुद्ध रिन्द्रियैरेव बोद्धुतच्छक्यते न वा। इन्द्रियाणां विशुद्धित्वं भगवत्कर्म योगिता ॥२०॥ सर्वकर्म निवृत्तिर्वा दुर्लभा सा शरीरिणाम् । असद्विषयसंसृष्टै (रि) इन्द्रियै (वि?) हतामतिः ॥२१॥ न शक्नोति परं हन्तु अविधेयाश्वमेधवित् । भगवत्कर्मसंसक्त रिन्द्रियैविमला मतिः ॥२२॥ प्रयाति तत्परं दीपैः पदार्थादिव निशि । यथाच्छिद्रघटस्यान्तः प्रदीपे स्थापिते निशि ॥२३॥ ज्योतिर्मयानि छिद्राणि तथा द्वाराणि योगिनः । अज्ञानतमसा पूर्वे हृदयं मूढचेतसाम् ॥२४॥ द्वाराण्यपि ततः पूर्णान्यकृत्वान्येव कुर्वते। सर्वदा योग एवायमेवमेकायनो मुनिः ॥२५॥ मनसा केवलं रात्र्यां सेन्द्रियेण तथान्यदा । इन्द्रियेण कृ साः हि मनो ब्रह्मणि बद्धयते ॥२६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy