________________
२६६४
विश्वामित्रस्मृतिः गायत्रीं शिरसा बिनाडिसहितामूढाद्वयर्द्ध परं । शुद्ध केवल(ने चल) कुम्भकं प्रतिदिनं ध्यायामि तत्त्वं
परम् ( पदम् ) ॥१०॥ दश प्रणवगायत्र्या इडा पिङ्गलवर्जितम् । कुम्भं सुषुम्नया कुर्यान्मन्त्रस्मरणपूर्वकम् ॥१२॥ अधमे द्वादशी मात्रा मध्यमे द्विगुणा मता। उत्तमे त्रिगुणा प्रोक्ता प्राणायामविधिः स्मृतः ।।१२।। आयासो रेचकः पूरो ह्यनायासस्तु कुम्भकः । अनभ्यासे विषं शास्त्रं अभ्यासे त्वमृतं भवेत् ।।१३।। उत्तमं त्रिगुणं प्रोक्तं मध्यमं द्विगुणं तथा । अधर्म न वदेत्यायैः (१) प्राणायाम इतीरितः ॥१४॥ प्रणवादि नमोऽन्तं च मात्रा चेत्यभिधीयते । पञ्चद्वादशसंयुक्तां मात्रां मात्राविदो विदुः ॥१।। अंगुष्ठानामिकाभ्यां तु प्राणायामं यतिश्चरेत् । नासिकं वननं चैव वानस्थस्य तथैव हि ॥१६।। वकार इति पञ्चैते वर्णाः पञ्च च नोदिता । लं पृथिव्यात्मने गन्धान हमाकाशात्मने सुमम् ।।१७।। यं वाय्वात्मने धूपं दीप मग्न्यात्मने नमः। निवेदयेच्च नैवेद्य वकारममृतात्मने ॥१८॥ पञ्चभूतात्मिकामेतां पूजां मानसिकी यजेत् । सिद्धासनसमं नास्ति न कुम्भकेवलात्परम् ।।१६।।