________________
विवाहात्परतःस्त्रीणामखातन्त्र्यवर्णनम् २७४६ उमामहेश्वरौ पश्चालक्ष्मीनारायणौ ततः। उभयोरेतयोः कालो देवयोः परिकीर्तितः ॥५०॥ ततोऽपिद्विगुणस्तस्मात् वनितामात्रत: स्मृताः। अष्टादशस्युर्वर्षास्ताः भोजने नियतास्सदा ॥५०६।। अभ्यनुज्ञाव्रतस्यास्य चैतावदिति लेखनम् । जातं ममेति काश्यप्यां कृत्वा भक्त्या ततः परम् ॥५०७|| तां देवतां नमस्कृत्य पश्चाद्भोजनमुच्यते । अपि पात्रगते चान्ने हस्तेनादातुमप्यलम् ॥५०८।। विनाभ्यनुज्ञां तूष्णीकं न युक्तमिति हि श्रुतिः । सुमङ्गलीनां धर्मोऽयं मृते भर्तरि तव्रते ॥५०६।। तद्देवतेयं विधवा तदधीनैव सर्वदा । भवेत्तेनैवास्वतन्त्र्या(न्त्रा) परमाप्यवशा भवेत् ।।५१०॥ व्रतकाले तादृशे तु व्यतीतेऽस्यामहत्त्वकम् । स्वातन्त्र्यभ वाक्येन शनैस्तन्मुखतो भवेत् ॥५११।। एवं सत्यत्र जगति वनितानां विशेषतः । विवाहत्परतोऽत्यन्तमस्वातन्त्र्यं श्रुति-फुटम् ॥५१२।। स्वपात्रगतभिस्सैकग्रहणाणुस्वतन्त्रकम् (१)। अत्यन्तकपराधीनं अतो नारीजनस्य वै ॥५१३।। तादृशस्य कथंदानेऽधिकारः स्वस्य वा पुनः । वसुनः स्थावरादेर्वाऽभ्यनुज्ञां तां विनैव हि ॥१४॥ ज्ञातीनामभ्यनुज्ञा चेत् ज्ञातिप्राप्तक्षितेस्तथा। पितृप्राप्तक्षितेस्तस्य हत्यन्तावश्यकीति नु ॥५१।।