SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ गायत्रीन्यासवर्णनम् २६८३ ऊर्ध्वनास्या(सां)समायोज्य गायत्री तत्र विन्यसेत् । अस्त्रमन्त्रेण कुर्वीत रक्षादिबन्धनं दिशाम् ॥१३॥ उपपातकरो(गा)णां महापातकनाशनम् । कामक्रोधादिषड्वगं पापं कुक्षौ विचिन्तयेत् ॥१४॥ खङ्गचर्मधरं कृष्णं पिङ्गलश्मश्रलोचनम् । उकारान्तःस्थितद्वीपं ज्वालाकार हुताशनम् ॥१५॥ प्रतिष्ठाप्य ततः कामं शक्तिना वायुना (सह)। शक्तिबीजात्मकं ज्वाला त्रितयेन विनिर्दहेत् ॥१६।। . कर्पूरमिव सुज्वालाशेषं कुर्यात्समाहितः । ओं यं नमः शोषणं कुर्यात् । ओं इं नमः इत्यग्निबीजेन दहनं कृत्वा। ओं वं नमः इत्यमृतबीजेन प्लावनं कृत्वा लं नमः इति षण्णवत्यङ्गुलप्रमाणेनावयवादिकं त्यक्त्वा । ओं हं नमः इत्याकाशबीजेन सर्वसंज्ञाभासप्रतिष्ठापनं कुर्यात् । पादादिजानुपर्यन्तं पृथ्वीमण्डलसंज्ञि(ज्ञक(त)म् । जान्वादिकटिपर्यन्तं जलमण्डलसंज्ञि(ब्ज)क(त)म् ॥१७।। कद्या(क्ष)दिकटिपर्यन्तं वह्निमण्डल संज्ञि(ज्ञ) (त) कम् । हृदादिवर्णपर्यन्तं वायुमण्डलसंज्ञि(ब्ज्ञ)(त)कम् ॥१८॥ कर्णादिब्रह्मरन्ध्रान्तं नभोमण्डलसंज्ञि(ज्ञ) (त) कम् । पाचभौतिकमित्येतच्छोधनं समुदाहृतम् ॥१६॥ गुदादिद्वथङ्गुलादूवं(मे)व्या(दा)दिद्वयङ्गुलादतः । सुषुम्नामूलमन्त्रेण वा (?) दि चतुरक्षरैः ॥२०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy