________________
दण्डविधानम्
२६०७ विशेषतः क्रतुषु च निरोधे मौढ्यतस्तराम् । स्वपुरस्कारतोऽतीव समष्टया तस्य निग्रहः ॥८३३।। राज्ञो निवेद्य पश्चात्तु ताडयित्वा कपोलयोः । सर्वस्वहरणं कृत्वा तमेनं राष्ट्रतो नयेत् ॥८३४॥ ग्राममध्ये स्वशुद्धयर्थमपकीत्यकशुद्धये। क्रियाविशेषान् कुर्वन्तः मूढान् पण्डितमानिनः ॥८३शा शनैः कालेन महता धराधीशो महामनाः। शास्त्रविद्भ्यो विनिश्चित्य तत्कार्याणि ततः परम् ।।८३६॥ एतदर्थं त्वया चैवमेतत्तत्समनुष्ठितम् । किलेतिवचनं प्रोक्त्वास्त्री( धिक् )कृत्य च विशेषतः ।।८३७॥ तस्य शक्तनुगुणो दण्डो ग्राह्यो विशेषतः । ततः पुनरिदं वाक्यमेवमेतादृशं लघु ॥८३८।। त्वया न कार्य कर्मेति बोधयित्वा विशेषतः । विसर्जयच्छिक्षयित्वा तथा तद्बोधकानपि ॥८३६॥ समष्टया बहवो भूयः एकं निरपराधिनम् । हठात्कारेण तूष्णीकं कार्यकाले समागते ॥८४०॥ बाधयेयुर्विवदमानास्तज्ज्ञात्वा धर्मतो नृपः । शिक्षयेदेव विधिना ज्ञात्वा तत्कार्य(?)वम च ॥८४१।। पृथक् पृथक् सम्यगेव शनैर्वा तत्परं तु तत् । एक चेच्छ्रोत्रियग्रामे तदीयां पूज्यतां पराम् ॥८४२।। महत्वं व्यपदेश्यं च गुरुत्वमधिकं तथा । आचार्यत्वं पटुत्वं वैशा(र)द्य(म)अनश्वरम् ॥८४३।।