SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ अभोज्यानाम्वर्णनम् ३०२७ शूद्रकयाजकं शूद्रपुष्टं शूद्रनिकेतनम् । शूद्रप्रतिग्रहपरं नित्ययाचकमेव च ॥७४।। तथा पल्लविकं करमात्मसंभाविनं शपम् । अतिमानिनमग्राह्य निष्क्रियं वेदनिन्दकम् ॥७४६॥ वेदविक्रयिणं नित्यं ग्रामयाजकमेव च । ब्रह्मविद्व पिणं चैव ब्रह्मस्वहरणोन्मुखम् ॥७४७|| परदारपरं दुष्ट परदारकचिन्तकम् । त्यक्तभायं दत्तपुत्रं पुत्रविक्रयिणं तथा ॥७४८।। मातापित्रोरुपोष्टारं गुरुद्रोहिणमेव च । धनसंग्रहणोद्य क्तमानसं धनिनं कटुम् ॥७४६॥ निर्दयं दानविमुग्वं नास्तिकं परदूपकम् । मणिकारस्वर्णकाररजकादिपुरोहितम् ॥७५०॥ अधिकाशमतृप्त च दुर्वादं दाम्भिकं जडम । बेदकर्मत्यागपूर्वशास्त्रमात्रकृतश्रमम ॥७५१।। नास्तिकं किंभविष्यन्तमृणिनं त्यक्तवेदकम् । त्यनास्नानं त्यक्तसंध्यं निवृत्तक्षुरकर्मकम् ॥७२॥ कृतार्धक्षुरकर्माणं तुच्छं विकसितमेहनम । फल्गु कुजं तथा चान्धं बधिरं भ्रान्तमुल्बणम ।७५३।। उन्मत्तं दुर्वलं सन्नं कोपिनं कुनग्वं रतम ! कुण्डकं गोलकं त्रात्यमशुचि परसूतकम ॥७४।। परान्निनं पराधीनं कर्पकं वार्धपि वृपम् । नृपवृत्तिं वैश्यवृत्तिं शूद्रवृत्ति दुराशयम ॥७१।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy