SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ३०२६ - आङ्गिरसस्मृतिः वेदाध्यायी तु यो विप्रः सततं ब्रह्मणि स्थितः । साचारः साग्निहोत्री च सोऽग्निः कव्यवाहनः ।।७३६।। वेदहीननिमन्त्रणे मन्त्रपूतं तु यच्छ्राद्धममन्त्राय प्रयच्छति । तदन्नं तस्य कुक्षिस्थं रुदत्येव न संशयः ॥७३७|| शपत्येनं प्रदातारं स्वस्य तं तादृशं किल । यजनं च प्रदातारं तदन्नं तद्धृदि स्थितम् ॥७३८। यावतः पिण्डान् खलु स प्राश्नाति हविषोऽल्पकः। तावतः शूलान् प्रसति प्राप्य वैवस्वतं यमम् ॥७३॥ दातृहस्तं च छिन्दन्ति जिह्वाग्रमितरस्य च । पश्यतश्चक्षुषी चैव शृण्वतः श्रोत्रयुग्मकम् ॥७४०॥ दुर्लभायां स्वशाखायां भोक्तृनन्यान्निवेदयेत् । स्वशाखीयः श्लाघ्यः पित्रोः श्राद्ध विशेषेण स्वशाखीयान्निवेदयेत् ।।७४१।। कन्यादानं पितृश्राद्धं शुद्धकच्छेभ्य एव च। प्रदेयं स्यात्प्रयत्नेन नासत्कच्छेभ्य एव वै ॥७४२॥ अभोज्याः रोगयुक्त दुष्टबुद्धिं दुष्टचारित्रतत्परम् । सदोषकं च सद्वषं कुनखं श्यावदन्तकम् ॥७४३।। नित्याऽप्रयतवमणिं दुर्वणं च कुरूपिणम् । नक्षत्रजीवनं दासकृत्यं शूद्रकजीविनम् ॥७४४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy