SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ भागवतानां पूजा २८३३ मधुपर्कस्तथान्नाद्य यद्भुक्तं परमेष्टिनम् । प्राणवद्रक्षणीयं तद्विनियोगावसानिकम् ।।४।। प्राप्तान भावगतांस्तत्र गुरुपूर्व यथाविधि । अर्चयेत्परया भक्त्या द्रव्यैरादिभिश्शुभैः ॥४४॥ वासोभिभूषणैभक्ष्य धनधान्यादिभिस्तथा । श्रद्धया व(मूर्ति)तिमभ्यय॑ दद्यातो देवसन्निधौ ।।४।। इज्यामध्ये तथा होमे योगे च जपकर्मणि । आगतं पञ्चकालज्ञ संपूज्यवाचरेत्परम् ।।४६।। सुवर्ण गां गुणवती भूमि वृत्तिकरीमपि दद्याद्भागवताग्रेभ्यो भोगमोक्षार्थये सुधीः ।।४७|| उदकुम्भैः पवित्रान्तैः फलमूलादिभिस्तिलैः । गन्धाद्यरुपयोगार्हस्तोपयेत्सात्त्वतोत्तमान् ।।४।। प्रियंवदात्मनो नित्यं यत्ख्यातं सद्गुणोज्ज्वलम् । तन्निवेद्य जगद्धात्र दद्यात्सत्कर्म योगिने ॥४६।। यस्मिन कुम्भे प्रियं यत्स्यादम्बुवस्त्रोदनादिकम् । तस्मिन्काले प्रदातव्यं तेनेष्ट्वा पुरुपोत्तमम् ॥५०।। विशिष्ट वस्तु संपाद्य हृद्य पुप्पोदनादिकम् । अनिष्ट्वा तददत्त्वा च समश्मन्नरसूकरः ।।५।। अन्नं सुसंस्कृतं हृद्य भगवद्राह्मणाग्निभिः । भृत्यवगैस्तथा भुक्तं भॊज्यं विपमतोऽन्यथा ।।२।। रत्नौघमपि वा स्तोयं प्रभूतं स्वल्पमेव था। भगवत्प्रीतये नित्यं दद्याच्छुद्धाय योगिने ।।३।। १७८
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy