________________
२८३२
शाण्डिल्यस्मृतिः अभिगम्यैव देवेशं मानसाद्य समर्चयेत् । अष्टधा विहितैर्मन्त्रैश्चातुराश्च पदस्थितैः ॥३२॥ भगवत्प्रापकैश्शुद्धौरिज्यामन्यैस्समर्चयेत् । स्नानभौगैस्समभ्यर्च्य दिव्यालङ्कारादिण्डितम् ।।३३।। अलङ्कारासनं दत्त्वा दिव्यैस्त्रक्चन्दनादिभिः । भोगैस्सुसंस्कृतैर्देवमर्चितं भावयेत्परम् ॥३४॥ सतीवप्रियभर्तारं जननीव स्तनन्धयम् । आचार्य शिष्यवन्मित्रं मित्रवल्लालयेद्धरिम् ।।३।। स्वामित्त्वेन सुहृत्त्वेन गुरुत्वेन च सर्वदा । पितृत्वेन समाभाव्यो मातृभावेन माधवः ॥३६।। सुस्नातं स्वनुलिप्तं च स्रग्विणं च खलङ्कृतम् । संस्तुतं विविधैरस्तोगर्भोज्यासनगतं प्रभुम् ॥३७|| अवश्यं मधुपर्केण मध्वाज्यदधियोगिना । अर्चयेदुदकेनाऽपि त्वातिथ्येन फलादिभिः ॥३८॥ मध्याज्यं दधि संयोज्य यजते यो जनार्दनम् । अयं संसृज्यते तेन श्रीमता मधुपर्कवत् ॥३६।। मधुराणां तु सम्पर्को मधुपर्कः प्रकीर्तितः । सम्पर्कसरसस्तेन मधुपर्केण जायते ॥४०|| संपूज्य मधुपर्कण गां निवेद्य च दक्षिणाम् । गवार्थ द्रव्यमेवापि ततोऽग्नी च समर्पयेत् ।।४।। शाककन्दफलोपेतै गुड्दव्याज्यसंयुतैः । अन्नैः प्रभूतैर्दवेशं विविधैः पृथगर्चयेत् ॥४२॥