________________
सूतकिनो निषिद्धकर्माणि
२६५६ आशौचे नित्यनैमित्तिकादि तत्समापनपर्यन्तं न कुर्यः शुभकर्म च । नित्यं नैमित्तिकं काम्यं ब्रह्मयज्ञादिकं तथा ॥४॥ न स्वाध्यायं न वा होमं न सभायाः प्रवेशनम् ।
प्रेतकृत्यरोधे कुर्वीत मनसा संध्यां न स्वादूनि च भक्षयेत् ॥६॥ तानि कुर्यात्तु मोहेन स प्रेतो न सहिष्यति । शापं घोरं ददात्येव तस्मात्तत्कृत्यरोधनम् ॥६६।। मनसापि न कुर्वीत तच्चाण्डालं प्रकीर्तितम् । कृत्यं घोरं हि दुष्टं तत्तादृशं न तदाचरेत् ॥१७॥
अत्यन्यायादि कलौ न कारयेत् अत्यन्यायमतिद्रोहमतिक्रौयं कलावपि । अत्यक्रमं चात्यशास्त्रं न कुर्यान्न च कारयेत् ॥१८॥ यदि कुर्वीत मोहेन सद्यो विलयमेष्यति । कर्ता कारयिता चापि प्रेरकश्च निरोधकः ॥६६।। तत्सहायश्च सर्वे ते लयमेष्यन्ति सत्वरम् । गृहक्षेत्रादिकं सर्व न नित्यं शुभकारिणः ॥१००।। तन्निमित्तमिदं रूपं पापं मयों न चाऽऽचरेत् । आगामिसूतकं ज्ञात्वा समुपक्रान्तकर्मणः ॥१०१।। अङ्गापकर्षणं नैव कुर्यादिति मनोर्मतम् ।। समागते सूतकेऽपि समुपक्रान्तकर्मणः ॥१०२।।