________________
भ्रष्टचरित्राया:गृयाप्रिकृत्यनिषेधवर्णनम् २०१५ प्राधान्येनैव निश्चित्य तानि कर्माणि मोहतः । कृतानि चेद्वौदिकानि का वा तस्य गतिर्भवेत् ।।१४७॥ आदावेका गतिं कृत्वा पूर्वाग्नेश्शास्त्रवर्त्मना । खीकारं वा नचेत्त्यागं पश्चात्कुर्यात्सवादिकम् ॥१४८॥ इत्येवं केचन प्राहुराचार्य ब्रह्मवादिनः। वस्तुतस्त्वत्र निष्कर्ष प्रवदामि सुखाय वै॥१४६।। आत्मस्थं गैदिकाग्निं तं भ्रष्टायै न कदाचन । दातुं वै शक्यते तूष्णी दत्तश्चेदाशुशुक्षणिः॥१५०।। ताशायै शपत्येनं घटध्वंसात्परं क्रुधा। सप्राणां पतितां भार्या समुहिश्यैव पावकम् ॥१५१।। शुद्धमात्मैकशरणं बुद्धिपूर्व कथं शुचिम् । दातुमिच्छत्ययं मूढः मामित्येवं सुदुःखितः ॥१२॥ भवत्ययं वायुसखा तस्मात्तां घटताडने । लौकिकेन दहेव श्वानरेणैव न चान्यतः ॥१५३॥ पश्चात्पूर्वोत्थिते वह्नौ स्वात्मन्येवस्थितेशिवे । द्वितीयासंभवं वह्नि संसृज्य विधिवत्ततः ॥१४॥ तस्मिन्नेवानले सर्व कर्मजातं तु वैदिकम् । कुर्यादेव विधानेन न चेदोषो महान् भवेत् ।।१५।। दुश्चरित्रात्पूर्वमेव समुद्भूतस्सुतः शुभः। निर्दोष एव स्वीकार्यः सैव त्याज्या मनीषिभिः ॥१५६।। तवं चेत्समुद्भूतः तस्या गर्भात्तु शावकः। सतां ग्राह्यस्तु न भवेदिति वेदान्तशासनम् ॥१५७।।