________________
२७१६
लोहितस्मृतिः घटप्रहारात्परतः तत्प्रकृत्या च तां ततः। दग्ध्वाश्राद्धं च निवर्त्य सकृदेव स्वयं ततः ॥१५८। शुद्धो भवेन्नचेत्तूष्णी स्थितेऽस्मिन्वै तथा किल । श्रौतस्मादिकृत्यानां नाधिकारी भवेदयम् ॥१५६।। भ्रष्टायां पतितायां वा स्वैरिण्यां यदि दैवतः। जातायामपि तत्पन्यां त्यागं कुर्यादतन्द्रितः ॥१६०।। शास्त्रमार्गेण विधिना तमग्निं परिभा वै। त्यक्त्वा तां विधिना पश्चाद्भूयो धर्मार्थमेव वै॥१६॥ आहरेद्विधिवदारान् अग्नीश्चैवाविलम्बयन् । पञ्चाग्नयो ब्राह्मणस्य पक्षदाराश्चशास्त्रतः ॥१६२।। स्वाजातौ विहितास्सद्भिः तेषु दारेषुधर्मतः । ऋतुगाम्येव तु भवेत्तादृशेन हि कर्मणा ॥१६॥ अयं भवेद्ब्रह्मचारी सदा नित्यविशेषणः । प्रजार्थ मैथुनं कुर्वन् ताभिस्संप्रार्थयन्नति ॥१६४॥ पुनः कुर्वस्तथा नापि च्यवते ब्रह्मचर्यतः । ब्रह्मचर्यैकसंसिद्धिः पत्नीपञ्चकसंस्थितौ ॥१६॥ सिध्यते ब्राह्मणस्यैव ऋतुकालाभिगामितः। स्त्रीकामपूर्तिकरणाद्ब्रह्मचर्य कदाचन ॥१६६।। मो(क्ष)षमाप्नोति नैवेति ते प्राहुब्रह्मवादिनः । पत्नीनां करणं प्रोक्तं पञ्चानां स्यात्कृते युगे ॥१६७।। चातुर्वर्ण्यविवाहोऽपि मांसेन श्राइसक्रिया। अश्वालम्भो गवालम्भः भार्यान्तरपरिग्रहः ॥१६८।।