________________
शास्त्रविरोधित्यागवर्णनम्
३०३७ तन्मात्रस्य समीचीनप्रोक्त्यै तत्कर्म साधु वै । भवेत्किलान्यथा तद्धि किं भवेदिति साधुभिः ॥८४॥ सम्यगालोचनीयोऽतो श्राद्धमन्त्रोक्तिमात्रतः। यावान् कालविलम्बः स्यात्तावानेवात्र केवलम् ।।८४६।। प्रामाणिको हि तद्भिन्नोऽविहितश्च विधानतः। कर्मणो बाधकायैव साधकाय भवेन्न तु ॥८४७|| तस्माद्विद्वान् सूत्रवेदविहितं यावदेव वै। तावदेव प्रकुर्वीत सर्वसौख्याय केवलम् ॥८४८॥ आत्मनो ब्राह्मणानां च भोक्तृणां शास्त्रवर्त्मनः ।
शास्त्रविरोधि त्याज्यमेव यथावदेव कुर्वीताधिकं शास्त्रविरोधि यत् ॥८४६॥ सर्व सम्यक्परित्याज्यं विहितं यत्तदाचरेत् । विप्राणां भोजनात्पश्चात्तच्छास्त्राधिककृत्यतः ॥८५०।। समागतात्पुनः प्रोक्तः संकल्पो नान्यथाचरेत् । अपां मध्येन चाच्छिन्द्य दर्भान् मूलैः सकृद्धतैः ।।८५१॥ शुन्धन्तां पितरः प्रोक्ष्य आयन्त्वित्यभिमन्त्र्य च । सकृदाच्छिन्नमन्त्रेण संस्तीर्यैव ततः पुनः ॥८५२।। मार्जयन्तेति मन्त्रेण · ततो दद्यात्तिलोदकम् । सकृदाच्छिन्नदर्भेषु त्रिषु स्थानेषु तत्परम् ॥८५३।। एतत्तेति च मन्त्रेण दद्यात्पिण्डत्रयं पुनः । यन्मे मातेति मन्त्रं तत् पितृभ्य इति वै पुनः ॥८५४॥