________________
३१५८
भारद्वाजस्मृतिः कूर्चाक्षसूत्रं शृग्दधा(गदा?)भयादक्षिणपाणिषु । पुस्तकानि नुवं पात्रं वराश्चेतरपाणिषु ॥२१॥ अथवाल्पकशस्त्राणि भवेयुर्दशपाणिषु । चतुर्भुजां वा तां ध्यायेदन्यत्सर्वं पुरोक्तवत् ।।२२।। अफाक्षिमालाममयं दंडं दक्षिणहस्तयोः । कमंडलु च वरदं बिभ्राणां वामहस्तयोः ।।२३।। मुकुन्दं कुंडलं हारं कपरं कुक्षिबन्धिनीम् । छन्नं पीनं कराकल्पं कराशाखाविभूषणम् ॥२४॥ कलापपादकटयोपुराङ्गुलिभूषणम् । एतैविभूषणैर्हे मैः नानारत्नसमन्वितैः ।।२।। दिव्यैविभूषितां देवीं रुम्मयज्ञोपवीतिनीम् । पवित्रहस्तदलकां किंचित्प्रहसिताधराम् ॥२६॥ दिव्यगंधानुलिप्तांगां दिव्यमाल्यैरलंकृताम् । सीतक्षामपरीधानां सर्वावयवसुंदराम् ॥२७॥ सर्वलक्षणसंपन्नसर्वलोकैकनायकीम् । समस्त मंत्रतंत्राणां नायकत्वे प्रतिष्ठिताम् ।।२८|| शुद्धस्वर्णमयैरलैः अनेकरूपशोभिता । आनानात्यन्तसौंदर्यस्थाने पंचास्य विष्टरे ॥२६॥ तथाविधे भद्रपीठे विस्मये चोर्ध्व संस्थिताः । चतुर्वेदैःषडंगैश्च चतुषष्टिकलात्मभिः॥२०॥ वशिष्ठाद्यैश्चमुनिभिः गायत्र्याद्यैश्च दैवतैः । अन्यामिाह्ममुख्याभिः शान्तिभिः स्वर्गवारिभिः ॥३॥