________________
२७५२
लोहितस्मृतिः पश्यद्भिरखिलैर्भूयो मामके क्षितिमात्रके । अहं वै प्रवरा की संप्राप्त व्यवहारतः ॥३८॥ मन्निरोधाय सम्बन्धः को वाद्यत्येवमेव वै। पूर्वोत्तरविरुद्धानि वचनानि प्रभाषतः ॥५३६।। दुश्बुद्धदुर्मुखस्य ज्ञातेरस्येति (जल्पतीम) वादिनीम् । हुकृत्य दूषयित्वैव भर्त्सयित्वा विशेषतः ॥५४०|| तत्सहायानधर्मज्ञान् पामरान्धर्मविद्विषः। . दानप्रतिग्रहव्याजान् मर्यादामात्रदूषकान् ॥५४१।। भ्रंशयित्वा बहिष्कृत्य निरोधनमुखेन च । धिकृत्य वेदविदुषस्ताडयित्वाप्यभीक्ष्णशः ॥५४२॥ अपराधानुगुण्येन द्वादशान्यूनकान्पणान् । तेभ्यः स्वीकृत्य तां गेहवापणरसादिकम् ॥५४३।। स्थावरं न्यायमार्गेण दापयेत्पृथिवीपतिः । तत्स्वामिने यथापूर्वं तेन स्वर्गो जितो भवेत् ॥५४४।। जीवनांशैकसंलब्धभूमिका यातिदुर्मतिः । अहो देवरपुत्रेण पुत्रिणीति ततो मया ॥५४५।। प्रदीयतेऽस्मै मत्तातसंलब्धा धरणीति वै। संवलब्धमनाथानां विधवानां कदाचन ॥४६।। न भूदानेऽधिकारोऽस्तीत्युक्त्वा वाक्यं ततश्च ताम् । दूरतः प्रेषयेदुष्टां तहत्तामपि तां धराम् ॥५४७|| तत्स्वामिने दापयेच्च तेन ऋतुफलं भवेत्। , पुत्रिणी सैव संप्राप्ता या प्रसूयेत जीविनः ॥५४८।।