________________
प्रातःकृत्यवर्णनम्
२८०६ पाठयेद्वादशनाम्नां तत्तत्स्थानेषु यो द्विजः। भवेत्स्नानफलं तस्य मृदा तत्र दिने दिने ॥४॥ तत आचम्य विधिवदभिज्ञाभिश्च तर्पयेत् । नमोऽन्तः प्रणवाद्य श्च पितृणां केवलं स्वकैः ॥४६॥ चतुमंत्रण संप्रोक्ष्य पीत्वा तेनाभिमन्त्रितम् । जलमाचम्य मूलेन दद्यादऱ्या परात्मने ॥४७॥ मर्त्य खान्तपि वा स्नायादापधु द्धृत्य तन्मृदम् । ध्यात्वा क्षीरां नवं तच्च नित्यशिष्टनिषेविते ॥४८॥ कूप तोयैरपि स्नायात् सर्वालाभे समुद्धृतैः । स्नानन्तु न घटैः कार्य नासाच्छिद्रविवर्जितैः ॥४६॥ आरनालं न सेवेत कदाचिद्भगवत्परः । सुराकल्पं हि तज्ज्ञ यं तस्माद्यत्नेन वर्जयेत् ॥५०॥ सप्तमीदशमी(चैव)त्रयोदश्यष्टमीषु च । द्वितीयायां नवम्यां च स्नायान्नामलकोदकैः ॥५१॥ ग्राहादिसेविते रूक्षे नीचावाससमीपगे। श्मशानपावके ज्ञाते न स्नायान्नोपरोधतः ॥५२।। न भुक्त्वा नातुरो जीर्णो नान्यकामी न कामतः न निशायां तथैकाकी न चिरं तोयमध्यतः ॥५३।। अज्ञानाचरिते पापे दृष्ट्वा च शवसूत्रके । वमने च व्यवाये च दुःस्वप्ने स्नानमाचरेत् ॥५४॥ मुक्ता श्रू शोकाच्छ्र त्वा च न्यस्ताङ्ग पाञ्चकालिकम् । स्पृष्ट्वा विकारं वर्मस्थं स्नायाद्रोगिणमेव च ॥५५।।