________________
२६१२
कपिलस्मृतिः तुलामादौ गोसहस्र कल्पवृक्षादिकं तु वा। शूद्रण प्रथमं दानममन्त्रकमधार्मिकम् ।।८८७।। कृतं चेत् तत्परं सर्व मुखाद्विप्रस्य चेत्स्मृतम् । वेदोक्त नैव मार्गेण क्षत्रियादिमुखेन चेत् ॥८८८॥ विप्रैश्चतुः षष्टिसंख्यैः ऋत्विग्भिः वृषलोऽपि सन् । द्वितीयादीनि दानानि तत्र ब्राह्मणसंनिधौ ।।८८६।। वेदोक्तनैव मार्गेण कुर्यादेवाविचारयन् । महादानस्य तस्मा(स्या)स्य कारणादेव केवलम् ।।८६०।। एकस्यापि ततः सद्यः तच्छिष्टे दानकर्मणि । वेदमार्गेण शक्नोति कतुं तत्कर्म तादृशम् ।।८६१।। न साक्षाद्वदमन्त्रोक्तीः तस्य संगच्छतेतराम् । ब्राह्मणस्य मुखेनैव तदुक्तिस्तस्य तत्र वै॥८६२॥ संगच्छते विशेषेण न तु स्वस्य विधीयते । त्रिवारं तेषु सर्वेषु कृतेषु तु ततः परम् ।।८६३।। तदुक्तावधिकारोऽपि सम्यक् संगच्छतेऽस्य तु । यो वा दानानि सर्वाणि महान्ति चरमे वयः ।।८६४॥ करोति भक्त्या शूद्रोऽपि तत्क्षणात्तेन कायतः। विष्णुलोकं प्रयात्येव महिना तस्य केवलम् ।।८६५।। हिरण्यगर्भदानस्य चतुर्वारकृतस्य तु । महिना वृषलस्यापि मौज्यामधिकृतिर्भवेत् ।।८६६।।