SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सम्यग्गायत्रीजपफलवर्णनम् २८८१ वेदशून्येन तत्पित्रा सुधीर्भक्त्याप्रपूजितैः । सदसत्कृतसंस्कारोदुर्ब्राह्मणइति स्मृतः ॥२२६।। मन्त्रशून्यकृतैः सर्वैः संस्कारैर्नाममात्रकैः । कृतसंज्ञैः प्रतिष्ठायै विप्रस्योङ्कारपूर्वतः ॥२३०।। संस्कृतः स्यादब्राह्मण स्तूष्णी 'नामधरस्तुसः। गृहीतमात्रं गायत्रीवर्गकस्वरशून्यतः ॥२३॥ अकालकृतसंध्याख्यकृत्यं पण्डितमान्यपि । किंवेदेनेति यत्किंचिद्य(तो)वानिखिलोऽपिवा ।।२३२॥ यत्किचिन्निखिलानांस्याद्यावत्कस्यापि नास्ति हि । इत्येवं प्रलपन्दुष्टो दुष्टाभिरतियुक्तिभिः ॥२३३।। दूषयन्श्रोत्रियान्विप्राञ्छास्त्रमात्रकृतश्रमः । ब्रह्मबन्धुरितिख्यातो ब्रह्मविद्भिस्ततस्सदा ॥२३४।। यस्माद्व दाध्ययनतो गायत्री वेदमातरम् । उपनीतैः परं यत्नात्परैर्दादशवत्सरैः ॥२३॥ कृत्वा शुभां समीचीनां शास्त्रस्वरसमन्विताम् । संध्यात्रये च प्रजपेत्तादृशेनजपेन वै ॥२३६।। गायत्री सिद्धिदा यत्नाच्छनैर्भवति नान्यथा । शुद्धस्वरयुता देवी हंसमन्त्रसमन्विता ॥२३७।। सम्यग्जप्त्वा(प्ता) ब्रह्मविद्या सायुज्यफलदायिनी । सम्यगुच्चारणं पूर्वमृषिदेवादिचिन्तनम् ॥२३८।। पश्चान्न्यासस्तदर्थस्यानुसंधानं ततः पुनः । उत्तरोत्तरतो मुख्यः सर्वमर्थानुचिन्तनम् ॥२३६।। १८१
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy