SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ३०१० आङ्गिरस स्मृतिः अतिचातुर्यतोऽतीव निपुणाश्च विचक्षणाः । ज्ञात्वा तद्धृदयं सर्वमवलेपं तथाविधम् ॥ ५८२ ॥ सर्वं ज्ञात्वा विधास्यामि लोकेष्वद्य च श्रूयताम् । मन्वादिषु मदीयेषु युगादिषु चतुर्ष्वपि ॥ ५८३ ॥ अष्टकासु च पुण्यासु संक्रान्तिषु च वृद्धिके । नैमित्तिके च तासां स्यादयोग्यत्वं तथाविधम् ||५८४|| तत्र चैतासु याः क्रूराः प्रेतकर्मणि ता. पराः । संभवन्तु न चान्येषु मर्यादैवं मया कृता ।। ५८५ ।। उर्वारुमहिमा एतस्मिन्नन्तरे तत्र देवसृष्टोऽतिसुन्दरः । पत्रपुष्प महावल्लीशलाटुफलसंवृतः ।। ५८६ ।। समागत्यातिचपलात् कैलासाद्धरणीधरात् । नत्वा बद्धाञ्जलिपुटचोर्वारूर्मम का गतिः || ५८७ इति चोवाच लोकेशं भगवन्तं पितामहम् । तादृशं तं समुद्वीक्ष्य गौरीवाक्येन केवलम् ||५८८|| शम्भुना लोकनाथेन सृष्ट शुद्ध कविग्रहम् । वत्सलम् ॥५८६|| सर्वसुन्दरम् । समागतं महाप्रह्व महागुरुषु शुद्धसत्वं दूरगवं ज्ञात्वा तं अतिप्रशस्यं चोवाच देवानां पुरतो विभुः त्वमुर्वारो स्थाणुसृष्टो भवानीवचसा यतः । स्वयं प्रकृत्या च महान् शान्तो दान्तो महामनाः ॥ ५६१|| ।।५६०।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy