SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ अनुमासिकायु च्छिष्टवमने विधिवर्णनम् ३०४७ पुनःकरणसंप्राप्तौ शिवनिर्माल्ययोगतः । प्रनष्टः प्रभवेदोषस्ते चात्रापि वदाम्युत ॥१४॥ पुनःश्राद्धप्रकरणम् विप्रवान्तावग्निनाशे पिण्डे च विदलीकृते । पिण्डगोलकसंयोगे दीपनाशे तथैव च ॥६४६॥ रजस्वलानाथभुक्तौ बुद्धिपूर्व तथैव च । अशौचभुक्तावाशौचिसंस्पर्श होमविस्मृतौ ॥६४७|| अतिथौ तदिनभ्रान्त्या संकल्पकरणेऽपि वा। एकस्मिन्नेव दिवसे पित्रोद्यत्यासतः कृतः ॥६४८॥ तद्दिने चोपवासः स्यात्पुनः श्राद्ध परेऽहनि । आद्यश्राद्ध तु भुञ्जानविप्रस्य वमनं यदि ॥६४६|| यत्ते कृष्णेति मन्त्रेण होमं कुर्याद्यथाविधि । षोडशश्राद्धभुञ्जानब्राह्मणस्तु वमेद्यदि ॥६५०।। प्रेताहुतिस्तु कतव्या लौकिकाग्नौ यथाविधि । अनुमासिकाधु च्छिष्टवमने अनुमासिकेऽत्र कतव्य उच्छिष्ट वमनं यदि ॥१५॥ कवले तु सुभुञ्जाने तृप्ति चैव विनिर्दिशेत् । अमावास्यामासिके च ब्राह्मणो मुखनिः तम् ।।६५२।। तथा महालयश्राद्ध पित्रादेवमनं यदि । पितामहादिवत्कृत्वा श्राद्धशेष समापयेत् ॥६५३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy