Book Title: Desi Shabda Sangraha
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board
Catalog link: https://jainqq.org/explore/016081/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ દેશી શબ્દ સંગ્રહ [DESİ śABDA SANGRAHA] સંપાદક-અનુવાદક-વિવેચક પંડિત બેચરદાસ જીવરાજ દોશી Pandit Bechardas Jivaraj Doshi હટી ગ્રંથ, રયા યુનિવર્સિટી ગ્રંથ નિર્માણ બોર્ડ-ગુજરાત રાજ્ય Page #2 -------------------------------------------------------------------------- ________________ દેશી શબ્દ સંગ્રહ [DESĪ ŠABDA SANGRAHA] સંપાદક-અનુવાદક-વિવેચક પંડિત બેચરદાસ જીવરાજ દેશી Paņdit Bechardas Jivaraj Doshi યુનિવર્સિટી ગ્રંથ નિ મ ણ બોર્ડ ગુ જ રા ત ર જ્ય, અ મ દા વા દ-૬. Page #3 -------------------------------------------------------------------------- ________________ : પ્રકાશક : જે. બી. હિલ, અધ્યક્ષ, યુનિવર્સિટી ગ્રંથ નિર્માણ બેડ, ગુજરાત રાજ્ય, અમદાવાદ-૬ © યુનિવર્સિટી ગ્રંથ નિર્માણ બોર્ડ પ્રથમ આવૃત્તિ : ૧૯૭૪ “Published by the University Book production Board, Gujarat State, under the Centrally Sponsored Scheme of Production of Literature and Books in Regional Languages at the University level, of the Government of India in the Ministry of Education and Social Welfare (Department of Culture), New Delhi.” :મુદ્રકઃ મ૦ શ્રી ત્રિભુવનદાસજી શાસ્ત્રી શ્રી રામાનંદ પ્રિન્ટિંગ પ્રેસ, અમદાવાદ– ૨ વિક્રેતા : મેસર્સ બાલગોવિંદ બુકસેલર્સ, બાલાહનુમાન પાસે, ગાંધી રોડ, અમદાવાદ-૧ Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકનું પુરોવચન ઉચ્ચ કેળવણીનું માધ્યમ માતૃભાષા બને એ ખ્વાહિશ મૂર્તિમંત કરવી હોય તો યુનિવર્સિટીએ અનેક વિદ્યાશાખાઓ માટે વિપુલ ગ્રંથસામગ્રી તૈયાર કરવી જોઈએ. આ સામગ્રી અનેક કક્ષાના અને રસના વિદ્યાર્થીઓ અને અભ્યાસીઓને ઉપયોગી થાય તે રીતે નિર્માણ થાય તે વિદ્યાવ્યાસંગનું ઉત્તમ કાર્ય હાથ ધરી શકાય. યુનિવર્સિટી કેળવણીનું સનાતન ધયેય યુવાન પેઢીમાં વિદ્યાવ્યાસંગની વૃત્તિ વિકસાવવાનું છે. આ વૃત્તિ યુવાન વિદ્યાથીંના માનસ જગતનું એક આજીવન અંગ બને તેવી ઈચ્છા આપણે સૌએ સેવવી જોઈએ. આ ઈચ્છા બર લાવવા માટે કેન્દ્રીય સરકારે, રાજ્ય સરકાર દ્વારા હરેક ભારતીય ભાષા માટે આર્થિક સહાય આપવાની હૈયાધારણ આપી ભૌતિક પરિસ્થિતિ સર્જી છે. આવી ભૌતિક સગવડના સંદર્ભમાં ઉત્તમ માનક ગ્રંથે ગુજરાતની નવી પેઢીને ચરણે ધરવાનો પડકાર યુનિવર્સિટીઓની વિદ્યાપ્રવૃત્તિ સાથે સંકળાયેલા સૌની સમક્ષ પડેલે છે. ગુજરાત રાજય સરકારે ગ્રંથનિર્માણનું આ કામ ત્વરાથી અને અપેક્ષિત ધરણે થાય તે હેતુસર યુનિવર્સિટી ગ્રંથ નિર્માણ બોર્ડની રચના કરી છે. આ બોર્ડ પર ગુજરાતની બધી યુનિવર્સિટીના કુલપતિઓ તેમ જ વિદ્વાન, સંલગ્ન સરકારી ખાતાઓના નિયામક, વગેરે નિયુક્ત થાય છે અને માનક ગ્રંથની ધારણું પરિણામજનક બને તે માટે વિદ્યાશાખાવાર વિષયવાર અનુભવી વિદ્વાન પ્રાધ્યાપકોનાં મિલન એજી એમની ભલામણ અનુસાર લેખન તથા અનુવાદ માટે પ્રાધ્યાપકોને નોતર્યા છે અને લખાણ શુદ્ધ તથા દયેયપૂર્વક બને તે હેતુસર એવા જ વિદ્વાનને પરામર્શક તરીકે નિમંચ્યા છે. આ ગ્રંથ નિર્માણ જનાના એક ભાગ તરીકે જુદી જુદી જાતના કેશો તૈયાર કરવાનું પણ બેડે નકકી કર્યું છે. આ યોજના હેઠળ તૈયાર થયેલ આ Page #5 -------------------------------------------------------------------------- ________________ દેશી શબ્દ સંગ્રહને પ્રકાશિત કરતા આનંદ અનુભવું છું. એ આનંદમાં ઉમેરે એ વાતે થાય છે કે આ કેશ તૈયાર કરવાનું કામ એ વિષયના જ્ઞાતા અને અનુભવી વિદ્વાન પંડિત બેચરદાસજીએ સ્વીકાર્યું છે. આશા છે કે એ વિદ્યાથીઓ, શિક્ષકો તથા શિક્ષિત જનસમુદાયને આવકાર પાત્ર થશે. યુનિવર્સિટી ગ્રંથ નિર્માણ બોર્ડ, ] ગુજરાત રાજય, અમદાવાદ–. ડિસેમ્બર, ૧૯૭૪. જે. બી. સેંડિલ અધ્યક્ષ Page #6 -------------------------------------------------------------------------- ________________ અલ્પપૂજા શ્રમણુ, વિદેહ, વિદેહદત્ત, વિદેહજાત્ય, વિદેહસુકુમાલ, શાલિક, મુનિ, બ્રાહ્મણુ, સન્મતિ, મહામતિવીર, મહતિવીર, અન્યકાશ્યપ, કાશ્યપ, દેવાય`, જ્ઞાતાન્વય, નાથાન્વય, જ્ઞાતપુત્ર, નાતન દત, બુદ્ધ, ધાતા, પુરુષાત્તમ, મહાવીર શ્રીવીરવધ માન સ્વામીનીતેમના પચીશસે મા નિર્વાણુ વનીરાષ્ટ્રીય ઉજવણીને પ્રસંગે શંકર,. અલ્પપૂજા આ ઉપાસક એચરદાસ Page #7 -------------------------------------------------------------------------- ________________ દેશી શબ્દ સંગ્રહ પ્રસ્તાવના મગલ ઝાઝી વાતનાં ગાડાં ભરાય પણ મારે તો અહીં માત્ર થોડાક પાનાં ભરવાનાં છે. મારો એવો મનોરથ હતો કે ગુજરાતના તિર્ધર આચાર્ય શ્રીહેમચંદ્ર રચેલ સિદ્ધહેમલધુવૃત્તિના આઠે અધ્યાયોને તથા તેમણે જ રચેલ દેશીશબ્દસંગ્રહને ગુજરાતી અનુવાદ સવિવેચન તૈયાર કરી દઉં અને તે બને અનુવાદોને છાપીને પ્રકાશિત કરનારી કોઈ સંસ્થા મળી જાય તો મારા ઉપર માતા સરસ્વતીનું જે ભારે અણુ છે તે કાંઈક અદા કરી શકું. આવા મનોરથમાં રાચતે હતા એવામાં યુનિવર્સિટી ગ્રંથનિર્માણર્ડના અધ્યક્ષ માનનીય શ્રી ઈશ્વરભાઈ પટેલનો પત્ર મને મળ્યો કે “ગ્રંથનિર્માણ બોર્ડની પ્રવૃત્તિમાં તમે પણ રસ લઈ ફાળે આપો તો સારું આ તો ભાવતું હતું તે જ સામે આવ્યું જાણી આનંદ તો થયો પણ મારે જે કામ કરવાનું હતું તે નવું શુષ્ક એટલે વ્યાકરણનું અને દેશી પ્રાકૃતના શબ્દકેશનું. જો કે મારે મન તો આ પ્રવૃત્તિ રસથી ભરપૂર હતી પણ વ્યવહારના ક્ષેત્રમાં એટલે નાણબજારમાં કે વિદ્યાની બજારમાં આ કામનું શું મૂલ્ય ? એમાં ધારીને મેં ઉપરના બન્ને કામ કરી આપવાની મારી ઈચ્છાને વ્યક્ત કરતો શ્રીમાન, પટેલ મહાનુભાવને તરત જ અચકાતાં અચકાતાં ઉત્તર તો લખી દીધો પણ મનમાં એવો વસવસે તે ખરો કે આ કામનો બોર્ડ સ્વીકાર કરશે કે કેમ ? પણ તે પછી થોડા જ સમયમાં તે વખતના નિયામક અને અત્યારના અધ્યક્ષ શ્રીમાન જગદીશભાઈ સેંડિલ તરફથી મેં જણાવેલા અને કાર્યોની સ્વીકૃતિને પત્ર આવ્યો અને આ બંને કામો કેટલા વખતમાં કરી આપશે ? એમ પુછવામાં પણ આવ્યું. આ વાત તા. ૫–૮–૧૯૭૦ના અરસાની છે, પછી તો મેં કામ આરંભી દીધું અને આજ તો બે કામમાંથી એક કામ છપાઈને પુરું થઈ પ્રકાશમાં આવવા સારુ તૈયાર પણ થઈ ગયેલ છે એ મારે સારુ આનંદનો વિષય કહેવાય. આ અંગે બોર્ડનો તથા પૂર્વના અને આજના બને અધ્યક્ષનો પણ હું હાર્દિક આભાર માનું છું. શ્રીમાન બી. કે. મજમુદાર સાહેબને હું સવિશેષ ઋણ થયો છું કેમકે એ સ્નેહી ભાઈએ મને આ પ્રવૃત્તિમાં ભારે પ્રેત્સાહન આપેલ છે. Page #8 -------------------------------------------------------------------------- ________________ શ્રીલાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિરના નિયામક અને મારા મિત્ર પંડિત પ્રવર સ્નેહી ભાઈ દલસુખભાઈ માલવણયાને હું સવિશેષ ઋણી છું. તેમણે શ્રોલાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિરના પુસ્તકાલયમાંથી મારે જે જે વ્યાકરણે તેમ જ કેશગ્રંથ જોઈતા હતા તે તમામ વાપરવા આપી મારું કામ વિશેષ સરળ બનાવવામાં સ્નેહાદ્રભાવે ખુબ જ સહાયતા કરેલ છે. આ રીતે અનેક મહાનુભાવોના સહકારથી આ કામ પૂરું કરી થઈ શકેલ છે એટલે તેઓ તમામ મહાનુભાવોના મંગલમય સ્મરણ સાથે ફરીવાર બોર્ડના વર્તમાન અધ્યક્ષશ્રીને કૃતજ્ઞભાવે યાદ કરી પ્રસ્તુત પ્રકાશ્યમાન ગ્રંથની પ્રસ્તાવના આરંભ કરું છું. Page #9 -------------------------------------------------------------------------- ________________ દેશી શબ્દ સંગ્રહની પ્રસ્તાવના પ્રસ્તાવના અંગે જે મુદ્દા અને સુયા છે તે આ પ્રમાણે છે ૧ ગ્રંથનુ નામ, મૂળગાયાસખ્યા, ઉદાહરણુગાથાસખ્યા વગેરે ર ગ્રંથકાર તથા તેમની કુશળતા ૩ દેશી પ્રાકૃતને પશ્ર્ચિય તથા તે અંગેના પ્રાચીન નિર્દેશે! ૪ જુદા જુદા દેશી શબ્દ સંગ્રહકારાને નામ નિર્દેશ ૫ ગ્રંથની મૂળગાથાઓમાં તથા વૃત્તિમાં આવેલ વિશેષ હકીકતો - ઉદાહરણ ગાથાઓમાં વણુ વેલ વિષયે તથા તે દ્વારા જણાતી તત્કાલીન પરિસ્થિતિ ૭ સશોધન તથા શ્ર'થમાં વપરાયેલ પુસ્તકાના સ'કેતે। અને સંદર્ભગ્રધ્રાનાં નામ તથા પ્રસ્તુત સંપાદનની વિશેષતા ૧. ગ્રંથનુ નામ પ્રસ્તુત સંગ્રહનું નામ દેશીનામમાલા પ્રસિદ્ધ જ છે તે તે બાબત પ્રથમ મુદ્દાની શી જરૂર છે ? પ્રશ્ન તેા બરાબર છે પણ ગ્રંથકારે પેાતે ગ્રંથનું નામ દેશીનામમાલા સ્વીકારેલ નથી પણ આ ગ્રંથની ગાથા ૭૮૩મમાં ગ્રંથનુ નામ દેશી શબ્દ સંગ્રહ છે એમ દર્શાવેલ છે. આપણા સ`સ્કૃત સાહિત્યમાં ધનંજય નામમાલા, પાઈયલચ્છીનામમાલા, અભિધાનચિતામણિનામમાલા અથવા હૈમીનામમાલા, આવા અંતે માપવાળા અનેક કાશગ્રંથા સંસ્કૃતવિદ્યાના પંડિતાના તથા વિદ્યાથી એના ખ્યાલમાં આવેલ છે એટલે પ્રસ્તુત સંગ્રહનું નામ પણ દેશીનામમાલા પ્રસિદ્ધ થઈને પ્રચલિત થયેલ જણાય છે. એથી જેમણે જેમણે પ્રસ્તુત સંગ્રહને સપાતિ કરીને પ્રસિદ્ધ કરેલ છે તે મેટામેટા વિદ્વાન સ્કાલરાએ પણ ગ્રંથકારે સ્વીકારેલ ગ્રંથના ખરા નામ વિશે કશે। ઊહાપ।હ કર્યા વિના જ ગતાનુગતિકપણે પ્રચલિત થયેલ દેશીનામમાલા નામ સ્વીકારીને પેાતપેાતાના સંપાદિત આ સંગ્રહના મુખ પૃષ્ઠ ઉપર પણ આ નામને જ અંકિત કરેલ છે. તે અંકન ગતાનુગતિક છે અને ગ્રંથકારે સ્વીકારેલ નામ જુદું છે તે સપ્રમાણ બતાવવા આ મુદ્દો ઉપસ્થિત કરેલ છે. સંગ્રહકારે આ ગ્રંથનું પુરું Page #10 -------------------------------------------------------------------------- ________________ નામ રાખેલ છે અને સંપાદકે એવડા મેટા નામને બદલે માત્ર રાઇસંપ્રદુ નામ જ પંસદ કરેલ છે. ગ્રંથની મૂળગાથાઓ ૭૮૩ છે અને ઉદાહરણગાથાઓ ૨૨ છે. વૃત્તિ સહિત સમગ્ર ગ્રંથનું માપ ૩૩૨૦ અનુષ્યપ શ્લેકે જેટલું થાય છે, એવું લખાણ આ ગ્રંથની હસ્તલિખિત પથીમાં આવેલ પુષિકામાં છે. સંપાદકે ઉપયોગમાં લીધેલ પાટણવાળી પોથી વિક્રમ સંવત ૧૬૬૬ના વર્ષમાં પાટણમાં લખાયેલ છે અને પૂનાવાળી પિોથી વિક્રમ સંવત ૧૬૫૮ના વર્ષમાં રાજનગરમાં લખાયેલ છે. આ ગ્રંથને છેડે ર૯પમે પાને જુદી જુદી પોથીઓમાં લખેલ પુષિકાઓ મળેલ છે તે આપેલ છે. તે ઉપરથી માલુમ પડે છે કે પ્રસ્તુત સંગ્રહની પોથી સેળમા સૈકા જેટલી જુની ઉપલબ્ધ થાય છે પણ કઈ ગ્રંથભંડારમાં કેાઈ પોથી સોળમા સૈકાથી પણ જુની લખાયેલી મળી શકવાને સંભવ ખરો. ૨. કર્તા અને તેની કુશળતા– આ સંગ્રહના કર્તા આચાર્ય હેમચંદ્ર છે એ વાત તે પ્રસિદ્ધ છે અને એ સંબંધેની હકીક્ત સંપાદકે દેશી શબ્દ સંગ્રહના પૂરક ટિપણેમાં ધેલ છે પણ પૂનાવાળી હાથપોથીમાં એક પાઠાંતર મળવાથી કર્તાની ચોકસાઈ વિશે વિવાદ ઉભા થઈ શકે એમ છે. એ હકીકત આ પ્રમાણે છે— સંગ્રહની ૭૮૩મી ગાથામાં રો સિરીદેવમુળવળા પાઠ છે તે એમ જણાવે છે કે આ સંગ્રહ શ્રીહેમચંદ્ર મુનિ પતિએ રચેલ છે, ત્યારે પૂનાવાળી હાથપોથીમાં રફ સિરામચંદ્રમવિયા એ પાઠ મળે છે. આ પાઠ એમ જણાવે છે કે શ્રીહેમચંદમુનિના વચનથી આ સંગ્રહ રચેલ છે એટલે આ સંગ્રહને રચવા સારુ શ્રી હેમચંદ્રમુનિએ કઈને કહ્યું કે તમે આ સંગ્રહ રચે એટલે શ્રી હેમચંદ્રના વચનથી પ્રેરાઈને બીજા કોઈ એ આ સંગ્રહ રચેલ છે, એમ આ પાઠાંતર સ્પષ્ટ પણે સૂચવે છે એટલે સંગ્રહના કર્તા વિશે થડા વાદ વિવાદ ઉભે થવાની શક્યતા છે, તાત્પર્ય એ છે કે આ સંગ્રહ શ્રી હેમચંદ્રમુનિના વચનથી રચાયેલ છે એટલે સંગ્રહના કર્તા સાક્ષાત શ્રી હેમચંદ્ર નહીં પણ બીજા કોઈ પંડિત હોવા જોઈએ એમ આ પાઠાંતરને સ્પષ્ટ ફલિતાર્થ થાય છે. આ બીજા કેઈ કેણ? એ વિશે કશી સ્પષ્ટતા થઈ શકતી નથી. ' વળી, આ પાઠાંતર ઉપરાંત સંગ્રહની ૬૧રમી ગાથામાં એ એક ઉલ્લેખ મળે છે જેને લીધે આ ઉભા થયેલ વિવાદને પુષ્ટિ મળી શકે છે. Page #11 -------------------------------------------------------------------------- ________________ ૧૦ ૬૧૨મી ગાથામાં સંગ્રહકારે હિંદ્ર શબ્દને દેશી શબ્દ તરીકે તાંધેલ છે અને તેને ‘ભમરે!' અ બતાવેલ છે. આ ગાથાની વૃત્તિમાં આ બાબત સંગ્રહકાર કહે છે કે જનરાવ્યું સંસ્કૃતેનિ કેવિટ્ નતાનુ તિતયા પ્રયુક્તતે” એટલે ગતાનુગતિક પ્રવાહને અનુસરનારા કેટલાક સંગ્રહકારા-કેાશકારા- રેન્દ્ર શબ્દને પ્રયાગ સંસ્કૃત ભાષામાં પણ કરે છે—સ'સ્કૃતાશામાં પણ રેમ્ય શબ્દને ધે છે. આ નોંધ કરનારા કેશકારા ગતાનુગતિક પ્રવાહને અનુસરનારા છે પણ સ્વત ત્રપણે શબ્દવિશે વિચાર કરનારા નથી. આ નેધ વાંચ્યા પછી સંપાદકે આચાય હેમચન્દ્રે પેતે રચેલ અને જેની ટીકા પણ પેતે જ કરેલ છે એવા અમિયાનચિન્તામણિ નામના કાશના ત્રીજા કાંડમાં આવેલા ૨૭૦મા શ્લેાકમાં અને સળંગ નખર પ્રમાણે ૧૨૧૨મા શ્લેાકમાં રોજમ્પને સ’સ્કૃતરૂપે સ્વીકારેલા જોયા અને એ શ્લાકની વ્યાખ્યામાં ‘‘વન્ અવમ્નતે રોજ ૬ઃ પૃષોદ્રાવિડ્વાત્” એમ કહીને રોજમ્મૂ શબ્દની વ્યુત્પત્તિ પણ ખતાવેલ છે તથા તે વ્યુત્પત્તિની સિદ્ધિ માટે આચાય હેમચન્દ્રે પેાતાના સિદ્ધહેમવ્યાકરણના ારા૧૫પા સૂત્રનેા આધાર પણ બતાવેલ છે. કાશમાં અહી રોજમ્યો દ્વિરેઃ એમ રોલ્ટÆ શબ્દને ‘ભ્રમર'ના પર્યાયરૂપે સ્પષ્ટ નિર્દેશ કરેલ છે. અહીં એ યાદ રાખવુ જરૂરી છે કે પ્રાચીન અમરકાશમાં રોજ્જ શબ્દના નિર્દેશ નથી પણ ક્ષીરસ્વામીએ કરેલી અમરકાશતી વૃત્તિમાં જણાવેલ છે કે ચશ્વરી-મસઙ—વિદ્વિ-રોજમ્ના વેયામ્' (અમરકાશવૃત્તિ પૃ. ૧૩૦ દ્વિતીયભૂમ્યાદિકાંડ શ્લાક ૩૦) અર્થાત્ ક્ષીરસ્વામી કહે છે કે ચચરીક ભસલ ઇન્દિન્દિર અને રોજમ્ને શબ્દો દેશીમાં મળે છે. આ રીતે અનિધાન ચિંતામણિ કાશમાં આચાય હેમચંદ્રે કરેલા રેસ્ટĀ શબ્દને નિર્દેશ આચાય શ્રીને પેાતાને જ ગતાનુગતિક પ્રવાહાનુસારી ઠરાવે છે, કેમકે દેશીશબ્દસ ંગ્રહના ૧૨મા શ્લોકની વૃત્તિમાં આચાય શ્રીએ જણાવેલ છે કે રાજશ્વ શબ્દને સંસ્કૃત સમજનારા ગતાનુગતિકપ્રવાહને અનુસરનારા છે, આ તેા એવું થયું કે પોતે કરેલા આક્ષેપ પેાતાને જ લાગુ પડતા દેખાય છે. આ સ્થળે આચાયે રેમ્ય શબ્દના સ ંસ્કૃતરૂપે કરેલ નિર્દેશ ત્રણ વિકલ્પે। પેદા કરે છે. જ ૧ કાં તે! આચાય ને ગતાનુગતિકપ્રવાહાનુસારી માનવા ૨ કાં તે! આ સંગ્રહને આચાય ના વચનથી ખીજા કેાઈ પડિતજીએ કરેલ માનવે . ૩ આચાય પાતે પેાતા ઉપર આક્ષેપ કરે ખરા? Page #12 -------------------------------------------------------------------------- ________________ આ રીતે આગળ જણલ પાઠાંતર અને સંગ્રહની ૬૧૨મી ગાથામાં આવેલ રાજ્ય શબ્દવિશેને આચાર્યને ઉક્ત ઉલેખ એ બને, પ્રસ્તુત સંગ્રહના કર્તા તરીકેનું આચાર્યશ્રીનું જે નિશ્ચિત સ્થાન અત્યાર સુધી હતું તેને લાયમાન કરી શકે છે કે કેમ ? એ પુરાતત્વવિદેએ વિચારવાનું છે અને આ બાબત સંશોધન કરી તાકીદે નિર્ણય કરવાનો છે. અહીં એક સંદેહ થવો શક્ય છે કે આચાર્યશ્રીએ પોતાના વચનથી અન્ય પંડિતને પ્રેરણ કરી આ સંગ્રહ રચવાનું તે કહ્યું પણ સંગ્રહ પુર રચાઈ ગયા પછી શું આચાર્યશ્રીએ તેને તપાસી નહીં જોયો હોય ? આ સંદેહને ખરો જવાબ કાં તો આચાર્યાશ્રી જ આપી શકે અથવા સંગ્રહ રચનાર જ આપી શકે પણ સંપાદકની કલ્પના તો એમ કહે છે કે જે આચાર્યશ્રીએ બીજા પાસે રચાવેલ સંગ્રહ પોતે જે હોય તે આ આક્ષેપ સંગ્રહમાં ટકી શકે ખરે? કુશળતા - આ ગ્રંથ રચનાર શ્રી હેમચંદ્રસૂરિ પોતે હેય વા અન્ય કઈ મહાપંડિત હેવ–ગમે તે હોય પણ સંગ્રહને રચનાર ઘણે જ કુશળ છે એમાં શક નથી. સંગ્રહકાર સંસ્કૃત, પ્રાકૃત તથા દેશી પ્રાકૃત ભાષાનો અસાધારણ અભ્યાસી છે. એણે બીજા બીજા અનેક દેશીસંગ્રહે સારી રીતે તપાસેલ છે તથા બીજા બીજા દેશીસંગ્રહકારના જુદા જુદા મતેને સારી રીતે ઝીણવટથી ચકાસેલ છે અને એવી ચકાસણું પછી જ પોતે નિર્ણય ઊપર આવેલ છે. આ સંગ્રહમાં અનેક શબ્દો વિશે, શબ્દમાં આવેલા વ્યંજનો વિશે તથા શબ્દના અર્થ વિશે જુદા જુદા અનેક સંગ્રહકારોના મતને ટાંકી બતાવેલા છે અને છેવટ સંગ્રહકારે જણાવેલ છે કે “અમે અનેક દેશી શબ્દોના સંગ્રહને સારી રીતે જોઈ તપાસીને જે નિર્ણય કરેલ છે તે અનુસાર આ સંગ્રહના શબ્દ નોંધેલ છે અને શબ્દોના વ્યંજનો તથા અર્થો વિશે પણ નિર્ણય બાંધેલ છે આ અંગે નમૂનારૂપે આ સંગ્રહની આઠમા વર્ગની ૭૧૮મી ગાથાની વૃત્તિને તથા ૭૨૩મી ગાથાની વૃત્તિને જોવાની ભલામણ છે તથા લિપિને અજાણ એથી કેટલાક સંગ્રહકારોએ ને બદલે વ વાંચી શબ્દોના અર્થ વિશે કેવો ધબડકવાળેલ છે અને સાવરણી અર્થના વધ્યા શબ્દને વદુગારી વાંચી વ૬ અર્થને બતાવવાની જબરી અક્ષમ્ય ભૂલ કરેલ છે. આ રીતે જ કેટલાક સંગ્રહકારે ઘણીર (ગા૦ ૪૭૦) શબ્દને ચેરસમૂહ અર્થ છે, ત્યારે આ સ્થળે વોરને બદલે વોર વાંચીને આ શબ્દને “બારને Page #13 -------------------------------------------------------------------------- ________________ ૧૨ સમૂહ' અના બતાવે છે, સંગ્રહકારે આવા સંગ્રહકારાને લિપિભ્રષ્ટ કહેલા છે. સાઁગ્રહકાર અન્ય અન્ય દેશીશબ્દસંગ્રહોમાં આવું ઘણું ઘણુ જોઈ તે કહે છે કે આમ બીજાના દોષા કાઢવા એ વધારે ઉચિત નથી પણુ દેશીપ્રાકૃતના અભ્યાસીઓને દેશીશબ્દોના અર્થ મેળવતાં મુશ્કેલી ન પડે એટલા સારુ જ અમારે આવુ બધું લખવું પડયું છે. બાકી અમે તેા અનેકાનેક પ્રાચીન દેશીશબ્દસંગ્રહાનું નિરીક્ષણ કરી, પરસ્પર તુલના કરી જે નિ ય બાંધેલ છે તદનુસારે આગળ વધતા રહ્યા છીએ એમ છતાં ય આવા વિવાગ્રસ્ત શબ્દોના વિષયમાં જે બહુદૃશ્યા એવા દેશીશબ્દવેદી મહાપડિ છે તેએ જ છેવટે પ્રમાણુરૂપ લેખાય. શરખાતમાં છાપેલ અનુક્રમણિકા જોવાથી માલુમ પડશે કે આ આખા ય ગ્રંથ ખરાખર અનુક્રમથી ગેાઠવાયેલ છે, જેથી શબ્દ શોધનારને ઘેાડી પણ મુંઝવણ કે મુશીબત થાય નહીં. ચેન્જેલ અનુક્રમમાં કયાંય એ સ્વરવાળા શબ્દોમાં ત્રણ કે તેથી વધારે સ્વરવાળા શબ્દ આવી જાય તે સંગ્રહકાર તેમ થવાનું કારણ બતાવીને સ્પષ્ટ ખુલાસા કરી નાખે છે, આવા હજારા શબ્દોને બરાબર ક્રમમાં ગેાઠવવા તે સંગ્રહકારની નવી દ્રષ્ટિનું તથા વિદ્યાર્થી ઓને કેમ અનુકુળતા વધારે થાય એ જાતના વિદ્યાથી આ પ્રત્યેના પેાતાના વાત્સલ્યનું પણ સૂચક છે. ગ્રંથકારે આ સંગ્રહમાં અનેક મતમતાંતર આપેલાં છે તેમાંથી જે મત પેાતાને ગ્રાહ્ય લાગે તેને ગ્રહણ કરવામાં સ ંગ્રહકારને કશે। ય સ કાચ હાય એમ કયાંય જણાતું નથી. આ જમાનામાં શબ્દો સંબધી વિજ્ઞાન ધણુ આગળ વધેલ છે તેમ હજુ આગળ વધતુ જાય છે તેમ ગ્રંથકારના જમાનામાં શવિજ્ઞાન વર્તમાનકાળની અપેક્ષાએ બાલ્યાવસ્થામાં હતું તેથી માટે ભાગે પૂર્વ પરંપરાના આધાર લેવાતા. શબ્દના ઉચ્ચારણને કે અને ચોકકસ કરવા સારુ ભાષામાં પ્રચલિત શબ્દોની સાથે તુલના કરીને શબ્દોનાં ઉચ્ચારણા કે અથ ના નિણૅય કરવાની પદ્ધતિ હતી જ નહીં, સંગ્રહકારે મેકડા' અથ માટે એ શબ્દો આપેલ છે—નુવાદ અને ચોક, ભાષામાં કડા' અર્થાતા સૂચક બાકડા' શબ્દ જ પ્રચલિત છે પણ સંપાદકની સમજ પ્રમાણે વૃો કે જો શબ્દ પ્રચલિત જણાતા નથી. એટલે જો સુવાદ શબ્દને ભાષાના પ્રચલિત ખેાકડા” શબ્દ સાથે સરખાવવામાં આવ્યા હાત તાસંગ્રહકાર કદી પણુ નુક શબ્દને ન આપત, આ રીતે કે વને Page #14 -------------------------------------------------------------------------- ________________ 13 બદલે જવાળા ઘણા શબ્દો આ સંગ્રહમાં છે તે તરફ અભ્યાસીઓનું ધ્યાન દોરવું યોગ્ય સમજાય છે અને જ્યાં જ્યાં આવા શબ્દો આવેલા છે ત્યાં ટિપ્પણો આપીને સ્પષ્ટતા કરેલ છે તથા પાછળ આપેલ વ્યુત્પત્તિની નોંધોમાં ઉચિત રીતે લખવામાં આવેલ છે. સંગ્રહકારે આઠમા અધ્યાયના ચોથા પાદમાં અનેકાનેક દેશ્યધાતુઓને નિર્દેશ કરવા ૧ થી ૫૯ સૂત્રો બનાવેલાં છે એટલે આ સંગ્રહમાં એમ જ સૂચન કરવાની જરૂર હતી કે “અનેક દેશી કે દેશ્યધાતુઓને અમે અમારા વ્યાકરણમાં નોંધી બતાવેલા છે તેથી આ સંગ્રહમાં એ ધાતુઓને બતાવવાના નથી. આવું સુચન કરવાથી આ સંગ્રહમાં એક પણ દેશી ધાતુને નેધવાની જરૂર રહેત નહીં પણ સંગ્રહકારે તે સ્વર વ્યંજનના અનુક્રમને અનુસરીને જે ધાતુએ આદિમાં સ્વરવાળા હતા તેને પ્રથમ સ્વરવર્ગમાં નાંધી બતાવ્યા છે અને જે ધાતુઓ આદિમાં વ્યંજનવાળા છે તેમને બીજાથી આઠમા વર્ગ સુધી અનુક્રમે નોંધી બતાવેલ છે. આમ કર્યા પછી જ્યાં જ્યાં ધાતુઓનો ઉલ્લેખ આવેલ છે ત્યાં બધે સ્થળે એમ તે સંગ્રહકારને લખવું પડયું છે કે “અમે ધાતુઓને વ્યાકરણમાં કહેલા છે માટે આ સંગ્રહમાં મૂળ ગાથાઓમાં એક પણ ધાતુને જણાવેલ નથી. આમ ધાતુઓને વૃત્તિમાં લખવાથી ગ્રંથમાં વધારે ગૌરવ થયેલ છે અને “ત્રાસ્ટાર અરિ પુત્રોત્સવ મન્વન્ત તૈયાર ” આ ઉક્તિ પ્રમાણે ગ્રંથકાર વાર્યા નથી. મૂળ ગાથાઓમાં ભલે ધાતુઓને સંગ્રહ ન કર્યો પણ વૃત્તિમાં પણ ધાતુઓને સંગ્રહ કરવાની જરૂર ન હતી. માત્ર આગળ જણાવ્યા પ્રમાણે ધાતુઓ વ્યાકરણમાં કહી આવ્યા છીએ માટે આ સંગ્રહમાં અમે ધાતુઓને આપવાના નથી એટલું લખવાથી જ બધું કામ સરી જાત અને ગ્રંથનો ભાર ઘણો ઓછો થઈ જાત. સંગ્રહકાર ૯મી ગાથામાં “ભય' અર્થને ૩ શબદ આપે છે અને સાથે ખેંધે છે કે આ શબ્દને ૩પેજ એમ વિભાગ કરીને સાધવાને નથી પણ આ અખંડ દેશી શબ્દ છે, આમ લખીને ગ્રંથકાર શું કહેવા માગે છે ? જે રૂષ એમ વિભાગ કરીને તે શબ્દને સાધા શકાતે હોય તો ખોટું શું છે ? એમ વિભાગ કરીને સાધવાથી તે શબ્દનો અર્થ સમજવામાં વિશેષ સુગમતા થાય તેમ છે. એ જ રીતે સંસ્કૃત પાથેય શબ્દને બરાબર મળતો આવે એ હેન્ન શબ્દ સં૦ થેયે દ્વારા જરૂર સાધી શકાય એમ છે છતાં સંગ્રહકાર એને દેશી શબ્દ માનીને ૪૮૬મી ગાથામાં વહેક શબ્દ નેધે છે એ પણ સમજાતું નથી. Page #15 -------------------------------------------------------------------------- ________________ ૧૪ ધારો કે પૂર્વના આચાર્યોએ આ શબ્દને દેશી માન્યો હોય પણ જ્યારે સંગ્રહકાર જાણે છે કે પાથેય શબ્દની સાથે વહેક્સ શબ્દને ઘણે નિકટને સંબંધ છે તો પછી પૂર્વસૂરિઓની આવી ગતાનુગતિક્તાને પ્રશ્રય આપવાની શી જરૂર ? સંગ્રહકારે સંસ્કૃત શબ્દોને મળતા આવે એવા ઘણા શબ્દોને ફેશી ગણને સંગ્રહમાં નેધેલ છે. સંપાદકને એમ જણાય છે કે જે શબ્દનું પૃથકકરણ થઈ શકતું હોય વા જે શબ્દો વ્યાકરણમાં કે કેશોમાં સધાયા હોય વા સુપ્રસિદ્ધ હોય તેવા શબ્દોને માત્ર પૂર્વપરંપરાને અનુસરીને રેશમાં ગણવાનું કેઈ કારણ હોય તો સંગ્રહકારે જરૂર આપવું જોઈએ. સંગ્રહકાર ૧૧મ ગાથામાં “પરિરંભ અર્થને અવકેય શબ્દ આપે છે. સંગ્રહકારને એમ લાગે છે કે મહિર શબ્દ ભૂતકૃદંત જેવો છે એટલે વ્યાકરણમાં જ પરિરંભ અર્થને અવર ધાતુ લખ્યું હોત તો તે શબ્દને ગાથામાં લખવાની જરૂર ન રહેતા અને તેમ કરવાથી ગ્રંથલાઘવ પણ થાત, આવું સ્પષ્ટ સમજતાં છતાં આ અંગે સંગ્રહકાર જણાવે છે કે પૂર્વસૂરિઓએ અવહંદુ ધાતુને વ્યાકરણમાં નેધેલ નથી તેથી તેમનું અનુસરણ કરીને અમે પણ આ ધાતુને વ્યાકરણમાં નેધેલ નથી. જે આમ જ પૂર્વસૂરિને પગલે પગલે ચાલવાનું હોય તે પછી અનુક્રમયુક્ત આ દેશીસંગ્રહને શા માટે બનાવ્યો ? છંદોનુશાસન અને કાવ્યાનુશાસન પણ ક્રોઈ પૂર્વસૂરિઓએ કયાં બનાવ્યાં છે ? વ્યાકરણ પણ તમારી રીતે કોઈ પૂર્વસૂરિએ બનાવેલ છે ખરું ? - દેશી શબ્દો વિશેષ પ્રાચીન છે અને એમ હોવાથી તે શબ્દો જેવા જુના રૂપમાં હતા તેવા રહ્યા નથી અને એમ કહેવાથી જ એમ કહેવું પડે છે કે દેશી શબ્દોમાં મૂલધાતુ કર્યો અને પ્રત્યયને અંશ કેટલે ? આ વિભાગ થઈ શકતો નથી પણ જે શબ્દોમાં આવો વિભાગ થવાની શકયતા છે તેમાં એવો વિભાગ કરીને શબ્દોને સુધ બનાવી શકતા હોય તો કેમ ન બનાવવા ? આમ કરવાથી તો વિદ્યાથીઓને વધારે સુગમતા થઈ શકે એમ છે. જેમકે ૬૭૫મી ગાથામાં વિદ્છુક શબ્દને “રાહુ’ના પર્યાયરૂપે આપેલ છે. સંસ્કૃત ભાષામાં વ્યાકરણમાં અને કેશોમાં વિધુત શબ્દ “રાહુ” અર્થ માટે સુપ્રસિદ્ધ છે અને આ વિદુંદુ શબ્દ તે વિધુતુદ્ર સાથે બરાબર મળી રહે છે એટલે જે કે મૂળશબ્દનું ઉચ્ચારણું ઘણું બદલી ગયેલ છે છતાં ઊંડા ઉતરીને તપાસીએ તે. વધુતુદ્ર અને વિદુહુરા શબ્દો બને એકમૂલક છે. આ રીતે ગંભીર રીતે નિરીક્ષણ કરતાં આ સંગ્રહમાં આવા ઘણા શબ્દોને નોંધીને તેમને દેશી શબ્દરૂપે સમજાવવામાં આવેલ છે. આનું કારણ કદાચ પૂર્વ પરંપરાનું અનુસરણ હેઈ Page #16 -------------------------------------------------------------------------- ________________ શકે પણ આ રીતે પૂર્વપરંપરાને અનુસરવાથી તો ગ્રંથનું કલેવર વધે છે અને વિદ્યાર્થીઓની શબ્દો બાબતની મૂંઝવણ ઓછી થતી નથી. આમ છતાં સંગ્રહકારની કુશળતા આ સંગ્રહ માટે જરૂર બેનમૂન છે એમાં લેશ પણ સંદેહને સ્થાન નથી જ અને તેમણે તકલીફ લઈને આ સંગ્રહની યોજના ન કરી હોત તો વર્તમાનકાળના વિદ્યાર્થીઓને માટે દેશી પ્રાકૃતનો લેપ જ થઈ જાત અને પ્રાકૃતસાહિત્ય વાંચતાં જ્યાં જ્યાં આવા અતિપ્રાચીન શબ્દો આવત તેને અર્થ કદી સમજી ન શકાત. આ રીતે જોતાં જે સંગ્રહકાર આચાર્ય હેમચંદ્ર હોય કે અન્ય કોઈ વિદ્વાન હોય તેને તો આપણે સદાકાળ ઋણું જ રહેવાના ને રહેવાના જ. ૩. દેશપ્રાકૃતને દેશ્યપ્રાકૃતનો પરિચય અને તે અંગેના પ્રાચીનનિદેશે આ સંગ્રહકારે પ્રથમવર્ગની ચોથી ગાથામાં જ દેશનું સ્વરૂપ બતાવતાં જણાવેલું છે કે અનાદિકાળથી ચાલતી આવેલી એક પ્રકારની જે પ્રાકૃત ભાષા તેનું નામ દેશી અર્થાત જે પ્રાકૃતભાષા ઘણી જુની છે એટલે જે ભાષાના શબ્દો વિશેષ જુના થઈ જવાથી તેમના ઉચ્ચારણ વિલક્ષણ થઈ ગયાં છે અને અર્થ દષ્ટિએ વિચારતાં જે શબ્દોનો અર્થ સાથે કેવી રીતે સંબંધ બેસાડ તેની કળ પડતી નથી એથી જ એ શબ્દોમાં સંસ્કૃતના કે તત્સમપ્રાતિના શબ્દોની પેઠે પૃથક્કરણ થઈ શકતું નથી–એ શબ્દોમાં મૂળ ધાતુઅંશ કેટલો છે અને પ્રત્યય અંશ કેટલે ? એની સૂઝ પડતી નથી એવા શબ્દસમૂહવાળી ભાષાને દેશી ભાષા અથવા દેશ્યપ્રાકૃત કે દેશપ્રાકૃતભાષા સમજવી. મારે મોસાળ સણોસરે રહીને જ્યારે હું ભણતો હતો ત્યારે મેં તુળ, હિરોટી, તથા વોહો જેવા અનેક શબ્દો સાંભળેલા છે. દુદણ એટલે જ્યારે –કરતમાં-કુતુમાં–વાદળાં થઈ આવે અને દિવસ ન ગમે એ થઈ જાય. હિલાળા, એટલે મા અથવા આનંદની છોળ, ઘહે એટલે સૂર્યને પ્રકાશ નથી થયે પણ થોડું ઘણું અસ્પષ્ટ સૂઝે એવી સવાર. આ શબ્દો સાંભળ્યા પછી એ શબ્દો જે અર્થને સૂચવે છે તે અર્થ સાથે તેમનો સબંધ કેવી રીતે બંધ બેસાડાય તે વિશે વિચાર કરવાની શક્તિ મને પ્રાપ્ત થઈ ત્યારે મને ખબર પડી. કે એ શબ્દો તેના મૂળરૂપથી કેટલા બધા દૂર ખસી ગયા છે અને એ શબ્દો અને તેના અર્થો વચ્ચેના સંબંધની કડી મળતાં મને ભારે આનંદ પણ થયો. દુનિ, લેલ, અને ગેસ એ મૂળ શબ્દો મને જણાયા અને એમના અર્થ પણ શબ્દોને અનુરૂપ જ દેખાય. દુદિન શબ્દ બોલતાં બોલતા દુદણ થઈ ગયે Page #17 -------------------------------------------------------------------------- ________________ ૧૬ એ જ રીતે હલેાલ, હિલેાળા અને ગેસ શબ્દ ઘાહા બની ગયા, આમ કુદણુ હિલેાળા અને ગાહા શબ્દ દેશી જેવા થઈ ગયા એટલે એ શબ્દો એટલા બધા જુના સમયથી ચાલતા આવતા હોઈ તેના મૂળ ઉચ્ચારણાને બદલે જુદા જ ઉચ્ચારણામાં સંભળાવા લાગ્યા. આ સંગ્રહમાં જે શબ્દ આવેલા છે તે બધા આ જ પ્રકારના શબ્દો છે. તાત્પય એ છે કે જે શબ્દો અતિશય જુના હાઈ વિરૂપ ભની ગયા છે તે દેશીશબ્દો કહેવાય. વર્તમાનકાળના ભાષાવિજ્ઞાનવિદ્યાના વિશારદોનુ' એ કામ છે વા એમને માથે એવી જવાબદારી આવી પડેલ છે કે તેઓ આવા જુના શબ્દોના મૂળ સ્વરૂપને શોધી કાઢે અને તેમને મૂળ રૂપમાં અતવી તેમને અ સ થે મેળ જણાવી સમજવા સારુ સુગમ કરી બતાવે. પ્રાકૃતભાષા એટલે પ્રકૃતિથી-સ્વભાવથી–મળેલી ભાષા. જે ભાષાને ખેલવાનુ શિખવા માટે કાઈ નિશાળમાં ન જવું પડે તેમ કેાઈ શિક્ષક કે માસ્તર વગેરેની જરૂર ન પડે. આ રીતે વિચારતાં જે માણસની જે માતૃભાષા તે તેને સારુ પ્રાકૃતભાષા કહેવાય. પ્રાકૃત શબ્દને આ મૂળ અથ છે. આ બાબત વિશેષ વિચારપૂર્વક નિરીક્ષણ થવા લાગ્યું ત્યારે તેના ભેદે પડવા લાગ્યા. તત્સમ પ્રાકૃત. દેશ્ય પ્રાકૃત અને તદ્ભવ પ્રાકૃત. છેલ્લેા તદ્ભવ પ્રાકૃત નામને ભેદ પ્રાકૃતભાષા સંસ્કૃતભાષામાંથી જન્મ પામી છે તેવી ભ્રાંતિ ઉભી કરે છે. માટે સંપાદકના વિચાર પ્રમાણે એ ભેદને પડતા મુકવા જોઈએ અને તત્સમપ્રાકૃત તથા તથા દેશ્ય વા દેશી પ્રાકૃત એવા બે ભેદ જ આદરણીય મનાવા જોઇએ. ખરી રીતે ભાષા એ ભાષ! જ છે, તેના વળી ભેદ શા માટે કરવા ? પણ પડિત લેાકેા એ બાબત વિચારવા લાગ્યા અને તુલના વગેરેની દૃષ્ટિએ વિચારવા લાગ્યા તે તેમને માલુમ પડયું કે ભાષામાં એક એ શબ્દ સમૂહ છે જેને આમજનતા પેાતાના વ્યવહારમાં વાપરે છે, બીજો એવા શબ્દ સમૂહ છે જેને ભણેલાગણેલા સાક્ષર પડિત બ્રાહ્મણ વગેરે પેાતાને સુધરેલા માનતા લેાકેા વાપરે છે. શબ્દસમૂહના આવા બે ભેદ પડિતાએ પાડવા. જો કે સમગ્ર શબ્દ સમૂહનું પ્રાચીન નામ તેા લૌકિક શબ્દ' એવું હતું પણ પાછલથી આમ જનતાના વ્યવહારમાં આવતા શબ્દોતુ નામ પડિતોએ પ્રાકૃત પાડવું અને પંડિત જનતાના વ્યવહારમાં આવતા શબ્દસમૂહનુ નામ પડિતાએ જ સંસ્કૃત રાજુ'. જો કે પૉંડિતે પણ લેાસમૂહથી બહાર ન હેાવાથી તે પણ પ્રાકૃત શબ્દોના ઉપયાગ તા કરતા જ હતા પણ કેાઈ વિશેષ પ્રસ ંગેામાં, ધ વિધિઓમાં વા શાસ્ત્રાના પ્રસગેામાં તથા એવા ખીજા પાંડિત્યના આડંબર પ્રધાન પ્રસ ંગમાં સંસ્કૃત શબ્દોને! વ્યવહાર પ્રતિષ્ઠાદાયી લેખાતા તેથી પતિ . Page #18 -------------------------------------------------------------------------- ________________ ૧૭ તથા જનેા પ્રસંગ પ્રમાણે પ્રાકૃત અને સંસ્કૃત અને શબ્દોને વ્યવહાર કરતા. મહાકવિ કાલીદાસે રઘુવંશમાં પ્લુર તથા વેળ જેવા પ્રાકૃતશબ્દોના ઉપયાગ કરેલા જ છે. ઘુર એટલે ખરી અને વેત્તિ એટલે પ્રવાહ. પણ પાછળથી નવાપડિતાએ એ શબ્દોને સ ંસ્કૃતાશામાં સ્થાન આપીને સ ંસ્કૃત બનાવી દીધા શબ્દ રત્નાકર જેવા અનેક કાશાને જેવાથી સ્પષ્ટ માલુમ પડે છે કે પડિતા જેમને પ્રાકૃત શબ્દો સમજે છે તેવા હજારે શબ્દો સહઁસ્કૃત બની ગયેલા છે અને પંડિતેને એવા શોખ છે કે શબ્દોનું સ ંસ્કૃતીકરણ કરતા રહેવું, આમ સંસ્કૃત રૂપે અને પ્રાકૃત રૂપે કલ્પિત એવા શબ્દોમાં પરસ્પર ઘણું જ સમિશ્રણ થયેલ છે અને કપાયેલ એ ભાષાને શબ્દસમૂહ એક સરખા છે, માત્ર ઉચ્ચારણામાં થોડા ઘણા ફેર જણાય છે એથી બે ભાષાની કલ્પના કરવા કરતાં એક જ લૌકિકભાષાને સ્વીકારવી એમાં વિશેષ ડહાપણુ છે અને આમજનતા વા ગ્રામજનતા પંડિતજનતા વા નાગરિકજનતા વચ્ચે જે ભેદની ખાઈ ખેાદાયેલ છે. તે પુરાઈ જાય એમ કરવું અને જનતામાત્રમાં અભેદનું સ્થાપન કરવું એમ ગલકાય કરીને પંડિતાએ પેાતાતા પાંડત્યને શાભાવવું જોઈએ એમ સૌંપાદક સમજે છે. તુલના વા પૃથકકરણ કરીને એમ સમજવું કે પ્રાકૃત ગણાતા હજાર શબ્દો સર્વાંગે કે થોડે ઘણે અંશે સંસ્કૃતશબ્દોની સમાન છે તે તત્સમ પ્રાકૃત શબ્દ છે ત્યારે કેટલાક એવા પણ શદે છે જે તત્સમ પ્રાકૃત શબ્દો કે સંસ્કૃતશબ્દો સાથે બહુ એછી રીતે મળતા આવે છે માટે તેમને દેશીશબ્દો સમજવા. આમ શબ્દસમૂહમાં સંસ્કૃત, તત્સમ અને દેશી એવા પ્રકારે। માત્ર સમજવા સારુ પાડવા એ કાંઈ ખાટું નથી. જે ભાષાના શબ્દસમૂહ લગભગ સરખા છે તે ભાષાને જુદા—જુદા નામ આપી ભાષાભેદ સ્થાપિત કરી અહંતાને પેાષવી અને અમુક ભાષા પ્રતિાંત છે અને અમુક ભાષા અપ્રતિષ્ઠિત છે એમ કહી ભાષાવાદને જગાડવા વતમાનકાળમાં લેશ પણ હિતાવહ નથી એમ કેણુ ડાહ્યો માસ નહીં સમજતા હેાય ? દેશીપ્રાકૃત એટલુ બધું પ્રાચીન અને પ્રતિષ્ઠિત છે કે અમરકાશના વૃત્તિકાર ક્ષીરસ્વામીએ અમરકેાશ ઉપર રચેલી પેાતાની વૃત્તિમાં ઘણે સ્થણે રેયાન્ એમ નાંધીને દેશીશબ્દનો ઉલ્લેખ કરેલ છે. “અવૃનિમિઃ સમુદ્રનવનીતમ વેશ્યાÇ' ક્ષીર‰૦ પૃ॰ ૨૬ “ભૂમિવિરાનો ફેશ્યામ્” ક્ષીર॰ વૃં॰ પૃ ૧૨૩, ‘ રેવહ્યો વેશ્યામ ક્ષીર૦ રૃ॰ પૃ॰ ૧૩ મહાનટો ફેશ્યામ” ક્ષીર ગૃ પૃ૦ ૧૨ ‘મહાનિમ્ વેશ્યા” ક્ષીર‰૦ પૃ૦ ૨૨. આ રીતે શ્રીક્ષીરસ્વામી આચાયે પેાતાની વૃત્તિમાં ઠેકઠેકાણે દેશીના ઉલ્લેખ કરેલ છે એથી માલુમ પડે છે કે દેશીપ્રાકૃતનો Page #19 -------------------------------------------------------------------------- ________________ પ્રકાર કેટલા બધા પ્રાચીનકાળથી ચાલતે આવેલ છે અને ક્ષીરસ્વામી જેવા મહાન વૈયાકરણ પંડિતે તેને અમરકેશની પોતે કરેલી વૃત્તિમાં વારંવાર ઉલ્લેખ કરીને દેશને વિશેષ પ્રતિષ્ઠા આપેલ છે. સંપાદકે કરેલી વ્યુત્પત્તિની નોંધમાં ક્ષીરસ્વામીના દેશપ્રાકૃત અંગેના બીજા આવા અનેક ઉલ્લેખોને નોંધેલા છે. ક્ષીરસ્વામી જેમ આચાર્ય હેમચંદ્ર પણ પિતાના અભિધાનચિન્તામણિ કેશની વૃત્તિમાં રેફયા એમ જણાવીને દેશપ્રાકૃતના ઉલ્લેખ યથાસ્થાને કરેલા છે. આચાર્ય હેમચંદ્ર તો પ્રાકૃતના પુરસ્કર્તા છે એટલે તેઓ તો દેશી પ્રાકૃતને પ્રતિષ્ઠા આપે જ પણ ક્ષીરસ્વામી જેવા દિગ્ગજ વૈયાકરણે પણ દેશી પ્રાકૃતિને સારી એવી પ્રતિછી આપેલ છે જે એમણે કરેલા દેશના ઉલેખો ઉપરથી સમજી શકાય એમ છે શીક્ષીરસ્વામી બૌદ્ધ છે કે વૈદિક છે એ વિશે સંપાદક ચોક્કસ કાંઈ જાણતા નથી તેમ છતાં શ્રીકુમારિભદ્ર વગેરે જેવા બ્રાહ્મગુપંડિતેની પેઠે ક્ષીરસ્વામીએ પ્રાકૃત તરફ સુગાળવી વૃત્તિ નથી બતાવી તથા વાફ્રપતિ અને રાજશેખર જેવા વૈદિક પંડિતોએ પણ પ્રાકૃતભાષાને ગૌરવ કરીને તથા તેમાં રચનાઓ કરીને પ્રાકૃતભાષાને સારી એવી પ્રતિક આપેલ છે એ હકીકત વિશેષ શ્લાઘનીય છે. ૪. જુદા જુદા દેશીશબ્દસંગ્રહકારને નામનિદેશ– - સાહિત્યજગતમાં સંસ્કૃત સાહિત્યની પેઠે પ્રાકૃતસાહિત્યની પણ પ્રતિષ્ઠા જામેલી છે જ. એક કાળે દેશપ્રાકૃતસાહિત્ય પણ પ્રતિષ્ઠાને પામેલું. વિશેષાવશ્યકભાષ્યકાર જિનભદ્ર ગણિક્ષમાશ્રમણ નામના મહાન જૈન આચાર્યે પોતાના ભાષ્યમાં જે ગ્રંથના નામનો ઉલ્લેખ કરેલ છે તે તરંગવતી નામનો આખ્યાયિકાગ્રંથ આચાર્ય પાદલિપ્તસૂરિએ રચેલ છે. એ આખો ય ગ્રંથ દેશપ્રાકૃતમાં રચેલ હતો એમ કહેવાય છે. આ સિવાય દેશપ્રાકૃતમાં બીજું સાહિત્ય પણ હશે જ પણ તે ઉપલબ્ધ હોય તેમ જણાતું નથી. તરંગવતી કથા પણ ઉપલબ્ધ નથી. જેનપરંપરાના છેદત્રો, તે ઉપરના ભાગે અને ચૂર્ણિપ્રથામાં દેશીશબ્દોને ઉપગ થયેલો છે અને એને લીધે જ તે ગ્રંથ સમજવા કઠણ પડે છે. દેશપ્રાકૃતનું સાહિત્ય વિપુલ પ્રમાણમાં હોવું જોઈએ, એમ હોવાથી જ અનેક વિદ્વાનોએ દેશી શબ્દસંગ્રહને બનાવેલા છે. સંગ્રહકારે પોતાના સંગ્રહની વૃત્તિમાં કેટલાક જુદા જુદા દેશીસંગ્રહકારનાં જે નામે લખેલાં છે આ નીચે આપેલ છે. અનુવાદ પૃ. ૧૯ ૧ દ્રોણ પૃ. ૫૯ ૨ અવંતીસુંદરી Page #20 -------------------------------------------------------------------------- ________________ પૃ. ૮૯ ૩ અભિમાનચિહ્ન ૪ શીલાંક પૃ. ૧૧૭ ૫ ધનપાળ પૃ. ૨૩૮ ૬ સાતવાહન પૃ૨૮૩ ૭ ગોપાલ પૃ૦ ૩૦૨ ૮ દેવરાજ ગોકુલપ્રકરણનો કર્તા પૃ૪૦૧ ૯ પાઠદૂખલ આ સંગ્રહકારમાં માત્ર એક ધનપાળનો પરિચય એમ આપી શકાય કે તેણે તિલકમંજરી નામની સુંદર આખ્યાયિકા બનાવેલ છે. આ બાબત વિશેષ પરિચય માટે વાસ્રરછીનામામાં સંપાદકે આપેલી પ્રસ્તાવના જોવા ભલામણ છે. અગ્યારમા સિકામાં થયેલ કવિ ધનપાળે પોતાની જે નાની બહેન સુંદરી માટે વરૂદ્મરછીનામા નામનો દેશીકેશ રચેલ છે તે જ સુંદરી કદાચ અવંતીસુંદરી હોય શકે, પણ તે બાવત કંઈ ચેક્સ કહી શકાય એમ નથી. બીજા શીલાંક અને દ્રોણ એ નામવાળા જૈનાચાર્યો ત થયેલ છે પણ તેઓ જ આ છે કે બીજા એ અંગે કશું કહી શકાય તેમ નથી, દેશીશબ્દસંગ્રહના આટલા બધા સંગ્રહકાર થયેલા છે જે ઉપરથી કલ્પના આવી શકે એમ છે કે દેશી પ્રાકૃતસાહિત્યનો અભ્યાસ અને પ્રચાર આપણ દેશમાં કરેલો બધો હશે. વર્તમાનમાં કોઈ પંડિત કે પ્રોફેસર દેશી પ્રાકૃતિને અભ્યાસ કરતો હોય એમ જણાતું નથી એ ખેદકર હકીકત છે. ૫. મૂળ ગાથાઓમાં તથા વૃત્તિમાં આવતા કેટલાક વિશેષ ઉલેખે (૧) ભૌગોલિક નામ પૃ૦ ૧૩૧ ગાથા ૨૧૯ કોટ્ટા એટલે નગર (હાલનું બુંદી. કેટા ?) પૃ. ૧૨૬ ગાથા ૨૧૦ સાતવાહનનું બીજું નામ કુંતલ પૃ૦ ૪૩૦ ગાથા ૭૭૨ સાતવાહનનું ત્રીજું નામ હાલ પૃ. ૩૧૦ ગાથા ૫૪૨ સાતવાહનનું ચોથું નામ પૂસ Page #21 -------------------------------------------------------------------------- ________________ ૨૦ પૃ. ૩૨૪ ગાથા ૫૬૪ મોઢેય એમ કહીને મઢેરા ગામના નિર્દેશ છે. અને તેના પર્યાય રૂપે મયવનિ શબ્દ આપેલ છે. ભાવગામ–ભગવગ્રામ–ભગવાનનું ગામ, મેઢેરામાં સૂર્ય ભગવાનનું મંદિર છે તેથી તેને ભયવગ્રામ કહેલું હોઈ શકે અથવા આચાર્ય હેમચંદ્ર ભગવાનની મોઢ જાતિનું એ વિશેષ સ્થાન હોવાથી કદાચ તેને ભયવગામ કહેલું હોય. આ બાબત પંડિતોએ નિર્ણય કરે જોઈએ. આ શબ્દને સમજાવતાં પૃ૦૩૨૪ ઉદાહરણ ગાથા ૪૪૯માં મોઢેરામાં મહાવીર ભગવાનની પૂજા કરવાની હકીકત આપેલ છે. તેરમા કે ચૌદમા સૈકામાં મોટેરામાં ભગવાન મહાવીરનું મંદિર હતું એમ વિવિધતીર્થકપમાં કહેલ છે. પણ વર્તમાનમાં મૂળ નાયક રૂપે મહાવીર સ્વામી હોય એવું મંદિર હયાત નથી એમ તપાસ કરતાં માલુમ પડયું છે. પૃ૦ ૨૫૦ ગા. ૪૩૨ દાંતા –દાંતાના ડુંગરનેઉલ્લેખ કરે છે. વૃત્તિમાં તે દંત” એટલે પર્વતને એક ભાગ એમ અર્થ બતાવેલ છે પણ ગુજરાતમાં આબુ પાસે જે દાંતાનું રાજ્ય છે તે પર્વતીય ભાગ માટે આ “દંત શબ્દ જણાવેલ હોઈ શકે. પૃ. ૩૨૪ ગાઇ-પ૬૪માં “ભરોય” શબ્દ “તાડ વૃક્ષના પર્યાય રૂપે આપેલ છે. આ શબ્દવિશે વિચારતાં એમ જણાય છે કે વર્તમાન ભરૂચ સાથે આ “ભ૭ય’ શબ્દને સંબંધ હોઈ શકે. ભરૂચમાં દરિયા કાંઠ હોવાથી તાડવૃક્ષોની બહુલતા હેવી સ્વાભાવિક છે અને “ભરોચ્છ” તથા “ભરૂચ શબ્દ વચ્ચે સમાનતા પણ વિશેષ છે. આમ હોય તો જેઓ ભરૂચ માટે “ભૃગપુર” શબ્દ બતાવે છે તે બાબત વિચારણીય થાય. ભૃગુપુર અને ભરૂચ એ બે શબ્દો બચ્ચે સમાનતા નથી પણ ભૃગપુર શબ્દની કલ્પના કરનારાઓએ આ નગરનો સંબંધ ભૃગુ ઋષિ સાથે જોડેલ હેય પણ આ માટે વિશેષ સંશોધન કરીને નિર્ણય લાવવો એ સંશો ધકેનું કામ છે. પૃ. ૩૨૯ ગાત્ર ૫૭૫મ-આ સ્થાન મધ્યપ્રદેશમાં નીમચ પાસે આવેલ મઊની છાવણ હોઈ શકે. Page #22 -------------------------------------------------------------------------- ________________ મૂળ ગાથામાં છે એટલે શબ્દ શૈલપર્વત–ને પર્યાય છે એમ જણાવેલ છે એટલે માની છાવણું યાદ આવેલ છે, ત્યાં પણ ટેકરીઓ છે. પૃ૦ ૧૨૦ ગા. ૨૦૧ જાનથ-કાકસ્થલ નામના દેશ માટે થર શબ્દ તથા કાલિ શબ્દ આપેલ છે. આ કાયસ્થળની માહિતી મારી પાસે નથી. પૃ૦ ૨૮૪ ગાય ૪૯૧- ગ શબ્દ “નગર” અર્થ બતાવેલ છે. તે નાસિક પાસેનું હાલનું પઠણ નામનું સ્થળ લાગે છે. પૃ. ૪૨૩ ગા૨ ૫૭—મહારાષ્ટ્ર દેશના એક પત્તન–શહે—માટે સારું શબ્દ આપેલ છે. હાલ માટુંગા અને કુર્તાની વચ્ચે આવતું સ્ટેશન સાયન છે તે ન હોઈ શકે ? સાર્થને અર્થ મરદ્ધસામે અર્થાત “મહારાષ્ટ્ર દેશનું એક નગર” એમ બતાવેલ છે. પૃ૦ ૪૦૩ ગા. ૭૦-ગોદાવરીના પાણીના ધરા માટે શંખકહ શબ્દ આપેલ છે. ગાદવરી નદી તીર્થરૂપ હોવાથી પવિત્ર મનાય છે એથી એમાં આવેલો પાણીને કેઈ ધરે વિશેષ પવિત્ર હોય તેથી કદાચ તેનું નામ અહીં આપેલ હોય. પૃ. ૩૭૨ ગાત્ર ૬૬૦ જ્યાં રાત અને દિવસ સરખાં રહેતાં હોય એવો પ્રદેશ સૂચવવા માટે વોવરથ, વયોવરથય તથા વગોવે એ ત્રણ શબ્દો આપેલા છે. આ રીતે આ સંગ્રહમાં કેટલાંક નગર પર્વત વગેરેનાં નામ આવેલાં છે. આ કરતાં પણ બીજાં કેાઈ વધારે નામે પણ મળી આવે જો ગાથેગાથાઓની વિશેષ તપાસ કરવામાં આવે પણ અહીં તો સંક્ષેપથી જ બતાવવાની દૃષ્ટિ છે એટલે આટલાથી જ સંતોષ કરેલ છે. (૨) કેટલાક વિશેષ શબ્દો પૃ. ૩૬૯ ગાઉપદ–વદૂમાસ–વદનો મહિનો-રતિક્રીડા પરાયણ પતિ, નવોઢા નવી પરણેલ–અથવા પ્રથમ પરણેલી સ્ત્રીના ઘરમાંથી જે મહિનામાં કયાંય બહાર ન જાય તેનું નામ વદૂમાસ. પૃ. ૯૦ ગા૦ ૧૪પ જે સ્ત્રીના શરીરનું માપ સૂતરના દેરાવડે ભરીને પછી તે દેરાને દિશાઓમાં ફેંકી દેવામાં આવે તે સ્ત્રી કે દેશમાં આવો આચાર પ્રચલિત હશે તેથી આ શબ્દને આપેલ છે. Page #23 -------------------------------------------------------------------------- ________________ ૫૦ હ૫ ગા. ૧૫૩–સુંશી આ એક રમતનું નામ છે. જે રમતમાં બાળકોને સંતાવાનું હોય, કોરુંજી એટલે જીનરમળ છાનું છાનું રમવું. પૃ. ૬૦ મા ૮૨ સુંદર–શરદ ઋતુમાં ઈદ્રના ઉત્થાપનને ઉત્સવ પ્રચલિત હેવાથી તેનું નામ દ્રઢ એટલે ઈદ્રને ઉત્થાપન કરવાની પ્રવૃત્તિ. પૃ૦ ૮૧ ગાઇ ૧૨૧-૩ાિર-એક પ્રકારના નૃત્યનો સૂચક આ શબ્દ છે જે નાચમાં નાચનાર એકદમ ઊંચે ઉડીને-ઊંચે કુદીને-છરીની ધારના અગ્ર ભાગ ઉપર રહેલ ફૂલ પગની આંગળીઓ વડે ઝટ કરીને ઉપાડી લે તે નાચ 'कुसुमं यत्रोड्डीय क्षुरिकाग्राल्लाघवेन संगृह्य । पादाङ्गुलीभिर्गच्छति तद् विज्ञातव्यम् उड्डियाहरणम् ।। ઉફીય–ઉંડીને. આહરણ–લઈ લેવું પૃ૦ ૨૬૭ ગા. ૪૬૨ ધ -ચંડી દેવીને બલિદાન માટે હણવામાં આવત પુરુષ–ચેર લોકે દુર્ગાદેવીની આગળ પુરુષને વધ કરીને તેના શરીરના લોહી વડે પૂજા માટે જંગલમાં જે પુરુષનું ધર્મને માટે બલિદાન આપે છે એવા પુરુષ માટે “ધમ્મય—ધર્મક-શબ્દ આપેલ છે. ૫૦ ૧૭૬ ગા. ૩૦૫ વોરદી અથવા વોરાિ –શ્રાવણ વ.(–બહુલ-દિ.(દિવસ) ચૌદશને દિવસ ૫૦ ૩૮૮ ગા૦ ૬૯૧-ગોરહસ્ત્રી–શ્રાવણ શું–શુકલ-દિ. ચૌદશને દિવસે તે ઉત્સવ પૃ૦ ૪૩૨ ગા૦ ૭૭૪–ëજિજે રમતમાં એક પગે ચાલવાનું હોય તે રમત વિશJ उत्क्षिप्य चरणमेकं यत्र शिशुः वल्गिति कीडा । कथिता हिंचिअ-हिंविअनामभ्याम् ॥ બાળક એક પગ ઊંચે કરીને જે ક્રીડામાં કૂદે તે ક્રીડાને હિંગિ અથવા fમ કહેવામાં આવે છે. વર્તમાનમાં આ રમત લંગડી નામે ઓળખાય છે પૃ. ૨૮ ગા૦ ૩૨-આ ગાથામાં એમ જણાવેલ છે કે માહ(માઘ)મહિનાની પૂનમને દિવસે એવો એક ઉત્સવ થાય છે કે જ્યારે લેકે શેરડીનું દાતણ કરે છે એટલે કે ખુબખુબ શેરડીને ચૂસે છે તે ત્યાં સુધી કે દાતણમાં પણ શેરડીનો જ ઉપયોગ થાય છે. આ ઉત્સવનું નામ રૂકુળવંત વનક્ષણ છે, ક્ષણ એટલે ઉત્સવ, ઈશું એટલે શેરડી અને દંતપવન એટલે દાતણ Page #24 -------------------------------------------------------------------------- ________________ ૧૩ આ રીતે આ સંગ્રહમાં આ પ્રકારના ખીન્ન પણ ઉત્સવૅા, તિથિઓ રમતે! તથા બીજી બીજી એવી સામાજિક રીતીઓના ઉલ્લેખ આવેલ છે. ૬. ઉદાહરણગાથાઓ દ્વારા જણાતી પરિસ્થિતિ તથા તેના થાડાક વિષયાના નામ નિર્દેશ— (૧) પરિસ્થિતિ ઉદાહરણુગાથાના અંકા સાથે પરિસ્થિતિ સૂચક થાડીક હકીકતા આ નીચે જણાવેલ છે ૧ બાળકાની એકીએકીની રમતને જીગાર આંધળી કેાડીઓ વડે શોભે છે-૧૨૯ ૨ વિજ્ઞાનને સેવવાથી લક્ષ્મીના ઢગલાને પામે છે–૧૪૨ ૩ ઘરના સુવરને તે ખાવાનું અપાતુ નથી અને બળદે ખાધેલ કઢીની ચિ'તા થાય છે–૧૮૩ ૪ જે ગામમાં મુખી ખાપરા હોય ત્યાં ન રહેવું–૧૮૫ ૫ હે બાળકી ! મેાંસુઝણી વેળાએ શેરીમાં સૂકાં છાણાં વીણવા ન જા, કેાઈ સાંઢ તને ચેપી નાખશે–૨૦૯ ૬ બાળક આંબલી ઉપર ચડી ગયા ત્યારે માતા ધંટીનાં અને ચૂલાનાં કામ છેાડીને દોડી જાય છે—૨૨૮ ૭ ચિખલીં સ્ત્રીને પણુ કામદેવ છેડતા નથી–૨૨૭ ૮ મને અણીવાળી મજબૂત કેાશ ઘડી આપ, આ ત્રાક જેવડી કેાશથી જમીનમાં ચાસ પડતા નથી-૨૧૯ ૯ અસ્પૃશ્યતા—ડાયા વગેરેને હુંધાના હોકાના પાણી વડે છાંટીને લે છે-૨૭૯ ૧૦ જ્યાં મચ્છરા અણુઅણુ છે એવા ઝાંખરા નીચે કદરૂપા તથા નીચ સેનારને અસતી માડે છે-૨૪૨ ૧૧ સેંકડો માનતાઓ વડે મળેલ લક્ષ્મી જેવી વને પામીને તારી જાતને વિષ્ણુ ન માનતે, એ લક્ષ્મી તેા વિજળી જેવી ચંચળ હોય છે-૨૯૦ ૧૨. સ્ત્રીસ્ક્રીડાઓને ન સંભાર, કપટપ્રવૃત્તિઓને તજી દે, પુણ્યની પ્રવૃત્તિમાં મન રાખ, કારણ કે હવે તું વૃદ્ધ થયા છે–૨૯૪ ૧૩ નિર્દય તરફ નિય, સદય તરફ સય તો સૌ હાય છે પણ નિય તરફ દયાવાળા કાઈ સ્થાનમાં છે ખરા ? ૩૦૬ Page #25 -------------------------------------------------------------------------- ________________ ૨૪ ૧૪ રાત્રીએ બધું જ ઝંપી ગયા પછી કંદોરાનેા પણ અવાજ ન થાય, એ રીતે વર્દૂ અભિસરે છે—૩૧૧ ૧૫ સીંચેડાની ઉપર બેઠેલા ટાયા ઝુખ નામનુ વાજું વગાડે છે તે સાંભળીને ઉતાવળી એવી ગેાવાળણ અભિસાર કરે છે-૩૩૦ ૧૬ તર વડે દહીં શાભે છે, મૂઠા વડે તરવાર શાભે છે પાણી વડે કૂવા શેાભે છે અને પશુએ વડે ગામનાં ધરે શામે છે-૩૩૩ ૧૭ હે પદ્મપ્રભા ! તારા જનમ વખતે વાગતું વાળું સાંભળીને સૂના ઘેાડાના કાન ચમકી ગયા, આદિ વરાહના કાન ઊંચા થઈ ગયા અને વેદપાઠી બ્રહ્માને વેદપાઠ અટકી ગયા-૩૩૮ ૧૮ આખુ પાસે આવેલ દાંતા ઉપર તીક્ષ્ણ તપ કાણે કર્યુ ?–૩૪૦ ૧૯ ઊના અળબળતા પવન, આલાકાએ ખાદેલા ઊંડા કૂવા, હેાજરી બાળી નાખે એવી તરશ એવી મારવાડને નમસ્કાર-૬ ૨૦ સેળભેળ-તારા શત્રુએ સેળભેળવાળા સાચવેા ખાય છે-૫૭ ૨૧ વાણિયાઓને સાતુ, હાથીઓને શેરડી અને ભય પામેલાને અભય હરખ ઉપજાવે છે ૨૨ રાત્રીએ દોરડીથી કસીને બાંધેલા અને રેશમાંચિત એના પ્રિયને સ ભારતી સ્ત્રી ખાંડવામાં રાકાયેલી છતાં પેાતાના રેશમાંચને છુપાવી શક્તી નથી—૯૭ ૨૭ લાંચ હે મુગ્ધ તું તેને લાંચ આપ, તુટેલા પ્રેમ સૂતરના તાંતણાએથી સધાતા નથી-૭૪ ૨૪ હે હસનારી ! હસવું પડતું મેલ, સ ંતાકુકડીની રમત છેાડ અને તારુ ઘર સમું કર, ચૂલામાં ઊધઇને જોઇને તારી નણંદ તને હસશે–૧૧૮ અહીં તે। આટલી હકીકતા જણાવવી પૂરતી છે પણ સંગ્રહમાં તે! આવી બીજી પણ પરિસ્થિતિ સૂચક હકીકતા આપેલ છે. (૨) ઉદાહરણગાથાઓના થોડાક વિષયો પ્રસ્તાવનામાં જણાવી ગયેા હ્યુ કે ઉદાહરગાથા ૬૨૨ છે. આ ગાથાઆમાં અનેક જાતના વિષયે ચર્ચાયા છે ગાથાવારી વિષયની ચર્ચા કરવા ખેસ તે પાનાં જ ભરાય અને તેમ કરવુ. શકય પણ નથી એટલે સ્થાલીપુલાકન્યાયે ગાથામાં જણાવેલા કેટલાક વિષયાને અહીં માત્ર નામનિર્દેશ કરી દઉં છું. Page #26 -------------------------------------------------------------------------- ________________ ૧ શ્રી પદ્મપ્રભુ, મહાવીર સ્વામી, પાર્શ્વનાથ સ્વામી, નેમિનાથ સ્વામીની રૂતિ તથા ઉજજયંત પર્વતમાં એટલે ગિરનાર ઉપર રહેલાં અંબામાતાની સ્તુતિ. ૨ વિશેષ નામ આપ્યા વિના ચૌલુક્ય કે ચાલુકય વિશેષણ આપીને કરેલી રાજાની સ્તુતિ. ૩ રાજા કુમારપાળની પ્રશંસા તથા મોટા પેટવાળા બર્બરકના નામ સાથે રાજા સિદ્ધરાજની પ્રશંસા તથા રાજા સિદ્ધરાજને શિખિધ્વજ કહેલ છે એટલે ગુજરાતના ધ્વજમાં કૂકડાનું નિશાન રહેતું એમ સૂચન છે. જ રાજાના શત્રુઓ દુ:ખી દુ:ખી થઈ ગયા છે એવું અનેક રીતે બતાવવા સાથે રજાના પરાક્રમની વર્ણન. પ વધારે ગાથાઓમાં શૃંગારરસવાળી વર્ણના ૬ અભિસારની હકીકત ૭ વિરહની વ્યથા ૮ વૈરાગ્યની વાત ૯ મુનિની પ્રશંસા ૧૦ હેડકીનો ઉપાય-રાજની ધાકથી શત્રુઓની હેડકી બેસી જાય છે ૧૧ રમકડાંનિમણનું શિલ્પ ૧૨ કપનિંદા ૧૩ મારવાડને નવ ગજના નમસ્કાર ૧૪ ખેડુત ૧૫ ડાકણે ૧૬ ઉપદેશ ૧૭ હરિભક્તિ ૧૮ પૌરુષ ૧૯ કચ્છમાં મૂળા ૨૦ મિશનની નિંદા ૨૧ આળસુ રર ચેરને ઉદ્યમ કરવાનો ઉપદેશ ૨૩ ભિક્ષુને ઉપાલંભ–લેકે એ હજી દાતણ પણ નથી કર્યું અને શિક્ષા માંગવા હાલી નિકળનાર ભિક્ષુ Page #27 -------------------------------------------------------------------------- ________________ २६ બ રીતે અહી તે સંક્ષેપમાં લખવાનું છે તેથી માત્ર આ તેવીશ વિષને જણાવેલા છે પણ બીજા અનેક લૌકિક વિષયે સુભાષિત વચનો, કહેવતો જેવાં વચન તથા કામક્રીડાના પ્રકારો વગેરેને લગતા અનેક વિષયો આ ગાથાઓમાં વર્ણવેલા છે આમ અનેક બાબતોની હકીક્ત ઉદાહરણ ગાથાઓમાં દર્શાવેલ છે જેમ આચાર્યો સંસ્કૃત થાશ્રય તથા પ્રાકૃત ક્યાશ્રય રચીને સંસ્કૃત તથા પ્રાકૃત વ્યાકરણનાં તમામ ઉદાહરણો સમજાવેલાં છે તેમ ઉદાહરણગાથાઓ આપીને સંઘરેલા તમામ દેશી શબ્દોને વ્યવહાર તથા ઉપયોગ સમજાવેલ છે. આ હકીક્ત અહીં સંક્ષેપમાં જ જણાવેલ છે વિસ્તારથી જણાવવા જાઉં અને તે વિવેચન સાથે લખવા પ્રયાસ કરું તે પાનાં ભરાય તેમ છે એટલે અહીં આટલાથી જ ઇતિશ્રી કરેલી છે. વ્યુત્પત્તિની ને સંપાદકે આ ગ્રંથની પાછળ દેશી શબ્દોની વ્યુત્પત્તિની આપેલ છે. તેમાં કઈ પદ્ધતિનો આશ્રય લીધેલ છે તે વાત તે નોંધ આપતાં પહેલાં જ જણાવી દિધેલ છે પણ એક વાત એવી છે કે, પંડિતો વ્યુત્પત્તિવિશારદ એ નેને વાંચશે તે તેમને જણાશે કે નેધોમાં સંખ્યાબંધ એવા શબ્દો આવેલા છે કે જેમને નિદેશ અમરકેશ, અભિધાનચિંતામણિકોશ, વિશ્વપ્રકાશકે, અને કાર્થસંગ્રહકેશ તથા હૈમાનિઘંટુશેષ કેશ વગેરે અનેક કેશોમાં મળે છે એટલે એ બધા દેશીશબ્દોને વ્યુત્પન્ન ન ગણી શકાય છે તે તે કેશની ટીકાઓમાં એ શબ્દમાંના કેટલાકની વ્યુત્પતિઓ પણ નોંધેલ છે. તે બધાને સંપાદકે શબ્દો સાથે જ આપેલ છે તથા વ્યાકરણના ઉણદિપ્રકરણમાં પણ એ શબ્દોની જે વ્યુત્પત્તિઓ બતાવેલ છે તે પણ તે તે શબ્દો સાથે નૉવેલ છે. આ જોતાં દેશી શબ્દોને મોટે ભાગ વ્યુત્પન્ન શબ્દો જેવો જણાય છે. એ અંગે વિદ્વાન વિચારે અને આ નેધોમાં જે સુધારાવધારા કરવા હોય તે અંગે જરૂર સંપાદકને સૂચના કરે. જે શબ્દોની વ્યુત્પત્તિઓ કશો વગેરેમાં નથી તે શબ્દોનો અર્થ સમજી અર્થને અનુસાર સમાન સંસ્કૃત શબ્દોને આપવાની પદ્ધતિ સંપાદકે સ્વીકારેલ છે તથા ઘણું શબ્દોમાં તો દેશી શબ્દોને મળતા આવે એવા સંસ્કૃત શબ્દોને આપવાનો પ્રયત્ન કરેલ છે, વળી, ઘણે ઠેકાણે દેશી શબ્દના ઉચ્ચારણને અનુરૂપ શબ્દની યેજના કરવા માટે ઉચ્ચારણપદ્ધતિના ક્રમનો ભંગ થયેલો જેવામાં આવશે પણ નિરુક્ત તથા પ્રાચીન વ્યાકરણોમાં અને શબ્દોને લગતાં બીજ ઉણુદિ વગેરે પ્રકરણોમાં જે રીતે વ્યુત્પત્તિને સમજાવવાનો પ્રયાસ થયેલ છે Page #28 -------------------------------------------------------------------------- ________________ २७ તેને અહીં અનુસરતા અદ્યતન ભાષાશાસ્ત્રના નિયમ જળવાયા નથી તે સંપાદકના દયાન બહાર નથી. જુની પદ્ધત્તિમાં वारिवाहक रथी बलाहक ऊर्ध्वख , उलूखल जीवनमूत , जीमूत પિરિતા , ફૂ+સી , વૃતી વગેરે અનેકાનેક શબ્દોની સાધના કરવા માટે જે પ્રથા પ્રચલિત હતી તે પ્રથાને અનુસરતાં અદ્યતન ભાષાવિજ્ઞનના નિયમ સચવાય પણ શી રીતે ? છતાં શબ્દોને સમજાવવા સારૂ યથાબુદ્ધિ અને યથાશક્તિ પ્રયત્ન કરવાના ઉત્સાહને લીધે અહીં થયેલી એવી જે ક્ષતિઓ સાક્ષર વ્યુત્પત્તિવિદેના ધ્યાન ઉપર આવે તે અંગે સંપાદકને ક્ષમા આપે અને સાચી રીતની સૂચના કરવા કૃપા કરે. વળી, સંપાદક આધુનિક ભાષાવિજ્ઞાનને જાણતા પણ નથી અને જાણવાને દાવો પણ કરતું નથી તેથી એવી ભૂલે તેના દ્વાશ થાય એ સ્વાભાવિક છે એટલે તે આ માટે કેવળ ક્ષમાપ્રાથ છે. સંશોધન અનુવાદ પૃ૦ ૪ ગા૦ ૩ અર્થની ઉપપત્તિ બની શક્તી નથી ને બદલે અર્થની ઉપપત્તિ બની શકતી હોય. પૃ૦૫૮ [ કારાદિ અનેકાર્થક ] ને બદલે ઇકારાદિ એકાર્થક પૃ૦૩૬૪ ગા૦ ૬૪પ કુરિન ને બદલે ૨ ટુદ્ધિન પૃ૦૩૭૯ ગા૦ ૬૭૫ વિડવા ને બદલે વિડવ પૃ૦૩૮૫ ટિપ્પણમાં ૬૮ ને બદલે ૬૮૪. વ્યુત્પત્તિની નોંધમાં પૃ૦૩૩ ભટ્ટ ને બદલે માત્ર ૫ મટ્ટ મારી આંખ નબળી છે અને મુકે જેનારે એકલે રહ્યો એથી બીજી ઘણું છાપ ભુલો રહી જવાનો પુરો સંભવ છે. વળી, પાછળથી ઉતાવળ થઈ હોવાથી પ્રફે જલદી જલદી તપાસવાં પડ્યાં છે એથી પણ નાની મોટી અનેક ભૂલો રહી જવાની પુરી શક્યતા છે તે ઉપરાંત અનુસ્વાર, કાને, માત્રા વગેરેની ભુલે તો હશે જ. પાઠકેને નમ્રભાવે વિનંતિ છે કે જ્યાં જ્યાં ભલે દેખાય તે અંગે મને સૂચન કરવા કૃપા કરે તથા પોતે પણ સુધારીને વાંચવાની મહેરબાની કરે એવી નમ્ર સૂચના કર્યા વિના મારે સારુ બીજો કેઈ મારગ નથી જ. Page #29 -------------------------------------------------------------------------- ________________ ગ્રંથમાં વાપલ પુસતકના સતેની સમજ તથા સંદર્ભ ગ્રંથાનાં નામ પા- પાટણની પ્રતિ ચં- બંગાળની કલકત્તા યુનિવર્સિટીની આવૃત્તિ મુ – પૂના-મુંબઈ–ની મુક્તિ આવૃત્તિ वेंकट राम० सपा० देशी०-वेंकट परवस्तु रामस्वामी संपादक देशीनाममाला अभिधा०- अभिधानचिंतामणि नाममाला कां०-कांड लो०- लोक गा०-गाथा हैमअने० हैमअनेका० हैम अनेकार्थ० हैम अनेकार्थसंग्रह अनेकार्थ सर०-सरखावो पाइअ० ना०-पाइअलच्छीनाममाला अमर ०-अमरकोश क्षीरस्वामीवी टीकावाले धातुपा०-हैमधातुपारायण माध०-माधवीय धातुवृत्ति पृ०-पृष्ठ हैमप्राकृतव्या० हैम प्राकृतव्याकरण वनौषधि०-वनौषधिवर्ग अ० अध्याय पा० पाद सू० सूत्र उणा० उणादि०-उणादिसूत्र-हेमचंद्र हैम नि०शे० हैमनि०-हैम निघंटुशेष मेदिनी-मेदिनीकोश क्षत्रियव०-क्षत्रियवर्ग ક્ષીર.-અમરકેશ ઉપરની શ્રી ક્ષીરસ્વામીની વૃત્તિ કલ્પવ્રુકેશ શબ્દકલ્પદ્રુમકોશ વિ. પ્રવિશ્વપ્રકાશ Page #30 -------------------------------------------------------------------------- ________________ શ્રીસુધાકલશને એકાક્ષરકેશ હિંદી મરાઠી જ્યાં લેકના સળંગ નંબર આપેલ છે ત્યાં ટીકાવિનાને મૂળમાત્ર અભિધાનચિંતામણિ નામમાળા કેશ શ્રી પુરુષોત્તમપ્રણીત એકાક્ષરકેશ નિરુક્તકાર નિઘંટુભાષ્ય 9. વૃત્તિ સંત શ્રી કબીરજી ભાનચંદ્ર ઉપાધ્યાય શ્રીહીરવિજયસૂરિના શિષ્ય અને બાદશાહ જહાંગીરના મિત્ર શબ્દરત્ના.–શબ્દરત્નાકરકેશ, યશોવિજયજૈનગ્રંથમાળા અભિચિ.શિ.–અભિધાનચિંતામણિશિલછા વિશ્વપ્રકાશ અહીં મૂળની સંસ્કૃતવૃત્તિમાં અને અનુવાદમાંતથા વ્યુત્પત્તિની નેધમાં અનેક સ્થળે જે આંકડા આપેલા છે તે સિદ્ધહેમવ્યાકરણના અધ્યાય પાદ તથા સૂત્રના સમજવા પાણિનીયસૂત્ર प्रा०-प्राकृत अमरको० महेश्वरटी०-अमरकोश महेश्वरनी टीकावालो वेंकटेश्वरप्रेसणी आवृत्ति त्रिकांडशेषकोश ..--हेमप्राकृतव्याकरण જે કોના નામની આદિમાં મમિ શબ્દ હોય ત્યાં પ્રેમચંદ્રસૂરિએ સ્ટ अभिधानचिंतामणि नाममाला कोश समजवो हारावली पुरुषोत्तमदेव मालतीमाधव बौद्धपिटकग्रंथ उसकदर्शाग सूत्र जैनआगम वैश्यव० वैश्यवर्ग कल्याणमंदिर० कल्याणमंदिरस्तोत्र-सिद्धसेन दिवाकररचित एक जैनस्तोत्र Page #31 -------------------------------------------------------------------------- ________________ 0 रघुवंश अभिधान० शेषनामाला-अभिधानचिंतामणि शेषनाममाला યુત્પતિસૂચક ધના સંકેત પૃ૦ |-વૃષોદ્રાદિય-હેમચંદ્રતાવરણ રૂારા-૨I પૃષ૦ ! રેલી રાષ્ટ્ર સં–રેશાબ્દસંપ્રદ્દ अमर० अमरकोश सिद्धहेम-सिद्धहेमशब्दानुशासन हेमचंद्र निरुक्तनिघंटु ધન્વનિ –ધન્વન્તરિ નિઘંટુ (હૈમનિઘંટુશેષમાં ઉલ્લેખ) प्रा० सौ०-प्राचीन सौत्रधातु गु० भा०-गुजरातीभाषा 0ા –ઇડ્રવાહ નો ધાતુ–હંમ ધાતુ પાઠ જે સ્થાને નામની આદિમાં હૈમ જ કે અનેક શબ્દ હોય ત્યાં આવે હેમચંદ્રને અર્થ સંપ્રદોરા જે સ્થાને નામની આદિમાં મમ શબ્દ હોય ત્યાં આચાર્ય હેમચંદ્ર રચિત અભિધાનચિંતામણિ નામમાલા કેશ જે નામની આદિમાં હૈમલિંગાઇ શબ્દ હોય ત્યાં હેમચંદ્ર રચિત હૈમલિંગાનુશાસન મૂળ કે તેની વૃત્તિ જે નામની આદિમાં ૩ કે ૩શબ્દ હોય ત્યાં હેમચંદ્રરચિત કૃદંતપ્રકરણમાં આવેલ ઉણાદિ પ્રકરણ–સિદ્ધહેમવ્યાકણ પાંચમો અધ્યાય અને બીજે પાદ જે નામની આદિમાં હૈમ નિo કે મિનિ શબ્દ હોય ત્યાં હેમચંદ્રરચિત હૈમાનિઘંટુ શેષ - સંપાદનની વિશેષતા દેશી શબ્દસંગ્રહની ત્રણ આવૃત્તિઓ તો થઈ ગઈ છે અને આ તેની ચોથી આવૃત્તિ છે, તો શું આ સંપાદનની કોઈ વિશેષતા છે કે એમને એમ ડી ડીટે સંપાદન છેઆ વાતને ખુલાસો આ પ્રમાણે છે–એક તો આ સંપાદનમાં ગુજરાતીમાં અનુવાદ છે–એ વિશેષતા. બીજી, આ સંગ્રહમાં જે ઉદાહરણગાથાઓ આપેલ છે તે તમામ ગાથાઓને અત્યાર સુધી કયાંય અનુવાદ થયે નથી, તેમને અહીં ગુજરાતી અનુવાદ સૌથી પ્રથમ આપવામાં આવેલ છે. કલકત્તાવિશ્વ Page #32 -------------------------------------------------------------------------- ________________ ૩૧ વિદ્યાલયની આવૃત્તિમાં આ સંગ્રહની મૂળ ગાથાના તથા વૃત્તિના અનુવાદ અંગ્રેજીમાં છપાયેલ છે પણ તેમાં ય ઉદાહંરણગાથાઓને તે અનુવાદ અંગ્રેજીમાં પણ છપાયેલ નથી એટલે ઉદાહરણ ગાયાએને ગુજરાતી ભાષામાં અહી” સૌથી પ્રથમ અનુવાદ પ્રકાશિત કરવાનું માન ગ્રંથનિર્માંણુએ તે ફ્રાળે જાય છે. બીજી ગુજરાતી અનુવાદમાં કે મૂળ સંસ્કૃત વૃત્તિવાળા ગ્રંથમાં શબ્દો અંગે જે તુલનાત્મક ટિપ્પા આપેલ છે તે પણ પહેલવહેલાં જ પ્રકાશિત થાય છે. એ ટિપ્પણામાં દેશી શબ્દને મળતા આવે એવા શબ્દો સંસ્કૃતકાશામાં ક્યાં આવેલા છે તે આધાર સાથે બતાવેલ છે તથા શબ્દોના અર્ધાં આપતાં મૂળ શબ્દને મળતા આવે એવે ભાષાના શબ્દ મૂકવા ખાસ ચીવટ રાખેલ છે. બાકી તે। જુની હસ્તલિખિત પ્રત ઉપરથી સંપાદન કરતાં પાઠાંતરે લેવાની કાળજી કરવી એ જરૂરી છે. પાઠાંતરી ઉપયેાગી હેાય તે જ લેવામાં આવે તે જોવુ જરૂરી છે. પહેલી એ મુંબઈવાળી આવૃત્તિમાં તેા પાડ઼ાંતરાની ભરમાર જ છે. તેમાં કયાં ઉપયાગી અને કયાં અનુપયેાગી તે બાબત વિચાર કરવામાં આવેલ હોય તેમ જણાતું નથી પણ ત્રીજી કલકત્તાવાળી આવૃત્તિ જે છપાયેલ છે તેમાં પાઠાંતરાની ભરમાર નથી અને ઉપયેગી હોય તેવાં પાઠાંતરે લેવાને પ્રયત્ન થયેલા હાય એમ લાગે છે. લિખિત પ્રતિએમાં બધું જ લખાણ સળંગ હેાય છે તેમાં ક્યાંય પદચ્છેદ વગેરે હેતુ નથી. પ્રતિએ ઉપરથી નવી આૠત્ત તૈયાર કરનારે પદચ્છેદ વગેરે બધુ જ નવેસરથી કરવુ પડે છે. અર્થાની બરાબર સમજ હાય. તા જ પદચ્છેદે વગેરે ઠીક થઈ શકે છે, નહીં તે। એક પદને અક્ષર બીજા પદમાં ચાલ્યેા જાય છે તેનુ ધ્યાન રહેતુ નથી અને એમ થવા! અની સંગતિ કરવામાં મુશીબત નડે છે. ઉપરના ત્રણે આવૃત્તિઓમાં એક સ્થળે પાઠાંતરમાં અને બીજે સ્થળે મૂળગાથામાં પવિભાગની આવી ગડબડ રહી ગઈ છે. તે, આ સંપાદનમાં સુધારવામાં આવેલ છે. તે પ્રથમ સ્થળ આ છે—ગા૦ ૪૯૩ માં ઉપરની ત્રણે આવૃત્તિમાં વાહમય જામ્ એવા પાઠ છપાયેલ છે. પણ તે છપાયેલ પાના અને ઉદાહરણગાથામાં કાઈ અથ બેસતા નથી. ઉદાહરણુગાથામાં દડાને ગુંથે છે’ એવા અથ જ મેસે છે ત્યારે જારમ્ પાઠને! ડેા' અર્શી કોઈ રીતે થતે। નથી. આ બાબત સંપાદકે ખૂબ સાવધાનતાથી વિચાર કર્યાં અને છપાયેલ આવૃત્તિઓના પાઠાંતા ફરીફરીને તપાસ્યાં તા માલુમ પડયુ કે મુ'બઈવાળી એટલે પૂનાવાળી આવૃત્તિમાં જાદુમ્ પાઠ જોવામાં આવ્યેા. આગળના સંપાદકાને Page #33 -------------------------------------------------------------------------- ________________ જામ્ પાઠ બરાબર ન લાગે તથા તેમણે તે પાઠને બદલે જાદવ એ પાઠ સુધારીને છા. અહીં એ પાઠ જોઈએ કે જે “દડા અને બતાવે પણું જાણો એવો સુધારેલે પાઠ “દડા” અને બતાવી શકતો નથી એટલે સંપાદકે પાઠને બદલે જૂની છપાએલી આવૃત્તિમાં મળતો જાદુ પાઠ સ્વીકાર્યો અને આ પાઠનું સમર્થન કરતો “દુ’ એવો પાઠ પાટણવાળી પ્રતિમાં મળી ગયે એટલે આ બન્ને આધારોને આશ્રય લઈને સંપાદકે વહુ પાઠ સ્વીકાર્યો અને તે પાઠને આ આવૃત્તિમાં છપાવેલ છે. ત્વજ એટલે “દડે' એ અર્થ સ્પષ્ટ સુવિદિત છે. બીજું સ્થળ ૨૩૮મી ગાથામાં છે. મૂળમાં લખેલ છે કે શેટ્ટી સુદ-૮UTI આ પાઠ આગલી ત્રણે આવૃત્તિઓમાં શેટ્ટી ટુ સોદવાનુ આમ છપાયેલ છેઅહીં જે દુ શબ્દ છે તે જુદો પડી ગયેલ હોવાથી તેને કશો અર્થ થતો નથી તેથી મૂળગાથાને અર્થ પણ બેસતો નથી. ખરી રીતે સુતો એમ અખંડ પદ છે અને તેને અર્થ સુદ એમ છે. વૃત્તિકારે હોષિમાં એ અર્થ દુહોદ શબ્દને બતાવેલ છે એટલે જે ગાય વગેરે દેહતી વખતે સરખાં ન રહેતાં હોય પણ કરડાં બનીને તોફાન મચાવતાં હોય તેને દુર્વેદ એટલે વિષમ કહેવાય છે. ટુ શબ્દ જુદો હોય તો આ અર્થ થઈ શકતો નથી. સંપાદક મહાશયોએ વૃત્તિમાં જણાવેલ ટોષિમા પદ તરફ અને તેના અર્થ તરફ ધ્યાન આપ્યું હોત તો તેઓ દુ શબ્દને કદી જુદો ન રાખત. આમ લિખિત પ્રતિઓ ઉપરથી નવી આવૃત્તિને તૈયાર કરનારાઓએ પાઠાંતરે તરફ તથા પદચ્છેદો તરફ વિશેષ ધ્યાન રાખવું જરૂરી છે. આ લખવાનો એવો અર્થ તે કોઈ નહીં જ કરે કે આ ગુજરાતી અનુવાદવાળી આવૃત્તિ તદ્દન ભૂલ વગરની છે. સંપાદકે સંશોધનના મથાળા નીચેના લખાણમાં આગળ કહેલ છે કે સંપાદકની આંખ નબળી છે, ઉમર પણ વિશેષ પાકટ થયેલ છે તથા બધું જ કામ એકલે હાથે કરવાનું છે અને તેનું જ્ઞાન પણ માત્ર બિંદુ જેટલું છે તેથી વારંવાર ધ્યાન રાખ્યા છતાં ભૂલે રહેવાને સંભવ છે. સહમૂદ પ્રાન્સિસ્કુરા એટલે માણસથી સ્વાભાવિક થનારી ભૂલ અટકી શકતી નથી અને તેમાં મુદ્રારાક્ષસનો સંગ થતાં તે એ ભૂલે વિશેષ ધી જાય છે. એટલે તમામ સાક્ષરો પંડિતો અને અભ્યાસીઓને સંપાદક નમ્ર ભાવે વિનંતિ કરે છે કે આ પ્રકાશનમાં રહેલી ભૂલોને સુધારીને વાંચે અને ભૂલ બદલ ક્ષમા આપે તથા ભુલ વિશે સંપાદકને સજાગ કરે. –બેચરદાસ Page #34 -------------------------------------------------------------------------- ________________ અનુક્રમ આ દેશી શબ્દસંગ્રહમાં એના યાજકે શબ્દોની યોજના અનુક્રમપૂર્વક જ કરેલ છે. પ્રથમ વર્ગમાં જે શબ્દો આદિમાં સ્વરવાળા છે તેમને અનુક્રમે ગોઠવેલા છે. પ્રાપ્ત ભાષામાં મ મ રુ ફ ૩ અને મો આટલા આઠ વરે જ વપરાય છે એટલે જે શબ્દો આદિમાં સ્વરવાળા છે તેમાં પહેલા આદિમાં મ વાળા, પછી આદિમાં આ વાળા એ રીતે અનુક્રમે છેલ્લે આદિમાં મો વાળા શબ્દો ગોઠવેલા છે, આમાં પણ શરૂઆતમાં બે સ્વરવાળા, પછી ત્રણ સ્વરવાળા એમ સ્વરોની સંખ્યાને અનુસારે કમ રાખેલ છે. વધારેમાં વધારે છ સ્વરવાળા શબ્દો બતાવેલા છે. દેશી પ્રાકૃતમાં કઈ શબ્દ માત્ર એક સ્વરવાળે વ્યવહારમાં જણાતો ન હોવાથી તેવા એક સ્વશ્વાળા શબ્દો આપેલ નથી. - પ્રારંભમાં એક અર્થવાળા શબ્દો જણાવેલા છે અને પછી જે શબ્દો અનેક અર્થવાળા છે તેમને બતાવેલા છે, સંખ્યાની દષ્ટિએ એક અર્થવાળા શબ્દો વધારે છે અને અનેક અર્થવાળા શબ્દો ઓછા છે. જે શબ્દો એક એક અર્થવાળા છે તેમનો પ્રયોગમાં થતો વ્યવહાર સમજાવવા તે દરેક શબ્દની સાથે તે શબ્દને જેમાં ઉપગ થયેલ છે તેવી ગાથાઓ એટલે ઉદાહરણગાથાઓ મુકવામાં આવેલ છે. આવી ઉદાહરણગાથાઓ ફક્ત એક એક અર્થવાળા શબ્દો માટે આપેલ છે પણ અનેક અર્થવાળા શબ્દો માટે આ જાતની ઉદાહરણગાથાઓ આપેલ નથી. આ બાબત ગ્રંથયજકે જણાવેલ છે કે અનેક અર્થવાળા શબ્દોને સમજાવવા સારુ ઉદાહરણગાથાઓ આપીને અનેક અર્થોને સમજાવવા જતાં વિશેષ ગુંચવાડે ઉભો થાય તેમ છે તેથી અનેક અર્થવાળા શબ્દોના વ્યવહારને સમજાવવા સારુ ઉદાહરણગાથાઓ આપવામા આવેલ નથી. આપેલી ઉદાહરણગાથાઓમાં જે જે અને જેવી જેવી હકીકત આપેલ છે તે બાબત ગ્રંથની પ્રસ્તાવનામાં સંપાદક તરફથી જણાવવામાં આવનાર છે. Page #35 -------------------------------------------------------------------------- ________________ ૩૪ શબ્દોની જે જાતની કમાજના પ્રથમ વર્ગમાં આપેલ છે તેવી જ ક્રમયોજના આ સંગ્રહના આઠ વર્ગમાં છે. આમ સ્વરોના અને વ્યંજનોના ક્રમ પ્રમાણે તમામ શબ્દોની યોજના આપેલ હોવાથી કોઈ પણ અભ્યાસીને કે વિદ્યાથીને ગમે તે શબ્દ એકદમ સહેલાઈથી જડી શકે એમ છે. આચાર્ય હેમચંકે પોતે બનાવેલા બીજ બે શબ્દકેશોમાં પણ સર્વત્ર ક્રમને ધ્યાનમાં રાખીને જ શબદોની યોજના ગઠવેલ છે. કોઈ કોશમાં અર્થના કમને, તે કઈ કેશમાં સ્વર અને વ્યંજનના ક્રમને તથા એક સ્વરવાળા, બે સ્વરવાળા વગેરે સંખ્યાને અનુસરતા ક્રમને ધ્યાનમાં રાખીને તમામ શબદો ગોઠવાયેલા છે. અભિવાનચિંતામણિ નામના શબ્દકોશમાં સ્વર વ્યંજનના ક્રમ પ્રમાણે શબ્દોની યોજના નથી પણ અર્થના વિષય પ્રમાણે અમરકેશના શની જનાને અનુસરીને શબ્દોને ગાવેલા છે. અને તેમાં ક્રાંને નામે વિભાગો બતાવેલા છે. અનેકાર્થસંગ્રહમાં એક સ્વરવાળા શબ્દોનું પ્રથમ કાંડ આપેલ છે અને પછી બે સ્વરવાળા, ત્રણ સ્વરવાળા એમ અનુક્રમે છ સ્વરવાળા શબ્દો સુધીનાં છ કાંડ આપેલાં છે એમાં પણ અંતે ૪ વર્ગવાળા. અંતે જ વર્ગવાળા, અંતે ૪ વર્ગવાળા એમ અનુક્રમે અંતે હું વાળા બે સ્વરવાળા શબ્દો સુધીનો બે સ્વરવાળા શબ્દોનો બીજો કાંડ આપેલ છે. આ પછી એ જ ક્રમ પ્રમાણે ત્રણ સ્વરવાળા જ વર્ગવાળાથી લઈને ત્રણ સ્વવાળા અંતે શું વાળા શબ્દોનો ત્રીજો કાંડ છે. એ જ રીતે અને એ જ ક્રમ પ્રમાણે છેલ્લે છઠ કાંડ છસ્વરવાળા છેડે વાળા શબ્દોને આપેલ છે અને ત્યાર પછી પેલા એક સ્વરવાળા, પછી બે સ્વરવાળા એ પ્રમાણે પાંચ સ્વરવાળા અવ્યયેનો છેક છેલ્લે સ્વતંત્ર કાંડ પરિશિષ્ટરૂપ છે આમાં છેડે સસ્વર ટુ વાળા અને છેડે સસ્વર = વાળા શબ્દો વ્યવહારમાં ન હોવાથી આપેલ નથી. છેડે સસ્વર લ વાળા શબ્દને, છેડે મૂર્ધન્ય ૫ વાળા શબ્દો સાથે તથા છેડે સરવર ગ વાળા શબ્દોને છે. ૪ વાળા શબ્દો સાથે આપેલ છે. આમ, અનેકાર્થ પ્રહ આખો ય સ્વરની સંખ્યાના ક્રમ પ્રમાણે અને અંતે વ્યંજનોના ક્રમ પ્રમાણે જ ગોઠવેલ છે. - શ્રીહેમચંદ્ર બનાવેલ ત્રીજો વનસ્પતિ વિષયક નિઘંટશેષ નામને કોશ છ કાંડમાં વહેચાયેલ છે વૃક્ષwiદ, ગુમis, રતાં, રાંડ, તૃળwiદ અને છહું ધાન્ય#iઉં. એ રીતે આ કેશ પણ વિષયના ક્રમ પ્રમાણે ગોઠવેલ છે. - આચાર્ય હેમચંદ્ર બનાવેલા ત્રણ સંસ્કૃતિકશે અને ચોથે આ ફેરા –એ ચારે કેશો બરાબર અનુક્રમ પ્રમાણે જ ગોઠવાયેલા છે. Page #36 -------------------------------------------------------------------------- ________________ ૩૫ દેશીશબ્દસંગ્રહને વર્ગ પ્રમાણે અનુક્રમ પ્રથમ વર્ગ–૫૦ ૧પૃ૦ ૩–ગા૧ મંગલ પૃ. ૪-ગા૨ સ્વર અને વ્યંજનના ક્રમ પ્રમાણે શબ્દોની યોજનાનું સૂચન પૃ૦ ૪–ગા ૩ 1 જે શબ્દો સિદ્ધહેમચંદ્ર નામના વ્યાકરણમાં સિદ્ધ કરેલ નથી તથા 2 જે શબ્દો સંસ્કૃતમાં પ્રસિદ્ધ નથી તે શબ્દ આ સંગ્રહમાં સ્વીકારેલ છે તથા 3 સંસ્કૃતમાં અપ્રસિદ્ધ છે છતાં ય ગૌણ શક્તિ દ્વારા અને લક્ષણ શકિત દ્વારા જે શબ્દો અર્થ દષ્ટિએ સાધી શકાય એવા છે તેવા શબ્દોને પણ ઉલ્લેખ આ સંગ્રહમાં નથી એ બાબતનું સૂચન. પૃ૦ ૫-ગા૦ ૪ દેશી પ્રાકૃતના લક્ષણનું સ્વરૂપ પ્રથમ વ–ગા. ૫-૧૭૪, પૃ૦ પથી ૬ આદિમાં સ્વરવાળા શબ્દો વિનો ત્ર–ગા. ૧૭૫–૨૮૬, પૃ. ૬૭થી ૧૦૮ આદિમાં જ વર્ગવાળા શબ્દો ત્રીનો વ–ગા૦ ૨૮૭–૩૪૮, પૃ. ૧૦૯થી ૧૩૨ આદિમાં ૪ વર્ગવાળા શબ્દો વોથો વ ગા . ૩૪૯-૩૯૯, પૃ૦ ૧૩૩થી ૧પર આદિમાં ૮ વર્ગવાળા શબ્દો વાંચનો વ–ગાટ ૪૦૦-૪૬૨, પૃ. ૧૫૩થી ૧૭૬ આદિમાં તે વર્ગવાળા શબ્દો બ્દો વ –ગા૪૬૩-૬૧૦, પૃ. ૧૭૭થી ૨૩૧ આદિમાં વર્ગવાળા શબ્દો સાતમો –ગા. ૬૧૧-૭૦૬, પૃ. ૨૩૨થી ૨૬૬ આદિમાં ર વાળા, ૪ વાળા અને ૨ વાળા શબ્દો એટમો –ગા ૭૦૭–૭૮૨, પૃ. ૨૬૬થી ૨૯૪ આદિમાં સ વાળા તથા દુ વાળા શબ્દો ગા૦ ૭૮૩ પૃ. ૨૯૫ ગ્રંથકારના નામનું સૂચન અથવા આચાર્ય હેમચંદ્રના વચનથી ગ્રંથની યોજનાનું સૂચન (પાઠાંતર) Page #37 -------------------------------------------------------------------------- ________________ ૩૬ પૃ. ૨૯૭ દેશીશબ્દસંગ્રહની પાટણના તથા પૂનાના ગ્રંથસ ંગ્રહની જુદી જુદી પ્રતિએમાં આવેલ જુદી જુદી પુષ્પિકાના સંગ્રહ. વ્યાકરણમાં માત્ર પાંચ જ વર્ષાં પ્રસિદ્ધ છે ત્યારે આ સંગ્રહમાં આ વર્ગા કપેલા છે તેને ખુલાસે। આ પ્રમાણે છે— જ્યાતિષશાસ્ત્રમાં સ્વરાના એક જુદા વર્ગી કલ્પેલ છે તથા ૫ ૬ ૭ વ જુદા વર્ગ' અને રાજસ તથા હૈના પણ જુદા વગ ગણેલ છે એટલે ત્રણ વર્ગ નવા સ્વીકારેલ છે અને વ્યંજનેાના પાંચ વર્ગો તે છે જ એમ બધા મળીને આચાયે અહીં આ વર્ષાં કરેલા છે. પ્રાકૃતભાષામાં કાઈ પણ શબ્દ આદિમાં ય વાળા હાતા જ નથી તેથી આ સંગ્રહમાં ર્ હ વ ના સાતમા વગ બનેલ છે તેમ જ પ્રાકૃતભાષામાં તાલવ્ય રા અને મૂન્ય ને તે પ્રયાગ જ થતા નથી તેથી આ સંગ્રહમાં સઁ તથા ૬ ને જ આઠમા વગ આચાયે સ્વીકારેલ છે. પ્રતિના પરિચય આ સંપાદનમાં પાટણના શ્રીહેમચંદ્રાચાય જ્ઞાનમ ંદિરની એક અને પૂનાના ભાંડારકરપ્રાચ્યવિદ્યામંદિરની એક એ એ પ્રાચીન પ્રતિના ઉપયોગ થયેલ છે. પાટણની પ્રતિ ૧૬ સંવતની લખાયેલ છે અને પૂનાની પ્રતિ રાજનગરમાં ૧૬૫૮ સંવતમાં લખાયેલ છે. આ સિવાય જે પ્રતિઓના અહીં ઉપયાગ થયેલ નથી તેવી પ્રતિની પુષ્પિકાએ આ સંગ્રહના ૨૯૭મા પાનામાં આપેલ છે તેમાં તે પ્રતિએના લેખન સંવત જણાવેલા છે. Page #38 -------------------------------------------------------------------------- ________________ પાનું પુરું થઈ ૧૧ પ્રસ્તાવનાનું શુદ્ધિ પત્રક પંક્તિ અશુદ્ધ શુદ્ધ પુરું કરી ૧૪ ગ્રંથ ગ્રંથ શરખાત. શરુઆત વાર્યા વર્યા ૨૨ ૯w. ૧૧મા ૧૧મી हिलोला हिलोळा ૧ . Page #39 -------------------------------------------------------------------------- ________________ Page #40 -------------------------------------------------------------------------- ________________ सिरीकुमारपालनरवइपडिबोहग सिरीहेमचंद्रसूरिविरइओ देसी सद्दसंग हो [रयणावली ] Page #41 -------------------------------------------------------------------------- ________________ Page #42 -------------------------------------------------------------------------- ________________ [ मङ्गलम् ] देशी दुःसंदर्भा प्रायः संदर्भिताऽपि दुर्बोधा । आचार्यहेमचन्द्रस्तत् तां संदभति विभजति च ॥ समग्रशब्दानामनुशासने चिकीर्षिते संस्कृतादिभाषाणां षण्णां शब्दानुशासने सिद्धहेमचन्द्रनाम्नि सिद्धिरुपनिबद्धा । इदानीं लोप-आगम-वर्णविकारादिना क्रमेण पूर्वैरसाधितपूर्वा देश्याः शब्दा अवशिष्यन्ते । तत्संग्रहार्थमयमारम्भः । तत्रादौ "शिष्टसमयः" [ ] इति अधिकृतदेवता नमस्क्रियते । गम-णय-पमाणगहिरा सहिययहिययहिययंगमरहस्सा । जयइ जिणिंदाण असेसभासपरिणामिणी वाणी ॥१॥ गमास्तात्पर्यभेदिनः सदृशपाठाः ।। नया वस्त्वेकदेशग्राहिणः स्याद्वादाविरोधिनोऽभिप्रायविशेषा नैगम-संग्रहव्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवंभूत-अभिधानाः सप्त । प्रमाणानि स्याद्वादगोचराणि प्रत्यक्षादीनि । तैर्गभीरा मन्दबुद्धीनामस्ताघा । अथ च सहृदयं सचेतनं हृदयं येषां तेषां हृदयंगमरहस्या । अत एव जयति निःशेषतोर्थिकभाषोत्कर्षेण वर्तते । 'जयति' अर्थेन च नमस्कार आक्षिप्यते । ____ अयमपर उत्कर्षः यद् अशेषभाषारूपत्वेन परिणमते । यदाह"देवा दैवीं नरा नारी शबराश्चापि शाबरीम् ।। तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवद्गिरम् ॥" [काव्यानु० अ०१ सू० १] सौ एवंभूता जिनेन्द्राणामर्हतां वाणी जयति-इति संबन्धः ॥ १॥ १ सा इत्थंभू पा.) Page #43 -------------------------------------------------------------------------- ________________ ४] देसो सद्दसंग हे व्युत्पित्सुप्रवृत्तये अभिधेय प्रयोजने आह । [अभिधेय-प्रयोजनादिकम् ] णीसेस देसि परिमलपल्लवियकुऊहलाउलतेण । विरइज्जइ देसीससंगहो वण्णकमसुहओ ॥२॥ देशीशब्देन देशीशास्त्राण्युच्यन्ते । निःशेषदेशीशास्त्राणां परिमलनेन परिशीलनेन पल्लवितं प्रादुर्भूतम् क्वचित् अर्थासमर्पकत्वेन क्वचित् वर्णानुपूर्वीनिश्चयाभावेन क्वचित् पूर्वदेशीविसंवादेन क्वचित् गतानुगतिकेतया निबद्धशब्दार्थतया यत् कुतूहलं तेन यद् आकुलत्वम्- 'आ !! कथमयमपभ्रष्ट शब्दपङ्कमग्नो जनः समुद्धरणीय. ' - इति परोपचिकीर्षारभसस्तेन हेतुना देशीरूपाणां शब्दानां संग्रहो विरच्यते । 'अस्माभिः' इति शेषः । पादलिप्त-आचार्यादिविरचितैदेशीशास्त्रेषु सत्स्वप्यस्यारम्भे प्रयोजनं विशेषणद्वारेणाह--' वण्ण' इति । वर्णा अकारादयो हकारावसानाः प्राकृतप्रयोगयोग्याः तेषां पदादिभूतानां सुखग्रहणधारणनिमित्तं क्रमः - परिपाटि :- तेन वर्णक्रमेण द्वचक्षर - त्र्यक्षर - चतुरक्षरादिपदक्रमेण च सुखदः सुभगो वा । वर्णक्रमेण हि निर्दिष्टाः शब्दा अर्थविशेषसंशये सति सुखेनैव स्मर्थन्ते अवधार्यन्ते च । वर्णक्रमातिक्रमेण च वर्णक्रमातिक्रमेण च निर्दिश्यमाना न सुखेनावधारयितुं शक्यन्ते इत्यर्थवान् वर्णक्रमनिर्देशः ॥२॥ [ गाथा २ पुनर् - इतरदेशीभ्यो वैलक्षण्यमाह जे लक्खणे ण सिद्धा न पसिद्धा सक्कयाहिहाणेसु । नय गण - लक्खणासत्तिसंभवा ते इह णिबद्धा ||३|| लक्षणे शब्दशास्त्रे सिद्ध हेमचन्द्रनानि येन सिद्धाः प्रकृति - प्रत्ययादिविभागेन न निष्पन्नाः तेऽत्र निबद्धाः । ये तु वज्जर - पज्जर- उप्पाल-पिसुणसंघ - बोल्ल -चव - जंप-सीस साहादयः 'कथि' - आदीनामादेशत्वेन साधिताः [सिद्ध हे ० ८|४|२] ते अन्यैर्देशीषु परिगृहीता अप्यस्माभिर्न निबद्धाः । १. कतानि पा. । २. 'तदेशीशब्दशा' पा. । Page #44 -------------------------------------------------------------------------- ________________ अम्मा ] पढमो वग्गो ये च सत्यामपि प्रकृति-प्रत्ययादिविभागेन सिद्धौ संस्कृताभिधानकोशेषु न प्रसिद्धास्तेऽप्यत्र निबद्धाः । यथा-'अमृतनिर्गम-छिन्नोद्भवा-महानट' आदयः 'चन्द्र-दूर्वा-हर' आदिष्वर्थेषु । ये च संस्कृताभिधानकोशेष्वप्रसिद्धा अपि गौण्या लक्षणया वा अलंकारचूडामणिप्रतिपादितया शक्त्या संभवन्ति । यथा-मूर्खे 'बइल्लो' । गङ्गातटे 'गङ्गा'शब्दः । ते इह देशीशब्दसंग्रहे न निबद्धाः ॥३॥ [ देशोलक्षणम्-] इदानीं नानादेशप्रसिद्धभाषासु अतिव्याप्तिपरिहारार्थ देशीलक्षणमाहदेसविसेसपसिद्धीइ भण्णमाणा अणंतया हुंति । तम्हा अणाइपाइयपयट्टभासाविसेसओ देसी ॥४॥ देशविशेषा 'महाराष्ट्र-विदर्भ-आभीर' आदयः तेषु प्रसिद्धाःमग्गा पश्चात् । हिंगो जारः। 'निक्कइल्ला जितः। विड्डो प्रपञ्चः । उक्खुडहुंचिओ उत्क्षिप्तः । दढमूढो मूर्खः-एकग्राही । प्रेयंडो धूर्तः । ___-इत्येवमादयः शब्दा यदि उच्येरंस्तदा देशविशेषाणामानन्त्यात् पुरुषायुषेणापि न सर्वसंग्रहः स्यात् । तस्मात् अनादिप्रवृत्तप्राकृतभाषाविशेष एवायं देशोशब्देनोच्यत इति नातिव्याप्तिः । यदाह "वाचस्पतेरपि मतिर्न प्रभवति दिव्ययुगसहस्रेण । देशेषु ये प्रसिद्धास्तान् शब्दान् सर्वतः समुच्चेतुम्"[ ] ॥४॥ ते अत्र अकारादयो यक्षराः शब्दाः संगृह्यन्ते-- अज्जो जिणम्मि, अल्लं दिअहम्मि, अणू अ सालिभेयम्मि । अंको णियडे, अल्ला अव्वा अम्मा य अंबाए ॥५॥ १ निक्कइला पा. । निक्कूइला बं. । २ उक्खुरुहुँ बं. । Page #45 -------------------------------------------------------------------------- ________________ देसीसद्दसंगहे [ अंगुट्ठीअज्जो जिनः-अर्हन् बुद्धश्च । यदाहुः-"अर्हन्तं प्रति देवज्जो"। यदि तु स्वामिपर्याय अर्य'शब्दसमुद्भवोऽयं तदा मङ्गलार्थमस्योपादानम् । “अज्जा गौरी" [ ] इति केचित् संगृह्णन्ति । तद् अयुक्तम् तस्य संस्कृत आर्या'शब्दादेव सिद्धेः । यदाह-"आर्या अम्बिका मृडानी" [हला० १, १५] इति । अल्लं दिनम् । अंको निकटम् । अणू शालिभेदः । अल्ला अव्वा अम्मा च अम्बा जननो-इत्यर्थः । यथावीरअज्जरवी अल्लं विरअंतो भिन्नमोहतिमिरोहो । अणुगोविगिज्जमाणो गिरिअंके जयइ विहरंतो ॥१॥ जगअव्वअंबियाए पाए दंसेसि जइ ण उज्जिते । तो तुह अहं ण धूया अल्ले ! अम्मा तुमं पि ण हु मज्झ ॥२॥(५) अको दृए, अक्का बहिणी, अप्पो पिऊ, अहं दुक्खे । अक्को दूतः । अक्का भगिनी । अम्बाथस्तु संस्कृतसमः । यत् कालापा:- "हे अक्क !" का० २।१।४०] अप्पो पिता । अहं दुःखम् । इति द्वयक्षराः । [ अथ त्र्यक्षराः] अंगुट्ठी अवगुंठणं, अगय-अयक्क-अयगा दणुए ॥६॥ त्र्यक्षरप्रस्तावात् 'अंगुट्ठी' इत्यनुवाद्यम् 'अवगुण्ठनम्' त्वर्थनिर्देशः इति सामानाधिकरण्येऽपि न विध्यनुवादसंदेहः । अंगुट्ठी अवगुण्ठनम्-शिरोऽवगुण्ठनम् इति यावत् । अगयो अयक्को अयगो इति त्रयो दानवार्थाः । Page #46 -------------------------------------------------------------------------- ________________ अंबेसी ] यथा कयअंगुट्टी ! अक्के ! अयग अथक्क अरि-अप्पं अहहरणं । जमअक्कसमे कमढ - अगये वि करुणापरं णमसु पासं ॥ ३ ॥ अत्र च 111 अह असौ । अडो कूपः । अंकेल्ली अशोकतरुः । अज्झेल्ली दुग्धदोह्या धेनुः -या पुनः पुनर्दुह्यते । अंबेट्टी मुष्टितम् । पढमो वग्गो एते शब्दानुशासने एवास्माभिः साधिता इति अन्यैरिव नोपात्ताः ॥ ३॥ (६) अंकेल्ली अ असोए, 'अज्झेल्ली दुहियदुज्झधेणुए । अंबेट्टी मुट्ठिए, अन्नाणं विवाह हुदाणे ||७|| अन्नाणं विवाहवधूदानम् - विवाहकाले वध्यद् दीयते यद्वा विवाहार्थं वध्वा एव वराय यद् दानम् । यथा अणं ऋणम् । अण नञर्थे । अइ संभावने । मौर्व्यवाचकस्तु ' अन्नाण' शब्द : 'अज्ञान' शब्दभव एव । [ अकेलितलासीणो मा रम अंबेट्टिओइ पुत्त ! तुमं । अज्ज तर दायव्वा अज्झेल्ली बहिणिअन्नाणे ॥४॥ ( ७ ) अर्द्धतो पेरंते, अरुणं कमले, अकासि पज्जते । अघाडो अवमग्गे, अवेसि - अंबेसि घरफलहे ॥८॥ अर्द्धतो पर्यन्तः । अग्Erst अपामार्गः । अरुणं कमलम् । अवेसी तथा अंबेसी गृहद्वारफलहकः अकासि पर्याप्तं कृतम् - अलमिति यावत् । 'अवेसि - अंबेसि' इति लुप्तविभक्त्यन्तौ समाहारो वा । १. अज्झोल्ली पा. । २. आए पुपा । Page #47 -------------------------------------------------------------------------- ________________ देसीसहसंगहे [ अंकारयथा-- अंबेसिपएसठिया अग्घाडअवेसिलग्गवत्थमिसा । णयणअरुणअद्धतेण णियसि जंतं अकासि लज्जाइ ॥५॥(८) अंकारो अत्थारो साहिज्जे, अत्थुडं लहुए। अक्कंतं च पवुड्ढे, अंबोच्ची पुप्फलावीए ॥९॥ अंकारो तथा अत्थारो साहाय्यम् ।। अंबोच्ची पुष्पलावी । अत्थुडं लघु । यदा आम्रपुष्पाण्येवोच्चिनोति तदा अक्कंतं प्रवृद्धम् । न देशी। यथा-- कुसुमाउहअंकारं अंबोच्चीणं च कुणइ अत्थारं । मलयसमीरो अइअत्थुडो वि काही किं अक्तो ? ॥६॥(९) धणवतम्मि अहेल्लो, अवियं भणिए, गयम्मि अट्टो । अज्झत्थो आगयए, अइणं गिरियडं, अणंतं ओमाले ॥१०॥ अहेल्लो ईश्वरः। अइणं गिरितटम्। अवियं उक्तम् । अणंतं निर्माल्यम् । अट्टो यातः । अज्झत्थो आगतः।। यद्यप्येते त्रयोऽपि क्रियावाचिनस्तथापि त्यादिषु प्रयोगादर्शनाद् धात्वादेशेषु अस्माभिर्न पठिता इति अत्र निबद्धाः । एवमन्यत्राप्यूह्यम् । यथा-- अज्झत्थो अट्टो स किं अहेल्लो वि इय मए अवियं । अइणे वि जस्स रण्णो सिरे अणंतं व वुभए आणा ॥७॥(१०) आले अलग्गं, अलिणो विंचुअए, अंबुसू सरहे । अक्कुटुं अज्झासियं, अंकिय-अवरुंडिया अ परिरंभे ॥११॥ अलग्गं कलङ्कारोपः । अक्कुटुं अध्यासितम् । अलिणो वृश्चिकः। अंकियं तथा अवलंडियं परिरम्भः । अंबुसू शरभः । अत्यसि पा. । Page #48 -------------------------------------------------------------------------- ________________ अणह ] पढमो वग्गो 'अवरुंडिअ' शब्दस्य पञ्चाक्षरस्याप्यर्थानुरोधात् त्र्यक्षरेषु पाठः अन्यथा द्विरर्थकीर्तनं स्यात् । अयं च यद्यपि क्रियाशब्दः-'अवरुंडइ' 'अवरुडिजई' 'अवरुंडिऊण' इत्यादिप्रयोगयोग्यश्च-तथापि पूर्वाचार्यैर्धात्वादेशेषु न पठितः इत्यस्माभिरपि तदनुरोधात् तत्राऽपठित्वेह निबद्धः । यथाअक्कुट्टकोवअंबुसु-अलिणाण भयम्मि केवलं अलग्गं । महिलाऽवरंडियाओ बीहंति विवेअअंकिया मुणिणो ॥८॥ (११) खग्गम्मि अणप्पो, अल्लओ परिचिए, पसुम्मि अक्कोडो । कयलीइ असारा, आवणे अवारो अवारी य॥१२॥ अणप्पो खड्गः असारा कदली। अल्लओ परिचितः । अवारो तथा अवारी आपणः । अक्कोडो छागः । यथाणिव ! मा अक्कोड-असार-अल्लयं कुण अणप्पं इमिणा हि । भरिआ अरिकरिमुत्ताहिं दिसि अवारा विदिसि अवारीओ॥९॥(१२) मोरे अल्लल्लो, 'कुक्कुडे अलंपो, अआलि दुद्दिणए।। निन्नेहम्मि अअंखो, अज्झस्सं सवियं, अक्खए अणहं ॥१३॥ अल्लल्लो मयूरः । अज्झस्सं आक्रुष्टम् । अलंपो कुक्कुटः । अयं धात्वादेशः–'अज्झस्सई' अआलि दुर्दिनम् । 'अज्झसियं' इत्यादिप्रयोगदर्शनात्'अआलि' इति इकारान्तो लुप्तविभ- पूर्वाचार्यानुरोधात् त्विह निबद्धः । क्त्यन्तो निर्देशः । अणहं अक्षतम् । अअंखो निःस्नेहः । १ कुक्कुडो # पा. । Page #49 -------------------------------------------------------------------------- ________________ १०] देसोसहसंगहे [अंजसयथाअणहो अआलिमत्त-अल्लल्लेसु वि तं अअंख ! पियपासं । गंतुमसहो अलंपो व्व अप्पं अज्झस्सइ त्ति पहियजणो ॥१०॥ (१३) अंजसं उज्जू, अदाओ मुकुरे, अंछियं च कड्ढिअए । असियं दत्ते, सवसे अप्पज्झो, अणवसरम्मि अत्थक्कं ॥१४॥ अंजसं ऋजु । असियं दात्रम् । अदाओ दर्पणः । अप्पज्झो आत्मवशः । अंछियं आकृष्टम् । अत्थकं अनवसरः। यथाअदायकराय तुमं अंजसमइ ! असियवंकभूमयाए । अंछियहियो तम्मसि किं अत्थक्के अण्-अप्पज्झो ॥११॥ (१४) अक्कंदो आरक्खे. अंब-कडक्खेसु अंबिर-अवंगा । चंदे अमय-अमयणिग्गमा य, अद्दण्ण-अद्दणा विहुरे ॥१५॥ अक्कंदो परित्राता । अमओ तथा अमयणिग्गमो चन्द्रः । अंबिरं आम्रम् । 'अमयणिग्गम'शब्दस्य 'अमृतान्निर्गमो अवंगो कटाक्षः। यस्य' इति व्युत्पत्तौ सत्या मपि संस्कृतेष्वप्रसिद्धेर्देशीत्वम् । अद्दण्णो तथा अद्दणो आकुलः । यथा अंबिरअक्कंदाए मयणऽद्दण ! अमयणिग्गममुहीए । अमउग्गमम्मि खेल्लसु तरलअवंगच्छडाइ अद्दण्णा ! ॥१२॥(१५) मच्छम्मि अंडओ, अइरो आउत्तम्मि, अंबडो कढिणे । अलयं विदुमं, अडणी मग्गे, अलिया अत्थयारिआ य सही ॥१६॥ अंडओ मत्स्यः । अलयं विद्रुमः । अइरो आयुक्तो ग्रामेशादिः । कुटिलकेशवाचकस्तु 'अलक'शब्दभव अंबडो कठिनः । अडणी मार्गः अलिया तथा अत्थयारिआ सखी । १. अमयनिग्ग पा. । एव । Page #50 -------------------------------------------------------------------------- ________________ अडयणा ] पढमो वग्गो । [११ यथाकुण अंडअच्छि ! भणियाई अस्थियारीण अंबडा किमसि । कामा अइरा किं अलिए ! किं अडणीए स तुम्ह अलउहि ! ॥१३॥(१६) अइरो अखमे, अजुओ सत्तच्छए, अज्झओ सइज्झम्मि । अवगणणाए अगिला-अवण्ण-अण्णत्ति-अग्गहणा ॥१७॥ अहरो असमर्थः । अज्झओ प्रातिवेश्मिकः । अजुओ सप्तच्छदः । अवगणणा-अवज्ञा तस्याम् अगिला, अयम् 'अयुक्'शब्दभव इति न अवण्णं, अणत्ती, अग्गहणं वाच्यम् । संस्कृते 'अयुक्पर्णः इति इति चत्वारि पदानि । __ दृष्टम् । यदि च पदैकदेशेन प्रयोगस्तदा सहृदयाः प्रमाणम् । यथाअजुअकुसुमे व्व कमले अगिला तीए विओअअहराए । अज्झअ ! हाणे अवणं असणे अण्णत्ती सहीसु अग्गहणं ॥१४॥(१७) अयडो अंधंधू कूवे, अणड-अणाड-अविणयवरा जारे । अविणयवईए अडया तहा अहव्वा अडयणा य ॥१८॥ अयडो तथा अंधंधू कूपः । 'अन्धश्चासौ अन्धुश्च इति विग्रहे शब्दभवः-'अंधंधु'शब्दः केवलं सः अन्धकूपवाची । अयं तु कूपमात्रवाचो इतीह निबद्धः । ये त्वौणादिकम्-'अन्धन्धु'शब्दमिच्छन्ति तैरपि संस्कृते प्रयोगादर्शनादयं संग्राह्य एव । 'अणडो अणाडो अविणयवरो' त्रयोऽप्यमो जारार्थाः । "अविणयवई" [ ] इति द्रोणः । 'अविनयवर' इत्यस्य व्युत्पत्तौ सत्यामपि संस्कृतेष्वप्रसिद्धर्देशीत्वम् । एवं वक्ष्यमाणे 'अगुज्झहर'-'अचिरजुवई' इत्यादावपि वाच्यम् । अयं च षडक्षरोऽप्यर्थानुरोधात् त्र्यक्षरेषूपात्तः । एवम् 'अडयणाअण्णइय-अक्कसाल-अणुदवि-अणोलय-अणुअल्ल' आदिष्वपि वाच्यम् । Page #51 -------------------------------------------------------------------------- ________________ १२ ] देसी सहसंग 'अडया अहव्वा अडयणा' त्रयोऽप्येते असतोवाचकाः । यथा अडए ! सुणाहि अयडे अणाड अडयणपिए सरसि काले । अंधंधुं अविणयवर अहव्वाठाणं तमित्थ अणडो ! किं १ ॥ १५ ॥ (१८) अग्वाणो अण्णइओ तित्तम्मि, हढे अडाड - अणुवा य । गोसम्म अणिल्लं तह अणोलय- अणुदवि - अणुअल्ला ||१९|| अडाडो तथा अणुवो बलात्कारः । अणिल्लं, अणोलयं, अणुदवि, अणुअल्लं, एते चत्वारः प्रभातवाचकाः । 'अग्घाण - अण्णइय 'शब्दौ तृप्तार्थौ । अण्णइओ दर्शनादावपि तृप्त उच्यते तेन 'अन्नचितः' इति व्युत्पत्तिर्ना - नुयोक्तव्या । ―――― यथा मण अणुवेण हरंतो अणुदविफुल्लारविंदमयरंदं । परिमलपाण- अग्घाणु व्व अणिल्लसमीरणो खिवइ ||१६|| रविणो अडाडखंडियतमरिउणो दंसणा मय- अण्णइआ । अणि एहि कमलिणी गाइ व्व अणोलए सुअणुअल्लं ||१७|| (१९) [ अथ चतुरक्षराः ] अफुरणं अहिसायं आपुणे, अवडओ य तिण पुरिसे । अवगूढं विलिए, खणरहिए अवरिक अणरिका ॥ २० ॥ अप्फुण्णं तथा अहिंसायं पूर्णम् । आक्रान्तवाचकस्तु 'अप्फुण्ण' शब्द : "तेन अप्फुण्णादयः " [सिद्धहे • ८|४|२५८ ] इति सिद्धः । अत्र च त्र्यक्षरप्रकरणेऽन्यैरन्येऽपि शब्दा उपात्ताः । ते चास्माभिः शब्दानुशासन एवं साधिता इति नेह संगृहीताः । तथाहि 'अच्छलं ' अनपराध इति संस्कृतसमः । 'अलसी' क्षुमा - इति 'अतसी' शब्दभवः । १. व्वागमण पा. [ अग्घाण "अलाहि निवारणे" [सिद्ध हे ० ८/२/१८९] इति निपातेषूक्तः । Page #52 -------------------------------------------------------------------------- ________________ अम्माइया ] पढमो वग्गो [ १३ तथाअग्घइ राजते । अण्हइ भुङ्क्ते । अहेसि आसीत् । अइ कथति । अईइ गच्छति । अंचइ कर्षति । इत्यादयो धात्वादेशेषूक्ता इति । अथ 'अहिसाय' शब्दादारभ्य चतुरक्षराःअवडओ तृणपुरुषः। अवरिक्को तथा अणरिको क्षणरहितः अवगूढं व्यलीकम्-अपराधः-इत्यर्थः । निरवसरः-इति यावत् । यथा धणअप्फुण्णो कलअहिसाओ अवडउ व्व सावगूढो सो । ता तस्स कहसु मं सहि ! अणरिक्कं अण्-अवरिक्कं पि ॥१८॥ (२०) अण्हेअओ य भंते, खिन्नम्मि अवडियं, अणुइओ चणए । अंतोहुत्तं अहोमुहं, अहिहाणं वग्णणाए य ॥२१॥ अण्हेअओ भ्रान्तः । 'अहिहाणं वर्णना । अवडियं खिन्नम् । यद्यपि 'अभिधान'शब्दः संस्कृतेऽपि अणुइओ चणकः । दृश्यते, तथापि संस्कृतानभिज्ञअंतोहुत्तं अधोमुखम् । प्राकृतज्ञमन्यदुर्विदग्धजनाऽऽवर्जनार्थ संगृहीतः । एवमन्यत्रापि संस्कृत भवशब्दसंग्रहे न्यायोऽभ्यूह्यः । . यथा अंतोहुत्तो चिंतसि अहिहाणं तीइ वणियउत्त ! सया । अणुइयविक्कयणे अवडिओ य अण्हेअओ तओ तुमयं ॥१९।। (२१), अवहेयं अणुकंपे, अवत्थरा पायघायम्मि। अवलियं असच्चं, अरिहइ गुणं, अम्माइया य अणुगाए ॥२२॥ १ अभिहाणं पा. । २ अभिहाणं पा. । Page #53 -------------------------------------------------------------------------- ________________ देसीसहसगहे [ अत्थुवड अवहेयं अनुकम्प्यम् । अवलियं असत्यम् । अवत्थरा पादघातः । अरिहइ 'नूनम्' इत्यर्थे । "अवहत्थरा" [ ] इत्यन्ये । अम्माइया अनुमार्गगामिनी । यथा अम्माइयाइ दिन्ना अवहेय ! तुह रे ! अवत्थरा अरिहइ । 'ण-अवलियं जं जावयरसेण तं किसलिओ असोउ व्व ॥२०॥(२२) अत्थुवर्ड भल्लाए, छीरे अलियारं, अवलयं गेहे । अवहेट्टो गम्वियए, अणुसूया णियडपसवाए ॥२३॥ अत्थुवडं भल्लातकम् । अवहेट्ठो गर्वितः । अलियारं दुग्धम् । अणुसूया आसन्नप्रसवा । अवलय गृहम् । यथा-- जइ अलियारं वंछसि ता अवलए रक्ख धेणुमणुसूयं । __ अवहट्ट ! अण्णहा सा मरिही अत्थुवडसंकुले रणे ॥२१॥(२३) अरिअल्ली सहले, कइढणरज्जुम्मि अवयाणं । सिरचित्तपट्टियाए अणराहो, अइणिय च आणोए ॥२४॥ अरिअल्ली व्याघ्रः । अणराहो शिरसि चित्रपट्टिका । अवयाणं आकर्षणरज्जुः । अइणियं आनीतम् ॥ यथा-- चालुक्क ! तमवगण्णइ दिसअणराहिअजसाणुरायं जो । णरअरिअल्लि ! सकंठे अवयाणं अइणिय तेण ॥२२॥(२४) अहि विण्णा कयसावत्ता, दुईतोसहे अलमलो य । अणुसुत्ती अणुकूले, अहोरणं उत्तरिज्जम्मि ॥२५॥ अहि विण्णा कृतसापत्न्या। अणुसुत्ती अनुकूलः । अलमलो दुर्दान्तवृषभः। | अहोरणं उत्तरीयम् । १ णो-अव पा.। २ हट्टो ग° पा.। ३ हट्टमण्ण° पा.। ४ °विन्ना क पा.। Page #54 -------------------------------------------------------------------------- ________________ अवालया ] .. पढमो धम्गो "अलमलवसहो इति सप्ताक्षरं नाम" 'अवरिल्ल' शब्दस्तु उत्तरीयवाचकः । [ ] इति गोपालः । शब्दानुशासने साधित इतीह नोक्तः । यथा--- अलमलसम ! अणुमुत्ती कहं तुम, मुंच मज्झ अवरिल्लं । मूढ ! तए परिहियं अहिविण्णाइ अहोरणं इमं तीए ॥२३॥(२५) अवडुअ-अवअण्णा उक्खलए, चीरीइ अरलाया। अइरिम्पो कहबंधे, कच्छावत्थम्मि अवअच्छं ॥२६॥ अवडुओ तथा अवअण्णो उदूखलम् । | अइरिम्प इति मकार-पकारसंयोगान्तः 'अवअण्णं' इत्यत्र तृतीयाक्षरं हकारं कथाबन्धार्थः। केचित् पठन्ति । लिपिदोषापभ्रष्टास्तु पकारद्वयसंयोगं अरलाया चोरी । केचित् पठन्ति । अवअच्छं कक्षावस्त्रम् । "कक्षा' [ ] इत्यन्ये । यथा--- अवअण्णघडणं अवडुअकंडणं अवअच्छमित्तपरिहाणं । अरलायगुंजिरणिउञ्जवसणं इय तुह रिऊणं अइरिम्पो ॥२४॥(२६) अक्खलियं पडिफलिए, अलीसओ सागरुक्खम्मि । अहिरीओ विच्छाए, अग्गक्खंधो रणग्गधुरा ॥२७॥ अक्खलियं प्रतिफलितम् । | अहिरीओ विच्छायः । अलीसओ शाकवृक्षः । | अग्गक्खंधो रणमुखम् । यथाअग्गक्खंघपलायणअहिरीया कुमरवाल! तुह रिउणो । ओ बीहन्ति अलीसयणिउंजअक्खलियअप्पसद्दे वि ॥२५॥(२७) अण्णमयं पुणरुत्ते, अंगालियं उच्छुसयलम्मि । अवरोहो अवराहो अकडीइ, अवालुया सिक्के ॥२८॥ १ अन्ना उ पा.। २ अन्नो उ पा.। ३ अने' पा. । ४ अन्नम पा.। Page #55 -------------------------------------------------------------------------- ________________ अहियारो या तुह पियामा । चार असणो, १६] देसीसहसंगहे [ अग्गवेगअण्णमयं पुनरुक्तम् । अवरोहो तथा अवराहो कटी । अंगालियं इक्षुखण्डम् । अवालुया सृक्कः ओष्ठपर्यन्तः । यथाअण्णमयं अंगालियरसणेण अवालुया फुडं फुडइ । इय अबराहिणि ! अहरं अवरोहठिया तुह पियामो ॥२६॥(२८) पूरम्मि अग्गवेओ, अहियारो लोगजत्ताए । चोरे अहंसणो, कविकच्छूए अप्पगुत्ता य ॥२९॥ अग्गवेओ नदीपूरः । अदंसणो चौरः । अहियारो लोकयात्रा । अप्पगुत्ता कपिकच्छूः । यथासरियाण अग्गवेओ अदंसणा तह य अप्पगुत्ता य । मन्ति झत्ति लोयं अहियारविरोहिणो हि खला ॥२७॥(२९) अवगदं उरुम्मि, दिहे अज्झसियं, चंचले अणेकज्झो । गहभयरुण्णे अहिसिय, अवदसं उक्खलाइम्मि ॥३०॥ अवगदं विस्तीर्णम् । अहिसियं ग्रहशङ्कारुदितम् । अज्झसियं दृष्टम् । अवहुसं उदूखलादि शूर्पप्रायमुपअणेकज्झो चञ्चलः । करणजातम् । यथाचईय अबदुसकम्म कामग्गहअहिसियं कुणंतीए । अज्झसियं अणेकझं अवगदणयणाइ संभरिमो ॥२८॥(३०) अब्भायत्तो पच्चागयम्मि, अब्भक्खणं अजसे । कावालिए अगहणो, अंगुत्थलं अंगुलीयम्मि ॥३१॥ अब्भायत्तो प्रत्यागतः । अब्भक्खणं अकीर्तिः । "अब्भायत्तो पश्चाद्गतः"[ ]इति । अगहणो कापालिकः । तु गोपालः । अंगुत्थलं अङ्गुलीयम् । १ अन्नम पा. । २ इयमव पा. । Page #56 -------------------------------------------------------------------------- ________________ अवत्तय ] पढमो वग्गो [१७ यथा अब्भक्खणं अगणंता विमुक्कअंगुत्थलाइआहरणा । अगहणवेसा रणओ अब्भायत्ता भमंति तुह रिउणो ॥२९॥(३१) उच्छुयदंतवणछणे अवयारो, अवहडं मुसले । अंगुलिणी फलिणीए, अहिसंधी पुणपुणकरणे ॥३२॥ अवयारो माध्यामुत्सवविशेषो यस्मिन् । अंगुलिणी प्रियगुः । इक्षुदन्तधावनाद्याचारः क्रियते । । अहिसंधी पौनःपुन्यम् । अवहडं मुसलम् । यथा--- अंगुलिणिसामलेहिं अवहडदसणेहिं कुंजरिंदेहि । अहिसंधिउच्छुअसणे को अवयारे वि कुणइ पडिसिद्धिं ॥३०॥(३२) अहिवणं पिंजरए, पायत्ताणम्मि अद्धजंघा य । अंकाभरणे मोत्तियरयणा अज्झोल्लिया णाम ॥३३॥ अहिवणं पीतरक्तम् । अझोल्लिया क्रोडाभरणे मौक्तिकअद्धजंघा मोचकाख्यं पादत्राणम् । रचना । यथा ---- घुसिणाहिवण्णियाओ अज्झोल्लियभूसियाउ जाउ पुरा । तुह रिउवहूउ ताओ भमंति चइयऽद्धजंघियाउ वणे ॥३१॥(३३) अइहारा विज्जू, सणियं अद्धक्खियं, असंगयं वत्थे । अद्धक्खणं पडिक्खणं, अवत्तयं तह विसंठुलयं ॥३४॥ अइहारा विद्युत् । | अद्भक्खणं प्रतीक्षणम् । भइराहा इति तु 'आचराभा' शब्दभवः। "परीक्षणम्" [ ] इति केचित् । अद्धक्खियं संज्ञाकरणम् । अवत्तयं विसंस्थुलम् । असंगयं वस्त्रम् । १ याउ अंपा. । २ ताउ भ पा. । । Page #57 -------------------------------------------------------------------------- ________________ १८ ] व्यथा- अइहरुज्जोए णं कस्स वि अद्धक्खिरण चलिया सि । सहि ! कुण अद्धक्खणयं अवत्तयं असंगयं च संवसु ||३२|| (३४) कंची अंतरिज्जं, अहिक्खणं तह उवालंभे । अंतीहरी अ दुईइ, दिसाए अक्खवाया वि ॥ ३५॥ अंतरिज्जं कटोसूत्रम् । अंतीहरी दूती । अक्खवाया दिक् । अहिक्खणं उपालम्भः । " अभीक्ष्णम्" [ ]इत्यन्ये । --- देसी सद्दसंग हे यथा आलि ! गलियंतरिज्जे ! अहिक्खणं तस्स मे कहंतीए । उवगरियं अंतीहरि ! किं अक्खवाया पुलोएसि ? ||३३|| (३५) अहियलं अवलुया य । अवहाय - अवयरिया || ३६ || अवरिज्जो अदुइज्जे, कोवे अवठंभो तंबोले, विरहे अवरिज्जो अद्वितीयः । अहियलं अवलुया च कोपः । अवहाओ तथा अवयरिओ विरहः । अयं च पञ्चाक्षरोऽप्यर्थानुरोधाच्चतुरक्षरेषु निबद्धः । एवमुत्तरत्रापि । अवठंभो ताम्बूलम् । यथा अवभे अहिलो कमलेऽवलुया तीइ हवइ अवहाए । सुहयावरिज्ज ! तुह पुण अवयरिए होइ किं तिण हु मुणिमो ||३४|| (३६) अंजणईसं अंजणइसिया य ताविच्छे | तिम्मिअपरिउसियकणिकाए ||३७|| अंजणि असमी अवसमिया अंजणिआ अंजणईसं अंजणइसिया च तापिच्छम् । अंबसमी तथा अवसमिया स्तीमितपर्युपितकणिका । १ कणिक्का पा. । [ अंतरिज्ज 'अब समी' इत्यत्र सकार-मकारयोवर्व्यत्यये 'अंबमसी' इति केचित् पठन्ति । तत्र केषांचिद् भ्रमोऽभ्रमो वेति बहुवान एव प्रमाणम् । Page #58 -------------------------------------------------------------------------- ________________ अणहार ] पढमो वग्गो [ १९ यथा--- अंजणियरुइं कण्हं अंजणइसियालयाहरे दट्टुं । मुच्चइ गोववहूए अंबसमी अद्धपिक्का वि ॥३५॥ वियलंतबाहकज्जलकलुसियअवसमियपिंडयं पइणो । अंजणईससवण्णं पाहिज्जं किज्जइ बहूए ॥३६॥ अत्र केचित् "अच्छोडणं मृगया । अलिंजरं कुण्डम् । अमिलायं कुरण्टककुसुमम् । अच्छभल्लो ऋक्षः” [ ] इत्यपि संगृह्णन्ति । तत् संस्कृतभवत्वादस्माभि!क्तम् । यस्तु "अच्छभल्लो यक्षः" [ ] इत्याह तद् बहुभिरनुक्तत्वादस्माभिरुपेक्षितम् । तथा-अइच्छइ, अक्कुसइ-गच्छति । अवक्खइ-पश्यति । अप्पाहइसंदिशति । अक्खोडइ-असिं कोशात् कर्षति । अभिडइ-संगच्छते । अग्घाडइ, अग्घवइ, अंगुमइ-पूर्यते । अड्डक्खइ-क्षिपति । अवहेइ-रचयति । अवुक्कइविज्ञपयति । अणच्छइ, अयंछइ-कर्षति । अल्लत्थइ-उत्क्षिपति । एते धात्वादेशेषु शब्दानुशासनेऽस्माभिरुक्ता इति नेहोपात्ताः । ___ न च धात्वादेशानां देशीषु संग्रहो युक्तः । सिद्धार्थशब्दानुवादपरा हि देशी, साध्यार्थपराश्च धात्वादेशाः । ते च त्यादि-तुम्-तव्यादिप्रत्ययैबहुरूपाः संग्रहीतुमशक्या इति । तथा 'अवज्झाओ उपाध्यायः' इति 'उपाध्याय'शब्दस्य प्राकृतमपभ्रष्टमिव रूपमिति नेहोपात्तम् (३७) इति चतुरक्षराः] अथ 'अवसमिया' शब्दादारभ्य पश्चाक्षराःअवकीरियं 'विरहिए, अंकुसइयं अंकुसायारे । अवलावम्मि अवल्लावओ य, अणहारओ खल्ले ॥३८॥ १ बहुभिरुपेक्षि पा. । २ विहरिए पा. । Page #59 -------------------------------------------------------------------------- ________________ २०] देसीसहसंगहे [ अवपुसिम अवकीरियं 'विरहितम् । अवल्लावओ-'क'प्रत्ययाभावे-अवअंकुसइयं अङ्कुशाकारम् । ल्लावो अपलापः। अणहारओ खल्लम्-निम्नमध्यमित्यर्थः । यथा-- किं कुणसि अवल्लावं भाले अंकुसइआ णहा तुज्झ । अणहारगंड ! जीए तं मा अवकीरियं कुण खणं पि ॥३७॥(३८) अवपुसिओ संघडिए, अवच्छुरणं कोहभंगिभणियम्मि । अच्छिवडणं णिमीलणं, अन्नोसरियं अइक्कंते ॥३९॥ अबपुसिओ संघटितः । यद्यपि 'अक्षिपतन'शब्दस्येदं रूपं अवच्छुरणं क्रोधे सति भङ्गया भणितम् । संभवति तथापि संस्कृते तद् अप्रसिद्धअच्छिवडणं निमीलनम् । मितीह निबद्धम् । अन्नोसरियं अतिक्रान्तम् । यथा पसिय सहि ! किमिह जुत्तं चिरअवपुसिए पियम्मि अवच्छुरणं ?। कायव्वं अच्छिवडणं अन्नोसरियावराहस्स ॥३८॥ (३९) अवअक्खि अवअच्छि अं अज्झवसिअं अवि णिवाइयमुहम्मि । असरासओ खरहियए, अगंडिगेहो य जोव्वणुम्मत्ते ॥४०॥ अवअक्खि तथा अवअच्छि तथा असरासओ खरहृदयः । अज्झवसिअं निवापितं मुखम् । अगंडिगेहो यौवनोन्मत्तः । यथा - तं अगंडिगेहं असरासयं च अवअक्खिएण हिंडंतं । अज्झवसिपण किं सहि ! भरेसि अवच्छिएण पुक्करिमो ॥३९॥(४०) अच्छिहरुल्लो वेसे, अच्छिवियच्छी परोप्परायड्ढी । पडिजागरिए अडखम्मियं च अणुवज्जियं तह य ॥४१॥ १ विहृतम् पा. । २ °ल्लाभो अ° पा.। ३ अण्णोस पा.। ४ सहि भ पा.। Page #60 -------------------------------------------------------------------------- ________________ अगुज्झहर ] अच्छिहरुल्लो द्वेष्यो वेषो वा 'वेस'शब्दस्योभयार्थत्वात् । केचिद् हस्थाने घं पठन्ति - " अच्छि - घरुल्लो" । [ ]1 केचिद रेफमिकारान्तं पठन्ति - "अच्छिहरिल्लो" [ ] । तदेवं ग्रन्थकृद्विप्रतिपत्तौ बहुज्ञाः प्रमाणम् । यथा - पढमो वग्गो अच्छिवियच्छीदुहिया अच्छिहरुल्ला तए कयपहारा । पियअणुवज्जणरहिया अडखम्मिज्जति सवरियाहिं बणे ॥४०॥ ( ४१ ) अन्भपिसाओ राहू, अब्बुद्धसिरी अचिंतफलपत्ती । पुरिसाइयं अडउज्झियं, अंगवलिज्जं च तणुवलणं ॥ ४२ ॥ अन्भपिसाओ राहुः । अब्बुद्धसिरी मनोरथाधिकफलप्राप्तिः । यथा [ २१ अच्छिवियच्छी परस्परमाकर्षणम् । अडखम्मियं तथा अणुवज्जियं प्रतिजागरितम् । 'अणुवैज्जियं गतम्' इति तु गमिधात्वादेशसिद्धम् । अद्धवियारं मण्डनम् । कश्चित् "अद्धवियारं मण्डलम् " [ ] इत्याह । १ वजियं पा । अडउज्झियं अंगवलिज्जं दूरे अ इह वत्तणं पि किर । अब्भपिसायवहूणं अब्बुद्धसिरी सिरीणाह ! ॥ ४१ ॥ (४२) अद्धवियारं मंडणं, अपारमग्गो अ वीसामो । अपच्छिरो जडमई, रहस्सभई अगुज्झहरो ॥४३॥ अपारमग्गो विश्रामः । अडउज्झियं पुरुषायितम् - विपरीतरतमिति यावत् । अंगवलिज्जं अङ्गवलनम् । अपडिच्छिरो जडमतिः । अगुज्झहरो रहस्यभेदी । अस्य ' अगुह्यधर' शब्दभवत्वे युक्ति रुक्ता Page #61 -------------------------------------------------------------------------- ________________ २२] देसीसहसंगहे [अवअणिअ यथा---- मा कुण अद्धवियारं अकिवे ! अपडिच्छिरे ! अगुज्झहरे !। जं सो तइ णाणुणिओ अपारमग्गो महऽच्छीणं ॥४२॥ (४३) अवअणिओ असंमिलिए, रित्तम्मि पुडे अभिन्नपुडो। हिक्काए अणुबंधियं, अगच्छियारं च अच्छिन्ने ॥४४॥ अवअणिओ असंघटितः । अणुबंधियं हिक्का। अभिन्नपुडो रिक्तः पुट:-शिशुभिः अणच्छियारं अच्छिन्नम् । क्रोडया जनप्रलोभनार्थ विपणिमार्गे रिक्ता पुटिका या क्षिप्यते सैवमुच्यते । यथाअवअणिअवल्लहाणं वेरीणं अभिन्नपुडयमुनाणं । तुह झत्ति णामकित्तणं अणच्छिाराणुवंधियं हरइ ॥४३॥ (४४) अवरत्तय-अजराउर-अरविंदरं अणुसअ-उण्ह-दीहम्मि । अणरामयं अरई, अड्ढ अक्कली तह य कडिहत्थे ॥४५॥ अवरत्तओ पश्चात्तापः । अरविंदरं दीर्घम् । "अवरत्तेयं" इति गोपालः ।। उभयत्र समाहारद्वन्द्वः । यदाह-"अवरत्तेयं पश्चात्तापेऽपि अणरामओ अरतिः । प्रोच्यते तज्ज्ञैः” [ ] । अड्ढअक्कली कटयां हस्तनिवेशः ।। अजराउरं उष्णम् । यथा-- अरविंदर-अजराउरणीसासं तं कअ-अड्ढअक्कलिया । अगणतो अवरत्तय-अणरामयदुत्थिओ हवसि तं पि ॥४४॥ (४५) सीहुम्मि अवक्करसो, अवयइढियं आजिहरियम्मि । अवयासिणी य णासारज्जू, अलमंजुलो अलसे ॥४६॥ Page #62 -------------------------------------------------------------------------- ________________ अल्लट्टपलट्ट ] पढमो वग्गो [२३ अवक्कर सो सरकः । अलमंजुलो आलस्यवान् । अवयड्ढि रणहृतम् । केचित् "अलमंजुलयं अलसं" [ ] अवयासिणी नासारन्जुः । आचक्षते । तदयुक्तम् । 'क' प्रत्ययस्य अतन्त्रत्वात् । कवयो हि छन्दःपूरणार्थं कादाचित्कं 'क' प्रत्ययं प्रयुञ्जते । अत एवास्माभिरयं पञ्चाक्षरेषु निबद्धः । यथाअवयइढिआ भडेहिं घल्लिय अवयासिणिं णडिज्जंता। भुयमयअवक्करसफलं अरिणो अलमंजुला तुह लहंति ॥४५॥(४६) अवडाहियं उक्कुटे, पवायणिहए अवडकिओ तह य । रोगम्मि अंगवड्ढणं, अयतंचियं उवचिए चेय ॥४७॥ अवडाहियं उत्क्रुष्टम् । अंगवड्ढणं रोगः । प्रपातः कूपादिस्तत्र निहतो अवडक्किओ। अन्ये तु "अवडाहियं अवडक्कियं" [ ] इत्यन्योऽन्यपर्यायशब्दावुक्त्वा गजनिमीलिकया गताः । अस्माभिस्तु सारतरदेशीनिरीक्षणेन विविक्तः कृतः । ___अयतंचियं उपचितम्-मांसलमित्यर्थः । “अवअच्चियं" [ ] इति केचित् पठन्ति । तत्र केषां लिपिभ्रमः केषां नेति न विद्मः नियामकाभावात् । वर्णानुपूर्वी विज्ञानं तु प्रकृत्यादिविभागमन्तरेणाशक्यक्रियम् । बहुतरपुस्तकप्रामाण्याच्च नियते वर्त्मनि प्रवृत्ताः स्म इत्यलं बहुभाषितया । यथा-- अवडाहेमि दुरासय ! परिणिय पवसंतरण जे तुमए । अयतंचियविसमसर-अंगवडूढणा सा अवडकिया बाला ॥४६॥(४७) [इति पञ्चाक्षराः ] अथ 'अइरेजुवई'शब्दादारभ्य षडक्षराः---- अणुवहुया अइरैजुवई, अणहप्पणयं अणम्मि । अजुयलवण्णा अम्बिलिया, अल्लट्टपलटे अंगपरिवत्ते ॥४८॥ १ रज्जुव पा.। २ रयुव पा. । Page #63 -------------------------------------------------------------------------- ________________ २४ ] देसीसहसंगहे [ अम्मणुयंचियअणुवहुया नववधूः । अणहप्पणयं अनष्टम् । सामानाधिकरण्यनिर्देशोऽन्योऽन्यं अजुयलवण्णा अम्लिकावृक्षः । विध्यनुवादार्थः । तेन अइरेजुवई 'अजुयलवण्णो सप्तच्छदः' इति तु अणुवहुया इत्यप्यर्थः संगृहीतः । _ 'अयुगलपर्ण'शब्दभवः । | 'अल्लट्टपलट्ठ पार्श्वपरिवर्तनम् । अत्र-अवज्जसइ-गच्छति । अहिऊलइ-दहति । अवहेडइ-मुञ्चति । अवहावेइ-कृपां करोति । अवअक्खइ, अवअज्झइ-पश्यति । अहिरेमइ-पूर्यते । अहिलंखइ, अहिलंघइ-काङ्क्षति । इत्यादयो धात्वादेशेष्वस्माभिः साधिता इति नेह संगृहीताः। यथा अणहप्पणयच्छाए अजुयलवण्णायलम्मि पहियस्स । अणुवहुसंभरणेणं अल्लट्टपलट्टयं पिच्छ ॥४७॥ (४८) अणुगमणे अम्मणुयंचियं अहिपच्चुइयं च णायव्वं । अम्मणुयंचियं तथा अहिपच्चुइयं अनुगमनम् । यथा दुई अम्मणुअंचसि जस्स कए बहिणि ! चंदबिंबमुहि !। तं किं ण णिअसि मुद्धे ! दइअं अन्ना-अहिपच्चुइयं ॥४८॥ [इति षडक्षराः] अथ द्वयक्षरादिक्रमेण अकारादयोऽनेकार्थाः [ द्वयक्षराःअइसय-दुएसु अच्छं, तअ-आदरैणिज्ज-च्छड्डिएस अअं॥४९॥ अच्छं अत्यर्थम् शीघ्रं च । | असं विस्तारितम् आदरणीयम् ___ त्यक्तं चेति व्यर्थम् । १ रयुव पा.। २ °ण्णाइयम्मि पा.। ३ रणिय-च्छ पा. । Page #64 -------------------------------------------------------------------------- ________________ अणुअ ] पढमो वग्गो [ २५ इह अनेकार्थेषु शब्देषु वैषम्याच्छिष्यमतिव्यामोहो मा भूत्-इत्युदाहर णानि नोपदर्शयिष्यन्ते ॥ ४९ ॥ असइ सुहाणववहुया तरुणीसु इमाइ तह अज्झा । किस - गुरु- सुग- सुह-ध- अलसेसु सहे 'अज्झा' शब्द: असती शुभा नववधूः तरुणी एषा चेति पञ्चार्थः । 'एषा' इति सर्वनामवाच्या या काचित् प्रत्यक्षनिर्देश्या । ] इति द्रोणः । " अज्झो एषः " [ अण्णी अ देयराणी- पइबहिणि पिउच्छियासुं च । माइ पिउच्छा सासू-सहीसु अत्ता, णिहे अण्णी त्र्यर्थः - कप्रत्यये 'अण्णिया' शब्दश्व - देवराणी देवरभार्या । पतिभगिनी ननान्दा | पिउच्छिया पितृष्वसा । अहिं सदृशम् मुख च ॥ ५१ ॥ असच्चए अहं ॥५०॥ अरलं चोरी मैशकश्च । अलसं सिक्थकम् कुसुम्भरक्तं चेति द्वयर्थम् । अविलो पशुः कठिनश्च । अहं इति अष्टास्वर्थेषु - कृशो दुर्बलः । गुरुर्महान् । शुकः पक्षी । सुखं सौख्यम् । धृष्टो वियातः । अलसः शीतकः । शब्दो ध्वनिः । श्वशुरभार्या । सखी वयस्या | 'अव्वो 'शब्दः सूचनादिष्वेकादशस्वर्थेषु शब्दानुशासने पठित इतीह नोपात्तः । [ इति द्वयक्षरा: ] [ त्र्यक्षरा:-- ] १ शुकपक्षी पा. । २ मसक पा. । असत्यम् अनृतम् ॥ ५० ॥ चीरि-मसएस अरलं, अलसं सित्थय कुसुम्भरते । पसु-कढिणे अविलो, अणुओ आयार- धनभे मुहे अहिं ॥ ५१ ॥ अत्ता चतुरर्थः - माता जननी । पिउच्छा पितृष्वसा । श्वश्रूः ॥५२॥ अणुओ आकृतिः धान्यविशेषश्चेति द्वयर्थः । " अणुआ यष्टिः " [ ] इत्यन्ये ॥५२॥ Page #65 -------------------------------------------------------------------------- ________________ २६ ] देसोसहसंगहे [ अचलघर-उत्त-पच्छिमंगण- णिठुर-विरसेम अचलं च । अबडो कूव-आरामेसु, अग्गिओ इंदगोव-मंदेसु ॥५३॥ अचलशब्दः पञ्चार्थः-घरं गृहम् । । भवडो कूपः आरामश्च । कप्रत्यये उत्तं उक्तम् । पच्छिमंगण गृह- | 'अवडओ' इत्यपि । पश्चिमप्रदेशः । णिठुरो निष्ठुरः । । अग्गिओ इन्द्रगोपकोटः मन्दश्चेति विरसो नीरसः । द्वयर्थः ॥५३॥ अत्थग्धं अत्थाहं अगाह-आयाम-ठाणेसु । सुरस-गुरेडेसुं अज्जओ, जलद्द-अंगदेसु अल्लत्थं ॥५४॥ अत्थग्घं अत्थाहं इति च प्रत्येकम्- | अज्जओ सुरस-गुरेटयोस्तृणभेदयोः। अगाधादिषु त्रिषु । अल्लत्थं जलार्दा केयूरं च ॥५४॥ अवणो वह-घरफलहेसु, अण्णओ तरुण-धुत्त-दियरे । अंतेल्ली मज्झ-उअर-लहरीसु, असंगिओ हय-चलेसु ॥५५॥ अवणो परीवाहः गृहफलहकश्चेति । अंतेल्लो मध्यम् जठरम् तरङ्गश्चेति द्वयर्थः । त्र्यर्थः । अण्णओ तरुणः धूर्तः देवरश्चेति | [ चतुरक्षराः-] व्यर्थः । असंगिओ अश्वः अनवस्थितश्च ॥५५॥ गय-भावि-वासरेसुं दिवसारंभे य अवरज्जो । कडि-कढिणेसु अवज्झसं, अलिअल्ली मियमए य वग्घे य ॥५६॥ अवरज्जो अतिक्रान्तम् भविष्यच्च अवज्झसं कटी कठिनं च । दिनम् दिनमुखं चेति त्र्यर्थः । अलिअल्ली कस्तूरिका व्याघ्रश्च ॥५६॥ देउल र फेसु अहिहरं, अहिलियं अभिभवे य कोवे य । अद्धाणपच्छभागे समागए अइगयं पविढे य ॥५७॥ अहिहरं देवकुलम् वल्मीकश्च । । अइगयं मार्गपश्चाद्भागः समागतम् अहिलियं अभिभवः कोपश्च । प्रविष्टं चेति व्यर्थम् ॥५७|| Page #66 -------------------------------------------------------------------------- ________________ अवरिहट्टपुसण ] पढमो वग्गो [२७ अइराणी इंदाणीइ तव्वयासेविणीए य । छण-णियमेसु अवसहं, हढ-ईसिमत्तासु अक्कसाला वि ॥५६॥ अइराणी इन्द्राणी, सौभाग्यार्थम् । अक्कसाला बलात्कारः अईषन्मत्ता च इन्द्राणीव्रतासेविनी च स्त्री। स्त्रीति द्वयर्था । अवसहं उत्सवः नियमश्च । अत्र च---अब्भुत्तइ-स्नाति प्रदीप्यते च । अल्लियइ-आलीयते उपसर्पति च । एतौ द्वावपि द्वयर्थों धात्वादेशेष्वस्माभिरुक्ताविति नोच्यते ॥५८॥ [ इति चतुरक्षराः] [ पञ्चाक्षराः-] अविरय-हिक्कासुं अणुसंधियं, अविहावियं च दीणम्मि । अणआलवणे तं चिय, अक्खणवेलं रत-प्पओसेसु ॥५९।। अणुसंधियं अविरतम् हिक्का च । अक्खणवेलं सुरतम् प्रदोषश्च । अविहावियं दोनम् अनालपनेऽपि तदेवेति द्वयर्थम् । अत्र च-अवअच्छइ ह्लादते, ह्रादयति, पश्यति च । अवआसइ पश्यति श्लिष्यति च । अवसेहइ गच्छति नश्यति च । एवम् 'अवहरई' इत्यादयो धात्वादेशेष्वस्माभिरुक्ता इति नोपात्ताः ॥५९॥ [षडक्षरादयः-] भणिओ अकंडतलिमो निन्नेह-अकयविवाहेसु । अवकित्तीइ असच्चे दाणम्मि य अवरिहट्टपुसणं ति ॥६०॥ अकंडतलिमो निःस्नेहः अकृतविवाहश्च । अवरिहेट्टपुसणं अकीर्तिः असत्यम् । दानं चेति व्यर्थम् । अत्र च अहिपच्चुअइ गृह्णाति आगच्छति चेति धात्वादेशेषूक्त इति. नोक्तः ॥६॥ [इति एकार्थाः अनेकार्थाश्च अकारादिशब्दाः । १ हड्ढपु मु.। Page #67 -------------------------------------------------------------------------- ________________ २८] देसीसहसंगहे [ आहूअथ आकारादयः शब्दा यक्षरादिक्रमेण प्रस्तूयन्ते [यक्षरा आकारादिप्रभृतयः] आहू घूए, आऊ सलिले, तह विंचुअम्मि आलासो । आणिक तंसरए, आअल्ली झाडभेयम्मि ॥६॥ “आहु' इत्युकारान्तः उलूकवाची । । आणिक्कं तिर्यक्सुरतम् । आऊ सलिलम् । आअल्ली झाडभेदः । आलासो वृश्चिकः । यथा-- आअल्लिया-आहु-आलाससंकुलं अडइमडइ सो सुन्नो । आणिक्कजाणि! तुह कारणेणं आउरहिअगिरिसरिअं ॥४९॥(६१) आहच्चं अच्चत्थे, मुहं आणु, आउलं रणे । आवंगो अवमग्गे, जूडे आमोड-आमेला ॥६२॥ आहच्चं अत्यर्थम् । आवंगो अपामार्गः। आणुअं मुखम् । आमोडो तथा आमेलो जूटः । "आकारः' [ ] इत्यन्ये । शेखरवाचकस्तु आमेलो 'आपीड'आउलं अरण्यम् । शब्दभवः । यथा-- ल्हसिय-आमोडमिलाण-आणुआण तुह रिउवहूण आमेलो । आहच्चं आउलमहीलुढिआण आवंगमंजरी लिअइ ॥५०॥(६२) आरिल्लो आरा, आरोहो अथणम्मि, आफरो जूए । आगत्ती कूवतुला, आसंघा इच्छाइ, खितं आविद्धं ॥६३।। आरिल्लो अर्वाक् अर्वाककालोत्पन्न | आफरो द्यूतम् । इत्यर्थः । आगत्ती कूपतुला । आरोहो स्तनः । आसंघा इच्छा। नितम्बवाची तु आरोहशब्दः संस्कृत- ''आस्था" [ ] इत्यन्ये । समः । आविद्धं प्रेरितम् । १ झाटमें मु. । २ तशब्दभवः पा. । Page #68 -------------------------------------------------------------------------- ________________ आहुंदुर ] पढमो वग्गो [ २९. यथा आरिल्लमयण ! आगत्तीदिढभुअ ! मुंच आफरं सुहअ ! । मरइ तुइ आसंघाए काम-आविद्धा वर-आरोहा ॥५१॥(६३) आणाई सउली, आणूवो सवचे, हढम्मि आडाडा । आयड्ढी-आमोअ-आलंबा वित्थार-हरिस-भूछत्ता ॥६४॥ आणाई शकुनिकाख्यः पक्षी। आमोओ हर्षः । आणूवो श्वपचः । परिमलवाचकस्तु 'आमोद'शब्दभवः ।। आडाडा बलात्कारः । आलंबं भूमिच्छत्रम् यद् वर्षासु आयड्ढी विस्तारः । प्ररोहति । यथाहणिऊण पउत्थजणं आणाइकुलं व रइयआडाडो । आलंब-आयइढिमिसा आमोआ हसइ पाउस-आणूवो ॥५२॥(६४), आलत्थो मोरे, आसयं आसन्ने, बलम्मि आयामो । आलोलं णियडभए, आउरं आजिम्मि, आउसं कुच्चे ॥६५॥ आलत्थो मयूरः ।। आलीलं निकटभयम् । आसयं निकटम् । आउरं संग्रामः । आयामो बलम् । आउसं कूर्चम् । "दीर्घः' [ ] इत्यन्ये । यथास-आयाम-आसयसेन्नं तुह पेच्छिय जाय-आउर-आलीला । आलस्थपिच्छच्छत्ते छड्डिय रिउणो अण-आउसा जंति ॥५३॥(६५), आसंगो आसवणं आलयणं वासगेहम्मि । आमोरओ विसेसण्णुअम्मि, आहुंदुरो बाले ॥६६॥ १ आयट्ठी आ° पा. । २ आयट्टी वि पा. । ३ थपिंछ पा. । Page #69 -------------------------------------------------------------------------- ________________ ३० ] देसी सह संग आसंग - आदयस्त्रयो वासगृहार्थाः । आमोरओ विशेषज्ञः । अत्र च 'आलिद्ध' शब्द आश्लिष्ट शब्दभवः । यथा आहइ काङ्क्षति - इति धात्वादेशेषु उक्त इति नोपात्तः । आरनालं कमलम् । काञ्चिके आरनाल I संस्कृतभवम् । आसियओ लोहमयः । आमोरय ! सिरिआसंग ! तर आहुंदुरा करि-हरीण | मित्त आसवण-अमित्त आलयणदुवारेमु संघडिया || ५४ || ( ६६ ) कमलम्मि आरनाल, आसियओ लोहघडियम्मि । Teraओ सिविए, आमलयं णेउरघरम्मि ॥ ६७ ॥ केचित् “अयसा निर्वृत्तः आयसिकः” तदपभ्रंशः 'आसियओ' [ ] इत्याहुः । आअड्डियं परवशचलितम् । यस्तु "व्याप्रेरायड : " [सि० है ० ८|४|८१] इत्यादेशोऽस्माभिरुक्तः स व्यापार मात्रार्थः । ० आहुंदुरो बालः । आहुंदुरु बाल:" [] इत्यन्ये । "( १. यथा लीला- आरनाल-आमलय के लि- आसक्खए इमे तीए । जं विरहम्मि णिअंतं हिअय ! ण फुट्टेसि तं सि आसियय || ५५ || (६७) आअडियं परव्वसचलिए, आऊडियं च जयपणे । आलंकियं च खंजीकयम्मि, आमंडणं भंडे ॥ ६८ ॥ [ आरनाल आसक्खओ - 'श्रीः' इति वदतीति - श्रीवदः - प्रशस्तः पक्षिविशेषः । आमलयं नूपुरगृहम् | आऊडियं द्यूतपणः । आलंकियं खञ्जीकृतम् । आमंडणं भाण्डम् 1. Page #70 -------------------------------------------------------------------------- ________________ आराइय ] यथा रयण-आमंडणं अवणि जो सहि ! आऊडियं खणे कुणइ | सो अडिय- आलं किएहि कह अहिसरेअव्यो ? ॥५६॥ (६८) आरोग्य - आसीवय - आहुडिया भुत सुइय-पडिए । मीसत्त आडुआली, आसरिओ संमुहाआए ॥ ६९॥ आरोग्गियं भुक्तम् । आसीवओ सूचीजीवकः । आहुडियं निपतितम् । यथा पढमो वग्गो आरोग्गिय-आड्डुओलिअसत्तूर्णं तुह णरिंद ! सत्तूणं । आहुडियाणं अरणे पत्तपुड - आसीवअत्तं आसरियं ॥ ५७ ॥ यथा इह च आअड्ड-आऊड- आरोग्ग-आडुआल - आहुडप्रभृतीनि धात्वादेशप्रति - रूपकाणि नामानि । तेषां करोत्यर्थे णिचि नामधातुत्वमपि । तेन आअड्डड्इ । आऊडर | आरोग्गइ | आडुआल । आहुड इत्याद्यपि सिद्धम् । एवं सर्वत्र क्रियावाचिषु योजनीयम् ॥ ६९ ॥ आयावलो बालातपः । आवालयं जलनिकटम्, कप्रत्ययाभावे 'आवा' इत्यपि । - आडुआली मिश्रीभावः । आसरिओ संमुखागतः । आयावलो य बालायवम्मि, आवालयं च जलणियडे । आडोवियं च आरोसियम्मि, आराइयं गहिए ॥ ७० ॥ आयावले पसरिए कि आडोवसि रहंग ! णियदइयं । आराइयबिसकंदो आवालेठियं पसाए ॥५८॥ ( ७० ) १ आलीस मु. २१ लठि पंपा. । [ ३१ आडोवियं आरोषितम् । आराइयं गृहीतम् । " "आसादितम् ” [ ] इत्यन्ये । Page #71 -------------------------------------------------------------------------- ________________ ३२]. देसीसहसंगहे [आरंभिअमालायारे आरंभिओ य, आइसणं उज्झियए । आलीवण पलिते, करियाए आवरेइया चेव ॥७॥ आरंभिओ मालाकारः । | आलीवणं प्रदीप्तम्-प्रदीपनकमित्यर्थः ।। आइसण उज्झितम् । अत्र च-आहम्मियं आगतम्-इति 'आ'पूर्वस्य हम्मेः सिद्धम् । आइग्घइ आजिघ्रति । आहोडइ ताडयति । आसंघइ संभावयति । आअड्डइ व्याप्रियते । आउड्डइ मज्जति । आरोलइ पुञ्जयति । आयंबइ, आयज्झइ वेपते । आढवइ आरभते । आलिहइ स्पृशति । आयंछइ कर्षति । आरोअइ उल्लसति । आढप्पइ आरभ्यते । इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते । आरालिओ सूपकारः-इति 'आरालिक' शब्दभवत्वान्नोक्तः | आवरेइया करिका मद्यपरिवेषणभाण्डम् । यथा-- कस्स व विओअआलीवणम्मि आरंभिए ! तुमं पडिया। जं मइराविमुहीए आइसणं आवरेइयाइ कयं ॥५९॥(७१) आयासलवो णोडे, आयासतलं च हम्मपुट्टम्मि । आणंदवडो पढमे वहूइ रुहिरारुणे वत्थे ॥७२॥ आयासलबो पक्षिगृहम् । आयासतलं हर्म्यपृष्ठम् । आणंदवडो वध्वाः प्रथमं रुधिरारुणितं वस्त्रम्-प्रथमपरिणये भर्ना कौमारे गृहीते यत् तत्परिमलरुधिररञ्जितं वस्त्रं बान्धवान् आन. न्दयति तत् 'आणंदवड' आख्यम् । Page #72 -------------------------------------------------------------------------- ________________ [३३ आहित्य ] पढमो वग्गो यथा--- आयासतलोवरि वल्लहस्स चरियं वयंसि ! निण्हवसु । आणंदवडो आयासलवठिया सारिया य तं कहइ ॥६०॥ अत्र च-"आविलुपियं-अभिलषितम्" इति यदन्यैरुक्तं तत् काङ्क्षः आदेश: 'आसेयणय'शब्दश्च अवितृप्तदर्शनार्थः 'आसेचनक' शब्दभव इति नोक्तौ ॥ (७२) अथ अनेकार्थाःपसवदुह-णिच्च-दिहेसु आवि, आलं वहोल-मउएमु । अच्चत्थ-दीह-विसमेसु लोह-मुसलेसु तह आअं॥७३॥ 'आवि'शब्दः प्रसवदुःखे, नित्ये, दृष्टे | आलं अल्पस्रोतः मृदु च । चेति व्यर्थः । आअं अत्यर्थम् दीर्घम् विषमम् लोहम् मुसलं चेति पैञ्चार्थम् ॥७३॥ आणियं आढियं इट्टे गणणिज्जे अप्पमत्त-गाढेसु ।। सिक्कारे पणिए आहुडं, आयर उक्खले कुच्चे ॥७४॥ आणियं आढियं च इष्टम् गणनीयम् । आहुडं सीत्कारः पणितं च । अप्रमत्तम् गाढं चेति प्रत्येकं द्वावपि । आयरं उदूखलम् कूच च ॥७४॥ चतुरथा। आअल्लो रोग-चलेसु, विलविए चित्तिए अ आराडी। आरद्धं च पवुड्ढे सयाह-गेहागएमुं च ॥७५॥ आअल्लो रोगः चलश्च । । आरद्धं प्रवृद्धम् सतृष्णम् गृहे आराडी विलपितम् चित्रयुतं च । । आगतं चेति व्यर्थम् ॥७॥ "आरडियं"[ ] इत्यन्ये । यदाह“चित्तलयं विलवियं च आरडियं[ ] ! आरणं अहर-फरेसुं, आवियं इंदोव-महिय-पोएम्। आउरं अइसय-उण्हेसु, चलिय-कुविय-आउलेसु आहित्थो ॥७६॥ १ मुशलं पा. । २ पञ्चार्थः पा । ३ उलूखले पा. । ४ दोय-म पा.। ५ आऊरं पा. । Page #73 -------------------------------------------------------------------------- ________________ ३४] देसीलहसंगहे [ आरेइयरणं अधरः फलकश्च । आउरं अतिशयम् उष्णं च । आवियं इन्द्रगोपः मथितम् प्रोतं आहित्थी चलितः कुषितः आकुलचेति व्यर्थम् । श्चेति व्यथः ॥७६॥ आरेइयं मउलिए मुक्के भंते सरोमंचे । नववहु-परतंतासु आवट्टिय-आविअज्झाओ ॥७७॥ आरेइयं मुकुलितम् मुक्तम् भ्रान्तम् । आवटिया तथा आविअज्झा नववधूः सरोमाञ्चं चेति चतुरर्थम् । परतन्त्रा चेति प्रत्येकं द्वच ॥७७॥ आइप्पणं च पिटे छणघरमंडणच्छुहाछडाए य । अविवित्त-संकडे आरंदरं, आवडियं अब्भिडिय-सारे ॥७८॥ आइप्पणं पिष्टम् उत्सवे गृहमण्डनार्थ | आवडियं संगतम् सारं च । सुधाच्छटा च । अब्भिडियं संगतं "समा अब्भिडः" "तन्दुलपिष्टक्षीरं गृहमण्डनम् आइप्पणं" | सि० हे० ८।४।१६४] इत्या[ ] इत्यन्ये । देशात् । अत्रापि समाहारः । आरंदरं अनेकान्तम् संकटं च ।। 'अविवित्त-संकडे' इति समाहारः । । अत्र आलंखइ-दहति, स्पृशति चेति धात्वादेशेषूक्त इति नोक्तः ॥७८॥ अथ इकारादयो द्वचक्षरादिक्रमेणैव उच्यन्ते--- इग्गो भीए, इब्भो वणिए, उच्छुसयलम्मि इंगाली। इक्कुसं उप्पलं, इरिणं कणयं, इंदिदिरम्मि इदंडो॥७९॥ इग्गो भोतः । इंगाली इक्षुखण्डम् । इन्भो वणिक् । इक्कुसं सामान्याभिधानेऽपि "इणं, इणमो एतत् । नोलोत्पलम् । इण्हि इदानीम् , इर किलार्थे ।" इरिणं कनकम् । एते शब्दानुशासन एवोक्ता इतीह इदंडो भ्रमरः । नोच्यन्ते । कैश्चित् 'इंदिदिर' शब्दोऽपि देश्य उक्तः । अस्माभिस्तु संस्कृतेऽपि दर्शनात् अनया भङ्गया निबद्धः। १ आऊरं पा. । २ क्षुदण्डम् पा. । Page #74 -------------------------------------------------------------------------- ________________ दम कामु ] यथा इन्भाणं इरिणं, इक्कु इदंडाणं, गयाण इंगाली | इग्गाण य 'मा भेसी' सद्दो हरिसं समुव्वहइ ॥ ६१ ॥ ( ७९ ) इक्कण- इराव - इग्घिय-इरिया चोर-करि-भच्छिय-कुडी | ओसिंधियमि इंधियं, इंदग्गि-इंदग्गिधूमं अवि तुहिणे ॥८०॥ इक्कणो चोरः । इरिया कुटी । इरावो गजः । इग्घियं भसितम् । यथा पढमो वग्गो मणक्कण ! बलइग्वियइराव ! पण्णइरियाठिया मुणिणो । इंदग्गिणगे इंदग्गिधूमधवलं जसं तुह इंविंति ॥ ६२ ॥ (८०) कोमारे इंदमहो, इंदोवत्तो य इंदोवे । कीडे इंदगाई जुस, इरमंदिरो करहे ॥ ८१ ॥ इंदोवत्तो इन्द्रगोपकः । ईदगाई युताः कीटाः- ये कीटाः संलग्ना भ्रमन्ति । यथा इंदमहो कौमारः - कुमार्या भवः इति व्युत्पत्तिः । "इंदमहं कौमारम्" [ ] इति अवन्तिसुन्दरी । यदुदाहरति स्म - " उवहसए एराणि इंदो इंदीवरच्छि ! एत्ताहे । इंदमहपेच्छिए ! तुह मुहस्स सोहं णियच्छंतो" ॥ [ ] इरमन्दिरो करभः । इंघियं आघ्रातम् । इंदग्गी तथा इंदग्गिधूमं तुहिनम् । [ ३५ इरमंदिर- ईदगाई - इंदोवत्त आइजंतु वि वरं । इंदमहो पुण पूर्ण लज्जं हासं च जणइ जणे ॥ ६३ ॥ ( ८१) इंदुडवणे इंदट्ठलओ, इंदमहकाओ सा | इंदलओ इन्द्रोत्थापनम् । | ईंदमहकामुओखा । Page #75 -------------------------------------------------------------------------- ________________ ३६ ] देसीसहसंगहे . [ इल्लयथा इंदट्ठलओ सरए पयाणचलिअइभगज्जिएहिं तए । 'रइओ रिऊहिं रणे सहअरइंदमहकामुअरवेहिं ॥६४॥ [ इति एकार्था इकारादयः शब्दाः समाप्ताः ] अथ अनेकार्थाःइल्लो दरिद-कोमल-पडिहार-लवित्त-कसिणेसु ॥८२॥ इल्लो दरिद्रः कोमलः प्रतीहारः लवित्रम् कृष्णवर्णश्चेति पञ्चार्थः ॥८२॥ सद्दल-सीह-वुट्ठीणिवारणेसुं तहा इल्ली । बिसि-बुढिरक्खणेसुं गहदुवारे य इल्लीरं ॥८३॥ इल्ली शार्दूलः सिंहः वर्षत्राणं चेति । इल्लीरं वैषी वृष्टिवारणम् गृहद्वारं चेति त्र्यर्थः । त्र्यर्थम् ।। ८३॥ अथ ईकारादयःईसं कीले, रोज्झम्मि ईसओ, ईसरो मयणे । ईसं कीलकः । ईसरो मन्मथः । ईसओ 'रोज्झ'आख्यो मृगः । यथा--- सुक्कईसरेहि णिच्चं भमिरेहिं ईसएहिं व चुलुक्क ! । दलभोयणेहिं ईसीकया तुहाऽरीहि पत्तदुमा ॥६५॥ अथ अनेकार्थाःसबरसिरपण्णपुडयम्मि ईसियं तह वसाइयए ॥८४॥ ईसियं शबरशिरःपत्रपुटम् वशायितं चेति द्वयर्थम् । (८४) . अथ उकारादयःउंडं गहिरे, उच्छू वाए, उक्कं च पाडवणे । उच्छो अंतावरणे, उड्डो कूवाइखणयम्मि ॥८५॥ १ रएहिं पा. । २ वृसी ' मु. । ३ मुक्क पा. । ४ °हिं रणदुमा पा. । हिं रण्णदुमा मु. । Page #76 -------------------------------------------------------------------------- ________________ उक्कोल ] पढमो वग्गो पढम [ ३७ उंडं गम्भीरम् । उच्छो अन्त्रावरणम्-'ओज्झरी' इति उच्छू वातः । इक्षुवाचकस्तु संस्कृत- प्रसिद्धः । भव एव । उड्डो कूपादिखनकः । उक्कं पादपतनम् । यथा उच्छू उण्हो खणिया उड्डेहिं कूवया य अइउंडा । उच्छं दहइ य तण्हा उक्कं इणं तुज्झ मरुथलि ! ए ! ॥६६॥(८५) उरं आरंभे, उच्चं णाहितले, बंधणे उंवा । तिणपरिवारणयं उडू, उंबी उण पिक्कगोहूमे ॥८६॥ उरं आरम्भः । | उडू तृणपरिवारणम्-तृणावच्छादनम् उच्चं नाभितलम् । इत्यर्थः । उंबा बन्धनम् । । उंबी पक्वगोधूमः । यथा कुंतलउडुच्छण्णे-ण जणणयणमिगाण उंबखायं व । मयणेण उरे रइयं तुह उच्चं उबिगौरम्मि ॥६७॥ अत्र च-"उभं ऊर्ध्वम् । उब्भे यूयम् । उअ पश्य" । एते शब्दानुशासने साधिता इति नोक्ताः । 'उस्सा'शब्दस्तु धेनुपर्याय 'उस्रा'शब्दभवः (८६) उक्का-उक्कंदी कूवतुला, चुल्लीइ उल्लि-उद्दाणा । उव्वा-उव्वर-उव्वाहा उक्कोलो य घम्मम्मि ॥८७॥ उक्का तथा उक्कंदी कूपतुला । । उल्ली तथा उदाणा चुल्ली । "उक्कंती कूपतुला" [ ] इत्यन्ये । उवा-उव्वर-उव्वाह-उक्कोला | चत्वारोऽपि धर्मार्थाः । यथा जलिय-अग्गिउल्लिउवासंतत्ता उण्हयालउक्कोले। कासयधृया वच्चइ ओ ! उक्काकढियजलम्मि ॥ ६८॥ १ च्छण्णेणं मु. । २ गोरंगि मु. । Page #77 -------------------------------------------------------------------------- ________________ ३८ ] बेलीसहसंग हे उदाणं व समुदं लंघ वडवाणलउव्वरं जिणइ । कस्स उव्वाहं न जणइ उक्कंदिशुओ पई मज्झ ॥ ६९ ॥ ( ८७) उररी पसुम्मि, किसराइ उहिया, उष्णमो समुन्नयए । उलियं णिकूणियच्छे, उअअं उज्जुम्मि, उक्खली पिढरे ॥ ८८ ॥ उररी पशुः । उहिया कृसरा । उणमो समुन्नतः । यथा उल्लू मिथ्या । उवियं शीघ्रम् | उसुओ दूषणम् । यथा उअअ - उण्णमदेहलि उल्लंघिय बाहिं उलियं णियच्छती उक्खलिउण्हियं उररी उअ ! रोरघरम्मि उल्लिहइ ॥ ७० ॥ उल्लु मिच्छाए, उवियं सिग्घम्मि, दुसणे उसुओ । धत्तुरे उम्मत्तो, उलित्तं उच्चट्टिए कुवे ॥ ८९ ॥ उम्मत्तो धत्तूरकः । " एरण्ड : " [ ] इत्यन्ये । उलित्तं उच्चस्थितः कूपः । उंबरं बहु । यस्तु 'देहली' अर्थः उंबरशब्दः स उदुम्बरशब्दभवः । उलियं निकूणिताक्षम् । अअं ऋजु । उक्खली पिठरम् | १ कृशरा पा. । उल्लुटं जं कणयं पेच्छसि उम्मत उमुअविहुरो सि । ता रे ! पयपाणकए वज उवियं उलित्तकंठदेसम्म ॥ ७१ ॥ ( ८९) फालिए उरतं च । उग्वट्टि - उयालीओ अवयंसे, बहुयम्मि उंबरं, उच्छुरं अविणसिरे, खलम्मि उफालो ॥९०॥ उम्घट्टी तथा उयाली अवतंसः । उरतं स्फाटितम् | [ उररी उच्छुरं अविनश्वरम् । उप्फालो दुर्जनः । । ( ८८ ) Page #78 -------------------------------------------------------------------------- ________________ ही ] यथा रे उप्फाल ! उरते पिम्मे सुरबहुउयालिजोग्गेहिं । किं नाम उंबरउच्छुरणवकुसुमेहिं पि उरघट्टी ? ॥७२॥ (९०) उट्ठल्ल - उट्ठला उल्लासे, तह उम्मलं थी । उक्कुंडो मत्ते, उग्गमम्मि उड्डाअ - उष्फोआ ॥९१॥ उल्लो तथा उट्ठलो उल्लासः । उम्मलं स्त्यानम् । यथा पढमो गो तिणउप्फोअउक्कुंडवसह उट्ठल उक्खायउम्मलउप्पंके । सरए तुह वेरीहिं मुक्का उड्डायउल्ला ॥७३॥ (९१) उक्कोडा उक्कंडा लंचाए, तुट्टयम्मि उल्लुक्कं । उष्फुण्णं आउण्णे, उच्छाहो मुक्ततुम् ॥९२॥ उक्कोडा तथा उक्कंडा लञ्चा । उप्फुण्णं पूर्णम् । उल्लुक्कं त्रुटितम् । उच्छाहो सूत्रतन्तुः । यथा उत्थग्धो संमर्दः । उम्मत्थं अधोमुखम् - विपरीतम् इति यावत् । यथा- विरहउष्फुण्णे ! उक्कोडअणिउणे ! देसु तस्स उक्कडं । उच्छाहेहि ण मुद्धे ! संधिज्जइ पेम्मं उल्लुक्कं ॥ ७४ ॥ (९२) समt उत्थघो, मुहयम्मि उम्मत्थं । परिवत्तणम्म उत्थल्ला, उवदेहीइ उद्देही ॥९३॥ उस्था परिवर्तनम् । उद्देही उपदेहिका । ---- उक्कुंड मत्तः । उड्डाओ तथा उष्फोओ उद्गमः । [ ३९ जणउत्थग्वे उत्थल्लिऊण मा पेच्छ वारि उम्मत्था ! | उद्देहितिक्खतंडं किं अणुइति ण पेक्खसे महिले ? ॥७५॥ Page #79 -------------------------------------------------------------------------- ________________ ४० ] देसी सहसंग हे उक्कोडी पडिसद्दे, बिसे उसीरं, डरम्मि उप्फेसो । कूपम्मि उत्तहो ॥९४॥ उम्मल्ला तहाए, अतडे उक्कोडी प्रतिशब्दः । उसीरं बिसम् । उप्फेसो त्रासः । अपवादार्थेऽप्ययं लक्ष्येषु दृश्यते यथा "असरि सजणउप्फेसया ण हु सहियव्वा कुले पसूपण" [ ] । तुह हसाउक्कोडी उप्फेसा वेरिणो गया रणे । उम्मलाइ उसीरं असंति पसंति उत्तरं ॥ ७६ ॥ (९४) उम्मल्ला तृष्णा । उत्त हो अतटः कूपः । उज्जम - गुंठिय-छिद्देसु उज्झस - उब्भग्ग- उच्छिल्ला । उच्छुअ- उम्मर- उब्भंता भयचोरिय- देहलि- गिलाणा ॥ ९५ ॥ 'उज्झस' प्रभृतयस्त्रयो यथासंख्यमुद्य माद्यर्था: - उज्झसो उद्यमः । उन्भग्गो गुण्ठितः । उच्छिल्लं छिद्रम् | इह 'छिल्ल'शब्दरिद्रार्थो (वर्ग ३, गा० ३५) वक्ष्यते तस्य 'उत्' पूर्वकस्येदं रूपमिति न शङ्कनीयम् 'छिल्ल''उच्छिल्ल शब्दयोः स्वतन्त्रत्वात् । न हि देशीशब्दानामुपसर्गसंबन्धो भवति । एवं 'फेस' उप्फेस' आदिष्वपि वाच्यम् । [ उक्कोडी 'उच्छुभ' आदयोऽपि त्रयो यथासंख्यं भयचौर्याद्यर्थाः - उच्छुभं भयचौर्यम् । उम्मरी गृहदेहली | उभंतो ग्लानः । Page #80 -------------------------------------------------------------------------- ________________ उंछअ] पढमो वग्गो [४१ यथा-- तिमिर उन्भग्गणिसाए उम्मरउच्छिल्लखलणउन्भंता । उच्छुअरयउज्झसओ उअ असई विसइ खंडदेवउलं ॥७७॥(९५) सुन्ने उज्जडं, उक्केरो अ बली, उड्डसो अ मक्कुणए । संतम्मि य उम्भाओ, उद्धत्थो विप्पलद्धे य ॥१६॥ उज्जड उद्वसम् । | उड्डसो मत्कुणः । उक्केरो उपहारः । समूहवाचकस्तु उब्भाओ शान्तः । "उक्केर'शब्दः 'उत्कर'शब्दभव एव । | उद्धत्थो विप्रलब्धः । यथा वोलंति तुज्झ रिउणो सउड्डससयणे णिसं पि उद्धत्था । उन्भाया दियहं कयउज्जड देवउलदेवउकेरा ॥७८॥ (९६) उज्जल्ला उम्मड्डा हढम्मि, विमलम्मि उच्चारो । विउले उच्चाडो, पयडे उच्चेवो, दढम्मि उच्चत्थो ॥९७॥ उज्जल्ला तथा उम्गड्डा बलात्कारः । । उच्चाडो विपुलः । उच्चारो विमलः । उच्चेवो प्रकटः । उच्चत्थो दृढः । यथा उच्चारे उच्चेवे उच्चाडकरे ससिम्मि जे कामो । उज्जल्लाउच्चत्थबलो ता उम्मड्डाए रमसु इमं ॥७९॥(९७) 'उह' त्ति 'पेच्छह'अत्थे, उडिदो मासम्मि, साइणी उभरी। उल्लोचो य वियाणे, छिम्पयकारुम्मि उंछओ होइ ॥९८॥ उअह पश्यत । उल्लोचो वितानम् । उडिदो माषधान्यम् । उंछओ छिम्पकाख्यः कारुविशेषः । उअरी शाकिनी। १ अह इति पा. । Page #81 -------------------------------------------------------------------------- ________________ ४२] देसीसहसंगहे [ उड्डासयथा उंछअवाडे मज्जारिख्वयाओ भमंति उअरीओ। उअह उडिदसामाओ तमिस्सउल्लोचिए गयणे ॥८०॥(९८) उड्डासो संतावे, उग्घुटुं पुंसियं, अरिम्मि उल्लोलो । दरिए उत्तुण-उम्मुह-उच्चुच-उच्छुच्छु-उत्तुरिद्धीओ ॥१९॥ उड्डासो संतापः । उलोलो शत्रुः । उग्घुटुं पुंसितम् । उत्तुणो उम्मुहो उच्चुचो उच्छुच्छू 'उग्घुटु'शब्दस्य 'उद्घष्ट' इति सत्यां उत्तुरिद्धी एते पञ्च शब्दा दृप्तार्थाः । व्युत्पत्तौ विशेषार्थरूढेरिह पाठः । । "उत्तुरिद्धो गर्वः" [ ] इत्यन्ये । यथा-- विज्जाउच्छुच्छुकुल उम्मुहवयउच्चुंचसिरिउत्तुरिद्धीणं । उग्घुटं उत्तुणतं उल्लोलाणं तए कयउड्डासं ॥८१॥(९९) आरूढे उल्लूढो उच्चप्प-उच्चुप्पिआ तह य । उव्वीरें उद्धरियं उम्मरियं चेय उक्खाए ॥१०॥ उल्लूढो उच्चप्पो उच्चुपिओ त्रयोऽ- । उव्वीढं उद्धरियं उम्मरियं चेति प्येते आरूढार्थाः । “उल्लूढो त्रयोऽप्येते उत्खातार्थाः। अङ्कुरितः" [ ] इत्यन्ये । यथा-- उव्वीढखग्गउम्मरियसत्तणिवहो गुणेमु उल्लूढो । उद्धरियउच्चप्पखलो उच्चुप्पइ तिहुयणं पि चालुक्को ॥८२॥(१००) उच्छट्टो उड्डहणो चोरे, दुअचोरियाइ उच्छंटो। उत्ताल-उव्वेत्ताला अच्छिण्णाऽऽरावरुइयम्मि ।।१०१॥ उच्छट्टो-"ओत् संयोगे" [सि० हे. उत्तालं उज्वेत्तालं द्वावप्येतो निरन्तर८।१।११६] इति उत ओति- स्वररुदिते । ओच्छट्टो तथा उड्डहणो द्वावस्येतो उद्धतार्थवाची तु 'उत्ताल'शब्दः समचोरार्थी। संस्कृत एव । उच्छंटो द्रुतचौर्यम् । Page #82 -------------------------------------------------------------------------- ________________ उइंतण ] पढमो वग्गो [४३. यथा गुणिगुणहिययउच्छट्टय ! उड्डहणउच्छंटभीसिया रणे । पयडियझाडउत्तालं उव्वेत्तालंति तुज्झ रिउवहुया ॥८३॥(१०१) खिन्ने उव्याअ-उत्तंपिया य, हासम्मि उल्लेवो । उब्भुग्ग-उप्फंदोला चलम्मि, मूढम्म उम्मइयं ॥१०२॥ उठवाओ तथा उत्तंपिओ खिन्नः। उब्भुग्गो उप्फंदोलो द्वावप्येतौ चला । "उत्तम्मिअं खिन्नम्" [ ] इत्यन्ये ।। उम्मइयं मूढम् । उल्लेवो हासः । स्वार्थे के उल्लेवओ इत्यपि । यथा--- उव्वायमणा उब्भुग्गलोयणा चइयचारुउल्लेवा। उप्फंदोला उत्तंपइ तुज्झ कए सा विओअउम्मइया ॥८४॥(१०२) अत्र च - उत्थारो उत्साहः, उच्छुण्णं विमर्दितम् इति उत्साह-उत्क्षुण्णशब्दप्रभवो । उन्दुर-उच्चयशब्दौ आखु-नीवीवाचकौ संस्कृतसमौ । उघड निद्राति । उग्गइ उद्घाटयति । एतौ धात्वादेशेषूक्तौ इति । एते अन्यैरुक्ता अपि नोक्ताः ॥ (१०२) उम्भालणं उप्पणणे, पलायणथम्मि उज्झमणं । उच्छवियं सयणीए, उइंतणं उत्तरिज्जम्मि ॥१०३॥ उन्भालणं शूर्पादिना उत्पवनम् । । उच्छवियं शयनीयम् । "उम्भालणं अपूर्वम्" [ ] इति उइंतणं उत्तरीयम् । केचित् । उत ओति ओब्भालणं इत्यपि । उज्झमणं पलायनम् । उत ओति ओज्झमणं इत्यपि । १ यकाडुत्ता पा.। Page #83 -------------------------------------------------------------------------- ________________ ४४] देसीसहसंगहे [ उल्ललिययथा-- वियलियउइंतणाए सुण्णं उभालणं कुणंतीए । तह पुलइयं उच्छवियं जह काउं सक्किमो ण उज्झमणं ॥८५॥(१०३) उल्ललियं सिढिलठिइम्मि, णिउणगहियम्मि उग्गहियं । उल्लेहडो य लोले, रइजोग्गे तह य उवसेरं ॥१०४॥ उल्ललियं शिथिलस्थितौ । उल्लेहडो लम्पटः । उग्गहियं निपुणगृहीतम् । उवसेरं रतियोग्यम् । 'उग्गहियं रचितम्' इति तु 'रचि' धात्वादेशसिद्धम् । यथा उल्ललियदोसतुस ! तह उग्गहिया कुमरवाल ! तइ लच्छी । उल्लेहडा वि जह सा ण मन्नए अन्नं उवसेरं ॥८६॥(१०४) उल्लुरुहो लहुसंखे, तत्तोच्छलियम्मि उब्भुयाणं तु । उंदुरओ दीहाहे, उक्खोडिययम्मि उत्तुहियं ॥१०५ ॥ उल्लुरुहो लघुशङ्खः । उत्तुहियं उत्खोटितम् । उब्भुयाणं यद् अग्न्यादिना तप्तं तकारसंयोगस्थाने डकारसंयोगं केचित् दुग्धादि भाजनाद् उच्छलति । पठन्ति, स च लिपिभ्रम एव-इति अनेकउंदुरओ दीर्घम् अहः । देशीपरिशीलनेन निश्चितमस्माभिः । यथा-- उत्तुहियजीवियासाइ उल्लुरुहकण्ठ ! तीइ तुह विरहे । अइउब्भुयाइयरई उंदुरया हुंति सिसिरे वि ॥८७॥(१०५) उद्धरणं उच्छिट्टे, उवदीवं अन्नदीवम्मि ।। उद्धवअ-उच्चड्डिय-उत्ताहिय-उव्वाहिया य उक्खित्ते ॥१०६॥ उद्धरणं उच्छिष्टम् । उद्धवओ उच्चडिओ उत्ताहिओ उव्वाउवदीवं अन्यद्वीपम् । हिओ इत्येते चत्वार उत्क्षिप्तार्थाः । १ स्थिति । मु. । Page #84 -------------------------------------------------------------------------- ________________ उद्दिसि ] यथा - उव्वाहियभुअ ! उच्चड्डियअसि ! उत्ताहिअउवदीवईस ! | हरिणो व्व लिहति विगा उद्धवयकरा णिवा तुह उद्धरणं ॥ ८८ (१०६) पढमो वग्गो उद्धवियं अग्धिए, उवलुयं सलज्जे, घरम्मि उत्थलियं । उलुखंडो अ अलाए, उअक्किअ - उच्छंगिया पुरोठविए ॥१०७॥ उद्भवियं अर्धितम् । उबलुयं सलज्जम् । उत्थलियं गृहम् । “उत्थलियं उन्मुख - गतम्" [ ] इत्यन्ये । यथा- उत्थलियवई उच्छंगिय विणओ ता उअक्क सहि ! विणयं । अलं उलखंड पहारेहिं उवलया हविय अप्पं उद्धवसु ॥ ८९ ॥ ( १०७) उरुमिल्लं उरुसोल्लं च पेरिए, अवगए अ उअचित्तो । उवउज्जो उवयारे, दोहणहारीइ उअहारी ॥ १०८॥ उरु मिल्लं उरुसोल्लं च द्वावप्येतौ उवउज्जो उपकारः । उअहारी दोग्ध्री | प्रेरितार्थै । उअचित्तो अपगतः । यथा उल्लुटियं संचूर्णितम् । उलुहंतो काकः । १ उल्लंठियं मु. । [ ४५ उलुखंडो उल्मुकम् । उअक्कियं उच्छंगियं द्वावप्येतौ पुर स्कृतार्थो । उअचित्ताणं उअहारीणं मग्गउरुमिल्लणयणाणं । उरुसोल्लऊरुवसणो पवणो तरुणाण कुणइ उवउज्जं ॥ ९० ॥ (१०८) संचुणियम्मि उल्लुटियं च, कागम्मि उलुहंतो । नेमी उंचहिया, उपेक्खिययम्मि उद्दिसियं ॥ १०९ ॥ उंचहिया चक्रधारा | उद्दिसि उत्प्रेक्षितम् । Page #85 -------------------------------------------------------------------------- ________________ देसीसहसंग [ उब्भासुय न्यथा - असुरेहिं उवस्पिरिन्भमंतउलुहंतचिरसरोजेहिं । हरिचकउंचहियउल्लुटियं उद्दिसियं अधबलं ॥९१॥(१०९) उब्भासुयं विसोहे, गरुयावेसम्मि उव्वहणं । उल्लरयं च कवड्डाहरणे, रासिम्मि उक्कुरुडी ॥११०॥ उन्भासुयं गतशोभम् । उल्लरय कपर्दाभरणम् । उञ्चहणं महान् आवेशः । उक्कुरुडी अवकरराशिः । उक्कुरुडो रत्नादीनामपि राशिः। यथा-- उम्भासुय ! सा मेल्लइ उव्वहणं ता खु अग्गो तीए । उल्लरयभूसणो जइ रे ! णच्चसि चडिय उक्कुरुडिं ॥९२॥(११०) उच्छल्लियं उक्खोडियतजम्मि, उबिंबलं जले कलुसे । उद्धच्छियं णिसिद्धे, वंकीभूयम्मि उज्जणियं ॥१११॥ उच्छल्लियं छिन्नत्वक् । उद्धच्छियं निषिद्धम् । उब्बिंबलं कलुषजलम् । उज्जणियं वक्रीभूतम् । यथा-- उब्बिंबला गईओ तरुणो उच्छल्लिया य दंतीहि । उज्जणियचावउद्धच्छियअरिमंडल ! कहति तुह सिविरं।।९३॥(१११) णिब्भच्छियम्मि उज्जीरियं च, उज्जूरियं झीणे । उक्खंडियं अक्कंते, चोरियवत्थुम्मि उच्छडियं ॥११२॥ उज्जीरियं निर्भर्त्सतम् । । उक्खंडियं आक्रान्तम् । उत ओति उज्जूरियं क्षोणम् । “शुष्कम्" [ ] 'ओक्खंडियं' इत्यपि । इत्यन्ये । उच्छडियं चोरितं वस्तु। यथा-- तुह गुणउच्छडियमणा विरहउज्जूरियतणू अ तणुअंगी। उज्जीरेइ सहीओ कुसुमसरउक्खंडिया कए तुज्झ ॥९४॥(११२) | Page #86 -------------------------------------------------------------------------- ________________ उम्मच्छविअ ] पढमो कागो [29 णीचीक्रयम्मि उज्जाणियं, उवसग्गो य मंदम्मि । उप्फुटियं अत्थुरिए, उज्जग्गुज्जं अकलुसम्मि ॥११३॥ उज्जाणियं निम्नीकृतम् । उप्फुटियं आस्तृतम् । उवसग्गो मन्दः । उज्जग्गुज्जं स्वच्छम् । यथा अणउवसग्गपयावयउज्जाणियरिउ ! कुमारवाल ! णिव !। उप्फुटिया तिहुअणे उज्जग्गुज्जा रमेउ तुह कित्ती ॥९५॥(११३) उद्धच्छवी विसंवाइयम्मि, उम्फुकिया य रजकीए । तह उठ्ठियम्मि उक्कासियं च, उच्चारियं गहिए ॥११४॥ उद्धच्छवी विसंवादितः । उक्कासियं उत्थितम् । उप्फुकिया रजकी। उच्चारियं गृहीतम् । यथा उक्कासइ उप्फुकियघरम्मि वत्थाण घल्लणमिसेण । उच्चारियअणउद्धच्छविसंकेयं बहू सरिउं ॥९६॥(११४) कंडियए उक्खणियं, संछन्ने उच्छुआरं च । उज्जोमिया य रस्सीए, उल्लसियं च उलुकसियं ॥११५॥ उक्खणियं कण्डितम् । उज्जोमिया रश्मिः । उच्छुआरं संछन्नम् । उच्छुआरियं | उल्लसिय उलुकसियं द्वावप्येतौ पुलछादितम् इति तु अनेनैव णिजन्तेन | किताY अन्योन्यपर्यायत्वेन निबद्धौ । . सिद्धम् । 'उद्बुसिय'शब्दस्तु 'उद्बुषित'शब्दभवः। यथा उज्जोमीइ विवद्धं णिसि उन्लसियं पिझं सहि ! भरती । उक्खणणवावडा वि हु उलुकसियत्तं कह उच्छुआरेमि ?॥९७॥११५॥ उच्छेवणं घए, उच्चंपियं उवजंगलं च दीहम्मि । उप्पेहड-उल्हसिया उम्मच्छवियं च उब्भडए ॥११६॥ Page #87 -------------------------------------------------------------------------- ________________ ४८ ] उच्छेवणं घृतम् । उच्चैपियं उवजंगलं द्वावप्येतौ दीर्घार्थो । यथा देसी सहसंग " उच्च पियउप्पेहडभुयजुय ! उवजंगलच्छ ! उल्हसिया । उम्मच्छवियपयावाण लम्मि उच्छेवणं व तुह रिउणो ॥ ९८ ॥ ( ११६ ) उज्जग्मिरं ओभिदे, उच्छुरण - उच्छुअरणा इ उच्छुवणे । उम्हाविय उवललया सुरए तित्तिरहियम्मि उलुहलिओ ॥११७॥ उम्हावियं उवललयं च सुरतम् । उब्भावियं - सुरतम् इति तु रमे: 'उब्भाव' आदेशसिद्धम् । उलहलिओ तृप्तिरहितः यः कदापि तृप्तिं न जानाति । उज्जग्गिरं औन्निद्रयम् | उच्छुरणं उच्छुअरणं च इक्षुवाटः । " उच्छुरणं इक्षुः " [ ] इति केचित् । उग्गुलंछिया हृदयरसो छलनम् । उवएइया मद्यपरिवेषणभाण्डम् । [ उप्पिंगालिया उप्पेहडं उल्हसियं उम्मच्छवियं त्रयोऽप्येते उद्भटार्थाः । अत्र च - उप्फालइ - कथयति । उल्लंडइ - विरेचयति । उल्लालइ, उप्पेलइ - उन्नमयति । उवेल्लइ - प्रसरति । उम्मच्छइ - वञ्चति । उग्घुसइ - मार्ष्टि । उल्लूर तुडति । उत्तर - उत्क्षिपति । उत्थारह - आक्रामति । उक्कुस - गच्छति । उम्मत्थइअभ्यागच्छति । उद्भुमाइ - पूर्यते । इत्यादयो धात्वादेशेष्वस्माभिरुक्ता इति नोच्यन्ते । यथा उम्हावियउलुहलियय ! वयंस ! माणेसु तत्थ गंतूण | उच्छुरणे सउज्जग्गिरउच्छुअरणगोवियाइ उवललयं ॥ ९९ ॥ (११७) हिययरसोच्छलणे उग्गुलुछिया य, उवएझ्या करिया । मुसलिम्मि उसणसेणो, तह उप्पिंगालिया करुच्छंगे ॥ ११८ ॥ उसणसेणो बलभद्रः । | उप्पिंगा लिया करोःसङ्गः । Page #88 -------------------------------------------------------------------------- ________________ उत्ताणपत्तय ] पढमो वग्गो [४९ यथा जं जस्स रोअए किर ण हु तस्स तं उग्गुलुंछियं कुणइ ? । उअ उप्पिंगालियठियं उवएइयं उसणसेणस्स ॥१००॥११८) उवकय-उद्धच्छवियं सज्जियं, उत्तलहओ विडवे । उलुउंडियं पलट्टे, उंबरउप्फ अहूअअब्भुदए ॥११९।। 'उवकय-उद्धच्छवियं' इति समाहारद्वन्द्वः ।। उवकययं-कप्रत्ययाभावे-उवकयं । उत्तलहओ विटपः । तथा उद्धच्छवियं सज्जितम् । उत ओति 'ओत्तलहओ' इत्यपि । यस्तु 'उवहत्थिय'शब्दः सज्जितार्थः उलुउंडियं प्रलुण्ठितम्-विरेचितम् स समारचयतेरादेश इतीह नोक्तः । इति यावत् । उंबरउप्फ अभूताभ्युदयः । यथा-- उद्धच्छविउत्तलहयतलम्मि उलुउंडिअउरुपिम्माणं । रइउवकयाण मिहुणाण उंबरउर्फ व संगमो भाइ ॥१०१॥(११९) वलएसु उवलभत्ता उवलयभग्गा य णायव्वा । अलि-एरंडेसु उण्होदयभंड-उत्ताणपत्तया चेव ॥१२०॥ उवलभत्ता तथा उवलयभग्गा वलयानि। । उत्ताणपत्तयं ऐरण्डम्-एरण्डस्येदम् । अलि-ऐरण्डयोर्यथासंख्येन द्वौ शब्दौ- | ऐरण्डम्-पत्रप्रायम् । उण्होदयभंडों भ्रमरः । यस्तु 'उण्होदयभंड'शब्दः पिठरवाची कैश्चिन्निबद्धः सोऽस्माभिः संस्कृतभवत्वाद् उपेक्षितः। यथा-- इटोवलभत्ताए उवलयभग्गा सहति तुज्झ करे । उण्होदयभंडा कमलम्मि व उत्ताणपत्तसामलया ॥१०२॥(१२०) Page #89 -------------------------------------------------------------------------- ________________ देसी सहसंग हे छुरियग्गमुक्क पुष्पं वेत्तु य पायंगुलीहिं उप्पयणं । तं उड्डियाहरणं, उच्चुलउलियं कोउअतुरिए ॥१२१॥ क्षुरिकाग्रमुक्तं पुष्पं पादाङ्गुलीभ्यां गृहीत्वा यद् उत्पतनं तद् उड्डिया ५० ] हरणम् । यदाह - " कुसुमं यत्रोड्डीय क्षुरिकाप्राल्लाघवेन | उच्चुलउलियं कौतूहलेन त्वरितयानम् । संगृह्य | पादाङ्गुलीभिर्गच्छति तद्-विज्ञातव्यम् उड्डियाहरणम्" [ ] यथा तुह छुरियग्गफुरंताऽरिमोलिकुसुमउड्डियाहरणं । गिद्धा कुणंति उच्चलउलियकरं खयरवहूणं ॥ १०३॥ ( १२१) पासदुएणं परिवत्तणम्मि उत्थपत्थल्ला । उत्तिरिविडि उद्धद्धे, उत्तरणवरंडिया उडुवे ॥ १२२ ॥ उत्तिरिविडी ऊर्ध्वोर्ध्वं भाण्डादेः स्थापनम् । उत्थपत्थला पार्श्वद्वयेन परिवर्तनम् उत ओति 'ओत्थलपत्थला' इत्यपि । उत्तरणवरंडिया उडुपः - समुद्र - नद्यादौ जलतरणोपकरणं प्रवहणादि । यथा- [ उडियाहरण भवउत्तरणवरंडि संभर सव्वण्णुं अन्नहा तुज्झ । नरगउत्तिरिविडिमज्झे होही उत्थल्लपत्थल्ला ॥ १०४ ॥ (१२२) [ उकारादयः शब्दाः समाप्ताः ] अथ यक्षरादिक्रमेणैव अनेकार्था [ उकारादयः ]-- उदं जलणार - कउहेसु, उड्डणो दीह उस | उष्णं उब्विग्गे उच्छित्ते उभडे सुन्ने ॥ १२३॥ उदं जलमानुषम् ककुदं चेति द्वयर्थम् । | उण्णं उद्विग्नम् उत्सिक्तम् उद्भटम् शून्यं चेति चतुरर्थम् ॥ (१२३) उड्डणो दीर्घः वृषभश्च । Page #90 -------------------------------------------------------------------------- ________________ उव्वाढ ] पढमो वग्गो विसमुन्नयप्पएसे खिन्ने णिवहे य उद्धाओ । विक्खित्त-उक्खित्तेसु उच्छित्तं, उम्मंडं अवि हढ-उव्यत्ते ॥१२४॥ उद्धाओ विषमोन्नतप्रदेशः श्रान्तः उच्छित्तं विक्षिप्तम् उत्क्षिप्तं च । संघातश्चेति व्यर्थः । उम्मंडं हठः उद्वृत्तं च । 'हढोव्वत्ते' इति समाहारः ॥(१२४) उक्खुंडो य अलाए णियरे वत्थेगदेसे य ।। उम्मच्छं असंबद्धे भंगीभणियम्मि कोहे य ॥१२५॥ उखुंडो उल्मुकम् निकरः वस्त्रैकदे- । उम्मच्छं असंबद्धम् भङ्गीभणितम् शश्चेति त्र्यर्थः । क्रोधश्चति व्यर्थम् ॥(१२५) उक्खंडो उप्पीलो उग्याओ तह य उद्दामो। संघाय-त्थउडेसुं, उव्वूरो समहिअत्थे वि ॥१२६॥ उक्खंडो उप्पीलो उग्घाओ उद्दामो | उब्यूरो अधिकार्थः। 'अपि'शब्दात् इत्येते चत्वारोऽपि शब्दाः संघातार्थाः । संघात-स्थपुटार्थश्चति त्र्यर्थः, स्थपुटार्थाश्च । । स्थपुटो निम्नोन्नतप्रदेशः ॥(१२६) खिन्ने मुण्णे भीए तहा उब्भड-कंत-पयडवेसेसु । उब्बिंब, उच्चुल्लं पुण उबिग्ग-अधिरूढ-भीएमु ॥१२७॥ उब्बिंब खिन्नम् शून्यम् भीतम् उद्भटम् | उच्चुल्लं पुनर्-उद्विग्नम् अधिरूढम् क्रान्तम् प्रकटवेषं चेति षडर्थम् । । भीतं चेति व्यर्थम् ॥(१२७) पडिसह-कुरर-विट्ठा-गचिट्ठ-मणोरहेसु उड्डाणो । उव्वुक्कं पलवियए संकडए तह बलकारे ॥१२८॥ उड्डाणो प्रतिशब्दः कुररः विष्ठा गविष्ठः । उव्वुक प्रलपितम् संकटम् बलात्कारमनोरथश्चति पञ्चार्थः । । श्चेति व्यर्थम् ॥(१२८) मंच-नियरेसु उडलं, उप्पित्थं तह-कुविय-विहुरेसु । णीरागे गलिए उव्वतं, उव्वाद उरु-गयदुहेसु ॥१२९॥ स Page #91 -------------------------------------------------------------------------- ________________ ५२ ] देसीसहसंगहे [उक्खिन्नंउंडलं मञ्चः निकरश्चेति द्वयर्थम् । उव्वत्तं नीरागम् गलितं चेति द्वयर्थम् । उप्पित्थं त्रस्तम् कुपितम् विधुरं चेति । "उव्वटै टान्तम्" [ ] इति केचित् । त्र्यर्थम् । उवाढं विस्तीर्णम् गतदुःख चेति द्वयर्थम् । केचिद् 'वि'पूर्वमेतं पठन्ति 'विउव्वाद" [ ] इति ॥(१२९) उक्खिन्नं अवकिपणे छन्ने पासप्पसिढिले य । पंक-उच्छेह-समूहेसु बहलए तह य उप्पंको ॥१३०॥ उक्खिन्नं अवकीर्णम् छन्नम् पार्श्वप्र- | उप्पंको पङ्कः उच्छ्रयः समूहः बहलं शिथिलं चेति व्यर्थम् । उत ओति । चेति चतुरर्थः ॥(१३०) 'ओक्खिन्न' इत्यपि । उत्तप्पो गब्धिय-बहुगुणेसु, णीवि-स्समेसु उच्चोलो। अणुवाय-समेसु उच्छुल्लो, णिव-घण-पीवरेस उम्मल्लो ॥१३१॥ उत्तप्पो गर्वितः अधिकगुणश्च । उच्छुल्लो अनुवादः खेदश्च । उच्चोलो नीवी खेदश्च । उम्मल्लो नृपः मेघः पीवरश्चेति व्यर्थः । "उम्मल्लो बलात्कारः" [ ] इति केचित् ॥(१३१) उन्नुइओ हुंकारे गयणुम्मुहसाणसद्दे य । अहिअ-अवञ्छिअ-णिच्छिअ-ताव-अगणिएसु उव्वरिअं ॥१३२॥ उन्नुइओ हुंकारः गगनोन्मुखस्य शुनः । उव्वरिअं अधिकम् अनीप्सितम् शब्दश्च । निश्चितम् तापः अगणितं चेति पञ्चार्थम् ॥(१३२) काणच्छिदि-विक्खित्त-खित्त-चत्तेसु उज्झरियं । उव्वाडुयं परम्मुह-णिम्मज्जाएमु सुरएसु ॥१३३॥ उज्झरियं काणाक्षिदृष्टम् विक्षिप्तम् क्षिप्तम् | उबाडुयं पराङ्मुखसुरतम् निर्याद त्यक्तं चेति चतुरर्थम् । उत ओति | सुरतं च ॥(१३३) 'ओज्झरियं' इत्यपि। Page #92 -------------------------------------------------------------------------- ________________ [ ५३ उग्गाहिय ] पढमो वग्गो गीअ-आरामेसु उव्वाउलं, उरुपुल्लो अपूर्व-'खिच्चेसु । अहियप्पमाण-वज्जियमज्जाएमुं च उविडिमो ॥१३४॥ उव्वाउलं गीतम् उपवनं च । उविडिमो अधिकप्रमाणः विमुक्तमउरुपुल्लो अपूपः धान्यमिश्रा च । । दिश्चेति द्वयर्थः ॥(१३४) उच्छंडिओ सपत्तिय-हरिएसु, उज्जंगलं हढे दीहे। उप्पिंजलं च सुरए धृलीए तह अकित्तीए ॥१३५॥ उच्छंडिओ सपत्रितः-बाणादिनाऽति- उज्जंगलं बलात्कारः दीर्घ च । व्यथितः अपहृतश्चेति द्वयर्थः । उप्पिंजलं सुरतम् रजः अकीर्तिश्चेति त्र्यर्थम् ॥(१३५) रणरणय-अणिटेसु उव्याहुलं, उल्लालियं किस-उन्नमिए । उव्वेल्लरं अखेडियभूमीए जहणरोमे य ॥१३६॥ उब्वाहुलं औत्सुक्यम् द्वेष्यं च । उव्वेल्लरं खिलभूमी जघनरोमाणि च । उल्लालियं कृशम् उन्नमितं च । उत ओति 'ओव्वेल्लरं' इत्यपि ॥१३६॥ 'किसोन्नमियं' इति समाहारः ।। रुसिअ आकुलेसु उम्मच्छियं, उडुहियं ऊढकुविय-उच्छितु । उग्गाहियं च गहिए उक्खित्त-पवट्टिएसुं च ॥१३७॥ उम्मच्छियं रुषितम् आकुलं च । । उग्गाहियं गृहीतम् उत्क्षिप्तम् प्रवर्तितं उडुहियं ऊढायाः कुपितम् उच्छिष्टं च। । चेति व्यर्थम् । 'ऊढकुविय-उच्छिद्रे' इति द्विपदः समाहारः । प्राकृते द्वित्वमपि तेन 'उड्डहियं' इत्यपि । अत्रउस्सिकइ-मुञ्चति, उत्क्षिपति च । उत्थंघइ-रुणद्धि, उत्क्षिपति च इति धात्वादेशेषु उक्ताविति नोक्तौ ॥ (१३७) १ °खिच्चिसु पा. । २ उच्चेल्ल मु. । ३ ओच्चेल मु. । Page #93 -------------------------------------------------------------------------- ________________ ५४] देसीसहसंगहे [ उवकसिमउवकसिओ सन्निहिए परिसेविय-सज्जिएसुं च । उलफुटियं च विणिवाडियम्मि उवसंतयम्मि तहा ॥१३८॥ उवकसिओ संनिहितः । उलुफुटियं विनिपातितम् प्रशान्तं परिसेवितः संज्जितश्चेति व्यर्थः। । च ॥(१३८) उच्चत्तवरत्तं पासत्थूलम्मि अणवत्थभमणे य । उच्चत्तवरत्तं पार्वयोः स्थूलम् असमञ्जसविवर्तनं च । [अनेकार्था उकारादयः समाप्ताः] - अथ द्वयक्षरादिक्रमेणैव ऊकारादयः ऊआ जूया, ऊलो गइभङ्गे, ऊसणं च रणरणए ॥१३९॥ ऊआ यूका । ऊसणं रणरणकः । ऊलो गतिभङ्गः । यथा-- ऊआआउलवत्थाणं रिऊण गिरिभमणजायऊलाणं । पियविरहऊसणेणं तइ कुविए कह सुहं कुमरवाल !? ॥१०५(१३९) ऊसारो कूसारे, ऊसयं उवहाणं, ऊसलं पोणे । ऊहटुं ऊहसियम्मि, ऊरणी तह उरभम्मि ॥१४०॥ ऊसारो गर्तविशेषः । ऊहटुं उपहसितम् । ऊसयं उपधानम्-शयने मस्तकोत्त- 'ऊहसि' इति तु 'उपहसित'शब्दम्भनाय यन्निवेश्यते । भवं रूपम् । ऊसलं पीनम् । ऊरणी उरभ्रः । यथा-- उसलऊसयतूलिं मोत्तुं सहि ! णइतडे अहिसरंती । होहिसि ऊहट्ठपयं पखलंती ऊरणि व्व ऊसारे ॥१०६॥(१४०॥ १ सर्जित मु. । २ 'तपर पा. । ३ 'तपर पा.। Page #94 -------------------------------------------------------------------------- ________________ ऊसविय ] पढमो वग्गो आनंदियम्मि ऊनंदियं, ऊसलियं सरोमंचे । विक्खिते ऊसाइयं, ऊसायंतो अ खेयसिढिलम्मि ॥ १४१ ॥ ऊदियं आनन्दितम् । ऊसलियं सरोमाञ्चम् । ऊसलियं - उल्लसितम् - इति तु 'उल्लसि' धात्वादेशसिद्धम् । यथा ऊसुक्कियं विमुक्तम् । ऊमुत्तियं उभयपार्श्वघातः । ऊसायंतसरीरं ऊसाइयवलयणिवडण भरण | उद्धकरं ऊसलिये ऊदय सुभय ! विरहतणु तं ॥ १०७ ॥ (१४१) ऊमुक्कियं विमुक्के, ऊमुत्तियं अवहपासघायम्मि । ऊसुंभिय-ऊसुरुसुंभिया य रुद्रगलरुण्णम्मि ॥१४२॥ यथा ऊसाइयं विक्षिप्तम् । "ऊसाइयं उत्क्षिप्तम्" [ ] इति धनपालः । ऊसायं तो खेदे सति शिथिलः । [ ५५ ऊसुंभियं तथ ऊसुरुसुंभियं रुद्धगलं रोदनम् । ऊसुंभियं-उल्लसितम् - इति तु 'उल्लसि' धात्वादेशसिद्धम् । सुक्क हासाए ऊमुत्तियदुत्थियाइ तुह विरहे । ऊसुंभिएण तीए कयं ऊसुरुसुंभियं सहीणं पि ॥ १०८ ॥ (१४२) [ एकार्था ऊकारादयः समाप्ताः ] अथ अनेकार्थाः [ऊकारादयः ] - गामे संघे ऊरो, जिंभिय-पज्जाउलेसु ऊसत्थो । ऊसवियं उन्मंते तदेव उद्धीकए होइ ॥ १४३॥ ऊरो ग्रामः सङ्घश्च ऊसत्थो जृम्भितम् आकुलश्च । ऊसवियं उद्भ्रान्तम् ऊर्ध्वोकृतं च 1 (१४३) [ अनेकार्था ऊकारादयः समाप्ताः ] Page #95 -------------------------------------------------------------------------- ________________ देसीसहसंगहे [एलअथ एकारादयो यक्षरादिक्रमेण प्रस्तूयन्ते-- ऋवर्ण-लवर्णयोः प्राकृते प्रयोगाभावात् एलो कुसले, एको णेहपरे, चंदणम्मि एकगं । एत्तोप्पं एयप्पहुदि य, पविसंतम्मि एमाणो॥१४४॥ एलो कुशलः । एमाणो प्रविशन् । एको स्नेहपरः । एकंग चन्दनम् । एत्तोप्पं एतत्प्रभृति-इत्यर्थः । यस्तु "एत्तोप्पं एदहमेत्त" [ ] इति व्याचष्टे सः अभिमानचिह्नसूत्रं विवृण्वन् तदभिप्रायं नावबुध्यते । यतो देश्यन्तरेष्वपि 'एत्तोप्पं एयप्पहुदि' एतावदेव दृश्यते । उदाहृतं . च अभिमानचिह्नेनैव स्ववृत्तौ यथा"दियहं थुडुंकियमुही जूरइ अहए तुमं वहू दियर !। अम्हं सह कोयदि एत्तोप्पं मा करिज्जासु" [ ] इति । यथा एमाणमयणबाणोट्ठिए जरे तीइ तुज्झ एकाए । एत्तोप्पं एलाणं एकंगरसो वि णाहिमओ ॥१०९॥. अत्र च एत्ताहे-इदानीम् । एदह-इयत् । एक्कारो-अयस्कारः । एते शब्दानुशासने साधिता इति नोक्ताः ॥१४४॥ एक्कम अनोन्ने, एक्कनडो तह य कहयम्मि । सा एमिणिया जीए मुत्तेण पमिज्जए अंग ॥१४५॥ १ अहरे तु भांडा. मु. पाठान्तर. । २ कायंदी ए° पा. । Page #96 -------------------------------------------------------------------------- ________________ एराणी ] पढमो वग्गो [ ५७ एकेकमं अन्योन्यम् । एमिणिया यस्याः स्त्रियाः सूत्रेण एक्कनडो कथकः । शरीरप्रमाणं गृहीत्वा दिक्षु प्रक्षिप्यतेकस्मिंश्चिद् देशे आचारविशेषे --सा एवमुच्यते । यथा एमिणियाए तीए रूवं दळूण कामसरविद्धा । - एक्केकमं कहंता तरुणा जायंति एक्कनडा ॥११०॥ अत्र एकवई-रथ्या-इति 'एकपदो' शब्दभवत्वान्नोक्तम् ॥ (१४५) एक्कघरिल्लो दिअरे, सहोसिए एक्कसाहिल्लो । सा एक्कसिंबली जा सिंबलिपुप्फेहिं नवहलिआ ॥१४६॥ एक्कघरिल्लो देवरः । एक्कसाहिल्लो एकस्थानवासी । | एकमिवली शाल्मलीपुष्पैनवफलिका । एक्परिल्ल ! ण लज्जसि किं एक्कसाहिल्लमाणुसाणं पि । जं एक्कसिंबलिमिसा पुणो पुणो णियसि मालारिं ॥१११॥(१४६) एक्कल्लपुडिंगं विरलंबुकणे, एणुवासिओ भेके । एक्कल्लपुडिंगं 'विरलबिन्दुवर्षः । | एणुवासिओ भेकः । यथा - सुंदर ! गोरंगोए गोरी अज्जेय तीइ सुपसन्ना। एक्कल्लपुडिंगहुअएणुवासिए आगओ सि जं काले ॥११२॥ अत्र-'एक्कसरिय' शब्दः शीवार्थे निपातेष्वस्माभिरुक्त इति नोक्तः ॥ अथ अनेकार्थाः [एकारादयः]एराणी इंदाणी पुरंधिया तव्वयस्था य ॥१४७॥ एराणी इन्द्राणी तव्रतस्था च स्त्री-इति द्वयर्था ॥ (१४७) १ विरलविरलबि पा. । Page #97 -------------------------------------------------------------------------- ________________ देसीसहसंगहे [ ओलीएलविलो धणिय-उसहा, अधम्म-रोर-प्पिएसु एक्कमुहो। एलविलो आढयः वृषभश्च । | एक्कमुहो निर्धर्मः दरिद्रः प्रियश्चेति त्र्यर्थः । ... अथ ओकारादयः-ऐकारस्य प्राकृते प्रयोगाभावात्ओली कुलपरिवाडी, ओझं अचोक्खम्मि, विमलणे ओप्पा ॥१४८॥ भोली कुलपरिपाटी। ओझं अचोक्षम् । पङ्क्तिवाचकस्तु 'आलो'शब्दभवः ।। ओप्पा शाणादिना मण्यादेर्मार्जनम् यथा--- णिवमउडओप्पियपयणह ! कित्ती तुज्झ धवलेइ ओझं पि। ससिकुलभवाण अहवा ओलिसहाओ अयं कुमरवाल ! ॥११३(१४८) ओअं वत्ता, ओरं रुचिरे, करिबंधखायं ओवं च । ओसार-ओसक्का गोवाड-ओसरिया, हिमम्मि ओग्गीओ ॥१४९॥ ओझं वार्ता । ओसारो गोवाटः। ओरं चारु । ओसक्को अपसृतः । ओवं गजादेबन्धनार्थं खातम् । ओग्गीओ नीहारः। यथा-- चइआऽऽजिओवओअं रिउणो ओग्गीअओरजस ! तुज्झ । भीआ ओसारेसुं वसंति समराउ ओसक्का ॥११४॥ (१४९) केसविवरणे ओच्छियं, ओंडलं अवि केसगुंफम्मि । ओसिअं अबले, ओणीवी णिव्वे, ओत्थरो वि उच्छाहे ॥१५०॥ ओच्छियं केशविवरणम् । ओसिओ अबलः । ओंडलं केशगुम्फो धम्मिल्लप्रायः । ओणोवी नीत्रम् । ओत्थरो उत्साहः । यथाअणोत्थरओसियाणं जरउंडअओणोविसंगजडिलेसु । तुज्झ रिऊणं रण्णे कहं ओच्छियं ओंडलं च केसेसु ? ॥११५(१५०) १ उद्धवोणी पा. । Page #98 -------------------------------------------------------------------------- ________________ ओचुल्ल ] पढमो वग्गो arगालो ओआलो वहोलए, ओत्थओ अ अवसन्ने । afari उसिए, रफे ओणिव्वों, णीविया ओढी | १५१ ॥ ओग्गालो तथा ओआलो अल्पं स्रोतः । ओत्थओ अवसन्नः । “ओत्थयं पिहितम्” [ ] इत्यन्ये । ओक्कियं उषितम् । “वान्तम्" [] इत्यन्ये । यथा बाहओग्गालघणओयालपूरिअओणिव्वणिग्गयाहिभया । गलिओड्ढी तुह रिउवहू वणे ओत्थअओक्किया लुढइ ॥ ११६ ॥ (१५१) ओसाओ पहररुजा, ओच्छत्तं दंतधावणए । ओसीसं अववत्ते, ओट्टो मेहवारिसे अम्मि ॥ १५२ ॥ ओसाओ प्रहारपीडा | ओच्छत्तं दन्तधावनम् । ओको ओहो ओलिप्पं हासः । ओलंकी छन्नरमणम्-नंष्ट्वा यत्र शिशवः क्रीडन्ति । "चक्षुः स्थगनक्रीडा" [ ] इति केचित् ओणिव्वो बल्मीकः - पिपीलिकोत्खातो मृद्राशिरित्यर्थः । ओड्ढी परिधानैकदेशः । यथा ओ ! ओच्छत्तमिसेणं पहिओ ओसीसिऊण जंतो वि । णवमयणसरओसाओ मोडइ ओवैहफुल्लणीवलयं ॥ ११७|| ( १५२ ) ओहंक- ओह ओलिप्पा हासे, छन्नरमणं ओलंकी । ओलिभा उद्देही, ओचुल्लं चुल्लिएगदेसम्मि ॥१५३॥ ओलिभ उपदेहिका । ओचुल्लं चुल्ल्येकदेशः । ― [ ५९ ओसीसं अपवृत्तम् । ओट्टो मेघजलसेकः । यथा ओहंकिरि ! ओह चय ओलुकिं च सारवेसु घरं । ओचुल्ले ओलिभं द ओलिप्पिही तुह णणन्दा ॥११८॥ (१५३) १ वट्ठी पा । २ वट्ठी प पा । ३ 'वट्ठी तु पा. ४ वट्टी मे पा. " Page #99 -------------------------------------------------------------------------- ________________ देसीसहसंगहे [ ओजल्लबलिए ओज्जल्लो, गज्जियम्मि ओअंक-ओज्जाया। दीहरमहुरझुणीए ओरल्ली, ओल्लणी सिहरणीए ॥१५४॥ ओज्जल्लो बलवान् । | ओरल्ली दीर्घमधुरध्वनिः । ओअंको तथा ओज्जाओ गर्जितम् । ओल्लणी मार्जिता । यथा-- ओजल्लभडओज्जायं करिओअंकं चं सुणिअ संगामे । ओल्लणिमहुरओरल्लीमुहला जे हुंति ते पुरिसा ॥११९॥ (१५४) ओसणं उव्वेयम्मि य, ओरिल्लो अइरकालम्मि । ओइढणं उत्तरीए, ओइत्तं ओइत्तणं च परिहाणे ॥१५५॥ ओसणं उद्वेगः । ओड्ढणं उत्तरीयम् । ओरिल्लो अचिरकालः। | ओइत्तं तथा ओइत्तणं परिधानम् । यथा ओरिल्लमयणवत्तओसणाइ ओइत्तणम्मि ल्हसियम्मि । परिहियं ओड्ढणं ओड्ढियं ओइत्तं तुज्झ दंसणतुराए ॥१२०॥(१५५) ओडड्ढं रत्ते, ओलत्थो दलिए, णयम्मि ओहत्तो । ओसन्नं तुडिए, ओरुंज ‘णत्थि'त्ति भणियकीलाए ॥१५६॥ ओडड्ढं रक्तम् । ओसन्नं त्रुटितम् । ओलन्थो विदारितः। ओरुंज 'नास्ति' इति भणितगर्भा ओहत्तो अवनतः । क्रीडा । यथा अन्नाओडड्ढो दइओ तुह ओहत्तो वि णवणहओलत्थो । ओरंज मुक्कलिओ मा मह ओसन्नणेहिया होसु ॥१२॥(१५६) विहलम्मि ओहुडं, ओहुरं च खिन्नम्मि, ओवरो णियरे । ओसुद्धं विणिवडियम्मि, ओझरी अंतआवरणे ॥१५७॥ १ हरिणां मु. । २ च मुणि पा. । ३ °ला वे हुँ' पा. । Page #100 -------------------------------------------------------------------------- ________________ [६१ ओहाइअ ] पढमो वग्गो ओहुडं विफलम् । ओसुद्धं विनिपतितम् । ओहुरं खिन्नम् । ओझरी अन्त्रावरणम् । "ओहुरं अवनतम् स्रस्तं च" इति अवन्तिसुन्दरी । यद् उदाहरति स्म"खणमित्तकलुसियाए, लुलियालय वल्लरीसमोत्थरियं । भमरभरओहुरथं पङ्कयं व भरिमो मुहं तीए ॥ . किं तं पि हु वीसरियं णिकित्र ! जं गुरुयणस्स मज्झम्मि । अहिधाविऊण गहिओ तं ओहुरउत्तरीयाए ?" ॥ [ ] ओवरो निकरः । 'क'प्रत्यये ओवरओ। । यथा पहरओसुद्धहअओज्झरिओवरखलणओहुरा रणा रिउणो । तुह कुमरवाल ! ओहुडभुअदंडा जंति रण्णेमुं ॥१२२॥(१५७) ओसित्तं ओलित्ते, अहिहए ओहुअ-ओग्गिअ-ओणुणया । ओइल्लं आरूढे, ओसीअ-ओहाइया य हेदृमुहे ॥१५८॥ ओसित्तं उपलिप्तम् । ओइल्लं आरूढम् । ओहुओ ओग्गिओ ओणुणओ एते । ओसीओ तथा ओहाइओ अधोमुखः। त्रयोऽपि अभिभूतार्थाः । यथा ओइल्ले गयं ओग्गियगिरि मअओसित्तमुहं अण्ओसी । तइ ओहुअहरिचरिए ओणुणअओहाइया हुआ रिउणो ॥१२३॥(१५८) Page #101 -------------------------------------------------------------------------- ________________ ·६२.] देसीसह संगहे ओलित्ती ओलिप्पत्ती असिदोसम्मि, ओक्कणी जूआ । ओझायं ओहट्टियं अन्नं पेल्लिय करेण जं गहियं ॥ १५९ ॥ ओलित्ती तथा ओलिप्पत्ती खड्गा दिदोषः । यथा ओलओ तथा ओलावओ श्येनः पक्षी । ओलओ अपलापः इति अन्ये । अत्र - ओह अवतरति । अयं धात्वादेशेषूक्तत्वान्नोक्तः । 'ओमाल ओज्झर - ओसत्त' - शब्दा 'निर्माल्य निर्झर - अवसक्त' शब्द भवा इति छुरिआओलित्ती असिओलिप्पत्ती ओक्कणी अ णववत्थे | कह रिऊण तए जसं ओहट्टिअयं सिरिं च ओज्झायं ॥ १२४॥ (१५९) से ओलय ओलावया य, फलहऽग्गलाइ ओहडणी । ओलणी णववहुया, ओलइणी दइयभूया य ॥ १६०॥ ओलयणी नववधूः । ओलइणी दयितीभूता । नोक्ताः । ओहडणी फलहकार्गला । यथा ओसुंखियं उत्प्रेक्षितम् । ओसरिrा अलिन्दः । [ ओलिप्ती ओक्कणी यूका । ओज्झायं तथा ओहट्टियं अन्यं प्रेर्य यत् करेण गृहीतम् । ओलणी ओलयणी रिऊण ओलयपिए रणे खग्गो । ओहडणिदीहअ ! तुह भडचडअओलावओ रुयावेइ ॥ १२५॥ (१६०) ओसुंखियं च उपेक्खिए, अलिंदम्मि ओसरिआ । ओवलो अ बालायवम्मि, ओहाडणी पिहाणी ॥ १६९ ॥ ओआवलो बालातपः । ओहाडणो पिधानी । Page #102 -------------------------------------------------------------------------- ________________ ओसाणिहाण ] यथा ओआअवो अस्तसमयः । ओअट्टियं चाटु | ओलइथं अङ्गे पिनद्धम् । ओसुंखिय fपयं इंतं ओआवलं ओसरिं सरंतं च । ias faar जारं असई ओहाडणिं देइ || १२६॥ (१६१) heat a अत्थक्खणम्मि, ओअट्टियं च चाडुम्मि । ओअग्घियं ओसिंघियं, अंगपिणद्धम्मि ओलइयं ॥ १६२ ॥ ओअग्प्रियं ओसिंघियं घ्रातम् इत्यर्थः । 'ओसिंघिय' शब्दोऽपि देश्य एव अनया तु भङ्गया निबद्धः । पढमो वग्गो यथा ण हु ओअग्घर कमलं ओलइअं न सहए जलदं पि । ओह ओअबे वि ओसिंघए ण सा असणं ॥ १२७॥ (१६२ ) ओलंपओ अ तवियाहत्थे, ओहीरिअं च उग्गीए । सुत्ते ओल्लरिओ, विहिकयम्मि ओसाणिहाणं च ॥ १६३ ॥ ओ ओ तापिकाहस्तः । ओहीरिअं उद्गीतम् | " अवसन्नम् " [ ] इत्यन्ये । यस्तु 'ओहीरिअ' शब्दो निद्रार्थः स धात्वादेशेषूक्त इति नोक्तः । यथा- अत्र [ ६३ ओल्लरिओ सुप्तः । ओसाणिहाणं विधिवदनुष्ठितम् । णिस ओल्लरणे ओसाणिहाणिअं किं पि तीइ जं तुमए । i far astes सा ओलंपयकम्मवावडा वि दिणे ॥ १२८ ॥ ओरुम्माइ - उद्वाति । ओहामइ - तोलयति । ओलंडर - विरेचयति । ओसुक्क -- तेजयति । ओग्गालइ - रोमन्थयति । औरसइ अवतरति । ओअंदर, १ ओट्टि मु. । २ ओसरइ पा. । Page #103 -------------------------------------------------------------------------- ________________ ६४ ] देसीसहसंगहे [ ओसा मोद्दालइ-आच्छिनत्ति । ओअग्गइ-व्याप्नोति । ओहावइ-आक्रामति ओवासइ-अवकाशते । ओअक्खइ-पश्यति । ओवाहइ-अवगाहते । एते धात्वादेशेष्वस्माभिरुक्ता इति नोच्यन्ते ॥ (१६३) __ अथ अनेकार्थाः [ओकारादयः]-- णिसिजल-हिमेसु ओसा, सेवय-अपह-अबलेसु ओलुग्गो । ओआली असिदोस-ओली, ओलु अघडंत-मिच्छासु ॥१६॥ ओसा निशाजलम् हिमं चेति दृचर्था । ओआली खड्नदोषः पङ्क्तिश्चेति द्वयर्थ ओलुग्गो सेवकः निश्छायः निःस्थामा । ओलुटुं अघटमानम् मिथ्या च (१६४ चेति व्यर्थः । ओअल्लो पल्हत्थ-प्पकंप-गोवाड-लंबमाणेसु । ओरत्तो वि विदारिय-गविट-कुसुभरत्तेमु ॥१६५॥ ओअल्लो पर्यस्तः कम्पः गोवाटः ओरत्तो विदारितः गर्विष्ठः कुसुम्भलम्बमानश्चेति चतुरर्थः । । ___ रक्तश्चेति त्र्यर्थः ।। (१६५) ओहट्टो ओसरिए अवगुंठण-णीवियासु च । गामेस-हरिय-आणा-बंधणखाएसु ओआओ ॥१६६॥ मोहट्टो अपसृतः अवगुण्ठनम् नीवी । ओआओ ग्रामाधीशः अपहृतः आज्ञा चेति व्यर्थः हस्त्यादीनां बन्धनार्थ खातं चेति चतुरर्थः ॥ (१६६) ओहारो कच्छवए अंतरदीवम्मि भागे य । ओवियं आरोविय-रुण्ण-चाडु-मुक्केसु हरिए य ॥१६७॥ ओहारो कच्छपः नद्यादीनामन्तीपम् । ओवियं आरोपितम् रुदितम् चाटु अंशश्चेति व्यर्थः । । मुक्तम् हृतम् चेति पञ्चार्थम् ।। (१६५ ओहित्थं च विसाए रहसम्मि वियारिए तह य । चंदण-सिलासु ओहंसो, ओसन्विअं असोह-सादेसु ॥१६८॥ Page #104 -------------------------------------------------------------------------- ________________ ओलेहड ] ओहित्थे विषादः रभसः विचारितं चेति त्र्यर्थम् । पढमो वग्गो ओसिघियम्मि चंदणघसणसिलाए य ओहरिसो । craft rain अक्कममाणे य णायव्वो ॥ १६९॥ ओहरिसो प्रातः चन्दनघर्षणशिला च ओत्थरिओ आक्रान्तः आक्रममाणश्च ॥ (१६९) ओसाअंतो जिम्भालसम्म सीयंत सवियणेसुं च । ओसरो य अत्थे घराण वारिप्पवाहे अ ॥ १७० ॥ ओसाअंती जृम्भालसः सीदन् सवेदन | ओघसरो अनर्थः गृहवारिप्रवाहश्च ॥ श्चति व्यर्थः । (१७०) मुह-कच्छ-आकिण्णेसु च ओसरिअं । ओहंपियं च ओरंपियं च अवकंत-णद्वेसु ॥ १७१ ॥ ओसरिअं अधोमुखम् अक्षिनिकोचः आकीर्ण चेति त्र्यर्थम् । ओअग्गिअं अभिभूतम् केशादीनां पुञ्जीकरणं च । १ काणेक्खि मु. 1 ५ ओहंसो चन्दनम् चन्दनघर्षणशिला चेति द्वर्थः । ओसव्विअं गतशोभम् अवसादश्चेति द्वयर्थम् ॥ (१६८) [६५ चकारौ द्वयोरपि द्वयर्थतासूचकौ । यदाह – “ओहं पिय-ओरं पियशब्दौ नष्टे तथा आक्रान्ते” । [ ] न चात्र यथासंख्यभ्रमः 'ओपियं ओरंपियं' इति अन्योन्यपर्यायतया सर्वैरभिधानात् । भिन्नार्थानां हि अन्योन्यपर्यायत्वं न घटते इति । (१७१) ओअग्ग अहिभूए साईपुंजकरणे य । अन्नास ते तहापरे अ ओलेहडो पवुड्ढे य ॥ १७२ ॥ ओपियं आक्रान्तम् नष्टं च । एवम् ओरंपियं । ओलेहडो अन्यासक्तः तृष्णापरः प्रवृद्धचेति त्र्यर्थः ॥ (१७२) Page #105 -------------------------------------------------------------------------- ________________ .६६ ] देसी सहसंग चंदण - रजोग्गे ओवसेरं, ओहसियं अंसुअ-धुएसु । ओसिक्खियं च गमणव्वाघाए अरइणिहिए य ॥ १७३ ॥ ओवसेरं चन्दनम् रतियोग्यं चेति द्वयर्थम् । 'चंदण - रइजोग्गे' इति समाहारद्वन्द्वः । ओहरणं विणिवाडणं अत्थस्सारोवणं चेय | ओहसियं वस्त्रम् धूतं चेति द्वयर्थम् । उपहसितार्थस्तु 'ओहसिय' शब्दः संस्कृतभव एव । ओसिक्खियं गतिव्याघातः अरतिनिहितं च । (१७३) ओहरणं विनिपातनम् असंभवतोऽप्यर्थस्य संभावनं च । अत्र बालइ छादयति प्लावयति च इति धात्वादेशेषूक्त इति नोच्यते । [ भोवसेर इह च क्वचित् उकारस्थाने ओकारं पठन्ति ओकारस्थाने च उकारम् । तत्र विषयविभागो दर्श्यते— परओ ठियसंजोए उकार - ओकारविणिमओ होइ ॥ ९७४ ॥ परतः स्थिते संयोगे उकार - ओकारयोर्विपर्ययो भवति । यथाउक्कंदो ओक्कंदी | उक्खली ओक्खली । इत्यादि । एतच्चोपलक्षणम् -इकारएकारयोरपि ॥ यथा - इल्लो एल्लो दरिद्रः । इत्यादि । यत् अस्मराम 'ओत् संयोगे' [सि० हे० ८|१|११६] 'इत एद् वा' [ सि० हे० ८ । १ । ८५ ], 'ह्रस्वः संयोगे ' [ सि० हे० ८|१|८४ ] इति च ॥ (९७४) इत्याचार्यश्री हेमचन्द्रविरचितायां स्वोपज्ञदेशोशब्दसंग्रहवृत्तौ प्रथमः स्वरवर्गः ॥ ॥ ग्रन्था० ८०२ ॥ Page #106 -------------------------------------------------------------------------- ________________ द्वितीयः वर्गः संगृहीताः स्वरादयः शब्दाः इदानीं व्यञ्जनादयः संगृह्यन्ते । तेऽपि वर्गक्रमेणेति कवर्गादयो द्वयक्षरादिक्रमेण स्वरक्रमेण च प्रस्तूयन्ते अन्धिकवड्डिया कत्ताओ, मूलए कंदी | कंतू कामे, कंची मुसलाणण लोहवलयस्मि ॥ १७५ ॥ कत्ता अन्धिका द्यूतकपर्दिका । कंतू कामः । कंदी मूलकशाकम् । यथा मुसलमुहं कंची कच्छपएसो य कंदीहिं । कत्ताहिं बडुज्रयं रईइ कंतू अ सोहंति ॥ १२९ ॥ (१७५) कल्ला कविसं मज्जे, कलि-कल्लोला विवक्खम्मि | कच्चं कोडुंब कज्जे, कस्सो कच्छरो य पंकम्मि ॥ १७६ ॥ कल्ला तथा कविसंमद्यम् । 'कल्ला' शब्द : 'कल्या 'शब्दभवोऽप्यस्ति स तु कवीनां नातिप्रसिद्धः । यथा _________ कंची मुसलमुखे लोहवलयम् । कवयं भूमिच्छत्रम् यद् वर्षासु प्ररोहति । कलंबू नालिकाभिधाना वल्ली । यथा पियकविसकच्छर ! तुमं कल्लं कसं व मुंच इमिणा हि । कल्लोलअकलि-कच्चअकोडुंबणं मुणिज्जइ न भेओ ॥१३०॥ (१७६) कवयं भूमिच्छत्ते, गालियवल्लीइ य कलंबू । उवसप्पयम्मि कमिओ, कीडीभेए करोडी य ॥ १७७ || कली तथा कल्लोलो शत्रुः । कच्चं तथा कोडुंबं कार्यम् । कस्सो तथा कच्छरो पङ्कः । कमिओ उपसर्पितः । करोडी कोटिकाभेदः । किं ते रिद्धिं पत्ता पिणा जे पणइणो वि ताविति । कवयकलंबू वरं कमियकरोडीण दिति जे छाहिं ॥ १३१ ॥ (१७७) Page #107 -------------------------------------------------------------------------- ________________ ६८] देसीसहसंगहे । कयलकयलं अलिंजरे, कंदलं कवाले, छुरीइ कट्टारी । कसरो अहमबइल्ले, कंटाली 'रिंगणीए य ॥१७८॥ कयलं अलिञ्जरः । कसरो अधमबलीवर्दः । कंदलं . कपालम् । कंटाली कण्टकारिका । कट्टारी छुरिका । यथा-- तुह सियकट्टारीफुट्टकंदलो बब्बरो कयलतुंदो । कसरो व्व सिद्धणरवइ ! लुढेइ कंटालिसंकुलणईए ॥१३२॥(१७८) कउहं णिच्चे, कणई लयाइ, कलहं च पडियारे । कक्किडम्मि करेडू, कवास-कविसा य अद्धजंघाए ॥१७९।। कउहं नित्यम् । करेडू कृकलासः, 'ककिंड' शब्दोऽपि कणई लता । देश्यः पर्यायमङ्गया तूपात्तः। कलहं प्रत्याकारः-असिपरिवार इति कवासो तथा कवि सा अर्धजङ्घायावत् । मोचकम्-इत्यर्थः । यथा तुह जयसिरिकणईदुम ! कलहउग्गयखग्ग ! कउहं अरिणिवहो । अकवासो कविसं संभरइ करेडु ब्व बोरिवणं इंतो ॥१३३॥(१७९) किंसारुयम्मि कणिसं, कसिया कसई अ रण्णचारिफले । कविलो साणे, करमो झीणे, कडसी मसाणम्मि ॥१८०॥ कणिसं किंशारुः । धान्यशीर्षवाची तु । कविलो श्वा । 'कणिस'शब्दः संस्कृतशब्दभवः। करमो क्षीणः । कसिया तथा कसई अरण्यचारीफलम्। | कडसी श्मशानम् । यथा कसियाऽऽकुलम्मि गामे कसईकणिसेसु बद्धसंतोसो । अलस! न लज्जसि किं तं करमो कविलो व्य कडसीए ॥१३४(१८०) १ रिंगिणी' पा.। २ °रुवम्मि पा. । Page #108 -------------------------------------------------------------------------- ________________ काउल्ल ] बिइओ वग्गो [ ६९ कंटोल कंकोडं, करणी रूवे, करीसए कउलं । अयदव्वीइ कडच्छू, पहिय-गुहासुं च कंपड-कफाडा ॥१८१॥ कंटोलं कंकोडं । अन्योन्यविध्यनुवाद- | कउलं करीषम् तच्च गोमयखण्डम् भावः द्वयोरपि देश्यत्वात् । तच्चूर्णं च । करणी रूपम्-आकार इत्यर्थः । एष - कडच्छू अयोदीं। यदि संस्कृते न दृश्यते तदा देशी । कंपडो पथिकः। कफाडो गुहा । यथा कंपडकरणीउ तुहाऽरिवहूउ करेण भुग्गकंटोलं । कड्दति कउलजलणा कओ कडच्छू कफाडम्मि ? ॥१३५॥(१८१) कमणी हिस्सेणीए, मुक्कतजाए करंजो य। कज्झालं सेवाले, मालिय-वंसेसु कम्हिय-कलंका ॥१८२॥ कमणी निःश्रेणिः । कम्हिओ मालिकः । करंजो शुष्का त्वक् । कलंको वंशः । कज्झालं शेवालः । यथाकमणीकलंककज्झालिओ वि सकरंजओ वि धन्नो सि । उच्चतरुकुसुमगहणे कम्हिअ! तरुणीए छिप्पसि सया जं ॥१३६(१८२) कविडं च पच्छिमंगणं, उप्पलए कलिम-कंदोहा । कल्होडो वच्छयरे, बगम्मि कंडूर-काउल्ला ॥१८३॥ कविडं गृहपश्चिमाङ्गणम् । कलिमं तथा कंदोळं नीलोत्पलम् । कल्होडो वत्सतरः, वत्सतरी चेत् । कंडूरो तथा काउल्लो बकः । अकाकल्होडी। रान्तककारादिशब्दप्रस्तावे आका रान्तककारादेर्निवेशोऽर्थानुरोधात् । यथाकंदोदृच्छी कविडे उड्डियकंडूरकलयलं सोउं । कल्होडपायणमिसा सरं सकाउल्लकलिमं अहिसरइ ॥१३७॥(१८३) Page #109 -------------------------------------------------------------------------- ________________ ७० ] देसी सहसंग णालियरम्मि कडारं, संकुरए करिल्लं च । कव्वाडो दाहिणए हत्थे, चोरम्मि कलम- कुसुमाला ॥ १८४ ॥ कारं नालिकेरम् | करिल्लं वंशाङ्कुरः । कव्वाडो दक्षिणहस्तः । यथा कया कज्जवी तथा कतवारो तृणाद्युत्करः " कज्जवो विष्ठा" [ ] इत्यन्ये । कक्खडो पीनः । कर्कशवाची तु संस्कृतभव एव । सेलम्म करिल्लकडारएस वावारिऊण कव्वार्ड । कुच्छिभरी हव तुमं मुंचसु कुसुमाल ! कलमत्तं ॥ १३८|| (१८४) पुंजे कयार- कज्जव - कतवारा, कक्खडो पीणे । तह य कलिंज - किलिंचा लहुदारू, कच्छुरी वि कविकच्छू ॥१८५॥ कलिंजं तथा किलिंचं लघुदारु | कच्छुरी कपिकच्छूः । "कोसलिया" [ ] इति आकारान्तमित्यन्ये । लकारस्य द्विर्भावे कोसल्लियं इत्यपि । 'कोसलिय 'श यथा मुण मणीउ कयारं कज्जवं इंदु बिसाई कतवारं । खलइ किलिंचे कक्खडथणिया कच्छुरिकलिंजछित व्व ॥ १३९ ॥ (१८५) कस्स-कोसलिया पाहुडे, कराली य दंतवणे | कंकेल्ली य असोए, तुंबिकरंकम्मि कलवु- कुउआओ ॥१८६॥ कस्यं तथा कोसलियं प्राभृतम् । कराली दन्तपवनकाष्ठम् । कंकेल्ली अशोकवृक्षः । कलवू तथा कुउआ तुम्बीपात्रम् | ब्दस्यात्र पाठोऽर्थानुरोधात् । एवमन्यत्रापि । [ कडार कलमो तथा कुसुमालो चोरः । 'कलम' शब्दः संस्कृतसमोऽपि कवीनां नातिप्रसिद्ध इति निबद्धः | Page #110 -------------------------------------------------------------------------- ________________ करमरी ] बिइओ वग्गो [ ७१ यथा--- कंकेल्लिलट्ठिकोअंडकस्सयं चूयबाणकोसलियं । उवणेइ वसंतसिरी जगजयकामस्स कामस्स ॥१४०॥ अज्ज वि को वि करालि ण करइ कलवूकरो तुमं भमसि । भिक्खू ! को तुह कुउअं पूरिस्सइ पिंडवाएण ? ॥१४१॥(१८६) णियरे कडप्प-कइयंका कइयंकसइ-कुक्कुरुडा। विण्णाणे कंबर-कोत्थरा य, तरुणे कहेडो य ॥१८७।। कडप्पो कइयंको तथा कइयंकसई - कंबरो तथा कोत्थरं विज्ञानम् । तथा कुक्कुरुडो एते चत्वारः शब्दा । उदोतोर्व्यत्यये, कुत्थरं इत्यपि । निकरवाचकाः । कडप्पो 'कटप्र' । कहेडो तरुणः । शब्दभवोऽप्यस्ति । स च कवीनां नातिप्रसिद्ध इति निबद्धः । “कडप्पो वस्त्रैकदेशः" [ ] इति केचित् । यथा अवकंबरय ! कहेडय ! कोत्थरकइयंकसेवणा लहसि । गुणकइयंकसई तह जसकुक्कुरुडं सिरीकडप्पं च ॥१४२॥(१८७) मज्जपरीसणभंडे करिया तह कोत्तलंका य । कण्णासो अंतम्मि, करंबे कक्कस-कक्कसारा वि ॥१८८॥ करिया तथा कोत्तलंका मद्यपरिवेषण. | कण्णासो पर्यन्तः । भाण्डम् । | कक्कसो तथा कक्कसारो दध्योदनः । यथा--- मयकोत्तलंकसउणं रच्छाकण्णासयम्मि दळूण । मणरुइयकक्कसआसवमयकरियं लहसि कक्कसारं च ॥१४३(१८८) दोवारियम्मि कंठिय-कडइल्ला तह अ कडअल्लो । कडअल्ली कंठे, कद्दमिओ महिसम्मि, करमरी बन्दी ॥१८९॥ Page #111 -------------------------------------------------------------------------- ________________ ७२] देसीसहसंगहे [ करअरी कंठिओ कडइल्लो कडअल्लो एते त्रयो कडअल्ली कण्ठः । दौवारिकवाचकाः । 'कंठिय' इत्यत्र । कमिओ महिषः । टकारयुक्तं ठकारं केचित् पठन्ति । । करमरी हठहृता स्त्री। अत्र-- ___'कम्मणं वश्यादि । कलावो तूणः । कव्वाओ राक्षसः' इति 'कार्मणकलाप-क्रव्याद'शब्दभवत्वान्नोक्ताः । यथा--- कडइल्लाणं मझे कडअल्लो कंठिएण तोरविओ। कदमिओ व्व सरोसो करमरिकडअल्लियं लेइ ॥१४४॥(१८९) थूलंबरे करअरी, कडंतरं जुण्णमुप्पाई ।। कच्छुरिअं ईसियए, कणोव उण्हतोयम्मि ॥१९॥ करअरी स्थूलवस्त्रम् । केचिद् अन्त्यरेफ- कच्छुरिअं ईर्षितम् । स्थाने डकारं पठन्ति । कणोवअं उष्णोदकम् , उदकमुपलकडंतरं जीर्णशूर्पाद्युपकरणम् । क्षणम् , तेन घृत-तैलाद्यप्युष्णं कणोवअं । यथा करअरिकडंतरपरिग्गहकहियसइत्तणाइ कच्छुरिए । सावजलं व विलोयणकणोव होइ दूसहं मूढ ! ॥१४५॥(१९०) कज्जउडो अ अणत्थे, कण्टयपोयम्मि कंटउच्ची य । कडिखंभो कडिहत्थे, करइल्ली मुक्करुक्खम्मि ॥१९॥ कज्जउडो अनर्थः। कडिखंभो कटीन्यस्तो हस्तः । कंटउच्ची कण्टकप्रोतः। "कटयाघातः" [ ] इति केचित् । करइल्ली शुष्कवृक्षः। - यथा कज्जउडसील ! विरइयकडिखभो ! हिंड कंटउच्चिपओ !। करइल्लि व्व कढोरा ! ण तुमं सिविणे वि सा महइ ॥१४६॥(१९१) Page #112 -------------------------------------------------------------------------- ________________ कडंभु] बिइओ वग्गो [७३ कल्लविय-कराइणि-करयंदी तिम्मियय-सिंबली-मल्ली । कंठे वत्थाईणं णिबद्धगंठिम्मि कंठकुंची य ॥१९२।। कल्लवियं तीमितम् । “विस्तारितम्" | करयंदी मल्लिका । [ ] इत्यन्ये । कंठकुंची वस्त्रादीनां कण्ठे निबद्धो कराइणी शाल्मलितरुः । प्रन्थिः । “कंठकुंची कण्ठे समुत्तुङ्गो कारायणी" [ ] इति केचित् । । नाडिग्रन्थिः” [ ] इत्यन्ये । यथा अणुकरयंदिकराइणितलम्मि इयं अंसुकल्लवियअङ्गी । बंधेइ कंठकुंचिं तं ण सुहं धरम् बाहुम्मि ॥१४७॥ (१९२) सहियाइ कक्खडंगी, आउहभेए कडतला य । कण्णच्छुरी कुड्डगिलोइया य घरगोहियाए य ।।१९३॥ कक्खडंगी सखी। कण्णच्छुरी तथा कुड्डगिलोई गृहगोधा । कडतला वक्रमेकधारं लोहायुधम् । । यथा-- जाणेइ कक्खडंगी कडतलवंकाई तुज्झ चरियाई । कण्णच्छुरिआलावं कुड्डगिलोइ च्चिय मुणेइ ॥१४८॥ (१९३) कण्णोइदिआ णिरंगी, मुयवहणे कंठमल्लं तु । कप्परिय-कडंतरिआ दलियम्मि, कडंभुरं च कुडकंठे ॥१९४॥ कण्णोढिआ नीरङ्गिका । कडंभुझं कुटकण्ठः-कुटस्येव कण्ठो कंठमल्लं मृतप्रवहणम् येन मृतकमु- - यस्य स 'कुम्भग्रीव' आख्यो भाह्यते । “सामान्येन यानपात्रम्" __ण्डविशेष इत्यर्थः । "कडंभुअं [ ] इति केचित् । . घटस्यैव कण्ठः' [ ] इति कप्परियं कडंतरिक्षं च दारितम् । । शीलाङ्कः । यथादंतकडंतरिअअहर ! णहकप्परियअंग! मुंच कण्णोइहिं । तं चिय कडंभुअथणिं बच्च ण जा कंठमल्लजुग्गा सा ।।१४९॥(१९४) Page #113 -------------------------------------------------------------------------- ________________ कणइल्ल ७४ ] देसीसहसंगहे कणइल्ल-कीर-कुता सुगम्मि, कइउल्ल-कीलया थोवे । गुंजाए य कणेढिय-काहेणू-काइणीओ य ॥१९५॥ कणइल्लो कीरो कुंतो त्रयोऽपि शुक- । कइ उल्लं तथा कोलं स्तोकम् । वाचकाः । कणेड्ढया काहेणू काइणी त्रय एते गुजार्थाः । यथा - अग्गिकणकाइणीणं आसमकणइल्लपल्लिकुंताणं ।। कइउल्लं पि ण जागसि जमन्तरं तं कढिमित्तमई ॥१५०॥ कीलयमई कई जह काहेणुं सीयहारिणिं सिसिरे । तह कीरपाढगन्विय ! अविज्जमवि मनसे विज्जं ॥१५१॥(१९५) थवइम्मि कडइओ, कग्यायल-करघायला किलाडम्मि । कण्णोढत्ती-कण्णोच्छडियाओ दिनकण्णाए ॥१९६॥ कडइओ स्थपतिः । कण्णोढत्ती तथा कण्णोच्छडिया दत्तकग्घायलो तथा करघायलो 'किलाट' कर्णा-या भाषणार्थ परवाक्यं आख्यः क्षीरविकारः । गृह्णाति । यथा कग्घायलं कडइओ परघरभुत्तकरघायलो कहइ । कण्णोढत्तिपियाए कण्णोच्छडिया ण सा वि संसेइ ॥१५२॥(१९६) कण्णाआसं कण्णंबालं कण्णस्स आहरणे । कण्णाइंधणं, इत्थ य कसणसिओ सीरपाणिम्मि ॥१९७।। कण्णाआसं कण्णंबालं कण्णाइंधणं कसणसिओ बलभद्रः । त्रयोऽप्येते कर्णस्याभरणे कुण्डलादौ वर्तन्ते । अत्र-- 'करंजइ भनक्ति । कम्मवइ उपभुङ्क्ते । कमवसइ स्वपिति' इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते Page #114 -------------------------------------------------------------------------- ________________ काहली ] बिइओ वग्गो [ ७५ यथा-- भग्गं कण्णंबालं कण्णाइंधणपिए ! जइ तुह एक्कं । कसणसियस्स वि कण्णा कण्णाआसं तुहं दाहं ॥१५३॥(१९७) छिद्दम्मि कंठदीणार-कुडिय-कुणिया-कुडीर-कुच्छिल्ला । कणियारिय-कण्णस्सरिया काणच्छी, वई कलंकवई ॥१९८॥ कंठदीणारो कुडिया कुणिया कुडीरं कणियारियं कण्णस्सरियं काणच्छी कुच्छिल्लं एते पञ्च वृतिविवरार्थाः । त्रयोऽप्येते अन्योन्यपर्यायतया काणा क्षिदृष्टवाचकाः । "कण्णोस्सरियं काणाक्षिदृष्टम्" [ ] इत्यन्ये । कलंकवई वृतिः । यथा आवंति कंठदीणारएण कुडियभमिरा भुयङ्ग त्ति । " कुच्छिल्लपूरणे तं कण्णस्सरियाइं किं कुणसि ? ॥१५४॥ अज्जेय कलंकवई तुह पइणा णिक्कुडीरिया रइया । तुह कणियारियवित्तेहिं तेहिं कुणियासयं कयं तत्थ ॥१५५॥(१९८) जवणीइ कंडपडवा, कइलबइल्लो य सइरवसहम्मि । पासजुयलापवत्ते कडाहपलहत्थियं चेव ॥१९९॥ कंडपडवा यवनिका । | कडाहपल्हत्थियं पार्श्वद्वयापवर्त्तनम् ।। कइलबइल्लो स्वच्छन्दचारी वृषभः ।। यथा कइलबइल्लो व्व तुमं घरा घरे किं भमेसि पिल्लज्ज ! ? । कंडपडवाइ मज्झे कडाहपल्हत्थिथं णियसु तिस्सा ॥१५६॥(१९९) अथ आकारान्तककारादयः-- कावी णीला, काओ लक्खे, कालं तमिस्सम्मि । कारा कोणू लेखा, कारं कडुयम्मि, काहली तरुणी ॥२०॥ Page #115 -------------------------------------------------------------------------- ________________ ७६ ] देसोसद्दसंगहे [ कारिमकावी नीलवर्णा । कारा तथा कोणू लेखा । काओ लक्ष्यम्'-वेध्यमित्यर्थः । अन्ये कारं कटु । तु “लक्ष्यशब्देन यो येन गुणेन | काहली तरुणी। लक्ष्यते तैमुपमानभूतं पदार्थमाहुः" [ ]। कालं तमिस्रम् । यथा हयकाविकाललहरीए विरहिकाराए चंदकाराए । मयरद्धयधाणुक्को काहलितणुकोणुकाय आहणइ ॥१५७॥(२००) कारिमं अवि कित्तिमए, कासारं सीसवत्तम्मि । काहारो परिखंधे, कासिज्जं कागथलदेसे ॥२०१॥ कारिमं कृत्रिमम् । काहारो परिखंधो जलादिवाही---कर्मकासारं सीसपत्रकम् । कर इत्यर्थः । कासिज्ज 'काकस्थल'अभिधानो देशः। यथा-- कासिज्जदेसलंटणकाहाराऽऽणिज्जमाणकणयाइं ॥ कासारं व बुहाणं अकारिमं देसि चालुक्क ! ॥१५८॥ (२०१) कायंदी काणद्धी परिहासे, काहिलो य गोवाले । धुत्त-असहण-धणूसुं कालय-कालिय-कालवट्ठाई ॥२०२॥ कायंदी तथा काणद्धी परिहासः । । कालवटुं धनुः । 'कालपृष्ठ'शब्दो यदि काहिलो गोपालः। धनुर्मात्रवाची संस्कृते रूढस्तदा कालयो धूर्तः–ठक इत्यर्थः । संस्कृतभव ऎव, अन्यथा तु देश्य कावलिओ असहनः । एव । अस्माभिस्त्वनेकदेशीष्ववि गानेन दर्शनादयं निवद्धः । १ म् वध्य पा. । २ तदुप पा । ३ °पत्रम् पा. । ४ एवायम् अ° पा. । Page #116 -------------------------------------------------------------------------- ________________ किर ] यथा चय हरियं मज्झ मणं कालय ! का काहिलेहि काणद्धी ? | कार्यदी वि मयणो कावलिओ हण कालवद्वेण ॥ १५९ ॥ ( २०२ ) काणत्थेव विरलंचुकणे, कालिंजणी वि ताविच्छे | कार्यधुओ अ कार्यचुलो अ की मिंजलविहंगे ॥ २०३॥ काणत्थेव विरलाम्बुकणवृष्टिः । कालिंजणी तापिच्छलता । केचित् बिइओ वग्गो "कालिंजणं तापिच्छम् " [ ] इत्याहुः । " कालिज तापिच्छकुसुमम्" [ ] इत्यन्ये । यथा किन्नं शोभमानम् । यथा 4 कालिज णिसामलघण काणत्थेवे रुयंति विरहिजणा | रे कायंr ! कार्यचुलीइ सहिओ सि कूजसि तुमं ता ॥ १६०॥ (२०३) काकडो य फरुसे, कायपिउच्छा य कलेकंठी । कामकिसोरो अ खरे, कारंकडो—कप्रत्यये-कारंकडओ परुषः ।। कामकिसोरो गर्दभः । काय पिउच्छा कोकिला । कार्यंधुओ तथा कार्यंचुलो कागिंजलाख्य: पक्षी । 'कामिंजल' शब्दोऽपि देश्यः एवं भङ्गया निबद्धः । एते त्रयोऽपि जलपक्षिविशेषवाचकाः । [ ७७% अथ इकारान्तककारादयः किन्नं सोहंतए, किरो कोले ||२०४ || | किरो शूकरः । - साथ लियकिन्ना किरो व्व काकडअंग ! कत्थ तुमं ? | केह कलकाय पिउच्छा काम किसोरो कडुज्झुणी कत्थ १ ।। १६१ ॥ ( २०४) १ कार्यवुलो अपा. । २ कामिंजुल मु. । ३ कालेज्जं मु. । ४ लयंठी पा. । ५ कुह पा. । Page #117 -------------------------------------------------------------------------- ________________ ७८ ] देसीसहसंगहे [ किंबोडअत्र 'किर किलार्थे । किणो, कोस प्रश्ने । किडी सूकरः' । एते शब्दानुशासने सिद्धा इति नोक्ताः। किंबोडो खेलिए, किंकियं च धवलम्मि, किंपओ किंविणे । किंजक्खो य सिरीसे, रच्छाए किलणि-कीलणिया ॥२०५॥ किंबोडो स्खलितः । किंजक्खो शिरीषः । किंकियं धवलम् । किलणी तथा कीलणिया रथ्या । किंपओ कृपणः । यथा कीलणिकिंजक्खतले वेसं दळूण किंकियढुंगूलं । .. किंपय ! तुम मुह च्चिय किलणीए भमसि किंबोडो॥१६२॥(२०५) लहुमच्छे किंधर-कुंधरा य, सप्पम्मि किक्किडी । कहिए किलिम्मियं, तह लक्खारत्तम्मि किमिरायं ॥२०६॥ किंधरो तथा कुंधरो लघुमत्स्यः । किमिरायं लाक्षारक्तम् । यत् तु रुधिकिक्किंडी सर्पः । रोद्भवकीटमुखोद्वान्ततन्तुनिष्पन्नम् किलिम्मियं कथितम् । तद्वाची 'किमिराय'शब्दः कृमिराग शब्दभव एव । अत्र च---- 'किलिकिंचइ रमते' इति धात्वादेशेषूक्तम् इति नोच्यते । यथा किक्किडिवेणि ! किमिरायणिवसणे ! किंधरअच्छि ! तुह विरहे। तम्मइ थोवजले कुंधरु व्व सो इय किलिम्मे मि ॥१६३॥ (२०६) किमिहरवसणं कोसेयए य, किमिहरवसणं कौशेयं वस्त्रम् । अथ ईकारान्तककारादिशब्द एक एव णववहूइ कीलकीला नववधूः । १ खलियं किं पा. । २ किविणो पा. । ३ दुकू पा. । ४ कौसे° पा. । Page #118 -------------------------------------------------------------------------- ________________ कुसण ] बिइओ वग्गो [७९ अथ उकारान्तककारादय: -कुकुलाओ। वेणुमयउच्छुपीडणकंडे कुंडं च, कुटुं अच्छरिए ॥२०७॥ कुकुला नववधूरेव । कुटुं आश्चर्यम् । केचित् "कोडे"[] कुंडं वेणुमयं जीर्णम् इक्षुपीडनकाण्डम्।। इत्याहुः । तच्च 'परओ ठियसंजोए' यदाह-"वेणुमयमिक्षुपीडनकाण्डं जीर्ण | (व० १ गा० १७४) इत्यादिना विदुः कुडं"। [] | उकार-ओकारविनिमये सिद्धम् । यथाउय णायरकीलाए कुंडं पेच्छंतियाइ परिल्हसइ । किमिहरवसणं कुड्डा छिप्पंतं हलियकुकुलाहिं ॥१६४॥(२०७) कुक्खी कुच्छी, कुल्हो य सियाले, पोट्टले कुंटी । कुंभी सीमंताई, कुई बहु, मंजरी कुंती ॥२०८॥ कुक्खी कुक्षिः । 'कुक्षि' शब्दस्य प्राकृते । कुटी पोट्टलम्-वस्त्रनिबद्धं द्रव्यम् । अक्ष्यादिपाठात् 'छत्वे'. 'कुच्छी' । कुभी सीमन्ताऽलकादिः केशरचना। इत्येव भवतीति 'कुक्खी' शब्दो देश्यः । कुई प्रभूतम् । कुल्हो शृगालः । कुंती मञ्जरी। यथाघेत्तुं संबलकुंटिं चइय पियाकुंभीकुंतिकम्माई । रणम्मि कुद्दकुल्हे तुह रिउणो खामकुक्खिणो जति ॥१६५॥(२०८) कुट्टा-कुमारि-कुट्टयरी-कोसट्टइरियाउ चंडीए। कहियं लितम्मि, कुहेडो य गुरेडम्मि, तीमणे कुसणं ॥२०९॥ कुट्टा कुमारी कुट्टयरो कोसदृइरिया । कुहियं लिमम । एते चत्वारश्चण्डीवाचकाः । | कुहेडो गुरेटकाख्यो हरितकविशेषः । अत्र-'कुडो घटः' इति संस्कृत कुट' कुसणं तीमनम् । शब्दभव एवेत्युपेक्षितः । १°ड्डा लिप्पं° पा. । २ °ऽलकादिके° पा. । ऽलका कु° पा. । Page #119 -------------------------------------------------------------------------- ________________ कुंतल ८०] देसीसहसंगहे यथा -- कोसट्टइरीपिउणो कुमारिसिहरे सकुटुं अच्च हला ! । कुट्टयरिवई सकुसणबलीहिं घुसिणकुहियं कुहेडेहिं ॥१६६॥(२०९) हालम्मि कुंतलो, कुक्कुसो तुसे, कुप्पढो घरायारे । कुहडो खुज्जम्मि, मणोरहे कुतत्ती य, कुंचलं मउले ॥२१० ॥ कुंतलो सातवाहनः। कुंचलं मुकुलम् । कुक्कुसो धान्यादितुषः । कुंपलं इति तु 'कुड्मल' शब्दभवमिति कुप्पढो गृहाचारः । “समुदाचारः" | इह नोक्तम् । [ ] इत्यन्ये । कुहडो कुब्जः । कुतत्ती मनोरथः । यथा-- अहरियकुंतलकुप्पढ ! अदोसकुक्कुस ! कुमारवालणिव !। कुहडियसत्तुकुतत्ती दिसासु जसकुंचलं वियासेसु ॥१६७॥(२१०) मत्तम्मि कुक्कुडो, कुंदओ किसे, कुंडिओ वि गामेसे । कुट्टाओ चम्मयरे, कुडय-कुडंगा लयाहरए ॥२११॥ कुक्कुडो मत्तः । कुट्टाओ चर्मकारः। कुंदओ कृशः । कुडयं तथा कुडंगं लतागृहम् । कुंडिओ ग्रामाधिपतिः। यथा-- कुंडियपुत्तो कुडया कुडंगए भमइ तुज्झ अणुरत्तो। कुंदयकुट्टायं पिव णेच्छसि जं कुक्कुडा सि तं पुत्ति ! ॥१६८॥ (२११) गत्ताइ कुंभिणी, कुंतली करोडीइ, कुद्दणो रासे । णीवीए अ कुऊलं कुत्थुहवत्थं च कोसलं चेय ॥२१२॥ १ °ब्दप्रभ मु. । Page #120 -------------------------------------------------------------------------- ________________ कुडिल्लय] बिडओ वग्गो [ ८१ कुंभिणी जलगतः । कुऊलं कुत्थुहवत्थं कोसलं इत्येते कुंतली करोटिकाख्यं परिवेषणोपकरणम् । त्रयोऽपि नीवीवाचकाः। कुद्दणो रासकः । "कुऊलं परिहितवस्त्रप्रान्तः" [ ] इति केचित् । यथावरणाही कुंभिणिकुंतलिकम्मं चइय खेल्ल कुद्दणयं । दढकोसलसहियाहिं कुत्युहवत्थं दढेसु सुकुऊले ! ॥१६९॥(२१२) कुंभिल्ल खन्ने, कुंदीरं कोल्हाहलं च बिंबम्मि । अणइट्टम्मि कुरुच्चं, कुमुली कुलसंतई य चुल्लीए ॥२१३॥ कुंभिल्लं खननीयम्। | कुरुच्चं अनिष्टम् । कुंदीरं तथा कोल्हाहलं बिम्ब्याः फलम्। | कुमुली तथा कुलसंतई चुल्ली। यथादटुं कुंदीरओट्टि पहिया कोल्हाहलाई चुटंति । कुलसंतई अवि खणिरो कुरुच्चकुंभिल्लकुमुलिओ हवइ ॥१७०॥(२१३) कुररी पसू, मिलाणे कुम्मण-कुंटार-कुरुमाणा । पिसुणे कुसुंभिलो कोडिल्लो य, कुडिल्लय कुडिले ॥२१४॥ कुररी पशुः । । कुसुंभिलो तथा कोडिल्लो पिशुनः । कुम्मणं कुंटारं कुरुमाणं त्रयमपि म्ला- कुडिल्लयं कुटिलम् । नार्थम् । अत्र 'कुप्पिसो कञ्चुकः' इति 'कूर्पास'शब्दभवः । यथा अकुसुंभिला कुडिल्लयकेसी कोडिल्ल ! सा खु कुरुमाणा । कुंवारेइ सहीउ वि अकुम्मणो पुण तुमं कुररी ॥१७१॥(२१४) १ या कुन्हा पा. । Page #121 -------------------------------------------------------------------------- ________________ ८३ ] देखीसहसंग [ कुरुचिल्ल कुरुचिल्लं गहणे, कुसुमण्णं घुसिणे, कुडुच्चियं सुरए । गमणि - कुलीर-कंदुझ्या कुच्छिमइ - कुरुचिल्ल-कुल्लरिया ॥ २१५ ॥ कुच्छिमई गर्भिणी | कुरु चिल्लो कुलीरः । कुल्लरिओ कान्दविकः । कुरुचिल्लं ग्रहणम् । कुसुमण्णं कुङ्कुमम् । कुडुच्चयं सुरतम् । यथा ओ ! कुरुचिल्लइ पहिओ कुरुचिल्लणिहो कुच्चियस्स कए । छणकुसुमण्णविलितं कुल्लरियं कुच्छिमइयं पि ॥ १७२ ॥ (२१५) कुसुमालिओ अ सुन्नमणे, कुरुकुरिअं च रणरणए । कुलर्फसणो कुलकलंकम्मि, छुहाए य कुड्डुलेवणिया ॥ २१६ ॥ कुसुमालिओ शून्यमनाः । कुरुकुरियं रणरणकः । यथा- मा कुडवणी धवलकुट्टिमे परवहु पिऊण | कुसुमालि ! कुरुकुरियं करेसु कुलफंसणो होही ॥ १७३॥ (२१६) कुंडियपेसण - कुंती पोहल्या बंभेविट्टि - चउकोणा । कुंडियपेसणं ब्राह्मणविष्टिः । | कुंती पोट्टलयं चतुष्कोणम् । कुलफंसणो कुलकलङ्कः । कुडवणी सुधा | इत ऊर्ध्वम् ऊकारान्तककारादयःकूलं बलपच्छा, कूडो पासे, कूवलं जघणवसणे ॥ २१७॥ कूवलं जघनवसनम् । कूलं सैन्यस्य पश्चाद्भागः । कूडो पाशः । अत्र - ' कूरं भक्तम्' इति संस्कृतसमत्वान्नोक्तम् । १ भवेट्ठि पा. । Page #122 -------------------------------------------------------------------------- ________________ कोण] विइओ वग्गो [८३ यथाकुंडियपेसणकारी कुसुमसरकूलकूवलवईए । कुंतीपोट्टलभवणे उअ पडइ दिओ कडक्खकूडम्मि ॥१७४॥(२१७) कूगियं ईसिमउलिए, गत्ताकारम्मि कूसारो । कूणियं ईषन्मुकुलितम् । कूसारो गर्ताकारः । अथ एकारान्तककारादय:-- केआ रज्जू, केली असई, केऊ य कंदम्मि ॥२१८॥ केआ रज्जुः । केली असती । केऊ कन्दः । यथाकूसारखलंतपओ केउकए पहिय ! मा भमसु कच्छे । जं केलीए कूणियपेच्छियकेआण पडसि पासेसु ॥१७५॥ अत्र---- __केदहं ‘कियत्'इतिशब्दभवम् । केलायइ समारचयति इति धात्वादेशः । इति नोक्तौ ॥ (२१८) केयारवाण किंसुय केयारबाणो पलाशः । __ अथ ओकारान्तककारादयः-- कोट्टा णयरेसु, कसिणए कोणो । कोलो गीवा, कोप्पो अवराहे, गेहकोणए कोण्णो ॥२१९॥ कोट्ट नगरम् । कोलो ग्रीवा। कोणो कृष्णवर्णः । “लकुटः" [ ] कोप्पो अपराधः । इत्यन्ये । कोण्णो गृहकोणः । १ "कारी इ कुं मु.। Page #123 -------------------------------------------------------------------------- ________________ ८४ ] यथा यारवाण उड कोणे कोणआणणा णमियकोला । मन्नंति हरियकोहा तुह रिउणो कोप्पं अप्पणयं ॥ १७६ ॥ देसी सदसंग कोपं अलीकहितम् । कोज स्त्रीरहस्यम् । अत्र कोभो 'चक्रवाक' इति 'कोक' शब्दभवत्वान्नोक्तम् ॥ ( २१९ ) कोच्चप्पं अलियहिए, इत्थिरहस्सम्मि कोज्जप्पं । कोलीरं कुरुविंदे, कोहल्ली तावियाए य ॥ २२०॥ कोलोरं कुरुविन्दम् | कोहल्ली तापिका यथा दइयम्मि सावरा इंते कोलीररत्तणयणा इयं । कोहल्लिपूवरयणा को चप्पं कुणइ अहह !!! कोज्जप्पं ॥ १७७॥ (२२०) कोलंब - कोल्लरा पिढरे, कोसय- कोडिया लहुसरावे । कोटिंबो दोणीए, कोहभं करहए तोए ||२२१॥ कोलंबो तथा कोल्लरो पिठरम् । "कोलंबो गृहम्" [ ] इत्यन्ये । कोसयं तथा कोडियं लघुशरावः । [ कोच्चप्प कोटिंबो द्रोणी । कोभं राहतं वारि । यथा कोल्लर कोडियवाणिय ! छड्डियकोलंबकोसओ कीस । विडसि ककोट्टुभो गईए कोटिंबठियं इमं णियवि । १७८ (२२१) कोम्मि कोथलो, कोमुई तहा पुण्णमासीए । भेण गामभोत्ता य कौडिओ, कोउआ करीसग्गी ||२२२ || १ क्तः । मु. । २ कोट्टिबो मु. । ३ घुसरा पा । Page #124 -------------------------------------------------------------------------- ________________ कोज्झरिय ] बिइओ वग्गो कोत्थलो कुशूलः। कोंडिओ भेदेन ग्रामभोक्ता-ऐकमत्यं कोमुई सर्वा पूर्णिमा । शरद्येव पौर्ण- ग्रामीणानामपास्य यो मायया ग्रामं मासी कौमुदी रूढा । इह तु या भुनक्ति । काचित् पूर्णिमा सा कोमुई। अत , कोउआ करीषाग्निः । एव च देशी । यदाह"कोमुइं आह च शाम्बो या काचित् पौर्णमासी स्यात्" [ ] । यथा-- कोत्थलकम्मणिउत्ता कोडियपुत्तस्स दिन्नसंकेया । मन्नइ गामणिवहुया कोमुइजुण्हं पि कोउयसरिच्छं ॥१७९।।(२२२) कोंडल्लू य उलूअम्मि, सिवाए कोविया होइ । कोलित्तं च अलायम्मि, कोइला कट्टअंगारा ॥२२३॥ कोंडल्लू उलूकः । कोलित्तं उल्मुकम्। कोविया शृगाली। कोइला काष्ठाङ्गाराः। यथा'णिसि गई इंती कोवियकोंडल्लूणं डरेमि तस्स कह' । कोलित्तकोइलेहि इय लिहिउं दइयाइ कहइ वह ॥१८०॥ (२२३) कोलाहलो खगरुए, साविहजंतुम्मि कोंटलिया । कोक्कासियं वियसिए, आपूरिययम्मि कोज्झरियं ॥२२४॥ कोलाहलो खगरुतम् । तुमुलमात्र- कोक्कासियं विकसितम् । वाची त्वयं संस्कृतसमः । कोज्झरियं आरितम् । कोटलिया श्वावित्संज्ञः प्राणिविशेषः । "कोंटलिया कोटः" [ ] इत्यन्ये । १ कोंढुल्लू मु. । २ 'द भये' इति भौवादिको धातुः-[हे. धातुपारायण अङ्क, १०१५] ३ कोंडलि मु.। " Page #125 -------------------------------------------------------------------------- ________________ ८६] देसीसहसंगहे [ कंदयथाकोकासिअअच्छि ! सायं जलं आणिती ण किं तुमं डरसि । कोलाहलकोटलियाकोज्झरिए एत्थ तूहम्मि ? ॥१८१॥ अत्र 'कोहण्डी' 'कोहली' शब्दौ कूष्माण्डीशब्दभवौ । कोक्कइ व्याहरति । कोआसइ विकसति । कोट्टुमइ रमते । एते धात्वादेशेषूक्ता इति नोक्ताः । (२२४) __ अथ अनेकार्थाःकंदो दढ-मत्तेसुं, कंडो दुब्बल-विवन्न-फेणेसु । कंठो सूअर-सीमासु, कडो झीणे उवरए य ॥२२५॥ कंदो दृढः मत्तश्च । "स्तरणेऽपि" | कंठो सूकरः मर्यादा च । [ ] इत्यन्ये। कडो क्षीणः मृतश्च ।। (२२५) कंडो दुर्बलः विपन्नः फेनश्चेति व्यर्थः । । णिच्छिद्दे कडिवत्थे दारत्थ-विवक्ख-आसीम् । गहणे वणे कडिल्लं, कम्मंत-घरेसु कव्वालं ॥२२६॥ कडिल्लं निश्छिद्रम् कटीवस्त्रम् दौवा- | कव्वालं कर्मस्थानम् गृहं चेति रिकः शत्रुः आशीः गहनम् वनं । द्वयर्थम् ॥ (२२६) चेति सप्तार्थम् । कंकाल-करालेसु कलेरो, थेव-ओल्ल-बहलेसु । बफे य कसव्वं, कग्घाडो अग्वाडे किलाडे य ॥२२७॥ कलेरो कङ्कालः करालश्च । कग्घाडो अपामार्गः किलाटश्च ॥(२२७) कसव्वं स्तोकम् आर्द्रम् प्रचुरम् बाष्पं चेति चतुरर्थम् । १र्थः ॥ पा.। Page #126 -------------------------------------------------------------------------- ________________ कलअ ] गालियर - काग- उस हे करोडो मुह- हरिणेसु य कमलो, कलओ बिओ वग्गो करोडो नालिकेरम् काकः वृषभश्चेति यर्थः । कमलो पिठरः पटहः मुखं हरिणश्चेति चतुरर्थः । भिक्खापत्त-असोएस करंकं, वग्घ- लट्टासु । सबले विय करो, कमढो मंथणि पिढर - हलधर - मुहे करंकं भिक्षापात्रम् अशोकवृक्षश्चेति द्वयर्थम् । कर्डतं मूलकशाकम् मुसलं च । कणओ कुसुमावचयः इषुश्च । F ॥ २२९ ॥ - करडो व्याघ्रः लट्वा कर्बुरश्चेति त्र्यर्थ : काकादिवाची तु करडो 'करट' शब्दभव एव । लट्वायां तु लिङ्गपरिणामे करडा । कमढो दधिकलशी पिठरम् हलभृत् मुखं चेति चतुरर्थः । कच्छपे भिक्षुभाजने दैत्ये च 'कमठ' शब्द - भव एव ।। (२२९) मूल्य-मुसले कर्डत, कुसुमुच्चअ -इस्सु कणओ य । गव्विय-उल-सहीसुं कलिओ, कउ पिढर-पडहेसु । अज्जुणतरु- सुवण्णयारेसु ॥ २२८ ॥ कलओ अर्जुनवृक्षः सुवर्णकारश्चेति द्वयर्थः ॥ (२२८) [ ८७ पहाण-चिंधे ||२३०|| कलिओ गर्वितः नकुलः सखी चेति त्र्यर्थः । सख्यां लिङ्गपरिणामे कलिया । ज्ञातार्थस्तु 'कलित' शब्दभव एव । कउअं प्रधानम् चिह्नं च । १ "कमठः कच्छपे दैत्यविशेषे मुनिभाजने " [ हैमअने० कां० ३ श्लो० १६४ ] ० २ मुश पा० । Page #127 -------------------------------------------------------------------------- ________________ ८८] देसीसहसंगहे [ कणोल्लीअत्र कम्मइ-क्षुरं करोति, भुङ्क्ते च इति धात्वादेशेषक्तमिति नोक्तम् ।। (२३०) चंचु-उत्तंसेसु कण्णोल्ली, घंट-झसएमु कडुयालो । अल्लय-कय-चित्तिय-कणइण्णेसुं कणइअं चेय ॥२३॥ कण्णोल्ली चञ्चुः अवतंसश्च । कणइअं आर्द्रम् कृतम् चित्रितम् कडयालो घण्टा लघुमत्स्यश्च । 'झष'- कणाकीर्णं चेति चतुरर्थम् ॥(२३१) शब्दाद् हस्वार्थे 'क'प्रत्यये 'झषकः' इति रूपम् । पाडलि-पसिद्धएमुं कलयंदी, काहलो मिउ-ठगे । काय-कलंतर-मेहेसु कालिआ, कायलो पिए काए ॥२३२॥ कलयंदी पाटला प्रसिद्धश्च । केचित् । काहलो मृदः ठकश्च । पाटलायां कणयंदी" [ ] कातरवाची तु 'कातर'शब्दभव एव । इत्याहुः । कायलो प्रियः काकश्च । कालिआ शरीरम् कालान्तरम् मेघ- | केचित् "प्रिये कायरो" [ ] प्रचेति त्र्यर्था । इत्याहुः ॥ (२३२) अत्र-'काही' इति अतीते भविष्यति च प्रत्यये कृगो रूपमिति नोक्तम् । वयकरण-तावियामुं काहल्ली, तणु-घणेसु कालिंबो । कासिय-किण्हा सण्हे वत्थे तह सेयवण्णम्मि ॥२३३।। काहल्ली व्ययार्थं धान्यादि, 'तवणी'. कासियं तथा किण्हं सूक्ष्मवस्त्रम् श्वेइति प्रसिद्धम्-अपूपादिपचनभाण्डं तवर्णं चेति द्वावपि एतौ द्वयौँ । (२३३) कालिंबो शरीरम् मेघश्च । च। Page #128 -------------------------------------------------------------------------- ________________ [ ८९ कोट्टो ] बिइओ वग्गो किविडी पासवारे घरपच्छिमअंगणे चेअ । किविडं तह णिहिट्ट धन्नखले तत्थजाए अ ॥२३४॥ किविडी पार्श्वद्वारम् गृहपश्चिमाणं । किविडं धान्यखलम् तत्र धान्यखले चेति द्वयर्था । । यच्च जातम् ॥ (२३४) कण्णोवगणियाए कोहलए य किरि किरिया । कुल्लो गीवाइ तहा असमत्थे छिन्नपुच्छे य ॥२३५॥ किरि किरिया कर्णोपकर्णिका कौतूहलं । कुल्लो ग्रीवा असमर्थः छिन्नपुच्छश्चेति च। | व्यर्थः ॥ (२३५) हरियाणुगमे हरियच्छड्डवए तह य कुढ-कूवा । कुहिणी कुप्पर-रच्छासु, कुंभिलो चोर-पिसुणेसु ॥२३६॥ कुढो तथा कूवो हृतानुगमनम् हृत- । त्याजकश्चति द्वावपि द्वयर्था । । कुंभिलो चौरः पिशुनश्च ॥ (२३६) चुल्लीए लहुभंडे य कुंडयं कुल्लडं चेय । अदय-णिउणेसु कुरुडो, कुरुलो पुण कुडिलकेसे वि ॥२३७॥ कुंडयं तथा कुल्लडं चुल्ली लधुभाण्डं । कुरुडो निर्दयः निपुणश्च ।। चेति द्वावपि द्वयर्थी। कुरुलो पुनर् अदय-निपुणयोः कुटिल । केशेऽपि इति व्यर्थः ॥ (२३७) कीलाऽऽघाए समुदाचारे णम्मे य कुप्परं भणियं । छिद्द-कुडी-तुडिएसुं कुडिच्छं, कोट्टी <दोह-खलणासु ॥२३८॥ १ 'रिइरि मु. । २ कुंढयं मु. । ३ अत्र मुंबईसंस्कृतसिरिझप्रकाशिते कलकत्तायुनिवर्सिटिप्रकाशिते च देशीनाममालापुस्तके सर्वत्र 'दु दोह-' इति भिन्नः पदच्छेदः कृतः, परन्तु अर्थदृष्टया विचारणेन प्रतिभाति यत् 'दुदोह' इति अखण्डं पदम्, तच्च 'दुर्दोह' इति संस्कृतपदस्य प्रतिबिम्बम् । एतस्य पदस्य वृत्तौ 'दुदोह'पदम् अर्थापयन् आ०हेमचन्द्रः 'दोहंविषमा' इति निर्दिशति । दोहे दोहनकार्ये या विषमा सा दोहविषमा अर्थात् या गौः महिषी वा दुःखेन दुह्यते सा (सं०) दुर्दोहा-(प्रा.) दुदोहा । एवं च सति 'दुदोह' इति अखण्डमेव पदं समुचितम् । नाप यथा । Page #129 -------------------------------------------------------------------------- ________________ ९०] देसीसहसंगहे [ कोसकुप्परं कीलाऽऽघातः समुदाचारः नर्म । कुडिच्छं वृतिविवरम् कुटी त्रुटितं चेति व्यर्थम् । कीला सुरते उरः- चेति व्यर्थम् । ग्रहणनविशेषः । । कोट्टी दोहविषमा स्खलना च ।।(२३८) कोसो कोसुंभ-जलहिसु, कोलिओ तंतुवाय-लूयासु। उच्छनिवीलणजंतम्मि कोल्हुओ तह सिआलम्मि ॥२३९॥ कोसो कुसुम्भरक्तं वस्त्रम् जलधिश्च । । कोल्हुओ इक्षुनिपीडनयन्त्रम् शृगालश्च ॥ कोलिओ तन्तुवायः जालकारकृमिश्च। । (२३९) ___ अथ स्वरक्रमेण द्वयक्षरादिक्रमेण च खकारादयः-- खड्डा खाणी, खल्ला चम्मे, खड्डे च मंसुम्मि । खन्नं खत्तं खाए, तिलपिण्डीए खली चेय ॥२४०॥ खड्डा खानिः । “पर्वतखातम्!' [ ] / खडं श्मश्रु । इत्यन्ये । खन्नं तथा खत्तं खातम् । खल्ला चर्म । खली तिलपिण्डिका । यथा--- खड्डा घरेसु खत्तं वप्पे खन्नं च वासभवणम्मि । खलिभोयणाण खल्लअंबराण तुह वेरियाण धी ख९ ॥१८२॥(२४०) खटुं कढियाइ, खडं तिणम्मि, खद्ध-खरिया य भुत्तम्मि । खवओ खंधे, असईइ खंडई, खड्डिओ मत्ते ॥२४१॥ १ अत्रापि पूर्वोक्तासु आवृत्तिषु 'कोट्टी दोहो विषमास्खलना च' (मुंबई०) 'कोट्टी दोहो विषमा स्खलना च (कलकत्तायु०) इति मुद्रितम् तच्च न संगतम् । यदत्र 'दुदोह' इत्यस्य विवरणं पूर्वमुक्तम्, तदनुसारेण तु 'दोहविषमा स्खलना च' इत्येष पाठ एव संगतः । पुनश्च अस्मदीयेषु प्राचीनेषु हस्तलिखितेषु सर्वेष्वपि आदर्शेषु 'दोहविषमा स्खलना च' इत्येव पाठः, स एव च प्रस्तुते संगतमर्थमावहति । 'दोहो विषमास्खलना च' इति (मुंबई०) पाठस्तु अर्थदृष्टया व्याकरणदृष्टया च न संगतः । 'दोहो विषमा स्खलना च' इति (कलकत्तायु०) पाठोऽपि न 'दुदोह' शब्दार्थ समर्थयितुं समर्थः । २ धोरत्थु ख° पा. । Page #130 -------------------------------------------------------------------------- ________________ [ ९१ खग्गिा ] बिइओ वग्गो खटं तीमनम् । खवओ स्कन्धः । खडं तृणम् । खंडई असती। खद्धं तथा खरियं भुक्तम् । खद खड्डिओ मत्तः । "खलगंडिओ मत्तः" प्रचुरार्थेऽपि लक्ष्येषु दृश्यते । [ ] इत्यन्ये । यथाखंडई ! तइया जंती णच्चिरखवया ण देसि घरकिडियं । खरियखड-खड्डिअउसहखद्धं खट्टे णिएसि किं इण्डिं ? ॥१८३॥(२४१) खड्डया मुत्ता, खणुसा मणदुक्खे, खंजरो वि सुक्कदुमे । खटुंगं छाया, खव्वुल्लं वयणम्मि, खण्णुओ कीले ॥२४२॥ खड्डया मौक्तिकानि । खटंगं छाया । खणुसा मनोदुःखम् । खव्वुल्लं मुखम् । खंजरो शुष्कद्रुमः । खण्णुओ कीलकः । यथा-- दुक्खव्वुल्ले का तुह खणुसा खडयाऽऽवलिं ण जं लहसि । खण्णुयभूए सहि ! खंजरम्मि कि होइ खटुंगं ? ॥१८४॥ (२४२) खच्चल्लो रिच्छे, खप्परो वि लुक्खे, उडुम्मि खज्जोओ । खच्चोल-खंजणा वग्ध-कद्दमा, खग्गिओ वि गामेसे ॥२४॥ खच्चल्लो अच्छभल्लः । खच्चोलो व्याघ्रः । खप्परो रूक्षः । खंजणो कर्दमः । खञ्जरीटवाची तु. "खप्पुरो" [ ] इत्यन्ये । संस्कृतभव एव । खज्जोओ नक्षत्रम् । खग्गिओ ग्रामेशः । यथाखच्चल्ला खच्चोला खंजणविसमा मही जहिं गामे । खप्परखग्गियदुत्थे मा वस तस्सि सुखज्जोय ! ॥१८५॥(२४३) १ डिअवस' मु.। Page #131 -------------------------------------------------------------------------- ________________ २२ ] देसीसहसंगहे [ खट्टिक्कखट्टिक्को सूणवइम्मि, खल्लिरी खुल्लिरी अ संकेए । थूलिंधणअम्गीए खंधग्गी खोडपज्जाली ॥२४४॥ खट्टिको शौनिकः। । खंधग्गी तथा खोडपज्जाली स्थूलेन्धखल्लिरी तथा खुल्लिरी संकेतः । नाग्निः । यथागुणखल्लिरी तए खुल्लिरि अणितेण कम्मखट्टिक्क !। सा विसइ विरहखंधग्गिपीडिया खोडपज्जालिं ॥१८६॥ (२४४) लहुदारम्मि खडक्की, तह खवडिय-खंडया खलिए । बाहुम्मि खंधयट्ठी य खंधमंसो य, खलइयं रित्ते ॥२४५॥ खडक्की लघुद्वारम् । खंधयट्ठी तथा खंधमंसो बाहुः । खवडियं तथा खुडयं स्खलितम् । खलइयं रिक्तम् । 'खुडियं खण्डितम्' इति तु 'खण्डित'शब्दभवम् । अत्र 'खसिओ' 'खचितः' इति 'स्वचित'शब्दभवः । खड्डइ 'मृद्नाति' इति 'धात्वादेशेषूक्तः । इत्येतौ नोक्तौ । यथा-- सा ललियखंधयट्ठी तमखुडयलोयखलइए मग्गे । सहिदिन्नखंधमंसा अखवडियं अहिसरिया खडक्कीओ ॥१८७।(२४५) तरुमक्कडे खडहडी, खंधीधारो य उण्हजलधारा । खडइय-खवलिय-खरहिय सदा संकुचिय-कुविय-पोत्तेसु ॥२४६॥ खडहडी तरुमर्कटः । खवलिओ कुपितः । खंधीधारो अत्युष्णजलधारा। खरहिओ पौत्रः। खडइओ संकुचितः । १ धारो इ उ मु. । २ अतुलज पा. । Page #132 -------------------------------------------------------------------------- ________________ खुत्त ] बिइओ वग्गो यथाउअ विहिखरहियणंदणउज्जाणे खडहडी खडइओ वि । सीयालोयणखंघीधारं दह्ण खवलिओ तुज्झ ॥१८८॥ अत्र 'खउरइ' 'क्षुभ्यति' इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (२४६) खारय-खाइय-खारंफिडीउ तह मउल-परिह-गोहासुं । खाडइयं पडिफलियम्मि, खिक्खिरी डुंबचिंधलट्ठीए ॥२४७॥ खारयं मुकुलम् । खाडइयं प्रतिफलितम् । खाइया परिखा। खिक्खिरी डुम्बादीनां स्पर्शपरिहारार्थ खारंफिडी गोधा। चिह्नयष्टिः । यथाखाइयलंघण ! खारयमुहिया खिक्खिरिकरा तुह अरिवहू । खाडइयणिअरवेसु वि डरिया खारंफिडि व्य लुक्केइ ॥१८९॥(२४७) खिज्जिय-खिखिणी-खिक्खिडा य उवालंभ-भसुय-किक्किडी । कुडि-लहु-तुट्टेसुं खुल्ल-खुड्ड-खुट्टा, चहुट्टए खुत्तं ॥२४८॥ खिज्जियं उपालम्भः । खुल्लं कुटी। खिखिणी शृगाली । खुड्डं लघु । खिक्खिंडो कृकलासः । खुटुं त्रुटितम् । खुत्तं निमग्नम् । अत्र-'खिरइ' 'क्षरति' इति धात्वादेशेषूक्त इति नोक्तः । यथाखिक्खिडो व्य तया तुम उग्गीवो खिखिणी इव भमेसि । किं अज्ज ! खुड्डखुल्ले खिज्जेसि विहिं अखुट्टदुहखुत्तो ॥१९०॥(२४८) १ 'शगाली'वाचकः 'भसुय'शब्दोऽपि देश्य एव अत्र षष्ठे वर्गे वक्ष्यते । २ अयं 'फिकिंड' शब्दोऽपि देश्य एव प्रतीयते-पाइअ. ना. पं० ३०५ । Page #133 -------------------------------------------------------------------------- ________________ ९४ ] देसीसहसंगहे [ खुनखुन्नं मढिए, खुपा वुट्टित्ताणम्मि, खुट्टियं सुरए । खुलुहो गुप्फे, खुवओ गंडुअसमकंटकिल्लतिणे ॥२४९॥ खुन्नं परिवेष्टितम् । खुलहो गुल्फः । खुपा तृणादिमयं वृष्टिनिवारणम् । खुवओ गण्डुत्संज्ञं तृणसदृशं कैण्टकिलं खुट्टियं सुरतम् । तृणम् । यथा-- खुपाखुन्नतणूओ खरखुवयफाडियंतखुलुहाओ । वासारत्ते कुलडाउ खुट्टियअस्थं अहिसरंति ॥१९१॥ ___ अत्र-'खुप्पइ' 'मज्जति' । खुट्टइ, खुडइ 'तुडति' एते धात्वादेशेषक्ता इति नोक्ताः। (२४९) खुखुणि-खुंखुणय-खुणुक्खुडियाओ रच्छ-णकसिर-घाणा । पणयपकोवे खुरुडुक्खुडी, तहा खेल्लियं हसिए ॥२५०॥ खुंखुणी रथ्या । खुरुडुक्खुडी प्रणयकोपः। खुंखुणओ घ्राणसिरा । खेल्लियं हसितम्। खुणुक्खुडिया घ्राणम् । यथाखुरुडुक्खुडियपणत्थीपयघायच्छुट्टखुखुणो भट्टो। खुखुणियाइ खुणुक्खुडिं उअ धोयंतो जणेण खेल्लियइ ॥१९२॥(२५०) खेयालू असहे, खोट्टी दासी, दंतुरम्मि खोसलओ । खेयालू निःसहः । “असहनः" [ ] | खोट्टी दासी । इत्यन्ये । खोसलओ दन्तुरः । अत्र- खेड्डुइ' 'रमते' धात्वादेशेषूक्त इति नोक्तः । १ गड्डुसं° पा. । कण्टक पा. । Page #134 -------------------------------------------------------------------------- ________________ खोल ] बिडओ वग्गो यथा-- रे खेयालय ! खोसल ! इमाण खोट्टीण मज्झं आवडिओ। छुट्टिस्ससि कह व तुमं अकुटिओ टक्कराहि फुडं ? ॥१९३॥ अथ अनेकार्थाःखल्लं वइविवर-रईसु, वामकर-रासहेसु खव्व-खवा ॥२५१॥ खल्लं बृतिविवरम् विलासश्च । । खव्वो तथा खवो वामकरः रासभश्चेति द्वावपि द्वयों ॥ (२५१) खंडं सिर-सुरभण्डेसु, खंडिओ मागह-अणिवारेसु। . खर-थउडेसु खरुल्लं, जिण्ण-उवालद्धएसु खज्जिययं ॥२५२॥ खंडं मुण्डम् मद्यभाण्डं चेति द्वयर्थम्।। खरुल्लं कठिनम् स्थपुटं च । खंडिओ मागधः अनिवारश्च । खज्जियं जीर्णम् उपालब्धं च ॥२५२॥ रण-मणदुहेसु खम्मक्खमो य, खरडिअं च लुक्ख-भग्गेसु । खल्लइयं संकुइय-मुइएम, खित्तयं अणत्थ-दित्तेसु ॥२५३॥ खम्मक्खमो संग्रामः मनोदुःखं च । । खल्लइयं संकुचितम् प्रहृष्टं च । "मनोदुःखविशेषः-अनुशयनिः- खित्तयं अनर्थः दीप्तं च । दीप्तम् श्वसितम्" [ ] इत्यन्ये । प्रज्वालनमित्यर्थः ॥ (२५३) खरडियं रूक्षम् भग्नं च । खोडो सीमाकडे धम्मियए खंजए चेय। खोलो लहुगद्दहए वत्थस्स य एगदेसम्मि ॥२५४॥ खोडो सीमाकाष्ठम् धार्मिकः खनश्चेति । खोलो लघुगर्दभः वस्त्रैकदेशश्च ॥ व्यर्थः । | (२५४) Page #135 -------------------------------------------------------------------------- ________________ ९६] देसीसहसंगहे [ गंजअथ द्वयक्षरादिक्रमेण स्वरक्रमेण च गकारादयःगंजो गल्ले, गड्डी सयडे, गज्जो जवे, गढो दुग्गे । गड्ढे सयणे, गलियं सुमरियं, अक्खवलए गणेत्ती अ॥२५५॥ गंजो गल्लः । गड्ढं शय्या। गड्डी गन्त्री। गलियं स्मृतम् । गज्जो यवः । गणेत्ती अक्षमाला । गढो दुर्गम् । यथा-- मयणगढं गज्जच्छविगंजं गड्ढम्मि गड्डिचक्ककडि । गणियं गलिउं भिक्खू गणिअयगणेत्ती वि मुच्छेइ ॥१९४॥ (२५५) गहणं अजलढाणे, गंडीरी उच्छुखंडम्मि। गत्ताडी तह गाणी गवायणी, कडुझुणिम्मि गद्दब्भो ॥२५६॥ गहणं निर्जलस्थानम् । गत्ताडी तथा गाणी गवादनी । “गगंडीरी इक्षुखण्डम् । त्ताडी गायिका"[ ] इति गोपालः। | गद्दब्भो कटुवनिः । यथा-- गद्दब्भसद्दकरहोचियम्मि गहणम्मि धवल ! मा वच्च । तत्थ ण दुव्वागाणी दूरे गंडीरिगत्ताडी ? ॥१९५॥ (२५६) गंधिय-गदिय-गद्दह सदा दुग्गंध-दरिय-कुमुएमुं । गंदीणी चक्खुथगणकीला, गंजिल्ल-गाडिया विहुरे ॥२५७॥ गंधिओ दुर्गन्धः । गंदीणी चक्षुःस्थगनक्रीडा । गद्दिओ गर्वितः । गंजिल्लो तथा गाडिओ विधुरः । गदहं कुमुदम् । १ गट्ट पा. । २ गट्टम्मि पा. । Page #136 -------------------------------------------------------------------------- ________________ गडडी ] ---- यथा गंधिय ! गद्दिय ! उइए गद्दहणाहम्मि कामगं जिल्लो । भमिय किं इमाइ गोसे करसि विरहगाडियाइ गंदीणि ? || १९६(२५७) गडर-गामेणीओ छगलीए, गंछओ वरुडे । गणी तह बंदीए, गहरो गिद्धे, धणुम्मि गंडीवं ॥ २५८ ॥ गड्डरी तथा गामेणी छागी । गंछओ वरुडः । गणी ठहृता स्त्री । ――――――― बिहओ वग्गो यथा गंछ व्व दलिय सं गहणिं गामेणियं व ताडंति । धी ! गड्डरिभोयणया पावा गंडीविणो गहरघोरा ॥ १९७ ॥ ( २५८) गवत्तं घासः । गहिया काम्यमाना स्त्री । गहिय- गवत्ता किय- घासा, गहिया य कम्ममाणाए । णासाए गंधलया य, गडयडी वज्जणिग्घोसे ॥ २५९ ॥ गहियं वक्रितम् । अत्र गहरो गृध्रः । गंडीवं धनुः । ९७ गंधळया नासा । गडयडी वज्रनिर्घोषः । 'गहिल ' ' गग्गर' शब्दौ ' ग्रहिल' 'गद्गद' शब्दभवौ । 'गंजिओ कल्यपाल : ' इति 'गाञ्जिक' शब्दभवः, गञ्जा हि सुरागृहमुच्यते । इति नोक्ताः । यथा हम्म गड ते अगहियचित्तं विणा गहियजुवई । सिंघs गंधलयाए को णु गवतं व मालईदामं ? ॥१९८॥ (२५९) Page #137 -------------------------------------------------------------------------- ________________ गणसम ९८] देसीसहसंगहे गोटीरए गणसमो, गल्लप्फोडो डमरुअम्मि । गहकल्लोलो राहू, विवाहगणए गणायमहो ॥२६॥ गणसमो गोष्ठीरतः। गहकल्लोलो राहुः । गल्लप्फोडो डमरुकः । गणायमहो विवाहगणकः। अत्र 'गन्धुत्तमा' सुरा इति संस्कृतभवः । गंठिच्छेओ 'प्रन्थिच्छेदकः' इति 'ग्रन्थिच्छेद'शब्दभवः इति नोक्तौ । यथागणसम ! गल्लप्फोडं मुहेण वाएसि किं गणायमहा । गहगणविवरीयगई गहकल्लोलं ण याणेसि ? ॥१९९॥ (२६०) गणणाइया य चंडीइ, गलथलियं गलत्थियए । गयसाउलो विरत्ते, गंधपिसाओ य गन्धियए ॥२६॥ गणणाइया चण्डी। गयसाउलो विरक्तः । केचित् "गयगलत्थलिओ क्षिप्तः। साउल्लो विरक्तः" [ ] इत्याहुः । 'गलत्थियं' इति तु धात्वादेशेषु तत्र 'साउल्लो अनुरागः' वक्ष्यते । क्षिपेर्धातोः सिद्धमित्यनेन अर्थनिर्देशः स गतो यस्य स गयसाउल्ल' कृतः। इत्येव सिद्धम् । गंधपिसाओ गान्धिकः । यथागणणाइयाइ भत्तोसवम्मि ण समागउ त्ति वेसाए । गयसाउलचित्ताए गंधपिसाओ गलत्थलिओ ॥२००॥ (२६१) गयणरई मेहे, गज्जणसदो हरिणवारणरवम्मि । गागेज्जं गेज्जं मन्थियम्मि, णवपरिणियाइ गागेज्जा ॥२६२॥ १ °तसमः । मु. पाठा. । २ वर्ग ८ गा० २४ । ३ वाहण° पा. । Page #138 -------------------------------------------------------------------------- ________________ गुंठी ] बिइओ वग्गो गयणरई मेघः । गागेज्ज तथा गेज्जं मथितम् । गज्जणसद्दो मृगवारणध्वनिः । गागेज्जा नवपरिणीता । यथागागेज्जवावडा गागेज्जा गेज्जाऽऽरवं मित्रं कुणइ । गयणरइगज्जिगहिरं गज्जणसई मुणंतिया पइणो ॥२०१॥ (२६२) गाहम्मि गाहुली, गायरि-गोया गग्गरीए य । गामपहाणे गामणि-गामउड-गामगोह-गोहा य ॥२६३॥ गाहुली क्रूरजलचरः। गामणी गामउडो गामगोहो गोहो एते गायरी तथा गोया गर्गरी । 'गग्गरी' चत्वारोऽपि ग्रामप्रधानार्थाः । शब्दोऽपि देश्य एव केषांचित् । “गोहो भटः" [ ] इत्यन्ये । अस्माभिस्तु 'गर्गरी'शब्दभवत्वान्नो- | "पुरुषः" [ ] इत्येके । क्तः । यदि भवति तदा पर्यायभङ्गया " 'गामणिसुयशब्दोऽपि ग्रामदर्शितोऽस्ति । प्रधानवाची" [ ] इत्यन्ये । यथागामणिमुएण केण वि गोहसुया भग्गगायरी कहइ । गामउडगामगोहघरिणीण गाहुलियं गोयं ॥२०२॥ (२६३) गामहण-गामरोडा गामट्ठाण-छलगामभोईसु । गुंफो कारा, गुम्मी इच्छा, गुंठी य णीरंगी ॥२६४॥ गामहणं ग्रामस्थानम् । गुंफो गुप्तिः । गामरोडो छलेन ग्रामभोक्ता-अन्तर्भेदं | गुम्मी इच्छा । कृत्वा यो मायया ग्रामं भुनक्ति । गुठी नीरङ्गी । यथातइया तं कयाठिं गामहणे मुहय ! गामरोडवहुं । उवभुंजसि गुम्मोए इण्हि लज्जेसि किं गुंफे ? ॥२०३॥ (२६४) १ कारी, गु° पा.। Page #139 -------------------------------------------------------------------------- ________________ १०० ] देसीसहसंगहे [ गुंफीगुंफी य सयवईए, गुलं गुडोलदिया य चुंबियए । मुत्थसमुत्थम्मि तिणे गुंद्रं, तुरयाहमे गुंठो ॥२६५॥ गुंफी शतपदी। | गुंद्रं मुस्तोद्भवं लँवकाख्यं तृणम् । गुलं तथा गुडोलदिया चुम्बनम् । गुंठो अधमहयः । यथागुंफिसमाए जीए रत्तो गुंठु व्व गुंद्रिणिमहीए। तीए च्चिय कुणसु गुलं मज्झ गुडोलदियं मुंच ॥२०४॥ (२६५) मूलुच्छन्न-भमिय-भासेसु गुम्मिय-गुलुच्छ-गुत्थंडा। गुंजेल्लियं च गुडदालियं च पिंडिकयत्थम्मि ॥२६६॥ गुम्मियं मूलोत्सन्नम् । __ गुंजेल्लियं तथा गुलुच्छं भ्रमितम् । गुडदालियं पिण्डीकृतम् । गुत्थंडो भासपक्षी। अत्रगुलुञ्छो 'गुञ्छः' इति संस्कृतसमः । तथा गुंठइ उद्धृलयति । गुमइ भ्रमति । गुंजइ हसति । गुम्मइ मुह्यति । एते धात्वादेशेषु उक्ता इति नोक्ताः । यथा गुंजेल्लियणीसासं गुडदालियहणु-करं च गुत्थंड ! । विरहगुलुच्छं तह गुम्मियं च उड्डिय कहेसु मं तस्स ॥२०५॥(२६६) गुत्तण्हाणं पिउजलदाणे, गुलुगुंछिओ वयंतरिए । गुफगुमिओ सुरही, गेंड-गेंठ्या य थणवत्थंगंठीए ॥२६७॥ १ °लहिया पा. । २ °णे गुंडं, तु° मु.। ३ लचका मु.। ४ गुंडिणि' मु. । ५ "गुञ्छे गुच्छ-स्तबक-गुत्सकाः । गुलुञ्छ:-''-[अभिधानचिन्ता० कां. ४ *लो. १९२] ६ भ्रमयति पा. । ७ रही गिण्ड-गिण्ठया य पा. । ८ स्थगंथीए पा. । Page #140 -------------------------------------------------------------------------- ________________ गोली ] बिइओ वग्गो [१०१ गुत्तण्हाणं पितृभ्यो जलाञ्जलिदानम्। । गुफगुमियं सुगन्धि ।। गुलुगुंछियं वृत्यन्तरितम् । गेंडं तथा गेंठुअं स्तनयोरुपरि वस्त्रउन्नमितार्थ तु उन्नमेः उत्क्षिपेर्वा ग्रन्थिः । आदेशसिद्धम् । अत्र 'गुज्झहरो रहस्यभेदी' इति 'गुह्यहर'शब्दभवः । तथा---गुललइ चाटु करोति । गुंजुल्लइ उल्लसति । गुम्मडइ मुह्यति । एते धात्वादेशेषु उक्ता इति नोक्ताः । यथा-- गुलुगुछिय ! मयगुफगुमियअंगो महसि कि अगेंडं इमं । गुत्तण्हाणकए छुट्टगेंटुआ जाइ जं सरिअं एसा ॥२०६॥(२६७) गेंठुल्लं गोविल्लं कुप्पासे, गेण्हिअंच थणसुत्ते । कीलाइ गेंदुई, गेज्जलं च गेवेज्जए, वणे गोंडं ॥२६८॥ गेंटुलं तथा गोविल्लं कञ्चुकः । | गेंदुई क्रीडा । गेण्हिअं उरःसूत्रम् । गेज्जलं ग्रैवेयकम् । गोंडं काननम् । यथागेंदुइगोंडे गोरिं सगेज्जलं पुलयफुट्टगोविल्लं । उअ दट्टुं रइतिसिओ गेंठुल्लं गेण्हिअं च अवहरइ ॥२०७॥ (२६८) गोच्छा-गोछी-गोंडी-गोंजीओ मंजरीए य। गोलो सक्खी, गोल्हा बिंबी, गोली य मन्थणिया ॥२६९॥ गोच्छा गोंछी गोंडो गोंजी एते गोलो साक्षी। चत्वारो मञ्जरीवाचकाः। गोल्हा बिम्बी। | गोली मन्थनी। १ °च्छा-गोंठी-गों° मु.। Page #141 -------------------------------------------------------------------------- ________________ १०२] देसीसहसंगहे [ गोवीयथा-- गोंडी गंडे, गोच्छा भाले, गोंछी उरे, थणे गोंजी। गोलीसमजलफुसियाउ एत्थ गोल्होटि ! को गोलो?॥२०८॥(२६९) गोवी बाला, गोसं गोसग्गं, 'गोव्वरं करीसम्मि । गोमदा गोअग्गा रच्छाए. गोहुरं च गोविट्ठा ॥२७॥ गोवी बाला । 'गोव्वरं करीषम् । गोसं प्रभातम् । 'गोसर्ग'शब्दो यदि गोमदा तथा गोअग्गा रथ्या । संस्कृते रूढस्तदा तद्भवो 'गोसग्ग- गोहुरं गोविष्ठा । शब्दः अन्यथा तु देशी, पर्यायभङ्गया त्विहोपात्तः । यथा-- गोव्वरगोहुरकज्जे गोअग्गं गोवि ! मा भमसु गोसे । * चिप्पिज्जसि जं तस्सि केण वि गोमदवसहेण ॥ २०९ ॥ (२७०) गोदीणं सिहिपित्ते, गोणिको गोसमूहम्मि । पैंतोयण-जडेसु गोच्चय-गोसण्णा, गोविओ अपिरए ॥ २७१ ॥ गोदीणं मयूरपित्तम् । गोसण्णो मूर्खः । गोणिक्को गोसमूहः । गोविओ अजल्पाकः । गोच्चओ प्राजनदण्डः । यथा--- गोसण्ण ! गोवियं इमं गोणिकं गोच्चएण किं हणसि ?। मोरं कडक्खमाणिं गोदीणपियं णिवारसु विडालिं ॥२१०॥ (२७१) गोअंटा गोचरणेसु, गोइला दुद्धविक्कइणी । गोवालिआउ पाउसकीला, गोरंफिडी गोहा ।। २७२ ॥ १ गोवरे मु. । २ विपिज्जसि (विप्रोयसे)-मु. । ३ गोंदोणं मु. । ४ पवयण' पा. । मु. । ५ गोव्वय-पा.। ६ गोअला पा. । Page #142 -------------------------------------------------------------------------- ________________ गंधोल्लिअ ] बिइओ वग्गो १०३ गोअंटा गोचरणाः । गोवालिआ प्रावृषि कीटविशेष "गोअंटो स्थलशृङ्गाटः" [ ] इति । गोरंफिडी गोधा । अन्ये । 'गोमंट' 'गोखुरल्ल'शब्दौ वृद्धत्ववाचको इति तु प्रज्ञाप्रमादः । गोइला दुग्धविक्रयकीं । अत्र-'गोइल्लो' गोमान् इति मतोः 'इल्ल' आदेशसिद्धम् । तथा 'गोमुहं उपलेपनम्' इति 'गोमुख'शब्दभवत्वान्नोक्तम् । यदाह "गोमुखम् उपलेपनेऽपि स्यात्" इति-[हलायुधः ५,११] यथारेल्लिअगोअंटपयं गोवालिपिए घणम्मि वरिसंते । गंतीसु गोइलासं गोरंफिडि ! मा कुण असणिणिवायं ॥२११॥(२७२) अथ अनेकार्थाःघुम्मिय-मुए गयं, वण-तलार-बालमिग-हाविए गंडो । गत्तं ईसा-पंकेसु, इच्छा-रयणीसु गंधोल्ली ॥ २७३ ॥ गयं घूर्णितम् मृतं च । । गत्तं ईषा पङ्कश्च । गंडो वनम् दाण्डपाशिकः लघुमृगः | गंधोल्ली इच्छा रजनी च ॥ (२७३) नापितश्चति चतुरर्थः । समाहारत्वादेकवचनम् । गंधेल्ली छाया-सरहासु, गहवई य गामिय-ससीसु । गंधोल्लिअं उद्घसियं हासहाणे य अंग आलिद्धं ॥ २७४ ॥ गंधेल्ली छाया मधुमक्षिका च । गंधोल्लिभं रोमाञ्चितम् तथा हास्यस्थाने गहवई ग्रामीणः शशी च । 'ग्रहपतित्वम् अङ्गस्पर्शो यत् 'गिलिगिलाविअं' इति आदित्य एव रूढम् न शशिनि' लोके रूढमिति द्वयर्थम् ।। (२७४) इति नायं 'ग्रहपति'शब्दसमुद्भवः । १ °यकारी। पा. । 'यकर्ता । पा. । २ गंजोल्लिअं मु.। Page #143 -------------------------------------------------------------------------- ________________ [ गुंपा १०४] देसीसहसंगहे बिंदु-अहमेमु गुंपा गुंदा, गुंछा उ दाढियाए वि । गुत्ती बंधण-इच्छा-वयण-लया-मउलिमालासु ॥ २७५ ॥ गुंपा तथा गुंदा बिन्दौ अधमे चेति । गुत्ती बन्धनम् इच्छा वचनम् लता प्रत्येकं द्वयर्था । शिरोमाल्यं चेति पञ्चार्था ॥(२७५) गुंछा तु बिन्दु-अधमयोः उत्तरोष्ठश्मश्रुणि चेति व्यर्था । सेज्जाए संमूढम्म गोविए तह य गुप्पंतं । गुमिलं मूढे गहणे पक्खलिय-आवुण्णएमुं च ॥ २७६ ॥ गुप्पंतं शयनीयम् संमूढम् गोपितं | गुमिलं मूढम् गहनम् प्रस्खलितम् चेति व्यर्थम् । __ आपूर्णं चेति चतुरर्थम् ॥(२७६) बुसिया-विलोडिएमु कंदुय-थवएमु तह गुलिया । संचलिय-खलिय-विहंडिय-पूरिय-मूढेसु गुम्मइओ ॥ २७७ ॥ गुलिया बुसिका विलोडितम् कन्दुकः । गुम्मइओ संचलितः स्खलितः विघटितः स्तबकश्चेति चतुरर्था । पूरितः मूढश्चेति पञ्चार्थः ।। (२७७) पंक-जवेर्मु गोई, गो-गोदा-गइ-सहीसु गोला य । सीया-अक्खि-ग्गीवासुं गोरा, गोणो य सक्खि-उसहेसु ॥२७८॥ गोइं पङ्कः यवश्च । गोरा लागलपद्धतिः चक्षुः ग्रीवा गोला गौः गोदावरी सामान्येन नदी । चेति त्र्यर्था । सखी चेति चतुर्था । गोणो साक्षी वृषभश्चेति । १ हलिय' पा. । २ °मुं गेहूं, मु. । पा. । Page #144 -------------------------------------------------------------------------- ________________ घारी ] अत्र- 'गोला 'शब्दः संस्कृत समोऽपि कवीनां नातिप्रसिद्ध इत्युपात्तः । 'गोण' शब्दस्तु 'गवि' शब्दानुशासने साधितोऽपि गोणादिप्रपञ्चत्वादस्य प्रबन्धस्य इहोपात्तः ॥ (२७८) अथ 'घ'आदयः घणो उरत्थले, घल्लो अणुरते, घरे घंघो । घडि घडियघडा गोट्ठी, घरगोलीए घरोली य ॥ २७९ ॥ बिहओ वग्गो घण्णो उरः । " घण्णो रक्त:" [ ] इत्यन्ये । घल्लो अनुरक्तः । घंघो गृहम् । यथा घरोलं गृहभोजनभेदः । धरिली पत्नी । घडी तथा घडियघडा गोष्ठी । घरोली गृहेगोधिका । लस्स घवणो घण्णे लग्गा - इ कह - घडीरुइणो । afseast frist भमई जं उमत्ता घरोलि व्व ॥ २१२ ॥ (२७९) घरभोयणे घरोलं, सधम्मिणीए घरिल्ली य । घंघोरो हिंडणए. घम्मोई गंडयतिणम्मि || २८०॥ १०५ घोरो भ्रमणशीलः । घम्मोई गॅण्डुत्संज्ञं तृणम् । यथा घोर ! । सह तीए हिंड तुमं धम्मो सद्दलाइ भुंजिहिसि घरोले पुण सुरसे दिण्णे घरिल्लीए ॥ २१३ ॥ ( २८० ) जहणत्थवत्थभेदे घरघरं, आदरिसयम्मि घरयंदो । घणवाही इंदे, घरघंटी चडए यें, सउलिया वारी ॥ २८९ ॥ १ गोलिका । मु. पाठान्त । २°६ जमत्ता (यमात्ता - मरणासन्ना) पा. । मु. । ३ गडुसं पा । ४ य, सुउपा । Page #145 -------------------------------------------------------------------------- ________________ १०६ देसीसहसंगहे [घार घग्घरं जघनस्थवस्त्रभेदः । घणवाही इन्द्रः। घरयंदो आदर्शः। घरघंटो चटकः । । घारी शकुनिकाख्यः पक्षी । यथा-- घणवाहिधणुमणहरे काले घरघंटघारिसंघरणे। सयलकलाघरयंदो को जं सिढिलंतघग्घरा सरसि ? ॥२१४।।(२८१) पायारम्मि य घारो, घारंतो घेवरे चेव । गाणम्मि घायणो, भच्छिए घि, खुज्जए घिट्टो ॥२८२।। धारो प्राकारः । घायणो गायनः । घारंतो घृतपूरः । घिअं भसितम् । घिटो कुब्जः । यथा-- घारते भिक्खतो गेहदुवारे घिओ परियणेण । ओ घिट्टयायणो धिट्टयाइ घारम्मि आरुहइ ॥२१५॥ ___ अत्र-घिसइ 'ग्रसते' इति धात्वादेशेषूक्तः इति नोक्तः ॥(२८२) भेके घुग्घुरि-घुरुघुरिणो, घुत्तिय-घुसिणिया गविट्ठम्मि । धुंघुरुडो उक्केरे, घुग्घुस्सुसयं ससंकभणियम्मि ॥२८३॥ घुग्घुरी तथा घुरुधुरी मण्डूकः । धुंधुरुडो उत्करः। घुत्तियं तथा घुसिणियं गवेषितम् । । घुग्घुस्सुसयं साशङ्कभणितम् । यथा-- पसरिअघुग्घुरिघुरुघुरिनिरवे सा घुत्तिय तिमिरघुघुरुडे । ता घुसिणसु दुइ ! तुम इय घुग्घुस्सुसइओ चवइ को वि ॥२१६॥ १ कालि घ° पा. ( २ °यलो, भ° पा.। ३ घुत्तिएह धुं मु. । Page #146 -------------------------------------------------------------------------- ________________ १०७ घोलिय ] बिडओ वग्गो अत्र-'घुसिणं' कुङ्कुमम् इति 'घुसृण'शब्दसंभवम् । तथा घुट्टइ पिबति । घुलइ, घुम्मइ पूर्णते । घुसलइ मथ्नाति । एते धात्वादेशेषूक्ता इति नोक्ताः॥२८३॥ कण्णोवकणियाए घुणधुणिया, घुसिरसारं अवण्हाणे । घुट्टघुणियं गिरिंगंडे, घुग्घुच्छणयं च खेयम्मि ॥२८४॥ घुणधुणिया कर्णोपकर्णिका । घुट्टधुणियं गिरेगण्डम्-पृथुशिला । घुसिरसारं अवस्नानम्-मसूरादीनां घुग्घुच्छणयं खेदः । पिष्टम् । यथातुह आगमधुणघुणियं सोउं चइऊण घुसिरसाराई । घुघुणिएमु घुग्घुच्छणेण वच्चंति रिउवहुया ॥२१७॥ ___ अत्र-'घूओ' उलूकः इति 'घूक' शब्दभवः ।। (२८४) घोरी सलहविसेसे, घोसाली सरयवल्लिभेयम्मि । घोरी शलभपक्षिविशेषः । घोसाली शरदुद्भवो वल्लिभेदः । अत्र- 'घोडो' अश्वः इति 'घोट'शब्द भवः । यथा--- सिरिकुमरवाल ! णरवइ ! तुह तुरया घोरिणो व्व अगणिज्जा । कवलंति वेरिपत्थिवबलाई घोसालियादलाई व ॥२१८॥ अत्र-'घोलइ' घूर्णते इति धात्वादेशेषूक्तः इति नोक्तः ।। अथ अनेकार्थाःघट्टो कुसुभरत्ते, सरियातूहम्मि, वंसे य ॥२८५॥ घट्टो कुसुम्भरक्तं वस्त्रम् नदीतीर्थम् वेणुश्चेति व्यर्थः ॥ (२८५) घम्मोडी मज्झण्हे, मसए, गामणितिणे चेव । घोरो णासिअ-गिद्धेसु, घोलियं सिलयले हढकए य ॥२८॥ Page #147 -------------------------------------------------------------------------- ________________ १०८ देसीसहसंगहे धम्मोडी मध्याह्नः मशकः । घोलियं शिलातलम् हठकृतं च उभयम् । - 'ग्रामणी' संज्ञं तृणं चेति त्र्यर्था ।। घोरो नाशितः गृध्रपक्षी च। ___अत्र-'घत्तइ' क्षिपति गवेषयति च इति धात्वादेशेषु उक्तम् इति नोक्तम् ।। (२८६) इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ द्वितीयो वर्गः। ग्रंथा. '४८०॥ Page #148 -------------------------------------------------------------------------- ________________ तृतीयः वर्गः अथ चकारादिःचत्तो तक्कू, चंगं चारूं, चड-चोट्टियाउ सिहा । चटू य दारुहत्थे, चंभो चासो य सीरसी मंते ॥२८७॥ चत्तो तर्कुः । चटू दारुहस्तः । चंगं चारु । चंभो तथा चासो हलस्फाटितभूमिचडो तथा चोटी शिखा । रेखा । यथा--- रे चंगचोट्टिय ! चडं तोडिस्सं च१एण य हणिस्सं । चासक्खमं घड कुर्सि ण हु चंभ करइ चत्तमित्तकुसी ॥२१९॥ (२८७) चत्थरि-चहुट्ट-चंडिक्का हास-णिमग्ग-रोसेसु ।। चंदिल-चउक्क-चक्कोडा णाविय-चच्चर-अग्गिभेएम् ॥२८८॥ चत्थरी हासः। चंदिलो नापितः। चहुटुं निमग्नम् । 'चण्डिलः' इति तु संस्कृतसमम् । चंडिक्को रोषः । चउक्कं चत्वरम् । चक्कोडा अग्निभेदः। अत्र-- तीइ विरहचक्कोडाजलिओ सो चंदिलो सहि ! इयाणिं । हिअयचउक्के चत्थरिचहुट्टणक्खो बि कुणइ चंडिक्कं ॥२२०॥(२८८) _ 'चस्तरि-चतुष्क'शब्दौ येषां संस्कृते अपि संमतौ. तन्मते. 'चत्थरि-चउक्क' शब्दौ न देश्यौ ॥२८८॥ पीण-च्छिण्ण-विगाणेसु चंडिल-चंडिय-चवेणा । जुयकरपुडे चवेडी, तजा चकप्पा चुडुप्पा यः ॥२८९॥ १ मंति ।। पा. । Page #149 -------------------------------------------------------------------------- ________________ २१. ] देसीसहसंगहे [ चच्चिक्क चंडिलो पीनः। चवेडी श्लिष्टं करसंपुटम् । चंडिओ कृत्तः। "चवेडी संपुटम्" [ ] इत्यन्ये । चवेणं वचनीयम् । चकप्पा तथा चुडुप्पा त्वक् । "चुडुप्पं त्वविदलनम्" [ ] इत्यन्ये यथाचंडियचकप्पवसणा चुडुप्प-कंदासणआहुअचवेणा। रिउणो अचंडिला तुह कुणंति भिल्लाण वि चवेडिं ॥२२१॥(२८९) चच्चिक-चित्तला मंडियम्मि, कुमुयम्मि चंदोज्जं । चक्खुड्डणं च पेक्खणए, चंचप्परं असच्चम्मि ॥२९॥ चच्चिकं तथा चित्तलं मण्डितम् । चक्खुड्डणं प्रेक्षणीयम् । 'चित्तलं रमणीयम् [ ] इत्यन्ये। | चंचप्परं असत्यम् । चंदोज कुमुदम् । स्वार्थ के चंदोज्जय।। - अत्र-चंदिमा 'चन्द्रिका', चवला 'विद्युत्' इति 'चन्द्रिका' 'चपला शब्दभवौ। चवइ-कथयति । चयइ-शक्नोति । चज्जइ-पश्यति । चच्छइ-तक्ष्णोति इत्यादयो धात्वादेशेषुक्ता इति नोक्ताः । यथाचंचप्परं ण भणिमो कुणेसि चक्खुड्डणे कडक्खेहि । चंदुज्जयचच्चिक्का दिसाउ मयणाहिचित्तलकवोले ! ॥२२२॥(२९०) मोरम्मि चंदइल्लो, चउक्करो कत्तिकेयम्मि । चडियारो आडोवे, अहिभए चक्कुलंडा य ॥२९१॥ चंदइल्लो मयूरः । चडियारो आटोपः । चउकरो कार्तिकेयः । चक्कुलंडा सर्पविशेषः । Page #150 -------------------------------------------------------------------------- ________________ [ १११ चक्खुरक्खणी ] तइओ वग्गो यथागणवइगज्जियणच्चंतचउक्करचंदइल्लसद्देहि । तहगलचक्कुलंडो णच्चइ रुद्दो सचडियारं ॥२२३॥(२९१) णामम्मि चरुल्लेवं, चक्खडियं जीवियव्वम्मि । चंदट्ठिया य खवए, उम्मीए चक्कणाहय चेव ॥२९२॥ चरुल्लेवं नाम । चंदट्ठिया मुजशिखरम् । चक्खडियं जीवितव्यम् । "स्तबकः" इत्यन्ये । यदाहुः-"स्तबकः चंदट्ठियासंज्ञः" [] इति । चक्कणाहयं ऊर्मिः । अत्र- 'चञ्चरीओ-भ्रमरः' । 'चंदसाला-जालकृता गृहोपरि कुटिका' इति 'चञ्चरीक-चन्द्रशाला' शब्दभवौ । चच्चुप्पइ अर्पयति । चमढइ भुङ्क्ते । चक्कमइ भ्रमति । इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते । यथाणीसासचक्कणाहयतावियचंदट्टियाइ तुह विरहे । कंठम्मि तीइ वट्टइ चक्खडियं तुह तहा चरुल्लेवं ॥२२४॥ (२९२) हालम्मि चउरचिंधो, णारङ्गफलम्मि चक्कणभयं च । चंदवडाया अद्धाऽऽवरियङ्गी, चक्खुरक्खणी लज्जा ॥२९३॥ चउरचिंधो सातवाहनः । चंदवडाया अर्धप्रावृतदेहा। चक्कणभयं नारङ्गफलम् । चक्खुरक्खणी लज्जा। यथादळूण तुमं चक्कणभयत्थणी अवरचउरचिंधं व । तम्मइ चंदवडाया मुद्धा वि हु मुक्कचक्खुरक्खणिया ॥२२५॥ अत्र-चलणाउहो 'कुक्कुटः' इति 'चरणायुध'शब्दभवः ॥ (२९३) Page #151 -------------------------------------------------------------------------- ________________ ११२] देसीसहसंगहे [ चडुलातिल्यचडुलातिलयं कंचणसंकलियालंबिरयणतिलयम्मि । सह-तंडुल-सिरभूसासु चाड-चाउलय-चालवासा य ॥२९४॥ चडुलातिलयं काञ्चनशृङ्खलालम्बि- | चाडो मायावी । रत्नतिलकम् । चाउला तण्डुलाः । "चड्डुला रत्नतिलकम्" [ ] इत्यन्ये । | चालवासो शिरोभूषणभेदः । यथाजीए तुज्झ णिहित्तं चडुलातिलयं च चालवासो य तं चेअ चाड ! अणुसर किं चाउलखंडणीइ मए ? ॥२२६॥(२९४) गंठिच्छेयय-गिम्हाणिलेसु चारणय-चारवाया वि। चिल्ला सउलीए, चिविडणासए चिच्च-चिच्चरया ॥२९५॥ चारणओ-ग्रन्थिच्छेदकः-कप्रत्ययाभावे चिल्ला शकुनिकाख्यः पक्षी। चारणो। चिच्चो तथा चिच्चरो चिपिटनासः । चारवाओ पोष्मानिलः । यथान हु मेल्लइ पहरंतो ही चिच्चं चिच्चरं च चिल्लं व । उअ मयणो माणिणि माणगठिचारणय-चारवायसहो ॥२२७॥(२९५) बालम्मि चिल्ल-चेडा, चिच्चं रमणे, हुयासणे चिच्ची । चिंचिणि-चिंचा अम्बिलियाए, तह चिंचगो घरट्टीए ॥२९६॥ चिल्लो तथा चेडो बालः । चिचिणी तथा चिंचा अम्लिका। चिच्चं रमणम् । कैश्चित् 'चिंचिणिचिंचा'शब्दः समस्त चिच्ची हुताशनः । एव अम्लिकावाचकत्वेन प्रोक्तः । चिंचणी घरटिका । यथाचिंचवणे चिंचिणियाचडिए चेडम्मि चिच्चठियचिल्ला । उअ धावइ जणणी चइअ चिंचणी-चिच्चिकम्माई ॥२२८॥(२९६) Page #152 -------------------------------------------------------------------------- ________________ चित्तदान सइयो पम्पो . [११३ मसयम्मि चिल्लिरी, रोमसम्मि चिमिणो, कुडीए चिस्या य । चिक्खल्लो कद्दमए, मुसले चिल्लूर-चेलंपा ॥२९७॥ . चिल्लिरी मशकः । चिक्खल्लो कर्दमः । चिमिणो रोमशः । चिल्लूरं तथा चेलूपं मुसलम् । चिरया कुटी । यथा--- चिक्खल्लियचिरयाए चिल्लिरिडसिया तुह अरिणो चिमिणा । कंडन्ति सयं चिल्लूरएण चेल्पपाणितुल्लबला ॥२२९॥ __अत्र-चिंचइ 'मण्डयति' इति धात्वादेशेषूक्तः इति नोक्तः ।। (२९७) उल्ले चिलिच्चिल-चिलिच्चीला, परितोसियम्मि चित्तठिओ । चिरिहिट्टी य चिणोट्ठी, महुपडले चित्तदाऊ य ॥२९८॥ चिलिच्चिलं तथा चिलिच्चीलं आर्द्रम् । । चिरिहिट्टी गुजा । चित्तठिओ परितोषितः । 'चिणोदी'शब्दोऽपि देश्यः पर्यायभङ्गया तु उपात्तः । चित्तदाऊ मधुपटलम् । केचित् "तिणिसम्मि चित्तदाऊ" [ ] इति पठन्ति । तिणिसं च वृक्षविशेषम् आचक्षते । अस्माभिस्तु सारतरदेशीदर्शनेन 'तिणिस'शब्दो मधुपटलार्थों व्याख्यातः । तत्र युक्तायुक्तत्वे बहुदृश्वानः प्रमाणम् । यथासबरो सेयचिलिच्चिलं असुचिलिच्चीलं अरिवहुं तुज्झ । चिरिहिटिलोयणो महइ चित्तदाउं व चित्तठिअचित्तो ॥२३०॥(२९८) १ तन्वेन ब° पा. । Page #153 -------------------------------------------------------------------------- ________________ ११४देसीसहसंगहे [चिफुल्लणीचण्डातकम्मि 'चिंफुल्लणी, चिरिचिरा-चिरिचिरा धारा । चलियम्मि य चिंचइओ, णिन्नासिययम्मि चिद्दविओ ॥२९९॥ चिंफुल्लणी स्त्रीणाम?रुकवस्त्रम् । । चिंचइओ चलितः । चिरिचिरा तथा चिरिचिरा जलधारा । 'चिंचइओ मण्डितः' इति तु 'मण्डि' धात्वादेशे सिद्धम् । चिद्दविओ निर्नाशितः । यथाघणजलचिरिचिराचिद्दविया पवसियवहूउ चिंचइया। णयणमुचिरिचिरा ओल्लिय'चिंफुल्लणियाउ पियहुत्तं ॥२३॥ __ अत्र-चिंचिल्लइ 'मण्डयति' इति धात्वादेशेषूक्तः इति नोक्तः ॥ (२९९) दहिए चिरिड्डिहिल्लं, चीही मुत्थासमुत्थतिणे । चीवट्टी भल्लीए, चुक्को मुट्ठीइ, चुज्ज अच्छरिए ॥३०॥ चिरिड्डिहिल्लं दधि । चीवट्टी भल्ली। चीही मुस्तोद्भवं तृणम् । चुक्को मुष्टिः । चुज्जं आश्चर्यम् । "ओत् सयोगे" [८।१।११६) ___ इति चोज्ज इत्यपि । यथासा हिंडिरे तइ चिरिड्डिहिल्लमत्त ! णवचीहिसमयम्मि । दढचुक्ककामचीवहिताडिया जं जिएइ तं चुज्जं ॥२३२॥(३००) परिसोसियम्मि चुंछो, ससिणेहे चुप्प-चोप्फुच्चा । चुल्ली सिलाइ, चुडुली उक्का, चुणिओ विधारियए ॥३०१॥ चुंछो परिशोषितः । चुल्ली शिला । चुप्पो तथा चोप्फुच्चो सस्नेहः । चुडुली उल्का। चुणिओ विधारितः । १ चिफु पा. । Page #154 -------------------------------------------------------------------------- ________________ चुण्णइअ ] तहओ वग्गो अत्र - चुच्छं 'तुच्छम्' इति 'तुच्छ' शब्दभवत्वान्नोक्तम् । यथा सुंदर ! तइ चोप्फुच्चा अचुप्पविरहग्गिचुडुलिचुंछा वि । बालधरिय व्व चुल्ली सा अच्छइ आसतंतुचुणिअअप्पा ॥२३३॥ (३०१) चुणासी दासी, चुंचुय - चुप्पल - चुंभला य सेहरए । चुणा अ कला, छागम्मिय चुक्कड - चुलप्पा ||३०२ || चुणासी दासी । चुंचुओ तथा चुप्पलो तथा चुंभलो शेम्वरः । यथा चुण्णासी सचुण्णाआए चुप्पलचुलैप्पिदुद्धाई | रे जडचुचुक्कड ! अप्पसु किं चुंचुअआइणा मज्झं ॥ २३४ ॥ चुप्पालओ गवाक्षः । चुप्पलियं नवरक्तं वस्त्रम् । अत्र - चुक्कड़ 'भ्रश्यति' इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (३०२ ) चुप्पालओ गवक्खे, वत्थे णवरत्तयम्मि चुप्पलियं । चुल्लोडओ वि जेट्टे, चुण्णप्पहयम्मि चुण्णइओ ॥ ३०३|| यथा [ ११५ चुणा कला | चुकडो तथा चुप्पो छागः । चुल्लोडओ ज्येष्ठः । चुइओ चूर्णाहतः । चुण्णइओ 'रेणुविच्छुरितः' इति तु 'चूर्णित' शब्दभवः । चुप्पालयदारेणं णवचुप्प लिया है पिच्छपहरंती । ओ चुल्लोडयजाया चुण्णइया देअरेण फग्गुछणे ॥ २३५॥ (३०३) १ चुल्लं तु पा. । २ चुक्कुड - चुलुश मु । ३ चुप्पि मु. ४ चुक्कुड अ° मु. ५ इरिच्छ पा. Page #155 -------------------------------------------------------------------------- ________________ ११६] देसीसहसको [ चुचुमालीअलसम्मि चुंचुमाली, चुचुलिपूरो व चुलुयम्मि । वलयावलि-थणसिह-वामणएमुं चूड-चूअ-चोला अ॥३०४॥ चुंचुमाली अलसः । चूडो वलयावली । चुंचुलिपूरो चुलुकः । चूओ स्तनशिखा। चोलो वामनः । अत्र-चुलुचुलइ 'स्पन्दते' इति धात्वादेशेषूक्तमिति नोक्तम् । यथातुह जलचुंचुलिपूरो वि दुल्लहो चुंचुमालिणो चोल !। मणिचूडमंडिया चारुचूअआ कामिणीउ किं महसि ? ॥२३६॥(३०४) मालूर-तोत्त-णहसिइचोदसिया चोढ-चोत्त-चोरलिया । चोढो बिल्वः । चोरली श्रावणकृष्णचतुर्दशी । चोत्तं प्रतोदः । यथाचोरलिपवित्तयछणे चोढदलेहि तए हरो महिओ। मयणसरचोत्तणुन्ना जं तुमं एसा अहिसरेइ ॥२३७॥ चोप्पडइ 'म्रक्षति' इति धात्वादेशेषूक्तमितीह नोक्तम् । ___अथ अनेकार्थाःचच्चा य हत्थबिंबे तलप्पहारे य णायव्वा ॥३०५॥ चच्चा स्थासकः प्रेसृतिहस्ताघातश्च ॥ (३०५) चंडिज्जो खल-कोवेसु, चप्फलं सेहरे असच्चे अ । कुंडल-बटुल-दोलाफलय-विसालेसु चक्कलयं ॥३०६॥ १ प्रसृतह मु. । २ °स्तापात° पा. । Page #156 -------------------------------------------------------------------------- ________________ चुंचुणिया ] तइयो बग्गो [११७ चंडिजो पिशुनः कोपश्च । चक्कलं कुण्डलम् धर्तुलम् दोलाफलकम् चप्फलं शेखरविशेषः असत्यं च । विशालं चेति चतुरर्थम् । "सामान्यशब्दा अपि विशेषे वर्तन्ते" [ ] इति हि न्यायः । अत्र 'चड्डइ' मृनाति, भुङ्क्ते, पिनष्टि च इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (३०६) चारो पियाल-गुत्ति-इच्छासु, चिक्का अप्प-तणुयधारासु । चम्ममयवारिभंडे तणुधारा-दिणमुहेसु अ चिरिक्का ॥३०७॥ चारो पियालवृक्षः बन्धनस्थानम् इच्छा चिरिका चर्ममयजलभाण्डम्, तनुधारा चेति व्यर्थः । प्रत्यूषश्चेति च ।। (३०७) चिक्का अल्पं वस्तु तनुधारा चेति यर्था । चिधालं रम्मे उत्तमे य. चुल्लो सिमुम्मि दासे य । पाण-अप्प-बाल-मुक्क-च्छन्द-अरुइ-वइयरेसु चुणओ वि ॥३०८॥ चिंधालं रम्यम् मुख्यं च । | "चुणओ-विअरओ" [ ] इति चुल्लो शिशुः दासश्च । धनपालः । चुणओ चण्डालः अल्पः बाल: मुक्तः "आघ्रातार्थेऽपि" [ ] इति छन्दः अरोचकः व्यतिकरश्चेति केचित् ॥ (३०८) सप्तार्थः । चंचु-चुलुएमु चुचुलि, अवगमिय-सइण्हयासु चुचुलियं । चुंचुणिया चुअ-पडिरव-रमण-अम्बिलि-मुट्ठिजूअ-जूआसु ॥३०९॥ चुंचुली चञ्चुः चुलुकश्च । . चंचणिया ध्यतम र चुंचुणिया च्युतम् प्रतिरवः रमणम् 'चुचुलि' इति लुमविभक्त्यन्तो निर्देशः। अम्लिका मुष्टियतम् यूका चेति षडर्था । चुंचुलियं अवधारितम् सतृष्णता च । । १ द्वयर्थो । पा. । २ व्यर्थाः ॥ पा. । Page #157 -------------------------------------------------------------------------- ________________ ११८.] देसीसहसंगहे [छल्ली'प्रतिरवः' इति सामान्यशब्दोऽपि । यदाह-"चुंचुणिया प्रतिरवो गोष्ठ्याम्' विशेषे गोष्ठीप्रतिरवे वर्तते । [] । केचित् 'चुंचुणिअं चलितेऽपि' [ ] आहुः ॥ (३०९) अथ 'छ' आदयःछल्ली तजाइ, छद्दी सेज्जाए, विज्जुलाइ छडा । कविकच्छू छंकुइ-छंछुईउ, छलिया छइल्ल-छप्पण्णा ॥३१०॥ छल्ली त्वक् । छंकुई तथा छुछुई कपिकच्छूः । छद्दी शय्या । छलिओ छइल्लो छप्पण्णो इत्येते छडा विद्युत् । त्रयोऽपि विदग्धार्थाः अन्योन्यपर्यायअत्र 'छणो उत्सवः' इति 'क्षण' भङ्गया तु निबद्धाः । शब्दभवोऽयमिति नोक्तः । यथा--- कयलोछल्लि छंकुइं अंबुजछबि पि छंछुई मुणइ । छलिएण छइल्लपिया तेण विणा छडचलेण छप्पण्णा ॥२३८॥(३१०) छवडी चम्मं, छप्पंती णियमो जत्थ लिहियए पउमं । तणुए छउय-च्छिक्कोलिया, छमलओ अ सत्तछए ॥३११॥ छवडं। चर्म । उउयं तथा छिकोलियं तनु । छप्पंती इति नियमविशेषः यत्र पद्म छमलओ सप्तच्छदः । लिख्यते । यथा--- जस्स कए छप्पंती करेसि छउयअंगि ! सो वि तुज्झ कए। छमलयतलम्मि छिक्कोलिओ ण मिल्लेइ मिगछवडिं ॥२३९।।(३११) अत्र-छड्डइ मुञ्चति । छज्जइ राजति । इति धात्वादेशेषूक्ताविति नोक्तौ । १ छप्पंति मु. । Page #158 -------------------------------------------------------------------------- ________________ छिम्वोल्ल]. तइओ वग्गो [ ११९ खदे छडक्खरो वि हु, छासी तक्कम्मि, रिच्छए छारो । छाही खे, छाईओ माईओ, लहुयमच्छए छिद्दो ॥३१२॥ छडक्खो स्कन्दः । छाही गगनम् । छासी तक्रम् । छायावाचकस्तु 'छाहो'शब्दः 'छाया' छारो अच्छभल्लः । शब्दभव एव । छाईओ मातरः । छिद्दो लघुमत्स्यः । अत्र छाइ-छडक्खर-छाहीमणी ण पणमेसि कहसु कस्स कए ?। छासीहारिणि ! धूए ! छारसिरे! छिद्दगन्धिल्ले ! ॥२४०॥(३१२) छिल्ली सिहाइ, छित्तं छिविए, जारेसु छिण्ण-छिण्णाला। छिव्वं कारिमं, उच्छुदले छिवियं, वाहलीइ छिछोली ॥३१३॥ छिल्ली शिखा । छिन्वं कृत्रिमम् । छित्तं स्पृष्टम् । छिवियं इक्षुखण्डम् । छिण्णो तथा छिण्णालो जारः ।। छिछोली वाहली । 'जारेषु' इति एकशेषाद् बहुवचनात् 'वाहली'शब्दस्तु 'लघुजलप्रवाह''छिण्णा छिण्णाली स्त्री' इत्यपि । | बाचको देश्य एव वक्ष्यते । यथा-- छिव्वसिणेह छित्तच्छिल्लि छिविएण भोलिऊण सिसु । जं चलसि घडकरा त छिण्णे! छिछोलियाइ छिण्णालो॥२४१॥(३१३) छिप्पीरं च पलाले, छिप्पालो सस्ससत्तउसहम्मि। छिल्लरं अवि पल्ललए, मुहविक्कोणे अ छिचोल्लो ॥३१४॥ छिप्पीरं पलालम् । छिन्वोल्लो निन्दार्थ मुखविकूणनम् । छिप्पालो सस्यासक्तो गौः । "विकूणितं मुखमेव" [ ] इत्यन्ये । छिल्ल पल्वलम् । १ सप्तमे वर्ग गा. ३९-मुद्रितपु. । Page #159 -------------------------------------------------------------------------- ________________ १२० ] छिप्पालुयं पुच्छम् । छिक्कोअणो असहनः । छिडओ दधिसरः । यथा यथा तुज्झ कए बाहेहि सा छिल्लरथं भरेइ दुइ ! तुमं । छिव्वोल्लेण तं इक्खसि छिप्पीरतिणं व छिप्पालो ॥ २४२ ॥ अत्र - छिवह, छिहइ 'स्पृशति' एतौ धात्वादेशेषूक्ताविति नोक्तौ ॥ (३१४) छिप्पालय छिक्कोअण- छिहंडया पुच्छ असहण-दहिसरा । छिण्णोन्भवा यदुव्वा, तह छिण्णच्छोडणं सिग्वे ॥ ३१५ || छिण्णो भवा दूर्वा । छिण्णच्छोडणं शीघ्रम् | छिहिंडिभिल्लं दधि । छिछटरमणं चक्षुः स्थगनक्रीडा | देलीसह संमहे वरछिप्पालय ! छिण्णोन्भवा- छिहंडेहिं धवल ! पुट्ठो सि । छिष्णच्छोडणगमणे हक्काछिक्कोअणो हवसु इहि || २४३ || (३१५) दहिए छिडिंडिभिल्लं, छिछटरमणं च मिचणक्कीला । छंद बहुम्मि, बलाया हुई, लित्तए छुहियं ॥ ३९६ ॥ बुंदं बहु । यथा [ छिप्पालय छुई TT | छुहियं लिप्तम् । छंदपणच्छुहिअं हं उड्डीण छिहिंडिभिल्लधवलछुईं । जा हुयं ता ती छिंछटरमणं सहीहिं कथं ॥ २४४॥ (३१६) छुरिय-छुरमड्डि-मुसया मट्टि छु रहस्थ-अरईसु | छेंडी लहुरच्छाए, छेली थोवप्पसूणमालाए ॥३१७॥ छुरिया मृत्तिका । छुरमड्डी क्षुरहस्तः- नापित इति यावत् । 'रहस्थ' शब्दोऽपि देयः पर्यायभङ्गचा तु उपात्तः । कुंकुंमुस रणरणकः । छेडी लघुरथ्या । छेली अल्पप्रसूना माला । Page #160 -------------------------------------------------------------------------- ________________ छोन्मत्य ) ताओ वग्गो यथाजुत्तं छुछुमुसयं करेसि छुरमड्डियाए छुरहत्थ !। छेलि च्चिय अणुरुवा छुरियाघडियस्स छेडिजक्खस्स ॥२४५॥(३१७) छेत्तरं अणव्वमुप्पाइ, छेभयो हत्थबिंबम्मि । छागम्मि छेलओ, खेत्तजागरे छेत्तसोवणयं ॥३१८॥ छेत्तरं जीर्ण शूर्पाद्युपकरणम् । छेलओ छाग:-कप्रत्ययाभावे छेलो छेभओ स्थासकः । इत्यपि । छेत्तसोवणयं क्षेत्रे जागरणम् । यथा--- मसिछेभइल्लवसणं परिहरिउं छेत्तरं व मं बहिणि! । तीइ कए सो छेलो णिसि वच्चइ छेत्तसोवणमिसेण ॥२४६॥(३१८) छोभो पिसुणे, दासम्मि छोइओ, अप्पियम्मि छोभत्थं । छोब्भो पिशुनः । छोइओ दासः । केचित् "छोब्भो खलः" [ ] इति छोब्भत्थं अप्रियम् । “ह स्वः संयोगे" पूर्वदेशीषु पाठं दृष्ट्वा 'खल'शब्द- ।८।१।८४ । इति 'छुब्भत्थं' विप्रलब्धाः 'खलं पिण्याकम्' व्या- इत्यपि । चक्षते, उदाहरन्ति च । अस्माभिस्तु सारतरदेशीपर्यालोचनेन 'छोब्भो पिशुनः' इति दृब्धम् उदाहृतं च । तत्र बहुदृश्वानः प्रमाणम् । यथा-~तीए कडिल्लवत्थं उत्तरियं करिय मज्झ दंसंतो । किं काहिसिं अह अणं रे छोइअ ! छोभ ! छोभत्थं ॥२४७॥ १°ण सूर्पा पा. । २ सि इह मु. । ३ अण्णं मु. । Page #161 -------------------------------------------------------------------------- ________________ १२२] देसी सद्दसंग हे अथ अनेकार्था: छंटो जलच्छडा - सिग्घेमुं, छाओ य भुक्खिय- किसे ॥३१९॥ 1 T छंटो जलच्छटा शीघ्रवेति द्वयर्थः । छाओ बुभुक्षितः कृशश्च । ननु "छातोदरी युवदृशां क्षणमुत्सवोऽभूत्" [माघ सर्ग ५ श्लो०२३] इत्यादौ 'छात' शब्दस्य कृशार्थस्य दर्शनात् कथमयं देश्य: नैवम् छेदनार्थस्यैव 'छात' शब्दस्य साधुत्वात् । न च धात्वनेकार्थता उत्तरमत्र । अनेकार्थता हि धातूनां लोकप्रसिद्धया । लोके च 'छात' शब्दस्य छेदनार्थं मुक्त्वा अस्यैव कवेः प्रयोगः नान्येषाम् - इत्यलं बहुना ॥ (३१९ ) धन्नाई मलणे गोमय वत्थे तह छाणं । छाया कित्ती - भमरीसु, छारयं उच्छुसक्क मउलेसु || ३२० ॥ छाणं धान्यादिमलनम् गोमयम् वस्त्रं छाया कीर्तिः भ्रमरी च । छारयं इक्षुशल्कम् मुकुलं च ।। (३२०) चेति त्र्यथम् । " छाणी" [ ] इत्यपि केषांचित् पाठः । छल्लो अपईवे सरिसे ऊणे सुरूवे य । छिद-कुडी छिल्लं, छिंडे सिह छत्त- धूवजंतेसुं ॥ ३२९ ॥ छाइल्लो प्रदीपः सदृशः ऊनः सुरूप वेति चतुरर्थः । छिल्लं छिद्रम् कुटी च । "छिल्लं वृत्यन्तरमपि " [ ] इति केचित् । छिप्पं भिक्खा-पुच्छेसु, छित्त-छीएस छिक्कं च । छिवओ समूह-णीवीसुं, छिंछओ देह-जारेसु ॥ ३२२ ॥ छिप्पं भिक्षा पुच्छं च । छिक्कं स्पृष्टम् क्षुतं च । छिवओ समूहः नीवी च । छिछओ देह: जारश्च । [ छंट छिंडं चूडा छत्रम् धूपयन्त्रं च । संयोगे पर इत्-एतोः कामचारः इति 'छेडं' इत्यपि ।। ( ३२१) केचित् "छिछयं शलाटुफलम् " [ ] आहुः । यथा— "धूयाइ पढमगब्भं व रक्खए उअह आढिया घरिणी । Page #162 -------------------------------------------------------------------------- ________________ जली ] छिप्ती वय - ऊस भेए, पिट्ठे वि छिप्पिंडी । छक्कोली य पयव - पामद्दा- छाण खंडेसु ॥ ३२३॥ तइओ वग्गो छिप्पंती व्रतभेदः उत्सवभेदति छक्कोली अहिरवः पादाभ्यां धान्यमलनम् गोमयखण्डं चेति त्र्यर्था | (३२३) द्वर्था । [ १२३ तुम्बीई पढमणिग्गयं आबंधुरबंधणं छिछं" ॥ [ ] (३२२) छिप्पिडी व्रत उत्सव भेदौ पिष्टं चेति त्र्यर्था छिप्पंदूरं गोमयखण्डम्मि तव विसमम्मि । सिसु-ससिसु छुद्दहीरो, छेओ अंतम्मि दिअरे अ ॥ ३२४॥ छेधो स्थासकः चौरश्च । छेंडा शिखा नवमालिका च । छिप्पंदूरं गोमयखण्डम् विषमं चेति द्वयर्थम् । छेधो थासय-चोरे, सिहा - गोमालियामु छेंडा वि । छोहो गण विक्खेवा, छोन्भाइत्ती अछेप्प - वेसासु || ३२५ || जंगा गोचर भूमिः । जच्चो पुरुषः । जंभो तुषः । छुहोरो शिशुः शशी च । छेओ अन्तः देवरश्च || (३२४) अथ 'ज' आदयः जंगा गोयरभूमी, जच्चो पुरिसे, तुसे जंभो । जयणं हयकवचम्म, जरंडो वुड्ढम्मि, जण्हली णीवी || ३२६ || छोहो समूहः विक्षेपश्च । छो भाइती अस्पृश्या द्वेष्या च ॥ (३२५) जयणं हयसंनाहः । जरंडो वृद्धः । " जरडो" [ ] इत्यन्ये । जहलो नीवी । Page #163 -------------------------------------------------------------------------- ________________ १२४ ] ऐसी सहसम यथा जयहिं हया, गामा जंगाहिं, कणा अ जंभभावेण । महिलाओ जण्हलीहिं, सहति गेहा जरंडजच्चेहिं ॥ २४८॥ (३२६) जडियं खचिए, जगलं पंकसुरे, जंबुलो य वाणीरे । मंगलसिहाइ जवणं, जडम्मि जंभल- जहाजाया ॥ ३२७॥ डियं खचितम् । जगलं पङ्किला सुरा । " पङ्किलसरको जगल : " [ ] इत्यन्ये । जंबुल वानीरः । "जंबुलं मद्यभाजनम्" [ ] इति सातवाहनः । यथा जहिमा विदग्धरचिता गाथा । जवओ तथा जवरओ यवाङ्कुरः । जंघामओ तथा जंघालुओ द्वौ अप्येतौ अन्योन्यपर्यायतया 'जहाल' वाचकौ । [ अडिय मणिजडियवासभवणे जगलं जंबुलघरोचियं णितो । जहजाय ! कीस लज्जसि जवणउचियहत्थजंभलत्तेणं ॥ २४९ ॥ अत्र - जगरो 'संनाहः' इति संस्कृतसमः । जंपइ कथयति । जवइ यापयति । इति धात्वादेशेपूक्ताविति नोक्तौ ॥ (३२७) हिमा विगाहा, जवय-जवरया जवंकुरए । जंघाओ य जंघालुयम्मि, जंबालयं च जळणीली ॥३२८॥ जवणं हलशिखा । जंभलो तथा जहाजाओ जडः । जंबालं जलनीली - शेवालमित्यर्थः । 'जलनीली' शब्दो यदि संस्कृते न रूडस्तदा देश्यः । यथा जंघालुए ! णइअडं गया सि जं तुह तणुम्मि जंबालो । तह जवरयगोवीओ तुह जहिमं तत्थ गायंति ॥ २५० ॥ Page #164 -------------------------------------------------------------------------- ________________ जहगरोह ] लामो वो [१२५ तं जवयगोरयंगि भरि जंधामो हविभ वच्च । जलणीलिदुग्गमग्यो ण दिसम्भइ पाउसो जाव ॥२५१॥ (३२८) जच्छंदओ सततम्मि, जक्खरत्ती य दीवाली । जेण्णोहणो णिसियरे, जंघाछेओ य चच्चरए ॥३२९॥ जच्छंदओ-स्वच्छन्दः 'क'प्रत्ययाभावे- जण्णोहणो राक्षसः । जच्छंदो । जंघाछेओ चत्वरम् । जक्खरत्ती दीपालिका । यथा-- मणिवलएहिं कुणंती जंघाछेयम्मि जक्खरत्तिं व । जेण्णोहणाण वि तुम णिसि जच्छंदेण किं डरसि ? ॥२५२॥(३२९) विद्दवियम्मि जगडिओ, 'जभणअ' आई 'जहिच्छभणिर' आई । जरलद्धिय-जरलविया गामीणे, अरुए जहणरोहो ॥३३०॥ जगडिओ विद्रावितः-कदर्थित इत्यर्थः।। जरलदिओ तथा जरलविओ ग्रामीणः । जंभणओ यथेष्टवक्ता । 'जभणभणो" | जहणरोहो ऊरुः। [] इति केचित् । उभयत्र आदिग्रहणात् जंपिच्छओ यथादृष्टमभिलषिता । जंपेच्छिरमग्गिरो यो यद् यद् दृष्टं तदेव मृगयते इत्यादि । अत्र-जअडइ 'त्वैरते' इति धात्वादेशेषूक्तमिति नोक्तम् । यथाजरलद्धिआइ दटुं पवणल्हसंतअंसुयं जहणरोहं । ओ ! कामसरजगडिया जरलविया हुंति भणया ॥२५३॥(३३०) १ जण्होह पा. : २ त्वरयति ई पा. । Page #165 -------------------------------------------------------------------------- ________________ १२६ ] सहसपह देसीसहसंपहे जहणूसवजहणूसवं अद्धोरू, जंकयसुकओ अप्पसुकयगिज्झम्मि । जाडी गुम्मं, जाई सुरा, कविट्ठम्मि जाऊरो ॥३३१॥ जहणूसवं अर्थोस्कम् । जाई सुरा । जंकयसुकओ अल्पसुकृतग्राह्यः । जाऊरो कपित्थः । जाडी गुल्मम् । यथाजाऊरजाडिकंटयफट्टिरजहणूसवा वि तेण समं । जाईलुद्धा वच्चसि जंकयमुकया सि तं पुत्ति ! ॥२५४॥ (३३१) जालघडिया सिरहरे, जिग्घियं 'ओसिंघिय'अत्थम्मि । जिण्णोब्भवा य दुव्वाइ, जीवयमई य वाहमई ॥३३२॥ जालघडिया चन्द्रशाला। जिण्णोब्भवा दूर्वा । जिग्घियं घ्रातम् । जीवयमई मृगाकर्षणहेतुाधमृगी । अत्र ‘जिमिकं भुक्तम्' इति 'भुजि' धात्वादेशभवम् । यथा जालघडियाइ जा तं पा णियसि जीबयमई व मयणस्स । ता भम हरिणो व्व तुमं कुलडाजिण्णोब्भवाउ जिग्धंतो ॥२५५॥ __ अत्र-जीहइ 'लज्जते' इति धात्वादेशेषक्तमिति नोक्तम् ॥ (३३२) जुण्णो छेगे, जुयलो तरुणे, अपरिग्गहम्मि जुजुरुडो। जुयलिय-जुरुमिल्ला दुगुणिय-गहणा, जूयओ य बप्पीहे ॥३३३॥ जुण्णो बिदग्धः । जुरुमिल्लं गहनम् । जुयलो तरुणः । "जूरुमिल्लयं" [ ] इति गोपाल: झुंजुरुडो अपरिग्रहः । जूयओ चातकः । जुयलियं द्विगुणितम् ॥ Page #166 -------------------------------------------------------------------------- ________________ जोवारी] तइओ वग्गो । १२७ यथा--- झुंजुरुडाए घणरवजुयलियविसमसरवेयणाइ मह । दुहजुरुमिल्लअवत्थं कह. जूयय! तस्स जुण्णजुयलस्स ॥२५६॥ अत्र-जूरवइ 'वञ्चति' इति धात्वादेशेषूक्तमिति नोक्तम् ।। (३३३) जेमणयं दाहिणए अंगे, जो रं च 'जो किर'अथम्मि । जोक्खं अचोक्खे, जोओ चंदे, जोग्गा य चाडुम्मि ॥३३४॥ जेमणयं दक्षिणमङ्गं हस्तादि । जोक्खं मलिनम् । जो रं 'यः किल' इत्यथें । जोओ चन्द्रः । जोग्गा चाटु । यथा -- जयसिरिणिवासजेमणभुअ ? तुह गुणवण्णणम्मि का जोग्गा । जो रं जसेण चालुक्क ! जोक्खं अवहरसि जोअस्स ? ॥२५७॥(३३४) णखत्ते जोडं जोइस च, जोई य विज्जूए । खलियम्मि जोइरो, जोइक्खो दीवम्मि, जोडिओ वाहो ॥३३५॥ जोडं तथा जोइस नक्षत्रम् । जोइरो स्खलितः । जोई विद्यत् । जोइक्खो दीपः । जोडिओ व्याधः । यथामेहम्मि पिहियजोइसवइ-जोडे रुइरजोइ-जोइक्खे । हिंडंति' अ जोइरया वम्महजोडियसराहया कुलडा ॥२५८॥ (३३५) णयणम्मि जोयणं, तह खज्जोए जोइयं जाण । जोइंगणो अ इंदोवे, जोवारीइ जोण्णलिया ॥३३६॥ जोयणं लोचनम् । जोण्णलिया जोवारी धान्यम् । जोइओ खद्योतः । 'जोवारी'शब्दोऽपि देश्य एव । जोइंगणो इन्द्रगोपः । १ °ति य ओ° पा. । २ 0 वि जो पा. । Page #167 -------------------------------------------------------------------------- ________________ १२८ ] [जोधणपीर यथा चलजोइय-जोइंगणं इक्खिय जोण्णलियकारणं कालं । कासयवहूउ हरिसा उप्फुल्लयजोयणा हुँति ॥२५९।। (३३६) जोव्वणणीरं तह जोव्वणवे जोव्वणोवयं च जरा । जोव्वणणीरं तथा जोव्वणवेअं तथा । “जोव्वणणीरो जोव्वणोवओ ऋक्षः" जोव्वणोवयं वयःपरिणामः । [ ] इति चतुष्पदवर्गे यत् केनचिदुक्तं तस्य संमोह एव । यथा-- जोव्वणणीरं तरुणत्तणे वि विजिएंदियाण पुरिसाण । जोव्वणवेए वि ण जोव्वणोवयं हीइ इयराण ॥२६॥ अथ अनेकार्थाःजण्हं लहुपिढरे कसिगए य, जंपणं अकित्ति-वयणेसु ॥३३७॥ जण्हं लघुपिठरम् कृष्णं चेति द्वयर्थम्।। जंपणं अकीर्तिः वक्त्रं च (३३७) वेडिस-वरुणेसुं जंबुओ य, गामणि-विडेसु जणउत्तो । जच्चंदणं अगरू कुंकुमं च, जोवो य बिंदु-थोवेसु ॥३३८॥ जंबुओ वेतसवृक्षः पश्चिमदिक्पालश्च। । जोवो बिन्दुः स्तोकं च । जणउत्तो प्रामप्रधानपुरुषः विटश्च । । जच्चंदणं अगरुः कुङ्कुमं च ।। अत्र- 'जूरई' खिद्यते, क्रुध्यति च इति धात्वादेशेषूक्तमिति नोक्तम् ॥(३३८) __ अथ 'झ' आदय:संतत्वरिसम्मि अडी, झंखो तुढे, झला य मयतण्हा । झंटी लहु-उड्ढकेसेसु, पीलु-मायासु झंडुय-झमाला ।।३३९।। १ थोएसु पा. । Page #168 -------------------------------------------------------------------------- ________________ दलिया ] झडी निरन्तर वृष्टिः । झंखो तुष्टः । झला मृगतृष्णा । - यथा ण झर्डि झंखो वि रवी कुणइ झलं चेय इत्थ मरुदेसे । मुंच झमालाई लुलं इंटिओ झंडुयाई चुटे || २६१ ॥ (३३९) झंडलि-झंखर-झरया असई - मुक्कतरु- सुवण्णआरेसु । झज्झर-झरुया खिक्खिरि मसएसुं, झंपणी पम्हे ॥ ३४० ॥ झंडलो असती । झरुओ मशकः । खरो शुष्कतरुः । झरओ सुवर्णकारः । झज्झरी स्पर्शपरिहारार्थं चण्डालादीनां हस्तयष्टि: 'खिक्खिरी' इति । यथा तरभो वग्गो झंटी लघूर्ध्वकेशाः । झंडुओ पीलुवृक्षः । झमालं इन्द्रजालम् | झक्कियं तथा झिखियं वचनीयम् । 'उज्झिंखियं वचनीयम्' इति तु 'उत्' पूर्वेण 'झिखिय' शब्देन सिद्धम् । झको तृणमयः पुरुषः । "झरं तो" [ ] इति केचित् । झरुअआउलम्मि मीलियझंपणियं झज्झरीकर विरुवं । झंखरतलम्मि झरयअहमं हहा ! झंडली रमइ ॥ २६२ ॥ ( ३४० ) वयणिज्जे झक्किय - झिंखिया, झरंको य तिणपुरिसो । झंटिय- इंटलियाओ पहरिय- चकमणअत्थेसु ॥३४१॥ 'मशक' वाचकशब्दाः 'चीर्याम्' अपि वर्तन्ते । यदाह - “मशकाख्याश्वीर्यामप्युच्यन्ते काव्यतत्त्वज्ञैः " । [ ] इति । झंपणी पक्ष्म । [ १२९ झटियं प्रहृतम् । झंटलिया चङ्क्रमणम् । Page #169 -------------------------------------------------------------------------- ________________ १३० ] देसीसहसंगहे [ झलुसिय यथा-- ण कुणंति झंटियं ण य झंटलियं झक्कियाई अगणंता । तुह कुमरवाल ! रिउणो अझिंखिय ! रणाजिरे झरंक व्य ।।२६३॥ अत्र-झडइ शीयते । झंपइ भ्रमति । इत्यादयो धात्वादेशेषूक्ता इति नोक्ताः ॥ (३४१) दइढम्नि झलुसियं तह झलंकिंअं झामि चेअ । झंकारिय-झंखरिया अवचयणे, झोलियाइ झलझलिया ॥३४२॥ झलुसियं झलंकिअं झामिअं त्रयमपि झलझलिया झोलिका । दग्धार्थम् । 'झोलिका'शब्दो यदि संस्कृते न झंकारिय तथा झंखरियं अवचयनम् ।। रूढस्तदा अयमपि देश्यः । यथातावझलंकिअ-दवझलुसिओ तुह पयावझामिओ अ रिऊ । फलझंकारिय-दलझंखरियाई कुणइ झलझलियहत्थो ॥२६४॥(३४२) झाडं लयगहणे, झामरो जरी, झाउलं च वउणिफले । झारुअ-झिरिंड-झीरा चीरी-जरकूव-लज्जासु ॥३४३॥ झाडं लतागहनम् । झारुआ चीरी । झामरो प्रवयाः । झिरिंडं जीर्णकूपः । झाउलं कसफलम् । | झीरा लज्जा। यथाझाउलचुंटणकज्जे अझोर ! कह झामरं णिओएसि । झारुअ-झाडच्छन्ने झिरिंडए एस जं पडिही ॥२६५॥(३४३) झुंखो वज्जविसेसे, झुत्ती छेयम्मि, झुट्टे अलियम्मि । झल्लरि-झुटण-झुंझुमुसया गुम्म-प्पवह-मणदुहेसुं ॥३४४॥ Page #170 -------------------------------------------------------------------------- ________________ झस ] तइओ वग्गो [१३१ झुंखो 'तुणय'आख्यो वाद्यविशेषः। । झुटणं प्रवाहः।। झुत्ती छेदः। झुंझुमुसयं मनोदुःखम् । झुटुं अलीकम् । "झुमुझुमुसयं" [ ] इत्यन्ये । झुल्लुरी गुल्मः। ___ अत्र-झुणइ जुगुप्सते इति धात्वादेशेषूक्तमिति नोक्तम् । यथातुह णत्थि झुट्टझुत्तो झुटणतडझुल्लुरीमु णाओ सि । झुंझुमुसयवईए मह कहियं तत्थ झुंखवाएहिं ॥२६६॥(३४४) झूरं कुडिले, झेरो जरघंटे, झेंदुओ अ कंदुअए । अद्धमहिसोइ झोट्टी, झोडप्पो चणयधन्नम्मि ॥३४५॥ झूरं कुटिलम् । झोट्टी अर्घमहिषी । झेरो जरघण्टः । झोडप्पो चणकधान्यम् । झेंदुओ कन्दुकः । "शुष्कचणकशाकम्"[ ] इत्यन्ये अत्र-झूरइ स्मरति इति धात्वादेशेषूक्तमिति नोक्तम् । यथाझोडप्पछेत्तकंडे झोट्टीओ कंठबद्धझेराओ । उअ चारइ गोववह खेल्लंती झेंदुएण झूरगई ॥२६७॥(३४५) वाहम्मि झोडिओ, झोडलिया रासयसरिच्छकीलाए । झोडिओ व्याधः । झोंडलिया रासकसदृशी क्रीडा । यथा-- झोंडलियाइ खेल्लंतु ताव बालाउ हरिणियाउ व्य । आरोविऊण चावं पहरेइ ण कामझोडिओ जाव ॥२६८॥ अथ अनेकार्था:टंकच्छिन्न-अजस-तड-तडत्थ-दोहगहिरेसु 'झस' सद्दो ॥३४६॥ Page #171 -------------------------------------------------------------------------- ________________ १३२] देखीसहसंगहे [ झत्थ___झसो टङ्कच्छिन्नम् अयशः तटः तटस्थः दीर्घगम्भीरश्चेति पञ्चार्थः ॥३४६॥ गय-गटेसु अत्थं च, झंपियं तुट्ट-घट्टिएसुं च । झसुरं तंबोल-अत्थेसु, झंडुली असइ-कीलासु ॥३४७॥ झत्थं गतम् नष्टं च । झसुरं ताम्बूलम् अर्थश्च । झंपिय त्रुटितम् घट्टितं च । झंडुली असती क्रीडा च ।। (३४७) पल्हत्थ-आकुठेसु झसियं, चीहि-मसएमु झिल्लिरिया। . अंग-किडएसु झीणं, अच्चत्थे अच्छए अ झूसरिअं ॥३४८॥ झसियं पर्यस्तम् आक्रुष्टं च। झीणं अङ्गम् कीटश्च । झिल्लिरिया चीहोतृणम् मशकश्च । झूसरिअं अत्यर्थम् स्वच्छं च। अत्र-'झंखइ' संतप्यते, विलपति, उपालभते, निःश्वसिति च । 'झरइ' स्मरति क्षरति च । इति धात्वादेशेषूक्तमिति नोक्तम् ।(३४८) इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपशदेशीशब्दसंग्रहवृत्तौ तृतीयो वर्गः ॥छ। प्र० २५४ ॥ - Page #172 -------------------------------------------------------------------------- ________________ चतुर्थः वर्गः अथ 'ट' आदय: टमरो केसचए, टंकिअं पसरिए, विंमोटणे टसरं । सरो सेहरए, टट्टया जवणियाए य ॥ ३४९ ॥ टमरो केशचयः । टसरो शेखरः । टंकिअ प्रसृतम् । टइया तिरस्करिणी । सरं विमोटनम् । यथा मा संठवेसु टमरे टसरियचू अअंकुराण टसरोट्टं । टंकियniकजुण्हा अंतरे देसु मामि ! टट्टइयं ॥ २६९ ॥ (३४९) tara भारिए, करालकण्णम्मि टप्परओ । अरणियकुसुमे टक्कारिया य, टारो अहमतुरए ॥ ३५० ॥ टक्कारी अरणिकुसुमम् । टारो अधमतुरङ्गः । टंबरओ भारिकः - गुरुः - इत्यर्थः । टप्परओ कराकर्णः । यथा टारम्मि चडियमित्तो टंबरओ टप्परो य वामणओ । झत्ति पडिओ हसिज्जइ टक्कारीचुटिरीहिं वणे ॥२७०॥ (३५०) टिप्पी टिक्कै तिलए, टिंबरु तुंबुरु च, टिग्धरो थेरे । डंटो छिन्नकरे, टेंटा ज्यपयम्मि, टेक्करं च थले ॥ ३५१ ॥ टिप्पी तथा टिक्कं तिलकम् । टो छिन्नकरः । "टिक्कं शिरसि स्तबकः " [] टेंट द्यूतस्थानम् । टेक्करं स्थलम् । इत्यन्ये । - टिंबरु तुम्बुरु | टिग्धरो स्थविरः । १ थिमोडणे मु. । Page #173 -------------------------------------------------------------------------- ________________ १३४ ] देसीसहसंगहे [ टोलअत्र-टिविडिक्कइ मण्डयति । टिरिटिल्लइ भ्राम्यति । एतौ धात्वादेशेषूक्ताविति नोक्तौ । यथा-- चंदणटिक्कियपरवहु इह टेक्करए मंतियं दट्टुं । टिंबरुजोग्गय ! टिग्घर ! टुंटय !टेंटिअ! करेसि कि टिप्पिं ॥२७१॥(३५१) टोलो सलहे, टोलंब-टोक्कणा महुय-मज्जभंडेसु । टोलो शलभः। । टोलंबो मधूकः । "टोलो पिशाचः" [ ] इत्यन्ये । टोक्कणं मद्यपरिमाणभाण्डम् । यदाह-"टोलं पिशाचम् आहुः सर्वे । केचित् "टोक्कणहंडं मद्यमानभाण्डम्" शलभं तु राहुलकः” [ ] | [ ] आहुः । यथा-- टोलो व्व मा पड तुमं उज्जाणे वाणिणीउ जं पुरओ। टोलंबवणे टोक्कणहत्था मयणग्गिजालाओ ॥२७२॥ अथ अनेकार्था:असि-छिन्न-खाय जंघा-खणित्त-भित्ती-तडेसु टंको वि ॥३५२॥ टंको खड्गः छिन्नम् खातम् जङ्घा खनित्रम् भित्तिः तटं च इति सप्तार्थः ॥(३५२) अथ 'ठ'आदयःठल्लय-ठइय-ठविया णिद्धण-उक्खित्त-पडिमासु । ठाणो माणे, ठाणिज्जो गोरवियम्मि, सिण्हए ठिक्कं ॥३५३॥ ठल्लो निर्धनः । ठाणो मानः। ठइओ उत्क्षिप्तः । ठाणिज्जो गौरवितः । "ठइओ अवकाशः" [ ] इत्यन्ये । अयं दन्त्यादिः अपि-इति-एके ठविया प्रतिमा । • 'थाणिज्जो" [ ]। ठिक्कं शिश्नम् । Page #174 -------------------------------------------------------------------------- ________________ डहरी ] चउत्थो वग्गो [१३५ यथा-- ठाणो ण ठल्लयाणं, ठाणिज्जत्तं ण यावि ठइयाणं । ण य ठिक्कं संढाण, अठवियउवलाण ण य पूया ॥२७३॥(३५३) .. अथ अनेकार्थाःगोरविअ उद्धेसुं ठरिय, ठिवियं उद्ध-णियड-हिक्कासु। ठरियं गौरवितम् ऊर्ध्वस्थितं च । ठिवियं ऊर्ध्वम् निकटम् हिक्का च इति व्यर्थम् । “ऊर्ध्वार्थे ठिययं" [ ] इति अन्ये ॥ अथ 'ड'आदयःदंतग्गहिए डकं, डयो डावो य वामकरे ।।३५४॥ डक्क दन्तगृहीतम् । डवो तथा डावो वामकरः । दष्टार्थ तु 'दष्ट'शब्दभवम् ।। यथाडव्वे फरयं अडावे खग्गं गहिऊण तुह पई समरे । पहुपच्चक्ख पसरइ अमरिसडकअहरो एसो ॥२७४॥ (३५४) डंडं डिंडी सीवियकप्पडखडे, तह डलो लोठे। डप्फ सेल्ले, डल्लं पिडियाइ, अलिंजरे डहरी ॥३५५।। डंडं तथा डिंडो सूच्या संघटितानि | डलो लोष्टः । वस्त्रखण्डानि। डाफ सेल्लाख्यम् आयुधम् । "डंडो” [ ] इत्यप्यन्ये । डल्लं पिटिका । डहरी अलिञ्जरम् । यथा डंडपरिहाण डिंडीपाउरणा चइयडप्फया तुज्झ । रिउणो पल्लिवणिहरे डहरी-डल्ले वहति डलखलिरा ॥२७५॥ (३५५) Page #175 -------------------------------------------------------------------------- ________________ १३६ ] देसीसहसंगहे [डहरडहरो सिम, सिरहरम्मि डग्गलो, दवपहम्मि डड्ढाडी ।। रच्छाइ डंडओ, इंभिओ य कितवम्मि. डंबरो घम्मे ॥३५६॥ डहरो शिशुः । डंडओ रथ्या। डग्गलो भवनोपरि भूमितलम् । डभिओ द्यूतकारः । डड्ढाडो दवमार्गः । डंबरो धर्मः । यथा-- गिहिय डहरे उत्तरिय डग्गला डंडएण तुह रिउणो । डड्ढाडि-डंबरिल्ले जंति वणे डंभिय व्य जरवसणा ॥२७६॥ __अत्र-डल्लइ पिबति । डरइ त्रस्यति । एतौ धात्वादेशेषूक्ताविति नोक्तौ ॥ (३५६) डाली साहाए, णयणे डायल-डोल-डोयणया । डियली थूणा, भेगम्मि डिड्डुरो, डिफियं च जलपडिए॥३५७।। डाली शाखा । डियली स्थूणा । डायलं डोलो डोयणं त्रयोऽपि डिड्डुरो भेकः । लोचनार्थाः । डिफियं जलपतितम् । यथा ... गयडोल ! डोयणेहि ण णियसि डालि लुणेसि डियलिकए। ता तलियडायलओ गुत्तिद्रहे डिड्डुरो व्व डि फेसु ।। २७७ ॥ अत्र-डिंभइ स्रंसते । इति धात्वादेशेषूक्तमिति नोक्तम् ॥(३५७) डिडिल्लियं च खलिए वत्थे, डीरं कंदलए । ओइण्णम्मि य डीगं, तहेव डीणोवयं उवरि ॥३५८॥ डिडिल्लियं खलिखचितं वस्त्रम् । डीरं कन्दलः । "डिडिल्लियं स्खलिते हस्ते"[ ] इति | डीणं अवतीर्णम् । केचित् । यदाह 'उड्डीन'वाचकस्तु संस्कृतभव एव । "डिफिय-डिडिल्लियया पतिते च । डीणोवयं उपरि । स्खलितहस्ते च" [ ] । . . १ ढाली पा. । मु. । २ लिंडुरो पा. । मु. । Page #176 -------------------------------------------------------------------------- ________________ डोंगी ] उत्थो वग्गो यथा विहू ! डीणो सि तुमं बलिणिवडीणोवयं पयं देसि । डीरं लिहति डिडिल्लियं च परिहिंति तेण तुह रिउणो ॥ २७८ ॥ (३५८) डुबो सवचे, धो उयंचणे, डुंगरो सेले । घंटम्मि डुंडुओ, डोला सिविया, दारुहत्थए डोओ ॥ ३५९ ॥ डोला शिबिका | अन्दोलनवाचकस्तु 'दोला' शब्दभवः डोओ दारुहस्तः । डुंबो श्वपचः । डुंघो उदञ्चनविशेषो नालिकेरमयः । डुंगरी शैलः । हुंडुओ जीर्णघण्टः । यथा डुंगर आणि डोला - डोए 'विकिंतयस्स तुह रिउणो । डुंडु सरस्स डुंब ति छिविय हुंघयजलेण लेइ जणो ॥ २७९ ॥ (३५९) तंबोलभायणे डोंगिली, तहा डोलिओ कसिणसारे । डोलिओ कृष्णसारः । डोंगिली ताम्बूलभाजनविशेषः । "डोगिली ताम्बूलिनी" [] इत्येके । यथा इयम्मि सावरा एंते डोलियविसालणयणाए । डोंगिलिणिहित्तवीडयकढणमिसओ परंमुही ठियं ॥ २८० ॥ अथ अनेकार्था:डाऊ फलिहंसदुमे, गणवइपडिमाविसेसे य ॥३६०॥ डाऊ फलिहंसकवृक्षः गणपतिप्रतिमाविशेषश्च ।। ( ३६० ) डोंगी य इत्थबिंबे, तंत्रोलद्वाणभेए य । डोंगी स्थासकः ताम्बूलभाजनविशेषश्च । १३७ C १ परिहंति पा । २ डोवो पा । ३ अन्दोला पा । ४ विककंत पा. । Page #177 -------------------------------------------------------------------------- ________________ १३८ ] देसीसहसंगहे [ ढड्ढ अथ 'ढ'आदयःढड्ढो भेरी, ढंको य वायसे, ढंढणी य कविकच्छू ॥३६॥ ढड्ढो मेरी । ढंढणी कपिकच्छूः । ढंको वायसः। यथागोमुट्टियढंकउले देउलवाइज्जमाणढड्ढे य । 'उहविओ वेसाए ढंढणिछित्ता व्व तम्मइ भुअंगो ॥२८१॥ (३६१) मक्कुणए ढंकुण-ढेकुणा, तहा ढंकणी पिहाणीए । ढंसयं अजसे, वीणाइ ढंखरी, ढक्कयं तिलए ॥३६२॥ ढंकुणो तथा ढेकुणो मत्कुणः । । ढंखरी वीणाभेदः । ढंकणी पिधानिका । ढकयं तिलकम् । ढंसयं अयशः । यथाढंखरिय ! ढंकुणहरे इमाइ मा वच्च ढक्कयं दटुं । ढेकुणखद्धो ढंकणिहणिओ णीहरसि ढंसयं लहिय ॥२८२॥ ___ अत्र-ढक्कइ छादयति । ढंसइ विवर्तते । इति धात्वादेशेषूक्ताविति नोक्तौ ॥ (३६२) चिक्खल्ले ढंढरिओ, ढंढसिओ गामजक्खम्मि । णिच्चम्मि ढिक्कयं, ढिंढयं जलगए, बलाइया वेंकी ॥३६३॥ ढंढरिओ कर्दमः । ढिक्कयं नित्यम् । ढंढसिओ ग्रामयक्षः । ढिंढयं जलमध्यपतितम् । केचिद् "ग्रामवृक्षः" [ ] इत्याचक्षते । ढेंकी बलाका । यदाहु:-"ढंढसिओ ढंढरिओ ग्रामतरौ कर्दमे चाख्ये" [ ] । अत्र-ढंढल्लइ भ्रमति । ढंढोलइ गवेषयति । इति धात्वादेशेषूक्ताविति नोक्तौ । १ उइओ पा.। Page #178 -------------------------------------------------------------------------- ________________ णोव्व ] चमत्थो वग्गो [१३९ यथा ढंढसियपूयणपरा ढेंकीओ भणइ ढिक्कयं का वि । दिट्ठो कह वि मह पई ढिंढो ढंढरियखुत्तो वा ? ॥२८॥ अत्र-दिक्कइ वृषभो गर्जति । ढुमइ, ढुसइ भ्रमति । इति धात्वादेशेषूक्ताः इति नोक्ताः ॥ (३६३) अधणे ढेल्लो, ढेंडिअ-ढोंघरया धृविय-ब्भमिरएम् । ढेल्लो निर्धनः । ढांघरो भ्रमणशीलः । ढेंढिओ धूपितः । यथासिरिकुमरवाल ! रिउणो तुह दवड झंतपीलुधृ'महया । णवअगरुटेंढियाणं सुमरंते ढेल्ल-ढोघरा रणे ॥२८४॥ अथ अनेकार्थाःढंढो पंक-णिरत्थे, ढंढर-ढयरा पिसाय ईसासु ॥३६४॥ ढंढो पङ्कः निरर्थकश्चेति समाहारः । । ढंढरो तथा ढयरो पिशाचे ईर्ष्यायां चेति द्वावपि द्वयों ॥(३६४) पिढर-उण्हजलेसुं ढमरं, ढेंका हरिस-कूवयतुलासु । ढमरं पिठरम् उष्णजलं चेति द्वयर्थम् । ढेंका हर्षः कूपतुला चेति द्वयर्था । अत्र–ढुंदुल्लइ' भ्रमति, गवेषयति च इति धात्वादेशेषूक्तः इति नोक्तः ।। - अथ 'ण' आदिःणत्था णासारज्जू, आउत्ते णव-णोव्वा य ॥३६५।। णत्था नासारज्जुः । । णवो तथा गोवो आयुक्तः । १ मरया-(भरजसः) पा. । मु.। Page #179 -------------------------------------------------------------------------- ________________ १४० ] -यथा भक्खणं गामं णत्थारहिअउसण व समगं । णव्व ! तर गोव्वाणं अन्नाण वि भंजिओ मग्गो ॥ २८५ ॥ दो आरूढे, गंदा गंदी-गंदणी गाईए । परिखंचियम्मि णडिओ य, णच्चिरो रमणसीलम्मि || ३६६ ॥ णद्धो आरूढ़ः । गंदा गंदी गंदिणी त्रयोऽप्येते गोवाचकाः । देसी सहसंग . अत्र - णक्खा नखाः । गवि वैपरीत्ये । rs अवधारणे । एते शब्दानु शासने साधिताः इति नोक्ताः । णज्जरो मलिनः । णंदणो भृत्यः । ज्झरो विमलः । यथा- अंवरण मेहे णंदावालीण नंदिणीगो । ण सुणेसि णच्चिराणं जइ गीयं णंदिपुत्त ! णडिओ सि ॥ २८६॥ (३६६) मलिणम्मि गज्जरो, णंदणेो य भिच्चम्मि, णज्झ विमले । गलयं उसीरे, सीहे मंदिवखेो णंदियं च सीहरुए || ३६७ || णडिओ वञ्चितः । “खेदितः” [ ] इत्यन्ये । णच्चिरो रमणशीलः । 9 [ - णलं उशीरम् । दिक्खो सिंहः । दियं सिंहरुतम् । यथा णज्झरजस ! तुह रिउणे । णरवहणंदिक्ख ! दियं सोउं । गज्जरवत्था लयकरा मालियणंदणा हविय जंति ॥२८७॥ (३६७) दुहियपि गओि, डुरी य भेगम्मि, मंदिरे गलियं । हरी छुरीe, user कच्छवए, हमुह घूए ॥ ३६८ ॥ १ गाणं पा. २ णडुरी पा । Page #180 -------------------------------------------------------------------------- ________________ णखत्तणेमि ] चउत्थो बग्गो [१४१. णद्दिओ दुःखितः । णहरी क्षुरिका । णडुरी भेकः । णडुली कच्छपः, द्वित्वे'णइडली' इत्यपि ।। णलियं गृहम् । णहमुहो चूकः । यथाणहमुहणलिए रण्णे रुण्णं सोऊण तुह रिउवहणं । णहरीहय व्य णंडुरि-णडुलीउ वि गद्दिा हुंति ॥२८८॥ अत्र-णवर केवले । णवरि आनन्तर्ये । एतौ अव्ययौ । णव्वइ, णज्जइ. ज्ञायते । णडइ गुप्यति । एते धात्वादेशेषूक्ताः इति नोक्ताः ।। (३६८) जत्थ पलासलयाए जणेहिं पइणाम पुच्छिया जुवई । अहंती णिहणिज्जइ णियमविसेसो णवलया सा ॥३६९॥ यदाह-“नियमविशेषश्च णवलया ज्ञेया । आदाय पलाशलतां भ्राम्यति लोकोऽखिलो यस्याम् । पृष्टा पतिनाम स्त्री निहन्यते चाप्यकथयन्ती" ॥ [ ] यथादोलाविलाससमए पुच्छंतीहि सहीहिं पइणाम । लट्ठीहि हणिज्जती वहुया णवलयवयं भरइ ॥२८९।।(३६९) णवरिअ सहसा', उवयाइअए णमसियं, तडिम्मि णहवल्ली । णबाउत्तो भोगी, कण्हे णक्खत्तणेमी अ॥३७०॥ णवरिअ सहसा । णव्वाउत्तो ईश्वरः । णमसियं उपयाचितकम् । “नियोगिसुतः" [ ] इत्यन्ये ।। "णवसियं" [ ] इत्यन्ये । णक्खत्तणेमी विष्णुः । णहवल्ली विद्युत् । यथा-- णमसियसएहिं पाविअसिरीइ णक्खत्तणेमिसमं अप्पं । णवरिअ णवाउत्तय ! मा मुण, णहवल्लिचंचला एसा ॥२९०॥(३७०) १ मविसेसे ण° पा. । २ °सा, ओमाइए मु.। Page #181 -------------------------------------------------------------------------- ________________ १४२ ] देसी सद्दसंग हे जलभवफलभेए णइमासयं, उच्छिए णवोद्धरणं । णाओ गव्विट्ठे, णाउल्लो गोमी, बिलम्मि णारोट्टो || ३७१ ॥ इमासयं जलोद्भवः फलभेदः । वोद्धरणं उच्छिष्टम् । णाओ गर्विष्ठः । णालंबी कुन्तलः । नाहिदामं उल्लोचमध्यदाम । -णालंपिअं आक्रन्दितम् । यथा पाउल्ल ! णवोद्धरणेण तूस मा विससु णायउड्डणयं । दुलहणइमासयकए सया वि गोहा ण होइ णारोहे ? || २९१ ॥ ( ३७१) णालंबी जूडे, णाहिदामं उल्लो मज्झदामम्मि | णालंपिअ अक्कंदे, जहणम्मि य णाहिविच्छेओ ॥ ३७२ ॥ नाउल्लो गोमान् । णारोट्टो बिलम् । “कूसार : " [ ] इत्यन्ये । 'णामोक्कसियं कार्यम् । णिज्जो तथा णुवन्नो सुप्तः । णिडो पिशाचः । १ णिज्झ - णु पा । इमासय णाहिविच्छेओ जघनम् । 'णाहीए विच्छेओ' इति वाक्यमपि यथा पुणजम्मे कुसुमाई गयाई गालविणाहिदा मेसु | इय णापते तुह रिजवण पिहुणाहिविच्छेया ॥ २९२॥ ( ३७२ ) णमोक्कसियं कज्जे, णिज्ज-णुवन्ना य सुत्तम्मि । भूए णिडो, हलिद्दा णिग्गा, णिहसो य वम्मीए || ३७३ || जघनवाचकम् । यदाह - " णाहीए विच्छेओ जघनम् कैश्चित्तु णाहि विच्छेओ" । [ ] णिग्गा हरिद्रा । हिसो वल्मीकः । Page #182 -------------------------------------------------------------------------- ________________ णिज्जूह ] यथा णिहुणं व्यापारः । णिहुया कामिता | णिज्झरं जीर्णम् । " णिज्झू रं” [ ] इत्यन्ये । णमोक्कसि तुमए किं रे णिड ! णिग्गराग ! णिहसमुह ! | तीए च्चिय जं णामं लवसि णुवन्नो अणिज्जो य ॥ २९३ ॥ (३७३) णिहुणं बावारे, कामियाई णिहुया य, णिज्झरं जुण्णे । विहो सामिद्धीए, णियडी डंभे, णिहूयं अवि सुरए || ३७४ || यथा - Lasert वग्गो णिउक्को तूष्णीकः । णिरुली मकराकृतिग्रहः । हिणं कूलम् । [ १४३ णिहुआ णिहुअयाणं मा संभर मुंच णियडिणिहुणाई | जं णिज्झरो सि इहि कुणसु मणं पुण्णणिवहम्मि ॥ २९४ ॥ ( ३७४ ) विहो समृद्धिः । णियडी दम्भः । यदि 'निकृति' शब्दस्य प्रत्यादौ सिद्धहेम ० ८ १ २०६ ] पाठ: इष्यते तदा न देश्यः । णिहूयं सुरतम् । तुण्डिक्कम्मि णिउक्को, णिरुली मयराकिहगाहे । णिहणं कूले, णिगढी घम्मे, णिसुयं णिसामियं च सुए ॥ ३७५ ॥ fraढो धर्मः । णिसुयं तथा णिसामियं श्रुतम् । यथा free freeीरावे णिसामिए सउणिकलयले य वहू । इणिहणआगयजारं मुणिय णिउक्का अहिसरइ णिगढे वि ॥ २९५ ॥ (३७५) णिउरम्मिणियल, अविसेसियम्मि णिरियं च णिक्खुडं अकंपे। णिग्वेद- णिव्वढा णग्गे, णिज्जूहो य णिव्वम्मि ॥ ३७६ ॥ Page #183 -------------------------------------------------------------------------- ________________ १४४] णियलं नूपुरम् । णिरियं अविशेषितम् । णिक्खुडं अकम्पम् । देसीसहसंगहे [णियारणिव्वेढो तथा णिव्वढो नग्नः । णिज्जूहो नीवम् । यथाणिरियट्ठाण ! अठाणय ! किं णियले गियसि णिक्खुडो चोर ! । जरणिज्जहम्मि घरे णिव्वेढो णिवढेण पेल्लियइ ॥२९६॥ (३७६) अरिभवणम्मिणियारं, णिन्बूढं पच्छिमंगणए । कढिणम्मि णिक्कडं तह, णिप्फेसो सदणिग्गमणे ॥३७७॥ णियारं रिपुगृहम् । णिक्कडं कठिनम् । णिव्वूढं गृहपश्चिमाङ्गणम् । णिप्फेसो शब्दनिर्गमः । यथाघणुकड्ढणणिक्कडभु ! चालुक्क ! तुहं णियारणिन्बूढे । णीसंकविलसिराण सिवाण उल्लसइ णिफेसो॥२९७॥ (३७७) णम्मिणिरादो, णिच्छिए णिरुतं, णते णिरिको य । संतुम्मि णिसत्तो वि, णिमेलं दंतमंसम्मि ॥३७८॥ णिरादो नष्टः । णिसत्तो संतुष्टः । णिरुत्तं निश्चितम् । णिमेलं दन्तमांसम् । णिरिंको नतः । "णिमेला" [ ] इति धनपालः। यथातुह घायणिमेलउच्छुड्डदंतया रिउगया णिरिकमुहा । जति णिरादा तह वि हु जए णिरुत्तं तुमं सि ण णिसत्तो ॥२९८॥(३७८) जिल्लंक-णिलंका पडिग्गहम्मि, णिज्जोमि-णोमिणो रस्सी। अंगुट्ठीइ णिरंगी-णीरंगीउ, अहियम्मि मिप्पट्ठो ॥३७९॥ १ धनपालकृते 'पाइअलच्छी नाममालाकोशे मयं शब्दो मोपलभ्यते । Page #184 -------------------------------------------------------------------------- ________________ णिव्वूढ ] णिल्लंको तथा णिलंको पतद्ग्रहः । णिज्जोमी तथा णोमी रश्मिः- रज्जू: इत्यर्थः । यथा णिज्जो मिखंचिअउ सहरहओइण्णे पिर्याम्म लेइ वह । णिपट्टम्मविरइयणिरंगिया करयणिलंके ॥ २९९ ॥ उत्थो वग्गो किं मामि ! रोयसि तुमं णीरंगिं चइय आचम णिलंके । पेक्खसि ण चिरा दइयं णोमीबद्धं पुरो बइल्लं व ||३०० || ( ३७९ ) णिम्मंसू तरुणः । णिव्भुग्गो भग्नः । णिम्प्रंसू तरुणे, णिब्भुम्गो भग्गम्मि, णिक्खयं णिहए । सुत्तोद्वियम्मि णिव्वित्तो, णिस्संको य णिब्भरए || ३८० || क्खयं निहतम् । [ १४५ णिरंगी तथा णीरंगी शिरोऽवगुण्ठनम् । णिपट्टो अधिकः । णिज्जोओ प्रकरः । " पुष्पावकर : " [ ] इत्यन्ये । णियत्थं परिहितम् । यथा- णिस्संक कामसरणिक्खया इमा सिविणए तुम द । निम्मंसुय ! णिच्चित्ता णिन्भुग्गमणोरहा होइ ॥ ३०१ || (३८०) निव्वित्तो सुप्तोत्थितः । freist निर्भरः । णिज्जोओ परे, परिहिए णियत्थं, चलम्मि णिकज्जो । णिव्वाणं दुहकहणे, थड्ढे 'गिव्र्व्यूह - णिव्वूढा ।। ३८१ ।। णिक्कज्जो अनवस्थितः । णिव्वाणं दुःखकथनम् । 'णिग्वूहो तथा णिव्वूढो स्तब्धः । १ हि मु. । २ अत्र लिखित पुस्तकेषु 'व्वू' स्थाने 'च्छू' इत्यपि पठितुं शक्यम् । १० Page #185 -------------------------------------------------------------------------- ________________ १४६] देसीसहसंगहे [ णिम्मभयथाणिक्कज्जे ! जं मनसि णियत्थहारं फुलिंगणिज्जोकं । 'णिवृहे ! णिव्वाणं कुणसु अणिवूढयाण तं अम्ह ॥३०२॥(३८१) गय-कुसल-उवकिईसुं णिम्मय-णिग्घट्ट-णिज्जाया । सेद-उचिय-उज्जाणा णिवाय-णिन्विट्ठ-णिब्भग्गा ॥३८२॥ णिम्मओ गतः । णिवाओ स्वेदः । णिग्घट्ठो कुशलः । णिब्विटुं उचितम् । णिज्जाओ उपकारः । उपभुक्तार्थं तु 'निर्विष्ट' शब्दभवम् । णिब्भग्गं उद्यानम् । यथा-- णिब्भग्गणिम्मयं तं दटुं पयडियणिवायसिढिलंगी। तम्मइ तुज्झ कए णिविट्ठयणिज्जाणिग्घट्ट ! ॥३०३॥(३८२) मुत्तपमुत्तम्मि णिसायं, चामुंडाइ णिम्मंसा। णिद्धम्मो एगमुहम्मि, णिदिणि-णियाणिया कुतिणहरणे ॥३८३॥ णिसायं सुप्तप्रसुप्तम् । णिद्धम्मो एकमुखयायो। 'चण्डाल'वाचकस्तु 'णिसाय'शब्दो । णिदिणो तथा णियाणिया कुतृणोद्ध'निषाद' शब्दभवः । रणम् । हिम्मंसा चामुण्डा । यथा-- केयारणिदिणिकए णियाणियामुल्लजंपणमिसेण । णिम्मंसदेउलं णिद्धम्म ! पिया वच्चइ णिसाए ॥३०४॥(३८३) णिण्णाला णोलच्छा णोलइया चेअ चंचुम्मि । णिग्गिणं जिल्लसियं च णिग्गए, पाडिए णिसुद्धं च ॥३८४॥ गिण्णाला तथा णोलच्छा तथा | णिग्गिणं तथा जिल्लसियं निर्गतम् । णोलइया चञ्चुः । णिसुद्धं पातितम् । Page #186 -------------------------------------------------------------------------- ________________ णिव्वहण ] यथा 'णिज्झाय' आदयः सप्त शब्दा निर्दयवाचकाः । 'णिव्वेरिस' शब्दः अव्यर्थेऽपि दृश्यते । गोलइयाइ हणतो गोलच्छिवरो विसालणिण्णालो । णिम्गिण्णजिओ हुओ आसमणिल्लसियरावणणिमुद्धो ||३०५ || (३८४) णिज्झाओ णिच्छंडो निराह - णिग्घोर - णिष्फरिसा । णिद्वेधसो अणिव्वेरसो अ अदए, णिमेणं अवि ठाणे ॥ ३८५ || णिमेणं स्थानम् । उत्थो वग्गो यथा णिग्घोरे णिच्छुडो अणिराहे को व्व ण हु अणिष्फरिसो । णिर्द्धसे अणिव्वेरसो अणिज्झाय ! कत्थ वि णिमेणे १ ॥ ३०६ ॥ (३८५) अविभिन्नगेहए णिद्धम-विद्धय विद्धमाया वि । रिट्ठिए णिअरिअं णिअंधण- णिअंसणा वत्थे || ३८६|| णिद्धमो तथा णिद्धओ तथा णिद्ध माओ अविभिन्नगृहः । यथा अत्र - णिअइ पश्यति । णिव्वाइ विश्राम्यति । णिमइ न्यस्यति । एते धात्वादेशेषूक्ता इति नोक्ताः । णिमणं गृहजलप्रवाहः । णिअक्कलं वर्तुलम् | [ १४७ अरिअगुण ! सुणिअसण ! णिअंधणं कड्ढ णिद्धमो हविअ । णिद्धअ ! वयम्मि रमिमो किं पेम्मं अणिद्धमायाण ? || ३०७ (३८६ ) णिद्धमणं ओघसरे, णिअकलं वटुले चेअ । णिव्वमिअं परिभुत्ते, पाणिग्गहणम्मि णिव्वहणं ॥ ३८७॥ णिव्वमिअं परिभुक्तम् । णिव्वहणं विवाहः । णिअरिअं निकरेण स्थितम् । णिअंघणं तथा णिअंसणं वस्त्रम् । | Page #187 -------------------------------------------------------------------------- ________________ १४८ ] णिक्खुरिअं अदृढम् | णित्तिरिडी निरन्तरम् । यथा- यथा गंधव्वे णिव्वहणे तुह णिव्वमिअं णिअक्कलथणीए । fare सुमती बाहेहि वह गिद्धमणं ॥ ३०८ ॥ (३८७) अदढम्म यणिक्खुरिअं णिरंतरं चेअ णित्तिरिडी । ओआरणे णिवच्छ-णेवच्छणया, चुअम्मि णिस्सरियं ॥ ३८८ ॥ णिवच्छृणं तथा वच्छणं अवतारणम् । णिस्सरिअं स्रस्तम् । देसी सहसंग इति यावत् । णिरुवक्कयं अकृतम् । िित्तरिडिविरहणिवखुरिअतणू णिस्सरिअस पतपिए ! | वच्छगहखलिया सयमेव णिवळणीहुआ बहुआ || ३०९ || अत्र - नियच्छ पर्यात | णिरप्पइ तिष्ठति । णिम्माणइ, णिम्मवइ निर्मिमीते । णिज्झरइ क्षीयते । हुवइ कामयते । णिआरइ काणेक्षितं करोति । गिरिग्घर निलीयते । णिव्वडइ पृथक्, स्पष्टो वा भवति । णिट्टहद्द निष्टम्भं करोति । णिग्वोलइ मन्युना ओष्ठं मलिनं करोति । पिल्लुंछइ मुञ्चति । णिउड्डड् मज्जति । णिच्छल्लड, णिज्झोडह, पिल्लूरइ णिव्वरइ, छिनत्ति । णिसुढइ भाराक्रान्तो नमति । ड्डु अइ क्षरति । णिट्टहड़ विगलति । णिम्महइ गच्छति । णिल्लसइ उल्लसति । एते धात्वादेशेषूक्ताः इति नोक्ताः ॥ (३८८) गिड्डुहिअ-णिक्खसरिय णिरुवक्कया थुक्क मुसिय-अकए । णित्तिरिडिअं च तुट्टे, णीसारी मंडवे चेय || ३८९ ॥ णिट्टुहिअं धूत्कृतम्-निष्ठयूतम् - ४ णित्तिरिडिमं त्रुटितम् । णीसारो मण्डपः । इत्यर्थः । णिक्खसरिओ मुषितः अपहृतसारः [णिक्खुरिअ १ णितिरडी मु । २ णित्तिरडि मु. । ३ णिहुअइ पा । ४ मुद्रिते हैमप्राकृतव्याकरणे ८ । ४ । १७३ | सूत्रे 'पिट्टुअइ' इति पाठः । Page #188 -------------------------------------------------------------------------- ________________ डाली ] चउत्थो वग्गो [१४९ ___ अत्र-णिस्वारइ गृह्णाति । णिरिणजइ पिनष्टि । इत्येतौ धात्वादेशेषूक्तो इति नोक्तौ। यथातुह 'णित्तिरिडिअथामा रिउणो णिक्खसरिआ वसंति वणे। णिरुवक्कयणीसारे तहाइ सुसंतणिटुहिया ॥३१०॥(३८९) णीसंपायं परिसंतजणवए, तह झुणिम्मि णीहरियं । णीसीमिओ य णिवासियम्मि, बाणम्मि णीलकंठी अ॥३९०॥ णीसंपायं परिश्रान्तजनपदम् । णोसीमिओ निर्वासितः । णीहरियं शब्दः । णीलकंठी बाणवृक्षः । यथा-- वोलिय बहू णिसमुहं णीसंपाए अणीहरियकंची। अहिसरइ णीलकंठीवणम्मि णीसीमियस्स तस्स कए ॥३११॥(३९०) णीसणिआ णिस्सेणी, णीआरणं अवि बलिघडीए । णूला साहाए, पट्टवासियाए य णेडाली ॥३९१॥ णीसणिआ निःश्रेणी । कप्रत्ययाभावे । णूला शाखा । 'णीसणी' इत्यपि। णेडाली पट्टवासिता शिरोभूषणभेदः । णीआरणं बलिघटी। ____ अत्र-णीइ, णीणइ, णीलुक्कइ गच्छति । णीरंजइ भनक्ति । णुव्वइ प्रकाशयति । एते धात्वादेशेषूक्ताः इति नोक्ताः । णीहम्मियं निर्गतम् इति तु निपूर्वस्य 'हम्मि'धातोः सिद्धम् । अत्र-णूमइ छादयति इति धात्वादेशेषूक्तमिति नोक्तम् । यथा-- णेडालिसुंदर ! तुमं पुत्तय ! मा चडसु उच्चतरुणूलं । जं णीणिपडिएसु वि णीआरणवल्लहाण होइ छलं ॥३१२॥(३९१) त्तिरडि मु. । Page #189 -------------------------------------------------------------------------- ________________ १५० ] देसी सदसँग उड्डो सम्भावे, कूवतुलाए य णेलिच्छी । रवि-वणियसचिव-संढा णेसर - णेसत्थि णेउड्डो सद्भावः । लिच्छी कूपतुला । सरो रविः । यथा - लच्छा ॥३९२॥ सत्थी वणिक्सचिवः । लच्छो षण्ढः । "वृषभः "[ ] इत्यन्ये । सत्थि ! णेलच्छो तं णेउण णेसरअत्थमणे । लिच्छिरवं सोउं वच्चs जं जलमिसेण तुह जाया ॥ ३१३|| अत्र - डुं 'नीडम्' इति तु 'नोड' शब्द भवमिति नोक्तम् ॥ (३९२) भद्दवअउज्जलदसमी ऊसवभेमि डरिया | डरिया भाद्रपदोज्ज्वलदशम्यां कश्चिदुत्सवविशेषः । यथा संकेयं आगए उववइम्मि दुईइ झत्ति संलविया । अहिसर णायरवहू डरियादंसण मिसेण || ३१४ ॥ अत्र गोल क्षिपति इति धात्वादेशेषूक्तमिति नोक्तम् ॥ [ उड्ड अथ अनेकार्था: उच्छुणिवोलणकंडे तदेव कुंडम्मि गंदं च ॥ ३९३ ॥ द इक्षुनिपीडनकाण्डम् कुण्डाख्यो भाण्डविशेषखेति द्वयर्थम् । केचित् तु " इक्षुनिपीडनकाण्डवाचकौ एव णंद - कुण्डशब्दौ देश्यो " [ ] इत्याहुः | यदाह - "इक्षुनिपीडनकाण्डं णंदं कुंडं च, गो णंदी । न तु कुण्डाख्यभाण्डवाची 'द' शब्दो देश्यः " [ ] अस्माभिस्तु उभयमपि दृष्टम् इति अनेकार्थेषूपनिबद्धम् ॥ (३९३) घाणे मूके णक्को, णण्णो कूवे खल- अग्गजेसुं च । कद्दमिe asविवरे पओयणे णल्लयं णिमित्ते य ॥ ३९४ ॥ Page #190 -------------------------------------------------------------------------- ________________ णिहुअ ] णक्को घ्राणम् मूकश्च । ग्राहे तु 'णक्क' शब्दो 'नक' शब्दभव एव । णणणो कूपः दुर्जनः ज्येष्ठो भ्राता चेति त्र्यर्थः । णड्डुलं रतम् दुर्दिनं च । रय-दुद्दिसु णडलं, अह णद्धंबवयं अघिण -जिंदासु । सम्भावे अभिप्पा णाउड्डो, चोर-कंचणे णिक्खो || ३९५ || बवयं अघृणा, निन्दा चेति द्वयर्थम् । चउत्थो वग्गो णिव्वं ककुदम् व्याजश्व | पटलान्ते तु 'णिव्व' शब्दो 'नीत्र' शब्दभव एव । णिययं रतम् शयनायम् शाश्वतम् घटश्वेति चतुरर्थम् । [ १५१ ल्यं कर्दमितम् वृतिविवरम् प्रयोज - नम् निमित्तं चेति चतुरर्थम् ।। (३९४) । , कउह छउमेसु णिव्वं णिययं रय-सयण-सासय- घडे सुतोट्टिए गिरासे उन्भड - अकिवेसु अ र्णिविट्ठो ॥ ३९६ ॥ णिहाओ स्वेदः समूहश्च । णिरग्घो पृष्टम् उद्वेष्टितं च । णाउड्डो सद्भावः अभिप्रायश्च । "मनोरथः " [ ] इत्यन्ये । णिक्खो चौरः काञ्चनं च । ( ३९५ ) सेय- गणेसु णिहाओ, पुट्ठे उब्वेढिए चोर - द्विय-पुट्टेसु णिरव, उज्जुअ-दढेसु 'णिविट्टो सुप्तोत्थितः निराशः उद्घटः नृशंसश्चेति चतुरर्थः ॥ (३९६) णिरग्घो अ । णिष्पिच्छं ॥ ३९७ ॥ *णिरक्को चौरः स्थितः पृष्टं चेति त्र्यैर्थः । णिपिच्छं ऋजु दृढं च ॥ (३९१) पयड- उज्जु- रिऊस णिराओ, ड्रिंकं च टंकिए विसमे । णिहुअं णिव्वावारे तुहिक्के तह य सुरयम्मि ॥ ३९८ ॥ १ णिविद्धो मु. । २ णिरप्पो मु. । ३ णिरिक्कं पा । ४ त्र्यर्थम् पा. । Page #191 -------------------------------------------------------------------------- ________________ १५२] देसीसहसंगहे [णिव्वलियणिराओ प्रकटः ऋजुः रिपुश्चेति व्यर्थः । । णिहुअं निर्व्यापारम् तूष्णीकम् सुरतं णिकं टङ्कच्छिन्नम् विषमं च । । चेति व्यर्थम् ॥ (३९८) णिवलियं जलधोए पविगणिए विहडिए चेय ।। वायस-मूकेसु णिउक्कणो, णिहेलणं अगार-जघणेसु ॥३९९॥ णिव्वलियं जलधौतम् प्रविगणितम् । णिउक्कणो वायसः मूकश्च । विघटितं चेति त्र्यर्थम् । णिहेलणं गृहम् जघनं च । णिव्वलेइ दुःखं मुञ्चति निष्पद्यते क्षरति च इति धात्वादेशे सिद्धम् । अत्र-णिव्वरइ दुःखं कथयति, छिनत्ति च । णिहोडइ निवारयति, पातयति, च । णिलुक्कइ तुडति, निलीयते च । णिवहइ, णिरिणासइ गच्छति, पिनष्टि, नश्यति च। णोलुंछइ निष्पतति, आच्छोटयति च । णीरवइ बुभुक्षते, आक्षिपति च । णीहरइ निःसरति, आक्रन्दति च । णुमइ न्यस्यति, छादयति च । इति धात्वादेशेपूक्ताः इति नोक्ताः ॥ (३९९) इत्याचार्यश्रोहेमचन्द्रविरचितायां स्वोपशदेशीशब्दसंग्रहवृत्तौ चतुर्थो वर्गः ॥छ॥ ग्रन्थानम् '७३२ ॥ १२४० पा. Page #192 -------------------------------------------------------------------------- ________________ पञ्चमः वर्गः अथ 'त'आदयःतंवा गाई, तंटे पुढे, सुत्त उप्पलेमु तग्ग-तणा। तट्टी वईइ, सोगम्मि तमो. तवणी य मक्खम्मि ॥४००॥ तंबा गौः । तणं उत्पलम् । तंट पृष्ठम् । तही वृतिः । तग्गं सूत्रम् । 'सूत्रम्' इति सामान्या- | तमो शोकः । भिधानेऽपि 'सूत्रकणम्' उच्यते । तवणी भक्षणयोग्यं कणादि । यदाह--"तग्गं च सूत्रकङ्कणकम्" []|| यथा-- तंटवहण-तट्टिविहीहिं तंबचारणय ! तग्गवलणेहिं । तणलोयणा ण तवणि कुणंति विरहे तमं जडा जंति ॥३१५।।(४००) तैमणं चुल्ली, तहरी बहलसुरा, वावडे तवओ। । तसियं मुक्के, सयणे तल्लडं, ओल्लम्मि तण्णायं ॥४०१॥ तमणं चुल्लिः । । तसियं शुष्कम् । तहरी पङ्किला सुरा। तल्लडं शय्या । तवओ व्यापृतः। तण्णायं आर्द्रम् । यथाविरहम्मि तुज्झ सूहव ! तसिए तण्णायकमलतल्लडए । तमणं व तप्पइ सही तहरीतवओ ण जाणसि तुमं तु ॥३१६॥(४०१) तच्छिडं च कराले, जयरारक्खे तलारो य । तत्तिल्लो तल्लिच्छो य तप्परे, तणचए तणेसी य ॥४०२॥ तच्छिंडं करालम् । तत्तिल्ला तथा तल्लिच्छो तत्परः । तलारो नगरारक्षकः । तणेसी तृणप्रकरः । - १ अत्र तृतीयवर्गे गा० ३०६ गतं 'चप्फल'शब्दविषयकं विवरणं द्रष्टव्यम् । २ "तेमनी चुल्लिभिदि अपि हिमअने० कां० ३ श्लो० ३७२.] Page #193 -------------------------------------------------------------------------- ________________ १५४ ] देसीसहसंगहे [ तरयथा-~ दोसगवेसणतत्तिल्ल ! तलारभया तणेसिअंतरिया । उअ तइं तल्लिच्छा सा तमतच्छिडे पडिच्छइ कुडंगे ॥३१७॥(४०२) तरसं मंसे, तंबेहि-तंबटक्कारियाउ सेहाली । इच्छाइ तकणा, तंतडि-तोतडिया करंबम्मि ॥४०३॥ तरसं मांसम् । तक्कणा इच्छा । तंबेही तथा तंबटक्कारी शेफालिका । । तंतडो तथा तोतडी करम्बः । यथा--- चय तंबेहिकुडंग ण तंबटक्कारिरत्तवसणो अयं । ण हु तरसतकणं कंगुतोंतडी कमलतंतडी हरइ ॥३१८॥(४०३) गोहुमकुंकुमियाए य तंबिरा तंवरत्ती य । तरवट्टो पैउणाडम्मि, तडवडा आउलितरुम्मि ॥४०४।। तंबिरा तथा संबरत्ती गोधूमेषु । तरवट्टो प्रपुनाटः । कुकुमच्छाया । तडवडा आउलिवृक्षः । यथासहि ! तंबरत्तिरम्मे छित्ते सुत्तम्मि तंबिरच्छि ! पिए । तरवट्ट-तडबडाउलकुडंगए कीस चलिया सि ? ॥३१९॥ अत्र-'तलिणं' सूक्ष्मम् इति 'तलिन' शब्दभवम् । तरइ शक्नोति । तच्छइ तक्ष्णोति । तडइ तड्डइ तड्डवइ तनोति । एते धात्वादेशेषूक्ता इति नोक्ताः ।। (४०४) इंदोवे तंबकिमी, तणसोल्ली मल्लियाए य । सुरम्मि तत्तुडिल्लं, पसारिए चेय तणरासी ॥४०५॥ १ “पिशितं तरसं मांसम्'' [अमरको० मनु०व० कां० २ श्लो० ६३] २ तडितोडि° पा. । ३ कंगुततडी कलमतोतडी पा.। ४ परमाड° पा.। ५ "तृणशून्यं तु मल्लिका' [अमरको० वनौषधिव० कां० २ 'लो० ६९) "तृणमूल्यं मल्लिकायाम्" [हैम अने. कां. ४ लो० २२४] Page #194 -------------------------------------------------------------------------- ________________ तलयागत्ति ] पंचमो वग्गो १५५ तंबकिमो इन्द्रगोपः। तत्तुडिल्लं सुरतम् । तणसोल्ली मल्लिका । तणरासी प्रसारितम् ।। यथा-- जइ तत्तुडिल्लपंडिय ! तणसोल्लीवल्लहो गओ कालो। तुह विरहे तणरासियतंबकिमी पाउसो कहं तीए ? ॥३२०॥ ४०५) सालिम्नि तलप्फल-तालहला, खुहिए तडमडो य । तंतुक्खोडी य तुरी, उड्डुवे तरियन्व-तणवरंडीओ ॥४०६॥ तलप्फलो तथा तालहलो शालिः । तडमडो क्षुभितः । तंतुक्खोडी वायकतन्त्रोपकरणम् । । तारयत्व तथा त तरियन्वं तथा तणवरंडी उडुपः । यथाकीस तलप्फलगोवीतडमडिओ जासि तालहलछेत्तं ।। तंतुक्खोडिय ! वच्चसु तरियव्यणिउत्त ! तणवरंडीए ॥३२१॥४०६) तद्दिअसं अणुदिअसे, तहल्लिया चेव गोवाडे । तदियचयं च णच्चे, तलयागत्ती य कूवम्मि ॥४०७ ॥ तदिअसं-अदूरविप्रकर्षात् 'तदिअसियं' | तद्दियचयं नृत्यम् । 'तदिअहं' इत्यपि-अनुदिवसम् । तलयागत्तो कूपः । तहल्लिया गोवाटः । यथा-- तरुण ! तहल्लियरक्खय ! भुमयातद्दियचएण तद्दिअसं । तलयागत्तिं वच्चई णिसि बहुआ पाणियमिसेण ॥३२२॥ (४०७) १°इ ओ व पा.। Page #195 -------------------------------------------------------------------------- ________________ १५६ ] देसीसहसंगहे [ तडफडियतडफडियं परिचलियम्मि, कुरवए तंबकुसुमो य । गालिय-अंगुलिएK तलसारिय-तणयमुदियाओ य ॥४०८ ॥ तडफडियं परितश्चलितम् । तलसारियं गालितम् । तंबकुसुमो कुरबकः । अन्ये तु "तलसारिओ नालिकः”[] इति पठन्तः 'तलसारियं मुग्धम्' आचक्षते । तणयमुद्दिया अङ्गुलीयकम् । यथा-- अइ तलसारियपेम्मय ! तुह विरहे तीए एत्थ तडफडियं । तंवकुसुमस्स मूले ओपडिया तण यमुद्दिया कहइ ॥ ३२३ ॥ अत्र-तलअंटइ 'भ्रमति' इति धात्वादेशेषूक्तमिति नोक्तम् ॥ ( ४०८ ) ताला लाजा, रम्मम्मि तामरो, रोयाम्म ताडिअयं । तारत्तरो मुहुत्ते, जलभवफुल्लम्मि तामेरसं ॥ ४०९ ॥ ताला लाजाः । तारत्तरो मुहूर्तः । तामरं रम्यम् । तामरसं जलोद्भवं पुष्पम् । ताडिअयं रोदनम् । 'पद्म' वाचकस्तु 'तामरेस'शब्दः संस्कृतसम एव । यथाताडिअयपरं बालं कुलडा तालाहिं भोलविय जाइ । तारत्तरेण तामरतामरसे सरियतूहम्मि ॥ ३२४ ॥ (४०९) तालप्फली य दासी, तित्ती सारम्मि, दूसहे तिव्वं । १ 'तामरस'शब्दः म्लेच्छभाषासंबन्धी, न तु आर्यभाषासंबन्धी-इत्येवं मीमांसासूत्रभाष्यकारो जैमिनिमुनिः प्राह स्वभाष्ये [अ० १ पा० ३ सू० १० अधि• ५ ] अतः ज्ञायते यत् 'तामरस'शब्दः न संस्कृतः किन्तु पश्चात् संस्कृते प्रविष्टः । Page #196 -------------------------------------------------------------------------- ________________ तिरोबइ ] पंचमो वग्गो [ १५७ 'तिरिडो तिमिरे, 'तिणिसं महुपडले, तिमिणं अल्लदारुम्मि ॥४१०॥ तालप्फली दासी । 'तिरिडो तिमिरवृक्षः । तित्तो सारम् । 'तिणिसं मधुपटलम् । तिव्वं दुर्विषहम् । तिमिण आईदारु । "तिव्वं अत्यर्थम्" [ ] इति सातवाहनः । यथा------ वयणाई तालप्फली अमुणंती 'तिणिसतित्तिमहुराई। तिव्यविलियम्स पइणो ओ ! पहरइ तिरिडतिमिणेणं ॥ २५ ॥ अत्र तालिअंटइ भ्रमति' इति धात्वादेशेषूक्तमिति नोक्तम् । ( ४१०) उण्हपवणे तिरिड्डी, तिगिच्छी तिगिया य कमलरए । तिविडी पुडिया, गुरु तित्तुयं च, ण्हाणोल्लियाम्म तित्तिरियं ॥४११॥ तिरिड्डा उष्णवातः। | तिविडी पुटिका। तिंगिच्छी तिगिया च कमलरजः । "तिविडा सूची" [ ] इति केचित् । तित्तुयं गुरु । । तित्तिरियं स्नानाम् । यथातिगिच्छिसुरहिजसभर ! निव ! कलुसियतिगिए तिरिडिम्मि । तित्तुयदुहा तुह रिऊ णइतित्तिरिया जिमंति तिविडीए॥३२६॥(४११) तिमिरच्छ-तिमिच्छाहा करंज-पहिया, तिमिगिलो मीणे । तिण्हीकयम्मि तिक्खालियं, तह तिरोबई वयंतरिए ॥ ४१२ ॥ 1 “लोध्रः तिरीट:" [अमरको० वनौषधीव. का. २ श्लो० ३३] "तिरीट कूल वृक्षः' हैम उणादिसू० १५१] २ तिणस पा. । ३ 'भाद्रं साई क्लिन्नं तिमितम्" [ अमरको. विशेष्य. कां. ३ श्लो. १०५] Page #197 -------------------------------------------------------------------------- ________________ १५८ ] तिमिरच्छो कैरञ्जद्रुमः । तिमिच्छाहो पथिकः । "तिमिच्छओ” [ ] इति कश्चित् तिमिंगिलो मीनः । मत्स्यविशेषवाच - कस्तु संस्कृतसमः । यथा देसी सहसंग हे तिक्खालियं तीक्ष्णीकृतम् । तिरोवई वृत्यन्तरितः । हणिओ तिमिंगिलधरण एस तिक्खालिएण व सरेणं । मुच्छर तिमिरच्छतले तिरोवइपिओ तिमिच्छाहो ॥३२७॥ (४१२) तुंगी रयणी, तुम्ही य सूयरे, तुच्छं ओमुक्के । तुलसी मुरसलयाए, तुंडीरं महुरबिंबम्मि ||४१३ ॥ "तुंगी रात्रिः । तुलसी सुरसलता । मधुरम् | तुम्ही सूकरः । तुच्छं अवशुष्कम् । [ तुंगी अत्र - तुंदं उदरम् । तुंडं आस्यम् । तुंबी अलाबूः । एते संस्कृत समत्वान्नोक्ताः । यथा तुंडीर ! तुमए अतुच्छतुलसीहिं अच्चिया चंडी । तुंगीव पुण्णकलं जं आइतुण्हीबलं वरं लहसि ॥३२८॥ (४१३) तुहिक्को मिउअचलम्मि, तुलग्गं कागतालीए । तुच्छय- तुच्छइया रंजिए, जरघडम्मि तुंडूओ ||४१४॥ तुहिक्को मृदुनिश्चलः । तुच्छयं तथा तुच्छइयं रञ्जितम् । तुलग्गं काकतालीयम् । तुंडूओ जीर्णघटः । १ करञ्जः पा 1 २ "रात्री..... तुङ्गी भौती शताक्षी च" - [ त्रिकाण्डशेष कालवर्ग श्लो० १०९ ] " तुङ्गी देश्याम् संस्कृतेऽपि " [ हैमभभि ० कां० २ श्लो० ५६ वृत्ति य०प्र०] " तुङ्गीशः शशाङ्के” [ हैमअनेकार्थं ० का ० ३ श्लो० ७१३] ३ “तुण्डिकेरी रक्तफला बिम्बिका " [अमर० वनौषधिव० कां० २ श्लो० १३९ तथा हैमअनेकार्थसं० क्रां० ४ श्लो० २५५] " तुण्डो तुण्डिका" [ हैमनि० शे० श्लो० ३६८] Page #198 -------------------------------------------------------------------------- ________________ तोमरी] पंचमो वग्गो [१५९ यथाअस्सि तुलग्गदिढे तुच्छइया मेल्लिऊण तुंडूअं । कि अहिसरसि सहि ! तुम ण तुच्छयो एस होहि तुहिक्का ॥३२९॥(४१४) तुणओ तूरविसेसे, तुंतुक्खुडिओ तुराजुत्ते । दारू तुसेयजंभं, तूओ तह उच्छुकम्मयरे ॥४१५॥ तुणओ 'झुंख'आख्यस्तूर्यविशेषः । तुसेयजंभं दारु । तुंतुक्खुडियो त्वरायुक्तः । तूओ इक्षुकर्मकरः । अत्र-तुवरो रसविशेषः इति संस्कृतसमत्वान्नोक्तः । यथातूओ वायइ तुणयं उच्छुणिवीडणतुसेयजंभठिओ । तं मुणिय गोववहुया तुंतुक्खुडिया अहिसरेइ ॥३३०॥ अत्र-तूहो सरिदवतारः इति 'तीर्थ'शब्दभवत्वान्नोक्तः ॥४१५॥ पुरिसम्मि तूहणो तोलणो य, सिंबलितरुम्मि तूलिणिया । तेंडुयं अवि तुंबुरुए, तोसं दव्वम्मि, तोमरी वल्ली ॥४१६॥ तूहणो तथा तोलणो पुरुषः । तोसं धनम् । तूलिणी शाल्मलिः । तोमरी वल्ली। 'तेंडुयं तुम्बुरु । ___अत्र-तेअवइ प्रदीप्यते इति धात्वादेशेषूक्त इति नोक्तः । यथातूहण ! तूलिणि-तेंडुय-तोमरिगहणे गिरिम्मि किं भमसि । मुत्तूण तोलणवयं ण हु तोसं लब्भए कह वि ॥३३१॥(४१६) १ प्यरो ॥ पा. । २ “तिन्दुकः स्फूर्जकः” [अमरको० वनौषधिव० कां० २ श्लो० ३८] “तिम्यति आर्दीभवति तिन्दुकः" [हैमठणा० सू० ५७ तथा हैमनि० शे० *लो० ११३] Page #199 -------------------------------------------------------------------------- ________________ १६० ] देसीसहसंगहे [ तोक्काअणिमित्ततप्परे तोक्कओ, तहा तोडणो असहणम्मि । तोअय-तोमरिया बप्पीहय-सत्थप्पमज्जएमुं च ॥४१७॥ तोक्कओ अनिमित्ततत्परः । तोअओ चातकः । तोडणो असहनः । तोमरिओ शस्त्रप्रमार्जकः । यथा-- वम्महसरतोमरिए माणं सिणिमाणतोडणे काले । तोअअ ! मज्झ अबत्थाकहणे दइअस्स तोक्को होहि ॥३३२॥(४१७) अथ अनेकार्थाःतंडं खलीणलालय-सिरहीण-सराहिएK च । गामणि-सेज्जासु तलं, तल्लं पल्ललय-वरुअ-सेज्जासु ॥४१८॥ तंडं कविकालालकम् शिरोबिहोनम् । तल्लं पल्वलम् बरुकाख्यं तृणम् स्वराधिकं चेति व्यर्थम् । ___शय्या चेति व्यर्थम् : (४१८) तलं ग्रामेश: शय्या च । तप्परआ-आएसेसुं तत्ती, तमणो य बाहु-भुज्जेसु । तलिमो कुट्टिम-सेज्जा-घरोद्धभू-वासभवग-भटेसु ॥४१९॥ तत्ती तत्परता आदेशश्च । तलिमो कुट्टिमम् शय्या गृहोर्श्वभूमिः तमणी भुजः भूर्ज च। । वासभवनम् भ्राष्ट्रश्चेति पञ्चार्थः।।(४१९) कण्णाहरणविसेसे वरंगए चेय तलवत्तो। तालूरो फेण-कविढेसु, तिरिडियं सतिमिर-विचिएसु ॥४२०॥ तलवत्तो कर्णाभरणविशेषः वराङ्गं च ।। तिरिडियं तिमिरयुतम् विचितं च ॥ तालूरो फेनः कपित्थतरुश्च । (४२०) "तालरो आवर्तश्च" [ ] इति केचित् । कोउअ-विवाह-सरिसव-हविअ-सिणिद्ध-कुतुवेसु तुप्पो वि । पीणम्मि 'तुरी'सद्दो उवगरणे तूलियाणं च ॥४२१।। Page #200 -------------------------------------------------------------------------- ________________ थलय ] पंचमो वग्गो [ १६१ तुप्पो कौतुकम् विवाहः सर्षपः क्षि- । तुरी पीनम् तूलिकानामुपकरणं चेति तम् स्निग्धः कुतुपश्चेति षडर्थः । द्वयर्था । (४२१) णायव्वा तुंबिल्ली महुपडले उक्खले चेअ । तिड्डो सलह-पिसल्ला, तउवट्टिय-कणियासु तोवट्टो ॥४२२॥ तुंबिल्ली मधुपटलम् उदूखलं चेति । तिड्डो शलभः पिशाचश्च । द्वयर्था । तोवट्टो त्रपुपट्टिकाख्यः कर्णाभरणभेदः कमलकर्णिका चेति द्वयर्थः ॥(४२२) अथ 'थ' आदि:थग्यो गाधे, निलए थहो, थरो दहिसरे, थरू छरुए। थंब विसमे, थक्को अवसरम्मि, पसुम्मि थट्टि-थवा ॥४२३॥ थग्यो गाधः । थं विषमम् । थहो निल्यः । थक्को अवसरः । थरो दैधिसारः। थट्टी तथा थवो पशुः । थरू त्सरुः । यथादहियं थरेण, खग्गा थरूहि, कूवा अ थग्घसलिले हिं । सोहंति थंवथक्का भडेहि, थट्टी-थवेहि गामथहा ॥३३३॥ (४२३) वित्थिण्णम्मि थस-थसल-थामा, थविया पसेवियाए य । थंडिल्ल-थमिय-थलया मंडल-विम्हरिय-मंडवेमुं च ॥४२४॥ थसो थसलो थामो एते त्रयोऽपि । थडिल्लं मण्डलम् । विस्तीर्णार्थाः । थमिय विस्मृतम्। थवी प्रसेविका । थलओ मण्डपः । . १ प्रक्षितः मु. । २ द्वयर्थः पा. । ३ °धिसरः पा. । Page #201 -------------------------------------------------------------------------- ________________ १६२ ] देसीसहसंगहे [ थबहयथाथामत्थणथंडिल्ले ! थसकडि ! तुह थेविअसुन्नहिअयाए। थलयआगो वि दइओ थमिओ किं थसलदोसो व्व ॥३३४॥(४२४) भल्लायए थउड्डं, वीसामे थत्तियं चेय । चंचूइ थग्गया, थवइल्लो दीहउरुजुअलउवविट्ठो ॥४२५॥ थउड्डे भल्लातकम् । थग्गया चञ्चुः । थत्तियं विश्रामः । थवइल्लो प्रसारितोरुद्वयोपविष्टः । यथाणिव ! तुह भएण णट्ठा अँजिअसुअथग्गयाअद्धखद्धफला। रिउणो कुणंति खिन्ना थवइल्ला थत्तियं थउड्डतले ॥३३५॥(४२५) थरहरियं कम्पिअए, घणम्मि थारो, थिरे थिमिय । थिरणामो चलचित्ते, दरिए थुण्णो अ, वट्टिए थुल्लो॥४२६।। थरहरियं कम्पितम् । थिरणामो चलचित्त:-यः कचिदपि थारो धनः। धृतिं न बघ्नाति । थिमिय स्थिरम् । थुण्णो दृप्तः । थुल्लो परिवर्तितः । 'थाणयं' आलवालः इति स्थानक'शब्दभवः । यथा थुण्णत्तणथुल्लमुहो माणिणिलोओ पियम्मि थिरणामो। थारत्थणियं सोउं थरहरियतणू हवेइ थिमियमणो ॥३३६॥(४२६) १ थइअ° पा.। २ " ...आलवालं..... स्थानकं च सः"-[अभिधान कां. ४ *लो. १६१] Page #202 -------------------------------------------------------------------------- ________________ [ १६३ थोल] पंचमो वग्गो थुलमो दूसे, थुक्कियं उन्नयए, थुड्डहीरं अवि चमरे । थुरुणुल्लणयं सेज्जा, वाययभंडम्मि थूरी य ॥४२७॥ थुलमो पटकुटी । । थुड्डहीरं चामरम् । थुक्कियं उन्नतम् । अम्बूकृते तु । थुरुणुल्लणयं शय्या । थुक्कियं 'थूत्कृत'शब्दभवमेव । । थूरी तन्तुवायोपकरणम् । यथातुह थुक्कियअंसरिउणो थुरुणुल्लणय-थुड्डहीर-थूलमाई । ओमुत्तूण पणहा थूरिकरा तंतुवायवेसेण ॥३३७॥(४२७) शृणो तुरए, कोलम्मि थूलघोणो य, बिंदुए थेवो । थेरो के थेरासण-थेवरिया पउम-जम्मतूरेसु ॥४२८॥ थूणो अश्वः । थेरो ब्रह्मा । थूलघोणो सूकरः । 'थूणो' 'थेणो' चोरः इति स्तेनथेवो बिन्दुः । 'स्तोक'वाचकस्तु शब्दभवौ । 'थेव'शब्दः 'स्तोक'शब्दभव एव । थेरासणं पद्मम् । थेवरियं जन्मनि तूर्यम् । यथाउक्कण्णियरविथूण-आइथूलघोणं अणज्झयणथेरं । थेरासणअंकजिण ! तुह थेवरियं जणइ हरिसजलथेवे ॥३३८॥(४२८) कमपिहुवढे थोरो, बलम्मि थोहं च, खोलए थोलो। थोरो क्रमपृथुपरिवर्तुलः । । थोहं बलम् । स्थूलार्थस्तु 'स्थूल' शब्दभव एव । । थोलो वस्त्रैकदेशः । १ स्थूल र्यः 'यार'शमः इति तात्पर्यम् । Page #203 -------------------------------------------------------------------------- ________________ [ थाह १६४] देसीसहसंगहे यथाथोरभुअथंभ ! इण्हि तुह थोहेणं रणे हयवईओ । सुयभिक्खणिमित्तं रिउसुद्धंतवहूउ थोलं उड्डंति ॥३३९॥ अथ अनेकार्थाःठाण-उण्ड-पिहुसु थाहो, निन्नेहदय-दरिएमु थिण्णो वि ॥४२९॥ ठाणं स्थानम् , उण्डं गम्भीरजलम्, पृथु थिण्णो निःस्नेहदयः दृप्तश्चेति द्वयर्थः । विस्तीर्णम् तत्र त्रयेऽपि 'थाह' शब्दः। "थाहो दीर्घः' [ ] इत्यन्ये । तत्र 'थक्कइ' तिष्ठति, फक्कति च इति धात्वादेशेषूक्तमिति नोक्तम् । 'थिप्पइ' विगलति, तृप्यति च इति धात्वादेशेषूक्तमितोह नोक्तम् ।। (४२९) भयरहिय-णिब्भरेसुं बद्धसिरक्के य थिरसीसो । दरकुवियवयणसंकोयण-मोणेसु थुडुकियं चेय ॥ ४३० ॥ थिरसीसो निर्भीकः निर्भरैः सशिर- । थुईंकियं दरकुपितवदनसंकोचनम् मौनं स्त्राणश्चति व्यर्थः । | चेति द्वयर्थम् ।। (४३०) पासायसिहर-बप्पीहएमु रप्फे तहा थूहो। थेणिल्यियं हरिय-भएसु, रजग-मूलएमु थोवो वि ॥ ४३१ ॥ थूहो प्रासादशिखरम् चातकः वल्मीकं चेति व्यर्थः । थेणिल्लियं हृतम् भीतं च । थोवो रजकः मूलकश्च ॥ ( ४३१) १ °रः बद्धशिर' मु. । २ "स्तोकः स्यात् चातक-अल्पयोः” [हैमअनेकार्थ कां० २ श्लो० २१] (सं० स्तोक-थोम-थूह) । ३ थोओ पा. । मु. । Page #204 -------------------------------------------------------------------------- ________________ दंतिअ ] पंचमो वग्गो अथ 'द' आदि :'दरं अद्धे, देय अंबू, देतो कडए, वो य गग्गरए । दच्छं तिक्खे, सुत्तकणयम्मि दंडी दसेरो य ||४३२॥ 'दरं अर्धम् । * दयं जलम् । “दयं शोकः " [ ] इत्यन्ये । दंतो पर्वतैकदेशः । दवो गद्गदः । 'परिहासवाचकस्तु 'दवो' 'द्रव' शब्द भवः । वनवह्निवाची तु संस्कृतसमः । यथा - -- दच्छं तीक्ष्णम् । दंडी तथा दसेरो सूत्रकनकम् । दच्छतवं केण कथं दंते सहि ! दरदयम्मि को पडिओ ? | जो दंडिमंडियउरो सदसेरं दवसरं तुमं रेंमइ ॥ ३४० ॥ (४३२) सोयम्मिद, दअरी सुराइ, दमओ दरिदम्मि | दत्थर - देवखज्जा करसाडय - गिद्धेसु, दंतिओ ससए ॥ ४३३ ॥ दसू शोकः । दअरी सुरा । दमओ दरिद्रः । यथा [ १६५ "दंडी डंडीवत् सूचीसंघटितवस्त्रयुगम् अपि” [ ] इत्यन्ये । दत्थरो हस्तशाटकः । दक्खज्जो गृध्रः । दंतिओ शशकः । दक्खज्जेण झडप्पअदत्थर संछन्नदं तिअयमंसे । कुणइ दसुं आरडंती दअरीपाणाउला दमयवेसा ॥ ३४१॥ (४३३) १ "दलं शस्त्रीछदे अर्ध - पर्णयोः " ( दल-दर ) [ हैमभनेका० कां० २ श्लो० ४८१ ] २ " द्यति तृष्णां दकम् ” (दक - दय) [ उणा० सू० ३३| अभिधा०] ३ " दन्तकाः तु बहिस्तिर्यक्प्रदेशा निर्गता गिरेः " [ अभिघा० कां० ४ श्लो० १०० ] तथा " दन्तः दशनसानुनोः " [ हैमअनेका० कां० २ श्लो० १६९] ४ रडइ ( रटति - जल्पति ) पा. । ५ " दाक्षाय्य - गृध्रौ ” [अमरको० क० २ सिंहादिव० श्लो० २१] Page #205 -------------------------------------------------------------------------- ________________ [ दवर १६६ ] देसीसहसंगहे दवर-दहिहा तंतु-कविठेमु, दइय-दयाइया आविए । दडवड-दहिउप्फ-दयावणा य धाडि-णवणीअ-दीणेसु ॥४३४|| दवरो तन्तुः । दडवडो धाटी। देहिट्ठो कपित्थः । दहिउप्फ नवनीतम् । दइयं तथा दयावणो दोनः । दयाइयं रक्षितम् । अत्र-दरिओ दृप्तः इति 'दृप्त'शब्दभवः । दसइ दर्शयति । इति धात्वादेशेषूक्तः इति नोक्तौ । यथा-- दइयदयावणय ! तुमं दवराहतणू दहिवट्टथणी । दहिउप्फकोमलंगी विरहदडवडा दयाइउं जोग्गा ॥३४२॥ (४३४) दवहुत्तं गिम्हमुहम्मि, दहित्थारो दहिसरम्मि। दहवोल्ली थालीए, दरवल्ल-दयच्छरा य गामेसे ॥४३५॥ दवहुत्तं ग्रीष्ममुखम् । दहवोल्ली स्थाली। दहित्थारो दधिसरः। दरवल्लो तथा दयच्छरो ग्रामस्वामी। "दहित्थरो" [ ] इत्यन्ये । यथा सदहित्थारयदहिणा णवदहवोल्लोइ विरइयकरंबं । दवहुत्ते अलहंतो दरवल्ल ! दयच्छरो सि कहं ? ॥३४३।। (४३५/ णिबिडम्मि दरुम्मिल्ल, दरमत्त-दरंदरा हढ-उल्लासा । दरवल्लहो य दइए, दरवल्लणिहेलणं च मुनघरे ॥४३६॥ १ "कपित्थे स्युः दधित्थ-ग्राहि-मन्मथाः" (दधित्थ-दहिह) [अमरको• कां० २ वनौषधिव. *लो. २१] २ रयं द पा. । Page #206 -------------------------------------------------------------------------- ________________ दिया हम ] दरुम्मिल्लं घनम् । दरमत्ता बलात्कारः । दरंदरो उल्लासः । यथा दरवल्लहाइ तुह तह ण सिणेहदरंदरो दरुम्मिल्लो | ता जर दरमत्ताए दरवल्लणिहेलणम्मि तं रमसि ॥ ३४४ ॥ दाओ प्रतिभूः । दारो तथा दोरो कटिसूत्रम् । दालियं चक्षुः । अत्र - दव्वीअरो सर्पः इति 'दवकर' शब्दभवः । दक्खव दर्शयति । इति धात्वादेशेषूक्तः इति नोक्तौ ॥ (४३६) दाओ पsिहू, कंची दार-दोरा य, दालियं णयणे । दारिय- दारद्वता - दादलिया वेस - पेड- अंगुलिया ॥४३७॥ पंचमो वग्गो दारिया वेश्या । दारता पेटा । दादलिया अङ्गुलिः । अत्र - दाव दर्शयति । इति धात्वादेशेषूतमिति नोक्तम् । यथा दरवल्लहो दयितः । दरवल्लणिहेलणं शून्यगृहम् । • दिओ दिवसः । दियो सुवर्णकारः । दिपतो अनर्थः । चलदालिय-दादलिआण रणिरदाराण दारियजणाण । दोरेवो दारüताए जणअत्थवल्लणयदाओ || ३४५॥ (४३७) दियहम्मि दिओ, सुण्णार- अणत्थेसुं दियज्झ-दिप्पंता । दिव्वासा चामुंडा, जडे दिअलिओ, दियाहमो भासे ॥४३८ || दिव्वासा चामुण्डा | दिअलिओ मूर्खः । दियाहमो भासपक्षी । १ ओदा पा. २ ताई जपा. [ १६७ Page #207 -------------------------------------------------------------------------- ________________ १६८ ] देसीसहसंगहे [ दिअसिययथा-- पुरिसदियाहम ! दिअलिअदियझे ! विक्खसि ण तीइ दिप्पंतं । जं दिव्वासाभवणे दिअअंतसमयंसि णागओ सि तुमं ॥३४६॥(४३८) सयभोषणे दिअसियं, पुचण्हयभोअणे य दिअहुत्तं । बाले दिल्लिदिलिओ य दुद्धगंधियमुहो चेय ॥४३९॥ दिअसियं सदाभोजनम् । दिल्लिदिलिओ “दिअसियं अनुदिनम्" [ ] इत्येके । तथा दिअहुत्तं पूर्वाणभोजनम् । दुगंधियमुहो बालः । यथा मह दुद्धगंधियमुहा दिल्लिदिलियस्स तस्स सेवाए। दुरे दिअसियवत्ता दिअहुत्तकए वि तम्मति ॥३४७॥ (४३९) दियधुत्तओ य कागे, कक्किडे दीवओ चेव । संखम्मि दीहजीहो, दुल्लं वथम्मि, दुत्ति सिग्धम्मि ॥४४०॥ दियधुत्तो काकः । दोहजीहो शङ्खः । दीवओ कृकलाशैंः । दुल्लं वस्त्रम् । दुत्ति शीघ्रम् । अत्र-दिवाइत्ती चाण्डालः । इति 'दिवाकीर्ति'शब्दभवत्वान्नोक्तः । यथा ओ ! दीहजीहउज्जलदुल्लो गामणिजुयाणओ दुत्ति । दित्तधुयमुक्कमलकलुसमत्थओ दीवओ व्व उम्मुहइ ॥३४८॥(४४०) दुत्थं दुक्खं जहणे, दुली य कुम्मम्मि, दुद्धओ णिवहे । माघण्हाणे दुक्कर, अवि दुब्बोल्लो उवालंभे ॥४४१॥ १ ज्झ ! दि° पा. । मु. । २ सयणम्मि णा पा. । ३ सइभी मु. । १ सः मु. । Page #208 -------------------------------------------------------------------------- ________________ दुत्थं तथा दुइम ] पंचमो वग्गो [ १६९ दुक्कर माघे रात्रौ चतुर्यामस्नानम् । दुब्बोल्लो उपालम्भः । दुक्खं जघनम् । दुली कूर्मः । दुद्धओ समूहः। अत्र-दुहं असुखम् इति 'दुःख'शब्दभवत्वान्नोक्तम् । यथा--- दुक्करवेविरतणुए ! पिहुदुत्थे ! णिअयदुक्खभारेण । जइ दुलिदुद्धयखुद्धा पडसि तुमं ताणु कस्स दुब्बोल्लो?॥३४९॥(४४१) दुद्दोली अ दुमाली, दुल्लग्गं अघडमाणम्मि । दुहवजणम्मि दुत्थोह-दूसला हलो चेअ ॥४४२॥ दुद्दोली वृक्षपङ्क्तिः । दुत्थोहो दुल्लग्गं अघटमानम् । दूसलो दूहलो त्रयोऽप्येते दुर्भगवाचकाः । 'दूहव'शब्दस्तु 'दुर्भग' शब्दभव इति नोपात्तः । दूसल-अदूहलाणं पेम्म दुत्थोहए ! सुदुल्लग्गं । किं कह वि कया वि मरुत्थलम्मि पल्लवइ दुद्दोली १॥३५०॥(४४२) दुम्मुह-दुमणीओ कवि-छुहासु, दुग्घुट्ट-दूणया हत्थी । दुज्जायं वसणे, दुक्कुहो असहणम्मि, दुद्दमो दिअरे ॥४४३।। दुम्मुहो मर्कटः । दुज्जायं व्यसनम् । 'दहिमुह' शब्दोऽपि देश्यः कपिवाची । दुक्कुहो असहनः । कैश्चिदुक्तः । अगेचकिनि अपि लक्ष्येषु दृश्यते । दुमणी सुधा । दुद्दमो देवरः । दुग्घुट्टो तथा दूणो हस्ती। Page #209 -------------------------------------------------------------------------- ________________ १७० ] देसीसहसंगहे [ दुहअयथा--- दुग्घुट्टणतहा दुमणिसिअघरे तुह पिया णट्ठा। ता दुम्मुहबल ! दुइम ! विसेसु मा दुक्कुहत्तदुज्जायं ॥३५१॥ अत्र-'दुमइ धवलयति' इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (४४३) दुहओ खुण्णे, दुण्णिक्क-दुण्णिक्खित्ता य दुच्चरिआ । दुंदुमिणी रूववई, गलगज्जिययम्मि दुंदुमियं ॥४४४॥ दुहओ चूर्णितः । दुंदुमिणी रूपवती। दुण्णिको दुंदुमियं गलगर्जितम् । तथा दुण्णिक्खित्तो दुश्चरितः। "दुण्णिक्खित्तो दुर्दर्शः" [] इत्यन्ये । यथा-- दुणिक ! दुण्णिक्खित्तं भज तं चिय मयणबाणदुहअअंगो । मुकुलुब्भवदुंदुमिणि दट्टुं किं करसि दुंदुमियं १ ॥३५२॥(४४४) दुल्लसिया दासीए, दुरंदरं दुक्खउत्तिण्णे । दुद्धोलणी दुहिअदुज्झाए, तिमिरे दुरालोओ॥४४५॥ दुल्लसिया दासी । दुदोलणी या दुग्धा अपि दुह्यते । दुरंदरं दुःखोत्तीर्णम् । दुगलोओ तिमिरम् । यथारक्खसु दुद्धोलणिथं दुल्लसियापुत्त ! घणदुरालोए । जीइ पसाएण सया दालिद्ददुरंदरा अम्हे ॥३५३॥ (४४५) संढे दुअक्खरो, तह दुमंतओ केसबंधम्मि । दुम्मइणी-दुत्थुरु हुंडाओ तह कलहसीलाए ॥४४६॥ १ दुणिखित भ° पा. । २ लणी वा दुहिया वि दुज्झए ति ण. । ३ °रुहंडा पा.। Page #210 -------------------------------------------------------------------------- ________________ दोभाल ] पंचमो वग्गो [ १७१ दुअक्खरो षण्ढः । दुम्मइणी दुमंतओ केशबन्धः । तथा दुत्थुरुहुंडा कलहशीला स्त्री। | दुत्थुरहुंडो पुरुषोऽपि । यथा दुत्थुरु हुंड ! दुअक्खर ! दुम्मइणीए दुमंतए तीए । बंधसु कुसुमामेलं अम्हे ण हु तुज्झ जोग्गाओ ॥३५४॥ ___ अत्र-दुगुच्छइ दुगुंछइ 'जुगुप्सते'। दुहावइ 'छिनत्ति' । एते धात्वादेशेषूक्ताःइति नोक्ताः ।। (४४६) सरियाइ दुंबवत्ती दुक्कुक्कणिया पडिग्गहए । लज्जदुमणम्मि दूहट्ठो, देहणि-दोहणीउ पंकम्मि ॥४४७॥ दुंबवत्ती सरित् । दूहट्ठो लज्जादुमनाः। दुक्कुक्कणिया पतद्ग्रहः । देहणी तथा दोहणी पङ्कः । __ अत्र-दूमइ 'परितापयति' इति धात्वादेशेषुक्तमिति नोक्तम् । यथामा लज्ज ढुंबवत्तीदोहणिखुत्ता चिरेण आविति ।। धोएमि देहणि तुह पयाण दुक्कुक्कणीए दृहट्ट ! ॥३५५।। ___ अत्र-देक्खइ ‘पश्यति' इति धात्वादेशेषूक्तमिति नोक्तम् । (४४७) पिकम्मि देवउप्फ पुप्फे, दोग्गं च जुयलम्मि । कूवय-सव-वसहेसुं दोद्धिअ-दोहुअ-दोआला ॥४४८॥ देवउप्फ पक्कपुष्पम् । दोद्धिओ चर्मकृपः । दोग्गं युग्मम् । दोहूओ शवः । दोआलो वृषभः । १ रुहंडो पा. । २ रुहंड दु° पा. । Page #211 -------------------------------------------------------------------------- ________________ १७२ ] देसीसहसंगहे [ दोवेली यथादोहूअमुहा दोआलवाहणा गलियबाहुदोग्गबला । जीवंति दोद्धिअवहा तुह रिउणो महुअदेवउप्फेहिं ॥३५६॥(४४८) दोवेली सायंभोयणम्मि, तह दोणओ य आउत्ते । जुण्हाइ दोसिणी, कडियडम्मि दोहासलं चेअ॥४४९॥ दोवेली सायंभोजनम् । दोसिणी ज्योत्स्ना । दोणओ आयुक्तः । दोहासलं कटीतटम् । 'हालिकः' [ ] इत्यन्ये । यथातुह दोहासलदसणपरव्यसो गामदोण बहिणि !। ता एहि मह घरे दोवेलिमिसा दोसिणी ण जा फुरइ ॥३५७(४४९) दोसाणियं च विमलीकयम्मि, दोणकिया सरहा । दोसाकरणं कोवे, दोसणिजतो य चंदम्मि ॥४५०॥ दोसाणियं निर्मलीकृतम् । | दोसाकरणं कोपः । दोणका सरघा। | दोसणिजंतो चन्द्रः । यथादोसणिजंतयदोसाणियसीलाए इमाइ अहरदलं । दोणकाए द8 दोसाकरणं करेसि किं इत्थ ? ॥३५८॥ ४५०) अथ अनेकार्थाःदलियं णिकूणियच्छे दारुम्मि य अंगुलीए अ । दीह-विरलेसु दरविंदरं च, पसव-गयणेमु दामणिया ॥४५१॥ दलिय निकूणिताक्षम् दारु अङ्गुली । दरविंदरं दीर्घम् विरलं च । चेति व्यर्थम् । | दामणो प्रसवः नयनं च ॥ (४५१) Page #212 -------------------------------------------------------------------------- ________________ धयण ] पंचमो वग्गो [१७३ उद्देहि-वाहहरिणीम् दीविया, दुह-कडीसु दुग्गं च । जहणट्ठियम्मि वत्थे जहणे वि अ दुण्णिअत्थं च ॥४५२॥ दीविआ उपदेहिका मृगाकर्षणी व्याध- । दुण्णिअत्थं जघनस्थितवस्त्रम् जघनं ___ मृगी चेति द्वयर्था । च । (४५२) दुग्गं दुःखम् कटी च । दुच्चंबालो कलही दुच्चरिओ फरुसवयणो य । णेहट्ठावणभंडे तुबीए तह य दुद्धिणिया ॥४५३॥ दुच्चंबालो कलहनिरतः दुश्चरितः । दुद्धिणिया-कप्रत्ययाभावे-दुद्धिणी परुषवचनश्चेति व्यर्थः । स्नेहस्थापनभाण्डम् तुम्बी चेति द्वयर्था ।। (४५३) दुच्चंडिओ य दुल्ललियम्मि तहा दुब्बियड्ढम्मि। दुप्परियल्लं असक्के दुउणम्मि तहा अणब्भसिए ॥४५४॥ दुच्चंडिओ दुर्ललितः दुर्विदग्धश्च ।। दुप्परियल्लं अशक्यम् द्विगुणम् अन । भ्यस्तं चेति त्र्यर्थम् ।। (४५४) दृणावेढं असक्के सरे य, दोसो अद्ध-कोवेसु । दोहणहारी पाणिअहारीए पारिहारिणीए अ ॥४५५॥ दूणावेढं अशक्यम् तडागश्च । दोहणहारी जल'हारिणी पारिहारिणी दोसो अर्धम् कोपश्च । । च ॥ (४५५) अथ 'ध' आदि:धैर-धव्या तूल-रया, भमरे धंग-धुयगाय-धूमंगा । धय-धंधा नर-लज्जा, धवलो जच्चोत्तमे, घरे धयणं ॥४५६॥ १ °लहारी पा° पा. । २ "धरः कूर्माधिपे गिरौ कर्पासतूले" [हैमअनेकार्थ कां० २ लो० ४२० Page #213 -------------------------------------------------------------------------- ________________ १७४ ] देसीसहसंगहे [धरघरं तूलम् । धओ पुरुषः। धन्वो वेगः । धंधा लज्जा । धंगो धवलो यो यस्यां जातौ उत्तमः । धुयगाओ धयणं गृहम् । धूमंगो एते त्रयोऽपि भ्रमरार्थाः ।। यथाधयणधरसयणधंधा धयधवले चइय कत्थ चलिया सि । णिसि धंगकेसि ! धव्वा परिमलभमिरधुयगायधुमंगि!॥३५९॥(४५६) धणिय-धरग्गा दढ-कप्पासेसु, पिहुम्मि धसल-धुत्ता य । धणिया पियाइ, धन्नाउसा कहिज्जंतआसीसे ॥४५७।। धणियं गाढम् । धेणिया प्रिया । धरेग्गो कर्पासः । धन्नाउसो कथ्यमान आशीर्वादः । धसलो तथा धुत्तो विस्तीर्णः । "धन्नाउसो आशीः एव" [] इति केचित् । यथा-- धणियधसलथणकलसं धुत्तणियम्बं धरग्गसियहसियं । धणियं लहिय जुवाणो मन्नइ धन्नाउसत्तणं सहलं ॥३६०॥(४५७) धंसाडिओ ववगए, हंसे धवलसउणो, लहुं धारं । धारा आजिमुहे, धाडी ई णिरसिए, धाडिओ अ आरामे ॥४५८॥ १ गाथा १५६ गतः 'धर'शब्दो द्रष्टव्यः । २ "धनिका वध्वाम्" [हैमभनेकार्थ० कां० ३ लो० ५०] ३ "धारा उत्कर्षे खड्गादगे सैन्याने"मभनेकार्थ. कां० २ लो० ४२१] ४ पादपूरकम् अव्ययम्-“इ-जे-राः पादपूरणे" [हैमप्रा० ८।२।२१७] Page #214 -------------------------------------------------------------------------- ________________ धूमद्दार ] धंसाडिओ व्यपगतः । 'मुक्त' अर्थस्तु 'मुचि' धात्वादेशसिद्धः । धवलसउणो हंसः । धारे लघु । पंचमो वग्गो धाणूरियं फलभेदः । धुंधुमारा इन्द्राणी | यथा अत्र - धाड निस्सरति इति धात्वादेशेषूक्तमिति नोक्तम् । यथा धाराइ घाडियअंगा अधारणिवधवलसउण ! तुह रिउणो । धंसाडियसयलदुहा रमंति सुरघाडिए मुखइर्हि || ३६१ ॥ (४५८) फलभेए धानूरियं इंदाणी धुंधुमारा य । धुक्कुद्धय-धुक्कुडुगिया उल्लसिए, गजे धूणो ॥ ४५९॥ धारा रणमुखम् । धाडी निरस्तम् । घाडिओ आरामः । धूणो गजः । अत्र - धूया दुहिता इति 'दुहितृ' शब्द भवत्वान्नोक्तम् । घूमरी, धूमिया, धूमसिहा, धूममहिसी एते चत्वारोऽपि 'नीहार' अर्थाः । धुक्कुद्ध्यं तथा धुक्कु धुगियं उल्ल सितम् । धूणगयधुंधुमारापइसमविक्कम ! तुह अरिणारीओ । धुक्कुद्धयधारियं अडति धुक्कुधुगियभया अडविं ॥३६२॥४५९) णीहारे धूमरि-धूमियाउ धूमसिह धूममहिसीओ । धूलीवट्टो तुरए, धूमदारं गवक्खम्मि ||४६० || [ १७५ धूलीवट्टो अश्वः । "धूरियवो" [ ] इत्यन्ये । धूमद्दारं गवाक्षः । Page #215 -------------------------------------------------------------------------- ________________ १७६ ] देसीसहसंगहे [ धूरियमयथाधूमहिसीइ धूमरियजले को चडइ धृमियाकाले। धमसिहाओ भीओ धृलीवट्टे य धूमदारे य ॥३६३॥(४६०) धूरियझं दीहे, धूमद्धयमहिसीओ बहुलासु । धूरियं दोघम् । | धूमद्धयमहिसीओ कृत्तिकाः । यथा धूमद्धयमहिसीसुं गए दिणेसे अधूरियाओ वि । पियविरहविहुरियाणं रयणीओ जुगसमा हुति ॥३६४॥ अथ अनेकार्थाःभज्जा-पज्जत्तीसुं बद्धयणीसंकए य धणी ॥४६१॥ __धणो भार्या पर्याप्तिः बद्रोऽपि निःशङ्कश्चेति त्र्यों 'घणो'शब्दः । (४६१) चउरंगुलहत्थवणे चंडिणरबलिम्मि धम्मओ तह य । धारावासो घण-भेगेसु, धूमद्धओ सरे महिसे ॥४६२॥ धम्मओ चतुरङ्गुलो हस्तव्रणः धारावासो मेघः भेकश्च । चण्डीपुरुषोपहारश्च । यदाह- धूमद्धओ तटाकः महिषश्च ॥ "चौरा दुर्गापुरतो हत्वा पुरुषं तदङ्गरुधिरेण । गहने कुर्वन्ति बलिं धर्मार्थ धम्मयं तं तु" ॥ [ ] । 'नकार आदयस्तु देश्याम् असंभविनः एवेति न निबद्धाः । यच्च “वा आदौ" [८-१-२२९] इति सूत्रितम् अस्माभिः तत् संस्कृतभवप्राकृतशब्दापेक्षया न 'देशो'अपेक्षया इति सर्वमवदातम् ॥ (४६२) इत्याचार्यश्रोहेमचन्द्रविरचितायां स्वोपज्ञदेशोशब्दसंग्रहवृत्तौ पञ्चमो वर्गः ॥छ। ग्रन्थाग्रम् । श्लो । २४९ । Page #216 -------------------------------------------------------------------------- ________________ षष्ठः वर्गः अथ 'प' आदि:पट्टी पढमपसूया, पच्छी पिडिया, पलं पसेयम्मि । गामट्ठाणे पद्रं, धवले पड्डं, अहिरोहिणी पज्जा ॥४६३।। पैट्टी प्रथमप्रसूता। पद्रं ग्रामस्थानम् । पच्छी "पिटिका । पडं धवलम् । पलं प्रस्वेदः । पज्जा अधिरोहिणो । अधिकारवाचकस्तु 'पज्जा'शब्दः प्रबन्धभेदवाचक 'पर्याय' शब्दभव एव। मार्गवाचकस्तु 'पद्या'शब्दभवः । यथा पट्टीपयपड्डजसो पद्रवई एस जुवइपलजणणो। गुणपच्छी जस्स अंसे भुयपज्जाए चडेइ जयलच्छी ॥३६५॥(४६३) पत्ति-पसाइय-पत्तपसाइय सद्दा पुलिंदसिरपण्णे । पत्तपिसालसं इत्थ य, पंती वेणी, गुहाइ पड्डंसो ॥४६४॥ पत्ती तथा पसाइया तथा पंती वेणी-केशरचना । पत्तपसाइया तथा पत्तपिसालसं पड्ड्सो गिरिगुहा । इत्येते चत्वारः शब्दाः पुलिन्दशिरसि यत् पर्णपुटं तद्वाचकाः। यथा पडंसे पत्तिकरो पत्तपसाइयसिरो रिऊ तुज्झ । पत्तपिसालसहत्थं सपसाइयपंतियं रमइ सबरिं ॥३६६॥ (४६४) १ पड्डी मु. । २ पिट्टिका पा. । ३ पर्या'श° मु. । Page #217 -------------------------------------------------------------------------- ________________ १७८] देसीसहसंगहे [ पलसूपलसू सेवा, पणिया करोडिया, पण्हओ य थणधारा । पडिवेसिए पएसो, पम्हारो पम्हरो य अवमच्चू ॥४६५॥ पलसू सेवा। पएसो प्रातिवेश्मिकः । पणिया करोटिका । पम्हारो तथा पण्हओ स्तनधारा । पम्हरो अपमृत्युः । यथाजह पण्हओ तह एही पम्हरभीए ! सुओ अ पम्हारो । किज्जउ अज्ज पएसिणि ! मुरपलसू चइय पणियकम्माई ॥३६७(४६५) कप्पासम्मि य पलही, पविया खगपाणपत्तम्मि । पउढ-पऊढा गेहम्मि, मिगविसेसम्मि पसओ य ॥४६६।। पलही कर्पासः । । पउढं तथा पऊढं गृहम् । पविया पक्षिणां पानभाजनम् । "पउढो गृहस्य पश्चिमप्रदेशः" [ ] इति केचित् । पसओ मृगविशेषः । यथा कत्थ य गुणमणिपउढं लायण्णनिही कलापऊलं सा । पसयसमपलहिदसगो पवियापाणो य कत्थ तुमं ? ॥३६८॥(४६६) परडा सप्पविसेसे, पडलं णिव्वे, रविम्मि पच्चूहो । पहणं कुले, दिणे पउओ, पहणी संमुहागयनिरोहे ॥४६७॥ परडा सर्पविशेषः । पहणं कुलम् । पडलं नीबम् । पउओ दिनम् । पच्चूहो रविः । पहणी संमुखागतनिरोधः । यथातइं पहणियरिउवहुया परडाआउलजुण्णषडलउडएमु । पउअम्मि लियंति सया डरिया चालुक्कपडणपच्चूह ! ॥३६९॥(४६७) Page #218 -------------------------------------------------------------------------- ________________ पहंडुआ.] छटो वग्गो [१७२ पयला निद्दा, पययं अणिसं, पडवा पडकुडीए । पहियं महिए, पसियं पूगफले, पड्डसं सुसंजमिए ॥४६८॥ पयला निद्रा । पहियं मथितम् । पययं अनिशम् । पसियं पूगफलम् । पडवा पटकुटी। पडसं सुसंयमितम् । यथा पडवाअंतरे धणिवह पयलं मुत्तण पइडसिय णीबिं । दहिपहियं विरयंती पययं पसिएण कागं उड्डवइ ॥३७०॥(४६८) पणियं पयडे, परिहो रोसे, पणओ य पंकम्मि । पयलो णिड्डे, विपुले पइन्न-पेढाल-पेज्जाला ॥४६९।। पणियं प्रकटम् । । पयलो नीडम् । विक्रेतव्ये तु संस्कृतभवमेव । पइन्नो पेढालो पेज्जालो एते परिहो रोषः। त्रयोऽपि विपुलार्थाः । पणओ पङ्कः । "पेढालं वर्तुलम्' [ ] इति द्रोणः । यथा पेढालखंध ! पेज्जालवच्छ ! चालुक्क ! तइ पणियपरिहे। रिउणो पइन्नपगए वसंति पयलआउले समुद्दतडे ॥३७१॥(४६९) चोरणिवहे पडीरो, पत्त-वहोलेसु पंखुडि-परक्का । चोरम्मि पलाओ, पत्थर-पड्डल-पड्डुआ चरणघाए ॥४७०॥ पडीरो चोरसमूहः । पलाओ चोरः । लिपिभ्रष्टास्तु “बोरणिवहे पडोरं"[ ] पत्थरा पड्डला इति तरुवर्गे पठन्ति । पड्डुआ त्रयोऽप्यमी पंखुडी पत्रम् । चरणघातवाचकाः । परक्कं अल्पं स्रोतः । १ °यलो जीडे मु. । २ पेथ्याल-पालिभाषा। ३ °ए वि पा. । Page #219 -------------------------------------------------------------------------- ________________ १८०] देसीसहसंगहे यथा एस परक्कपडीरो पत्थरकुसलेण पड्डुअंदितो। पंखुडिय व्व विकिण्णो पलायरक्खेण पड्डलाहिं पि ॥३७२॥(४७०) दरियम्मि पहट्टो, बालम्मि पडोओ, पयाम अणुपुव्वे । कुसुमे पसूअं, ओलि-जलणभेएम पडालि-पप्फाडा ॥४७॥ पहट्ठो दृप्तः । पसूभं कुसुमम् । पडोओ बालः। पडाली पङ्क्तिः । पयामं अनुपूर्वम् । पप्फाडो अग्निभेदः । यथा--- जिणइ पसूअसरो वि हु भुवणपडालिं पयामथोरोरु !। एस पहट्ठो मयणो अपडोअपयावपप्फाडो ॥३७३॥ (४७१) पत्थिय-पसंडि-पभोआ सिग्घ-सुवण्ण-भोएमु । पद्धरं उज्जू,सइदिट्टे पहदं, पक्खरा तुरयकवचे ॥४७२॥ पत्थिओ शीघ्रः । पद्धरं ऋजु । पसंडि कनकम् । पहदं सदादृष्टम् । पब्भोओ भोगः । पक्खरा तुरगसंनाहः । यथा-- पक्खरियपत्थियहओ पसंडिगोरो रणे जयसिरीए । पभोअकए पहदो सि पद्धर कुमरवाल ! तुमं ॥३७४॥४७२) मुरखायम्मि पहम्मं, पत्थीणं थूलवत्थम्मि। पब्बिद्धं पेरियए, धणे पवद्धो य, पज्जणं पाणे ॥४७३॥ १ आनु° पा.। Page #220 -------------------------------------------------------------------------- ________________ पत्तिसमिद्ध ] छट्टो वग्गो [१८ पहम्मं सुरखातम् । पविद्धं प्रेरितम् । पत्थीणं स्थूलवस्त्रम् । पवद्धो घनः-लोहकुट्टनोपकरणम् सामान्येन पत्थीणं स्थूलम्" इत्यर्थः। [ ] इत्येके। पजणं पानम् । यथाएसो पवद्धहत्थो पत्थीणी तह य तेण पबिद्धा । हयकामिणि ! कि वच्चसि पहम्मजलपज्जणमिसेण ॥३७५॥(४७३) पडिय-परेया विहडिय-पिसल्लएमुं च, पंपुरं दीहे । पप्पीओ वप्पीहे, पच्चूढो परियली य थालम्मि ॥४७४॥ पडियं विघटितम् । पप्पीओ चातकः । परेओ पिशाचः पच्चूढो तथा परियली स्थालम्पंपुरं दीर्घम् । __ भोजनभाण्डम् इति यावत् । यथा-- अपडियपंपुअपिम्मं जीइ समं भुतं एक्कपच्चूढे । तं किं परेय ! णेच्छसि परियलिपडियं जलं व पप्पीओ॥३७६(४७४) पच्चुत्थं पडिवविए, पद्धारो छिन्नणंगले । पम्हल-पसरेहा केसरे, पवसियम्मि परिउत्थो॥४७॥ पच्चुत्थं प्रत्युप्तम् । पम्हलो तथा पसरेहो किञ्जल्कः । पद्धारो छिन्नलाङ्गुलः । परिउत्थो प्रोषितः। यथा-- परिउत्थ ! चलमु काले केयइपसरेह-णीमपम्हलिए । पच्चुत्थदुहा मरिही तुह दइया चमरिय व्व पद्धारा ॥३७७॥(४७५) जीवाइ पडंच-पडंमुआ य, भल्ली पलासि-पासाला । पत्तल-पडुवइया पत्तिसमिद्धं चेय तिक्खम्मि ॥४७६॥ Page #221 -------------------------------------------------------------------------- ________________ [पञ्चेड १८२] देसीसहसंगहे पडंचा तथा पडंसुआ ज्या । पत्नी पत्तलं पडुवइयं पत्तिसमिद्धं एते 'प्रतिश्रुत्'वाचकस्तु 'पडंसुआ'शब्दः त्रयोऽपि तीक्ष्णार्थाः । तद्भव एव । "पत्तलं कृशम्" [ ] इत्यन्ये । पलासी तथा पासाला भल्ली। 'पत्तलं पत्रबहुलम्' इति तु 'पत्रल' शब्दभवम् । यथा महुमासे भमरोली वम्महवीरस्स घणुपडंच व्य । सहयारमंजरी उण पत्तिसमिद्धा पलासि व्व ।।३७८॥ तट्ठा रणाउ रिउणो पडंसुआअप्फालणे वि चालुक्क !। पत्तलकोवो पडुवइपासालाहि करेसि किं तुमयं ? ॥३७९॥ अत्र-पवित्तो दर्भः । पअरो शरः । इति 'पवित्र'-'प्रदर'शब्दभवौ । 'पल्लत्थो' 'पल्लष्टो' पर्यस्तः इति ‘पर्यस्त'शब्दभवौ । तथा पट्टइ पिबति । पंगइ गृह्णाति । परइ भ्रमति । इति धात्वादेशेषूक्ता इति नोक्ताः ॥ (४७६) पच्चेडं पच्चवरं मुसले, पग्गेज-पहयरा णियरे । . पलहिय-पुरोहडा विसमे, परियडो य रजगम्मि ॥४७७॥ पच्चेडं तथा पञ्चवरं मुसलम् । पलहियं तथा पुरोहडं विषमम् । पग्गेज्जो तथा पहयरो निकरः । यदाह-"पलहियं विषमम्, असमं च पुरोहडं गदितम्" [ ] इति । अत्र चतुरक्षरपकारादिशब्दप्रस्तावे उकारसहितपकारादि पुरोहड' शब्दपाठोऽर्थानुरोधात् । अन्ये तु "पलहियं पुरोह' इति अन्योन्यपर्यायतया आवृतमहीवास्तुवाचकौ" ] इत्याहुः। Page #222 -------------------------------------------------------------------------- ________________ पडिबर ] छटो वग्गो [१३ यदाह-"आवरियमहीवत्थू पुरोहडो पलहिओ तह य”[ ]"पुरोहडं पच्छोकर्ड" [ ] इति तु सातवाहनः। परियट्टो रजकः । यथा-- परियट्ट ! सिलापहयरपुरोहडाओ जलं गईतूहा । सविलंबं आणिज्जइ सुंदर ! मा कुप्पसु इमाइ ॥३८०॥ तुह गयविसाणपच्चेडखंडिया पलहिया वि रिउवप्पा । हयभडपग्गेज्जा टुंति पच्चवरपाणितुल्ल ! चालुक्क ! ॥३८१॥(४७७) पडिसार-पाडिसारा पडुयाइ, पडिच्छो समए । पलिहस्सं पलिहाओ य उद्धदारुम्मि, पयवई सेणा ॥४७८॥ पडिसारो यथा पाडिसारो पटुता। | पलिहस्सं तथा पलिहाओ ऊर्ध्वदारु । “पडिसारो पटुः" [ ] इत्यन्ये । | पयवई सेना । पडिच्छओ समयः । यथा पलिहायथिमियाए अपाडिसाराइ कह वि तुह विरहे । तीइ णिसा वोलीणा कह गोसपडिच्छए होही ॥३८२॥ तुह कुमरवाल! पयवइदंसणमित्तेण थंभिय व्व रणे। रिउणी गयपडिसारा जाया पलिहस्ससंठाणा ॥३८३॥(४७८) एरंडदुमे पंचंगुली य, घग्घरगलम्मि पडिसाओ । पंफुल्लियं गविट्ठम्मि, पडियरो चुल्लिमूलम्मि ॥४७९॥ पंचंगुली एरण्डवृक्षः । पंफुल्लियं गवेषितम् । पडिसाओ घर्घरकण्ठः । पडियरो चुल्लोमूलम् । Page #223 -------------------------------------------------------------------------- ________________ १८४] देसीसहसंगहे [ पडिसुत्तीयथा-- पडिसाइल्ले ! पंचंगुलीसु कि कंचुअं गवेसेसि ? । पडियरकम्मयरि ! तए वि कीस पंफुल्लिओ नलेसु इमो ?॥३८४(४७९) पडिसुत्ती पडिसरो पडिसंतं चेय पडिकूले। पायवडणे परेवय-पाडवणा, पूयलम्मि पहएल्लो ॥४८०॥ पडिसुत्ती पडिसूरो पडिसंतं एते । परेवयं तथा पाडवणं पादपतनम् । त्रयोऽपि प्रतिकूलार्थाः । पहएल्लो पूपः । “पडिसंतं अस्तमितम्" [ ] इति तु सातवाहनः । यथा-- पडिसूत्ती पडिसरे परेवयपरम्मि जो अपडिसंतो। पाडवणं पहएल्ला य तस्स दिज्जंतु गामजक्खस्स ॥३८५॥(४८०) इंदसुए पइहंतो, लक्खारत्तम्मि पल्लवियं । पडिहत्थी वुड्ढीए, पडिहत्थ-पडिक्कया पडिकिदीए॥४८१॥ पइहंतो जयन्तः । पडिहत्थी वृद्धिः । पल्लवियं लाक्षारक्तम् । पडिहत्थो तथा पडिक्कओ प्रतिक्रिया । 'पल्लवियं पल्लवाकारम्' इति तु 'पल्लव | "पैडिह्त्यो प्रतिवचनम्" [ ] इति इव आचरति' इति क्विबन्तसिद्ध- तु सातवाहनः । त्वानोकम् । यथातुमइ पडिक्कयकुसले पइहंतसरिच्छपत्तपडिहत्थि ।। पल्लविअउल्लणिवसणा णमंति पडिहत्थअक्खमा रिउणो॥३८६(४८१) पंडवियं पांडवियं जलउल्ले, पल्लवम्मि पथरिओ। पक्खडियं पप्फुरिए, जडे पलिहओ, पडिस्थिरो सरिसे ॥४८२ १ पडिको प्रति° पा. ।। Page #224 -------------------------------------------------------------------------- ________________ पसेवअ ] पंडवियं तथा पांडवियं जलार्द्रम् । पत्थरिओ पल्लवः । पडिवेसो विक्षेपः । पचत्तरं चाटु | परिहणं परिघानम् । यथा पत्थरिय सत्थरे विहु पंडविए असुपांडवियसिहिणा । सातप तुह पहिय ! पक्खडिए सिहिपडित्थिरे विरहे ।। ३८७ (४८२) पडिवेसो विक्खेवे, पचत्तरं चाडु, परिहणं बसणे । आयी, पडिहारीए पडिच्छिया चेअ ||४८३|| परि परिहट्टी आकृष्टिः । पडिच्छिया प्रतीहारी । "पडिच्छिया चिरप्रसूता महिषी" [] इत्यन्ये । पप्फिडियं प्रतिफलितम् । पडोहरं गृहपश्चिमाङ्गणम् । छट्टो वग्गो यथा किं परिहणं जलोल्लेसि सयणे किं करसि कमलपडिवेस ? | कुण पचत्तरणिउणे ! पडिच्छिए ! हिययसल्लपरिहहिं ॥ ३८८|| (४८३) पप्फिडियं पडिफलिए, पडोहरं पच्छिमंगणए । पडुवत्ती पेंडिसारी जवणीइ पसेवओ बंभे ||४८४ ॥ यथा पक्खडियं प्रस्फुरितम् | पलिहओ मूर्खः । पडित्थिरो सदृशः । - [ १८५ पडुवत्ती तथा पडिसारी जवनिका । पसेवओ ब्रह्मा । बाहपडिसारि दुउणं पडोहरे चंदिमाइ पडुवतिं । कुणइ मणोपप्फिडिए तर मुणइ दिणं पसेवयदिणं सा ॥ ३८९ ॥ (४८४) १ ल्लसियस पा. । २ अमरकोशे जवनिकापर्याय: 'प्रतिसीरा' शब्दो निर्दिष्टः [ मनुष्यव० कां० २ श्लो० १२० ] ३ °रिउणं ( - रिगुणाम् ) पा. । Page #225 -------------------------------------------------------------------------- ________________ १८६ ] देसी संग हे परिवाहो दुब्विणयम्मि, पेसिंगं च कैउअस्मि । रुम्मि पंडरंगो, पक्करगाहो य मयरम्मि ॥ ४८५ ॥ पंडरंगो रुद्रः । पक्करगाह मकरः । परिवाहो दुर्विनयः । पट्ठिसंगं ककुदम् । यथा तर पंडरंगविसपट्टिसंगसमखंध ! कुमरवाल ! णिव ! | साजिए जइ परं पक्कम्गाहद्धयस्स परिवाहो ॥ ३९० ॥ (४८५ ॥ परिलिय-पडिछन्दा लोण-मुहा, पच्छेणयं च पाहेज्जं । संमुहागमणे पच्चद्वारी पच्चोवणी चेय ||४८६ ॥ पच्चुद्धारो तथा पञ्चोवणी संमुखा परिलिभो लीनः । "पैरियलो लीनः " [ ] इत्यन्ये । पडिछन्दो मुखम् । पच्छेणयं पाहेज्जं - पाथेयमित्यर्थः, द्वावपि देश्यौ अन्योन्यपर्यायतया निबद्धौ । यथा ―――― [ परिवाह गमनम्, " क्रियाशब्दौ एतौ तेन संमुखगते पच्चुद्धरिओ पच्चोवणिओ इत्याद्यपि भवति । लोयणचओरपच्छेण यंतपडिछंदचंदिमा कुणसु । हियपरिलिया वि पचुद्धारं पच्चोवणीपरे दइए || ३९१ ॥ (४८६) पच्चुहियं पण्हविए, पडच्चरो सालसरिसम्मि । परिहाय - परिच्छूढा झीण - उक्खित्ता, पडिक्खरो कूरे ॥४८७॥ १ पृष्ठस्य शृङ्गम् पृष्ठशृङ्गम्-पट्टिसंग । पृष्ठ-पिट्ठी, पट्ठी [ हैमप्रा० व्या० ८।१।१२९] आचार्यहेमचन्द्रः अनेकार्थसं० कोशे [कां० ४ श्लो० १९० ] षण्डपर्यायम् (पृष्ठशृङ्गिन् शब्द निर्दिशति । तथा 'पृष्ठग्रन्थि 'शब्दम् अभिधानचिं० [कां०३ श्लो० ४६६ ] तथा वभ्यच्छागपर्यायं ‘पृष्ठाङ्ग' शब्दं च सूचयति [कां० ४ श्लो० १२७८ ] २ कउहम्मि पा । ३ परियरो लीं मु. Page #226 -------------------------------------------------------------------------- ________________ परभाभ ] पच्चुहियं प्रस्तुतम्, "पच्चुअं प्रस्तुतम् [ ] इत्यन्ये । यथा किं तं परिहाओ परिच्छूढकरो पडच्चर ! रडेसि | अपडिक्खरपच्चुहियाइ गद्दहीए थणंधओ होहि ||३९२॥ (४८७) परिवासो क्षेत्रशयः । पट्टि प्रवर्तितः । छट्ठो वग्गो [ १८७ पडच्चरो श्यालप्रायो विदूषकादिः । परिहाओ क्षीणः । परिच्छूढो उत्क्षिप्तः । पडिक्खरो क्रूरः । खेत्तसए परिवासो, पट्टिओ तह पट्टियए । पज्जत्तम्मि पोइयं, अह खेत्ते पल्लवाय पोरयया ॥ ४८८ || पोइयं पर्याप्तम् । "प्रभुत्वम् " [ ] इत्यन्ये । पल्लवायं तथा पोरयं क्षेत्रम् | यथा परिवास ! सालिपोरयगोवीदंसणपयद्दियमणो जं । ण णिएसि दिवा वि मिगे पहोइयं पल्लवायरक्खाए || ३९३ | | ( ४८८ ) पंचावण्णा तथा पणवण्णा पञ्चाधिक पञ्चाशत् । ''वल्लवाय' इति दन्तोष्ठ्यादिरप्ययम्” [ ] इति गोपालः । पंचाहियपण्णासाए पंचावेण्ण-पणवेण्णा | पप्फोडियं च पक्खोडियम्मि, सुरयम्मि परभाओ ॥ ४८९ ॥ पष्फोडियं पक्खोडियं निर्नाटितम् इत्यर्थः । परभाओ सुरतम् । १ वा २ वन्ना पा । ३ निर्धाटि विश० मु० पाठा० । Page #227 -------------------------------------------------------------------------- ________________ १८८ ] यथा रइपफोडिय ! परभायलुद्ध ! वेसाइ देसु दोणारे । पंच विपणवण्णसमे पंचावण्णं पिमा खु पंचसमं ॥ ३९४ ॥ (४८९) व्यथा देसी सहसंग हे पडियलि - पविरइया तुरिए, पुण्णम्मि पडिहत्थ - पोणियया । पडिखंधं पडिखंधी जलवहणे, मत्थयम्मि पवरंगं ॥ ४९० ॥ पडियली तथा पविरइओ त्वरितः । 'पडित्थ तथा पोणिओ पूर्णः । पट्ठाणं नगरम् | पसुहत्तो तथा परसुहत्तो वृक्षः । यथा [ पडियलि अणपडियलि ! पविरइयं अपोणिए कुण जलेण पsिहत्थे । पडिखंधे पडिखंधी णिउत्त ! कि कंडुएसि पवरंगं ॥ ३९५ ॥ (४९० ) पडिखधं पडिखंधी जलवहनम् - जलम् उह्यतेऽनेनेति जलवहनम् - इत्यादि । अन्ये “जलवाहम्” [ ] आहुः । पवरंगं शिरः । उत्तमाङ्गवत् शिरोवाचकत्वेन नायं कवीनां रूढः इति देश्येषु निबद्धः । नगरम्मि पट्टाणं, रुवखे पसुहत्त- परसुहत्ता य । पाणियणिग्गमम्मि य परिहालो परिहलाविओ चेय ॥ ४९१॥ परिहालो तथा जलनिर्गमः । महिप्पपरसुहत्तय ! गुरुभुअपसुहत्त ! तुह पट्ठाणे | घरपरिलाविया करिमदपरिहालेहिं हुंति अप्फुण्णा ॥ ३९६ ॥ परिहलाविओ अत्र - पंगुरणं प्रावरणम् इति 'प्रावरण' शब्दभवत्वान्नोक्तम् । तथा - पज्जरइ -कथयति । पव्वायइ ग्लायति । पल्हत्थइ विरेचयति । पलावइ नाशयति । पणाम अर्पयति । पयर, पम्हुहइ स्मरति । पयल्लइ प्रसरति । पहल्लइ घूर्णते । Page #228 -------------------------------------------------------------------------- ________________ पढिअज्झभ ] छट्टो वग्गो [ १८९. पण्णाडइ मृद्नाति । पड्डुहइ क्षुभ्यति । पच्चारइ उपालभते । पच्चड, पच्छंदइ, पदअइ गच्छति । पल्लदृइ, पल्हत्थइ पर्यस्यति | पड़लइ पंचति । पज्झरइ, पचडइ क्षरति । इत्येते घात्वादेशेषूक्ताः इति नोक्ताः ॥ ( ४९१ ) पणअत्तियं पयडिए, इत्थीपणए पणामणिया । परिवारिओ य घडिए, पुलोअणे पसवडकं च ॥४९२॥ I पणअत्तियं प्रकटितम् । परिवारिओ घटितः । पणामणिया स्त्रीषु प्रणयः । पसवड विलोकनम् । यथा तीए रइसव्वस्सं पणअत्तियपसवडक्कलीलाए । कह लहसि मिट्ठुरक्खर ! अणपरिवारियपणामणिओ ? ।। ३९७॥ (४९२) पव्वइसेल्लं बालमयकंदुए, तरुणिया पडुजुवई । चिरस्यमहिसी परिहारिणी य, पडिअज्झओ उवज्झाए ॥ ४९३ ॥ पव्वइसेल्लं वालमयः कन्दुकः । पडुजुबई तरुणी । परिहारिणी चिरप्रसूता महिषी । पडिअज्झओ उपाध्यायः । १ 'लोअणं प पा. । २ बालमय: कंडुक पडु पा । वालमयकांडुकं मुद्रित मुंबई० पाठा० । वालमयकंडकं पा. । कलकत्ता युनिवर्सिटि प्रकाशिते तथा मुंबईसिरीझप्रकाशिते च देशीनाममालापुस्तके अत्र स्थले 'वालयकण्डकम् इति पाठः । तथा भत्र मदीयसंशोधनोपयुक्त' पा० ' ० 'प्रतौ अपि स एव पाठः । स च पाठः विचार्यमाणः न कमपि स्फुटमर्थं दर्शयति । संस्कृताभिधानकोशेषु न क्वापि 'कण्डक'शब्दः दृष्टचरः । अत एव मुंबईसिरीझप्रकाशिते पुस्तके पाठान्तरेषु 'कांडकं' इति पाठ विलोक्य संशोधक महाशयै: ' काण्डकम् ' इति कल्पितम् । अत्र " काण्ड : नाले अघमे वर्गे द्रुमस्कन्धे अवसरे शरे । सहः -लाघा - अम्बुषु स्तम्बे " [ हैम० अनेकार्थसं० कां० २ श्लो० १०९ ] इत्येवम् 'काण्ड' शब्दस्य अर्थदशकं वर्तते तथाऽपि तेषु दशस्वपि अत्र 'वालमयकण्डकम् इत्यत्र कल्पितस्य 'काण्डक' इत्यस्य नैकोऽपि अर्थः घटते अत एव 'काण्डकम्' इति कल्पनमपि नार्थावहं प्रतिभाति । किन्तु 'कांडुकं' इति पाठान्तराधारेण 'कन्दुक' इति पदयोजना सुघटा । तथा अत्र मंदीय संशोधनोपयुक्त पा० प्रतौ 'वालमय: कंडुक' इति स्पष्टः पाठस्तदाधारेण पूर्वदर्शितस्य 'कांडुकं' इतिरूपस्य पाठान्तरस्य च आधारेण अस्माभिः अत्र 'वालमयः Page #229 -------------------------------------------------------------------------- ________________ १९०३ देसीसहसंगहे [ पडिएल्लिमयथापडिअज्झय ! तुह सीसो परिहारिणिदुद्धपाणदुल्ललिओ । पड्डजुवईण णिमित्तं पव्वइसेल्लाई गुंफेइ ।।३९८॥ (४९३) पडिएल्लिओ कयत्थे, भग्गे पडिरंजियं चेय। पज्जुणसरं उच्छुसरिसतिणम्मि, पडिअंतओ य कम्मयरे ॥४९४॥ पडिएल्लिओ कृतार्थः। पज्जुणसरं इक्षुसदृशं तृणम् । पडिरंजियं भग्नम् । पडिअंतओ कर्मकरः। यथापडिरंजियपडिमाए कि रे ! पडिएल्लियाइ होइ फलं ?। पडिअंतय ! किं दिट्ठो पीलियपज्जुणसराउ उच्छुरसो ? ॥३९९॥(४९४) पडिसारियं सुमरिए, परिल्लवासो य अमुणिअगइम्मि । वम्मीअयम्मि पडिलग्गलं, वसंतम्मि पउमलओ ॥४९५॥ पडिसारियं स्मृतम् । पडिलग्गलं वल्मीकम् । परिल्लवासो अज्ञातगतिः । पउमलओ वसन्तः । यथाहिंडसि परिल्लवासो पउमलए सुहय ! कत्थ ज तीए ? । पडिलग्गलं व अरई पडिसारियतग्गुणाइ वड्ढेइ ॥४००॥(४९५) पवहाइयं पयट्टे, पडिपिंडियं अवि पवुड्ढम्मि । पच्चवलोको पाडच्चरो य आसत्तचित्तम्मि ॥४९६॥ कन्दुकः' (वालमयकन्दुकम् ) इति पाठः संमतीकृत्य निक्षिप्तः । तथा च अत्र उदाहरणगाथायाम् 'पडुजुवईण णिमित्तं पब्वइसेल्लाइं गुफेइ' इत्यस्य अर्थोऽपि सुसंगतो भवति-अर्थात् तरुणीनां कोडानिमित्तं वालमयानि-गुच्छकरूपाणि-कन्दुकानि रचयति इत्यर्थः सुप्रतीतिकरः । 'कन्दुक'शब्दस्य हिन्दीभाषायाम् 'गेंद' इति तथा गुजरातीभाषायाम् 'दडो' इति अर्थः सुप्रतीतः। Page #230 -------------------------------------------------------------------------- ________________ पडिणिसंसण ] पवहाइयं प्रवृत्तम् । पडिपिंडियं प्रवृद्धम् । डोग्गो पंथुच्हणी श्वशुरकुलात् प्रथमम् आनीता वधूः । यथा सुहय ! तीए । पाडच्चरा तए सा पच्चवलोक्को तुमं अन्नोन्नं पवहाइयरसाण पडिपिंडिओ च्चिय सिणेहो ||४०१ || ( ४९६) पंथुच्छ्रहणी जा सासुराउ आणिज्जए बहू पढमं । पच्चच्छ्रहणी पढमसुरा, गुज्झहरे पलोट्टजीहो य ॥४९७॥ पच्चवलोक्को तथा पाडच्चरो आसक्तचित्तः । 'चौर' वाची तु 'पाटच्चर' शब्द भवः । पच्छुणी नवरा | पलोजीहो रहस्यभेदी । यथा ण हु महुपच्चच्छुहणी पिज्जइ ता कह पल्लोट्टजीहा हूँ । इय कुलपंथुच्हणी सासुयगइ पुच्छिराण कुप्पेइ ॥ ४०२ ॥ [ १९१ अत्र - 'पडियम्मियं मण्डितम्' इति 'प्रतिकर्मित 'शब्दभवमिति नोक्तम् । परिवाss घटयति । परिवालइ वेष्टयति । परि मृगाति । परिअल्लइ, परिअलइ गच्छति । परिअंतर श्लिष्यति । परिसामइ शाम्यति । इति धात्वादेशेषूक्ताः इति नोक्ताः ॥ (४९७) पयलायभत्त - परियट्टलिया मोर - परिछिन्ने । heaलिए पत्थर भल्लियं, पडिणियंसणं च णिसिवत्थे ॥ ४९८ ॥ पैयलायभत्तो मयूरः | पत्थर भल्लियं कोलाहलकरणम् । पडिणियंसणं रात्रौ परिधेयवत्रम् । परियइलियं परिच्छिन्नम् । १ कलिकलिए पा । " प्रचलाकः कलापश्च" [अभिधान० को ४ लो० ३८६] Page #231 -------------------------------------------------------------------------- ________________ १९२ ] देसी लहसंगहे यथा २ पयलाय भत्तसण्हय ! तीइ पडिणियंसणं इह आणेसि । पत्थरभेल्लियं अच्छउ परियट्टलिओ ' सचित्तेणं ॥ ४०३ || ( ४९८ ) परिहारइत्तिया रिउमईई, चूलाइ पासि- पिच्छीओ । पारी दोहणभंडे, पाओ चक्के, दिसाइ पाली य ॥४९९ ॥ पारी दोहनभाण्डम् । परिहारइत्तिया ऋतुमती । पासी तथा पिच्छी चूला I पाओ रथचक्रम् | पाली दिक् । यथा पारीहत्थो पाअअंतरिओ पालीउ किं णियसि गोव ! । चलपासिय ! तुह पिच्छिलुणेमि परिहारइत्तियं महसि । ॥ ४०४॥ (४९९) पावो सप्पे, सवचे पाणी पाणाअओ य पुणई य । णयणम्मि पायलं, पाउयं हिमे, पारयं सुराभंडे ॥ ५०० ॥ पावो सर्पः । पाणी पाणाअओ पुणई इत्येते त्रयः श्वपचार्थाः । [ परिहारइतिया पायलं चक्षुः । पाउयं हिमम् । पारयं सुराभाण्डम् | यथा पारयहत्थो पाणो पाणाअयवाडयम्मि पुणइजुओ । पाउय - पावयभीओ रत्तीए रत्तपायलो गाइ ॥४०५॥ ( ५०० ) पाकी वणिसिबिया, पाइयं तुंडवित्थारे । पाणद्धी रच्छाए, पाडुच्ची तुरयमंडणए ||५०१ ॥ o १ भल्लियमाच्छउ पा । २ ओ सि चिंपा । ३ प्रायः सप्तमशताब्द्यां जातेन श्रीकुमारिलभट्टेन निर्दिष्टं यत् " तथा अनार्यभाषागतं 'पाप' शब्द पकारान्त सर्पवचनम् ( 'पाप' इति ) अकारान्तं कल्पयित्वा 'सत्यं पापः एव असौ' इति आर्याः वदन्ति” [ तन्त्रवार्तिक पृ० २२७ ] 'सर्प' अर्थसूचकौ 'पामु' अथवा 'पावु' इत्येवंरूपौ द्वौ शब्दौ द्रविडभाषायां वर्तमानकालेऽपि प्रतीतौ [वेंकटरामा० संपा० देशी.] Page #232 -------------------------------------------------------------------------- ________________ पासाणि] छट्टो वग्गो [१९३ पाडंकी वणिशिबिका । पाणद्धी रथ्या। पाइयं वदनविस्तारः । पाडुच्ची तुरगमण्डनम् । यथा-- तुह विरहे पाडुकीजोग्गा सा पाइयं ण पावेइ मल्हसि पाणद्धीसु तुमं तु पाडच्चियहएहि ॥४०६॥(५०१) पायडं अंगणए, तह पामदा पायधन्नमलणम्मि । हत्थजुयलप्पहारे पाणाली, पाहुणं च विक्केज्जे ॥५०२॥ पायडं अङ्गणम् । पाणाली हस्तद्वयप्रहारः। पामद्दा पादाभ्यां धान्यमर्दनम् । । पाहुणं विक्रेयम् । यथा-- खलपायडपामई मोत्तु पाहुणरइत्थिं आलविरो । पाणालीइ हणिज्जइ हलिओ पिट्ठागयाइ जायाए ॥४०७॥(५०२) पारंकं सुरमाणयभंडे, मग्गीकयम्मि पाउक्कं । पाउग्गो सब्भे, पासणिओ पासाणिओ य सक्खिम्मि ॥५०३॥ पारंकं सुरामानभाण्डम् । पाउग्गो सभ्यः । पाउक्कं मार्गीकृतम् । पासणिओ तथा पासाणिओ साक्षी । यथापासणिया खु पमाणं भज्जइ पासाणिएहिं दिव्वं पि । पारंकयसंखभमे इय पाउग्गेहिं पाउक्कं ॥४०८॥ अत्र-पामरो कुटुम्बी इति संस्कृतसमः। पाहुडं प्रामृतम् इति 'प्राभृत' शब्दभवम् । तथा पाडिक्कं पाडिएक्कं 'प्रत्येकम्' इतिशब्दभवौ। पारइ शक्नोति । पासइ पश्यति । एतौ धात्वादेशेषुक्ताविति नोक्तौ। (५०३) पाउग्गिओ य सहिए, खलीणजुत्ताइ पाडिसिरा । पाडुहुओ पडिहुए, मालाए पारिहत्थी य ॥५०४॥ Page #233 -------------------------------------------------------------------------- ________________ १९४] देसीसहसंगहे [ पाउरणीपाउग्गिओ सभिकः-द्यूतकारयिता ।। पाडिसिरा खलोनयुक्ता । अन्ये तु "सहियं सोढम्" [ ] पाडुहुओ प्रतिभूः । आचक्षते । पारिहत्थी माला । यदाह-"पाउग्गिओऽपि सोढः" [ ]] "पाडिहत्थी शिरोमाल्यम्" [ ] इत्यन्ये । यथापाउग्गिय ! सारेविउं पाडिसिरा-मणियपारिहत्थीओ। पाडुहुयं पुण मग्गसि किमेस पडिहाइ तुह णाओ? ॥४०९॥(५०४) पाउरणी कवचे, पासावय-पारावरा गवक्खम्मि । जो पिउहरा पइहरं णेइ बहुं पाडिअज्झो सो ॥५०५॥ पाउरणी कवचम् । | पाडिअज्झो यः पितृगृहात्. पतिगृहं पासावओ तथा पारावरो गवाक्षः । । वधू नयति । यथापासावयप्पइट्ठो वहूइ पारावरोवविट्ठाए । रोमुग्गमपाउरणीइ पाडिअज्झो हुओ मलयपवणो ॥४१०॥ (५०५) गायव्या वीसामम्मि पाडिअग्गो य पारुअग्गो य । पारंपरो णिसिअरम्मि, पारुअल्लो पहुंकम्मि ॥५०६॥ पाडिअग्गो तथा पारुअग्गो विश्रामः। | पारंपरो राक्षसः । पारुअल्लो पृथुकः । यथारे हलिय ! पाडिअग्ग कुण इण्डिं अपारुअग्गदाढ ! तुमं । पारंपरु व्व तित्तिं ण मन्नसे पारुअल्लअसणम्मि ॥४११॥(५०६) पालीहम्मं च वई, मालीकयं आहु पारुहल्लं च । पालीबंधो य सरे, पायप्पहणो य कुक्कुडए ॥५०७॥ Page #234 -------------------------------------------------------------------------- ________________ पिंगंग ] छट्टो वग्गो [ १९५ पालीहम्मं वृतिः । पालीबंधो तडागः। पारुहल्लं मालीकृतम् । पायप्पहणो कुक्कुटः। यथालंघइ जलहिं गरुडो पालीबंध व पारुहल्लउम्मि। पायप्पहण ! तुमं पुण पालीहम्मं पि फुडसि दुक्खेण ॥४१२ ॥(५०७) पाडलसउणो हंसे, पिण्ही खामा, जले पिब्बं । पिंचू पिक्ककरीरे, पिल्हं लहुपक्खिरूअम्मि ॥५०८॥ पाडलसउणो हंसः। पिंचू पक्वकरीरम् । पिण्ही क्षामा । पिल्हं लघुपक्षिरूपम् । पिब्बं जलम् । यथा--- पाडलसउणयपिल्हय ! तुमयं मरुमण्डलम्मि मा वच्च । तत्थ अपिब्बे पिंचुअमित्तफैले होसि पिण्हितणू ॥४१३॥(५०८) पिंडी य मंजरीए, पिरिडी सउलीइ, पिच्छिली लज्जा । पिहुलं पिंसुलि-पिछोलीओ मुहपवणभरियतिणवज्जे ॥५०९॥ पिंडी मञ्जरी। पिहुलं पिंसुली पिछोली त्रयोऽप्येते पिरिडी शकुनिका । मुखमारुताऽऽपूरिततृणवाद्यवाचकाः । पिच्छिली लज्जा। यथारमिरं पिहलेण समं पिछोलिमुहीहिं पिंसुलिकराहि । पिंडीहि पलोहंतो अपिच्छिली ! पिरिडिलोल ! किं महसि१॥४१४॥(५०९) पियणं दुद्धे, आणाइ पिणाई, दाडिमम्मि पिंडीरं । उग्णापिपीलियाए य पिप्पडा, मकडम्मि पिंगंगो ॥५१०॥ १ तडाकः पा. । २ पिल्लं पा. । ३ फलि हो पा. । ४ पलोअंतो पा.। - - - Page #235 -------------------------------------------------------------------------- ________________ १९६ ] देसीसहसंगहे [ पिणाम पिप्पडा ऊर्णापिपीलिका । पिंगंगो मर्कटः। पियणं दुग्धम् । पिणाई आज्ञा । 'पिंडीरं दाडिमम् । "पिंडरयं" [ ] इत्यन्ये । यथा लिह पिंडीरं पियणं पिएसु मा कुणमु पिप्पडासंकं । जाव पिणाई दितो पिंगंगमुहो ण एइ धणिभट्टो ॥४१५॥(५१०) बलकारम्मि पिणाओ, पिअमा फलिणीइ, पिंजियं विहुए । पिलणं पिच्छिलदेसे, सही पिउच्छा, गुदम्मि पिटुंतं ॥५११॥ पिणाओ बलात्कारः । पिलणं पिच्छिलो देशः । पिअमा फलिनी । पिउच्छा सखी। पिंजियं विधुतम् , 'पिंजिययं' इत्यपि । । पिटुंतं गुदः । यथा-- पिअमासामाइ इमाइ एस उअ पिंजिओ पिणायपरो । पुरओ वि पिउच्छाणं पिटुंतभरेण पडइ पिलणम्मि ॥४१६॥ अत्र-पिहडो पिठरः । पिउच्छा पितृष्वसा । इति शब्दभवौ । तथा पिज्जइ पिबति इति धात्वादेशेषूक्त इति नोक्तः ॥ (५११) पिंजरुडो भेरुंडे, जंकिंचिप्पढिययम्मि पिप्पडियं । तणुए पिहोअरो, पंकसुरे पिट्ठखउरा य पेंढा य ॥५१२॥ १ "दाडिम-सार-पिण्डीर-स्वाद्वम्ल-शुकवल्लभाः” [अमरको० कां० २ वनौषधिव० श्लो०६४ 'महेश्वरटीकासूचितः 'रभस नामककोशकारः तथा त्रिकाण्डशेषकोशः ] २ पिटुंतं पा. । मु० क० । पेतं । पेटुंतं पाठा० मु० मुंबई । पृष्ठस्य अन्तःअन्त्यभागः-पृष्टान्तः, स च गुदाभाग एव । Page #236 -------------------------------------------------------------------------- ________________ पुप्पुअ] छट्ठो वग्गो [१९७ पिंजरुडो भेरुण्डः-बदनट्टयोपेतो । पिहोअरो तनुः । भारुण्डाख्यः पक्षी । पिप्पडियं यत् किंचित् पठितम् । पिदुखउरा तथा पेंढा कलुषा सुरा । पखउरा तथा ५ अत्र-पिहुरोमो मीनः इति 'पृथुरोम'शब्दभवः । पिसुणइ कथयति इति धात्वादेशेषूक्त इति नोक्तः । यथापिंजरुडो व्ब दुवयणो पेंढामत्तो सि पिट्ठखउरपि । सा तुह विरहुम्मत्ता पिहोअरा पिप्पडइ णिच्चं ॥४१७॥ (५१२) पियमाहवि-पीणा पिकि-चउरंसा, पीढं उच्छुजंतम्मि । पीई तुरए, पीलुट्ठ-पीडरइया य डड्ढ-चोरवहू ॥५१३॥ पियमाहवी कोकिला । पीई' तुरंगमः । पीणं चतुरस्रम् । . पीलुटुं प्लुष्टम् । पीढं इक्षुनिपीडनयन्त्रम् । पीडरई चौरभार्या । . 'पीवलं पीतम्' इति तु 'पीत' शब्दभवम् । यथा-- पीणउँरपीइरोहे पीढठिया पिक्खिऊण पीडरई। पियमाहविकालमुही पीलुष्टुं मन्नए पल्लि ॥४१८॥ (५१३) पुंडे 'वच्च'अत्थे, पुंडो गत्ते, पिउसियाय पुप्फा य । पुत्थं मिउ, मेले 'पुरं, च पुव्वाड-पुप्पुआ पीणे ॥५१४॥ 'पुंडे' इति शब्दो 'ब्रज' इत्यस्मिन्नर्थे । । पुत्थं मृदु । पुंडो गर्तः । पुंपुआ संगमः। पुप्फा पितृष्वसा । पुव्वाडं तथा पुप्पुझं पीनम् । १ "घोटके वोति-तुरग-तुरंग-अश्व-तुरंगमाः" [अमरको क्षत्रियव० का २ श्लो. ४३] तथा 'पीति'शब्दमेव अश्वपर्यायं सूचयति आचार्यों हेमचन्द्रः स्वीये अनेकार्थसंग्रहे कां. २ श्लो० १७६] २ 'उरुपों मुं० मु. । ३ हैमधातुपाठे 'पण्ड्'घातुः ‘गति'अर्थको विद्यते [हैमधातुपारा. पृ. ८२] ४ पुढो मु. । ५ संघः पा. । Page #237 -------------------------------------------------------------------------- ________________ १९८ ] देसीसहसंगहे [ पुअंड यथा पुव्वाडखंध ! पुप्पुअभुज ! पुत्थआलाव ! अन्नओ पुंडे । ण सहइ पुंपुरं अम्हं पइपुप्फा पुंडसमगल्ला ॥४१९॥ (५१४) तरुणम्मि पुअंडो पेंडओ अ, पवरे पुरिल्लो अ। असईए पुण्णाली, पुण्णवत्तं पमोअहियवत्थे ॥५१५॥ 'पुअंडो तथा पेंडओ तरुणः । पुण्णाली असती । "पेंडओ षण्ढः' [ ] इत्यन्ये । 'पुण्णवत्तं प्रमोदढतवस्त्रम् । पुरिल्लो प्रवरः । यथापुण्णालिपुण्णवत्तं पुरिल्लपेंडय ! तुमं परिहिऊण । मल्हमु पुअंडमझे सुहयत्तणगव्विओ किं अम्हेहिं ? ॥४२०॥ अत्र पुक्खरो सारसः इति 'पुष्कर'शब्दभवः । पुंछइ पुंसइ पुसइ मार्टि। पुलोइ पश्यति । इति धात्वादेशेषूक्ता इति नोक्ताः ॥ (५१५) पुडइय-पुंडइया तह पेरुल्ली-पेंडबाल-पेंडलिया। पिंडीकए, पुआइणि-पूयाओ पुण पिसायगहियाए ॥५१६॥ पुडइयं पुंडइयं पेरुल्ली पेंडबालं पेंडलियं| पुआइणी तथा पूआ पिशाचगृहोता। एते पञ्च पिण्डीकृतार्थाः, 'पिंडलइयं "पुआइणी उन्मत्ता दुःशीला च" इत्यपि । | [ ] इत्यन्ये । यथापुंडइया पेरुल्लीसद्दा पुडइयअपेंडबालकचा । अपुआइणी वि पूय व्व तुह अरिवहू रुअंति पेंडलियं ॥४२१।।(५१६) . १ सं० पुंगण्डः पुंसु गण्डः पुंगण्डः । २ नपुंसकपर्यायरूपः ‘पण्ड' शब्दः हैमअनेकार्थकोशे निर्दिष्टः [ अनेका. कां. २ इलो० ११२] ३ पुमांसं नाटयति या सा पुंनाटी-पुंनाडी-पुंणालो । ४ "उत्सवेषु सुहृद्भिर्यद् बलाद् आकृष्य गृह्यते । वस्त्र माल्यादि तत् पूर्णपात्र पूर्णानकं च तत् / अभिधा० कां. ३ श्लो० ३४१। हारावली-पुरुषोत्तमदेव । मालतीमाधव-चतुर्थ अंक ] Page #238 -------------------------------------------------------------------------- ________________ [ १९९ पेज्जल ] छट्टो वग्गो पुरुहूओ घूए, पुडइणी य गलिणी, पुलासिओ अग्गिकणे । असुरे पुरिल्लदेवो, उक्कंठाए य पुरुपुरिआ ॥५१७॥ पुरुहूओ घूकः। | पुरिल्लदेवो असुरः । पुडइणी नलिनी। पुरुपुरिआ उत्कण्ठा। संस्कृते तु 'पुटकिनी' शब्दं केचिदेव निबन्नन्ति । पुलासिओ अग्निकणः । यथापुरुहूअपिए काले पुरिल्लदेवारिविरहिया राही। मयणपुलासियतत्ता पुडइणिसयणे करेइ पुरुपुरिअं॥४२२॥ अत्र-पुलअइ पश्यति इति धात्वादेशेषूक्तमिति नोक्तम् ।। (५१७) आसीइ पुरिल्लपहाणा, पूणी पिचुलया, करी पूणो। पूरी वायगभंडे, पूअं दहियम्मि, पूरणं सुप्पे ॥५१८॥ पुरिल्लपहाणा अहिदंष्ट्रा। पूरी तन्तुवायोपकरणम् । पूणी तूललता यन्मध्यात् सूत्रतन्तुनि:- पूअं दधि । सरति । पूरणं 'शूर्पम् ॥ पूणो हस्ती। यथापूअअ-पूरी-पूरण-पूणीहिं जे जिति ते वि वरं । खुत्तपुरिल्लपहाणो मरसि अलं गारुडेण भरपूण ! ॥४२३॥ (५१८) पूरोढी कज्जवए, पूंडरिअं पेसणं च कज्जम्मि । पेल्लियं अवि पीडियए, पेयाल पेज्जलं पमाणम्मि ॥५१९॥ पूरोढी अवकरः । | पेल्लिअं पीडितम् । पूंडरिअं तथा पेसणं कार्यम् । । पेयालं तथा पेज्जलं प्रमाणम् । १ सूर्पम् पा. । Page #239 -------------------------------------------------------------------------- ________________ २०.] देसीसहसंगहे [पेरिजयथापूरोढिं अपेआलं पेसणअणहिज्ज ! घल्लसु सखेत्ते । दारिदपेल्लिय ! अपेज्जलकणिसेहिं जइ अत्थि पूंडरिअं॥४२४॥ (५१९) पेरिज्जं साहिज्जम्मि, पेच्छओ दिट्टमित्तअहिलसिरे । पिच्छम्मि पेहुणं, पेंडलो रसे, गोवयम्मि पेंडारो ॥५२०॥ पेरिज साहाय्यम् । पेहुणं पिच्छम् । पेच्छओ दृष्टमात्राभिलाषी। पेंडलो रसः । यदाह गोपाल:-'पेहुण-पेंडलशब्दो पिच्छे च रसे च बोद्धव्यौ" । [ ] “पेंडलो अरसः' [ ] इति तु अकारप्रश्लेषो मूढानाम् । पेंडारो गोपः । पेंडारो महिषीपालः" [ ] इति देव राजः । यथा--- सिहिपेहुणअवयंसो पीणो पयपेंडलेण पेंडारो । वम्महकयपेरिज्जो भत्तयहारीण पेच्छओ जाओ ॥४२५॥ (५२०) पेंडोली-पेरण-पेंडधवा कील-उद्धठाण-खग्गेसु । पेडइओ कणवणिए, पेसणयारी अ दुईए ॥५२१॥ पेंडोलो क्रोडा । | पेडइओ कणादिविक्रेता वणिक् । पेरणं ऊर्ध्वस्थानम् । पेसणयारी दूती। पेंडधवो खगः । अत्र- पेच्छइ पश्यति । पेल्लइ क्षिपति । एतौ धात्वादेशेषूक्ताविति नोक्तौ । अत्र-पेंडवइ प्रस्थापयति । अयं धात्वादेशेषूक्त इति नोक्तः । Page #240 -------------------------------------------------------------------------- ________________ पोरच्छ ] छट्टो वग्गो [२०१ यथापेडइयध्यपेंडोलिलंपडो पेरणं कुणसि कीस ?। ण विणा पेसणयारिं हवंति कज्जाइं पेंडधवहत्थ ! ॥४२६॥ (५२१) पोटें उअरे, पोच्च सुकुमारे, जूहणायगे पोंडो । काचम्मि होइ पोत्ती, गामपहाणम्मि पोयाओ ॥५२२॥ पोर्ट उदरम् । पोत्ती काचः । पोच्चं सुकुमारम् । पोयाओ ग्रामप्रधानः । पोंडो यूथाधिपतिः । यथा- । तं पोच्चं तणुपोर्टि मेल्लिय पोयायपोंड ! णियपरिणिं । हालियमहिलं एवं रमसि ण तं मुणसि पोत्ति-मणिभेयं ॥४२७॥ (५२२) दुत्थम्मि पोसिओ, पोणिया सुत्तभरियम्मि तक्कुम्मि । पोअंडो मुक्कभयम्मि, पोउआ करिसअग्गिम्मि ॥५२३॥ पोसिओ दुःस्थः । पोअंडो मुक्तभयः । पोणिया सूत्रभृततर्कः। "षण्ढः" [ ] इत्यन्ये । | पोउआ करीषाग्निः । यथाहालियजालियपोउअधूमं दट्टण पोणियं चइअ । पोसियघरिणी छेतं उअ पोअंडा णिसाई अहिसरइ ॥४२८॥ (५२३) पोआलो वसहे, पोअंतो सवहम्मि, पोत्तओ विसणे । पोलिय-पोहण-पोरच्छा सोणिय-लहुयमच्छ-पिसुणेसु ॥५२४॥ पोआलो वृषभः । पोलिओ शौनिकः । पोअंतो शपथः । पोहणो लघुमत्स्यः । 'पोत्तओ वृषणः । पोरच्छो दुर्जनः । १ इ इअ सरई ॥ पा. Page #241 -------------------------------------------------------------------------- ________________ २०२] देसीसहसंगहे पोइययथातं रे ! पोहणगंधि सपोत्तपोआलउ व रमिऊणं । पोरच्छ ! कम्मपोलिय ! इण्डिं पुण कुण सि पोअंते १॥४२९॥ (५२४) पोइय-पोअइया णिहयरिलया, पोइओ य कंदुइए । पोलच्चा खेडियभू, कुसुंभरत्तम्मि पोमरयं ॥५२५॥ पोइया तथा पोअइया निद्राकरी | पोलच्चा खेटितभूमिः । लता। पोमरं कुसुम्भरक्तं वस्त्रम् । पोइओ कान्दविकः । "खद्योतः" [ ] इत्यन्ये । अत्र-पोक्कइ व्याहरति । इति धात्वादेशेषूक्तम् इति नोक्तम् । यथा-- पोइयचुंटणमिसओ पोअइयवणम्मि पोइयघरिल्ली । पोलच्चछेत्तकंठे सुपोमरा पेच्छ अहिसरइ ॥४३०॥ (५२५) . -- -- ___ अथ अनेकार्थाः-- दरिय-क्खमेसु पक्को, पत्तणं इसुफल-पुंखेसु । पइयं भच्छिय-चक्केसु, पप्फुरं दीह-उड्डियंतेसु ॥५२६॥ पक्को दृप्तः समर्थश्च । । पइयं भसितम् रथचक्रं च । पत्तणं बाणस्य फलम् पुखश्चेति द्वयर्थम् | पप्फुअंदीर्घम् उड्डीयमानं च ॥(५२६) वइ-जवणीमु पडिल्ली, पउणो वणरोह-णियमभेएमु । अइसोहंते भग्गे पिअंबए पक्कणी चेअ ॥५२७॥ पडिल्ली वृतिः तिरस्करिणी च । । पक्कणी अतिशयशोभमानः भग्नः पउणो व्रणरोहः नियमभेदश्चेति । प्रियंवदश्चेति व्यर्थः (५२७) द्वयर्थः। Page #242 -------------------------------------------------------------------------- ________________ पडत्यो ] छहो वग्गो [२०३ णायरस-विरल-मग्गेसु पइट्ठो, गण-गुहासु पन्भारो । कोकिल-जारेसुं पंसुलो, पउत्थं घर-प्पवसिएसु ॥५२८॥ पइट्ठो ज्ञातरसः विरलम् मार्गश्चेति । पंसुलो कोकिलः जारश्च । व्यर्थः । पउत्थं गृहम् प्रोषितं च ॥ (५२८) पन्भारो संघातः गिरिगुहा च । वइविवरे तह मग्गे दुस्सीले कंठदीणारे ।। कंठच्छिद्दम्मि तहा य दीणणाए पएरो य ॥५२९॥ पएरो वृतिविवरम् मार्गः दुःशील: 'कण्ठदीनार' आख्यभूषणभेदः कण्ठे विवरम् दोननादश्चेति षडर्थः ॥(५२९) लहुपिटरम्मि पडल्लं तह चिरकालप्पसूयम्मि। पत्तट्ठो गायव्यो बहुसिक्खिय-सुंदरेसुं च ॥५३०॥ पडुलं लघुपिठरम् चिरप्रसूतं च । । पत्तट्ठो बहुशिक्षितः सुन्दरश्च ॥(५३०) असहण-समत्थएमुं च पच्चलो पक्कणो चेअ।। पव्वज्जो णह-सर-सिसुमिएसु, गेण-सत्थरेसु पत्थारी ॥५३१॥ पच्चलो तथा पक्कणो असहनः समर्थ- | पव्वज्जो नखः शरः बालमृगश्चेति श्चेति द्वावपि द्वयर्थी । व्यर्थः। पत्थारी निकरः त्रस्तरश्च ॥(५३१) कप्पासे सेए पलसं, पीडिअ-पडिअ-भीरूसु परद्धं । पड्डत्थी बहुदुद्धाए पारीहारिणीए य ॥५३२॥ पलसं कर्पासफलम् स्वेदश्च । । पड्डत्थी बहुदुग्धा दोहनकारिणी चेति परद्धं पीडितम् पतितम् भीरु चेति द्वयर्था । व्यर्थम् । अत्र-परीइ भ्रमति क्षिपति च इति धात्वादेशेषूक्तमिति नोक्तम् ॥(५३२) १ गण-पत्थरेसु प° पा. । २ निकरः प्रस्त° पा. । Page #243 -------------------------------------------------------------------------- ________________ २०४ ] देसी सद्दसंग हे परिक्कं च विसाले एगते तह य सुन्नम्मि | परिहत्थं पडु मन्नूसु, भीय भग्गेसु पडिसिद्धं ॥ ५३३ ॥ पइरिक्कं विशालम् एकान्तम् शून्यं चेति त्र्यर्थम् । पलाओ हर- सप्पे परिब्भतो णिसिद्ध-भीरूसु । पयड्ढणि पारिहट्टीओ ॥ ५३४ ॥ दात्थ आयड्डी- महिसी पयलाओ हरः सर्पश्च । परिब्भतो निषिद्धः भीरुश्च । परिहत्थं पटुः मन्युश्च । पडिसिद्धं भीतम् भग्नं च ॥ ( ५३३) [ पइरिक्क द्वा: स्था-प्रतिहारी, आकृष्टि:- आकर्षणम् महिषी - सामान्योक्ताऽपि - चिरप्रसूता इह गृह्यते । एषु द्वा: स्थादिषु त्रिषु अर्थेषु 'पयड्ढणि' 'पारिहट्ट' शब्दौ । यदाह गोपालः "पयड्ढणी स्यात् प्रतीहारी आकृष्टिः परिहट्टी पयड्ढणी चेति विज्ञेया । द्वाःस्था च पारिहट्टी आकृष्टिः पारिहट्टी स्यात् " [ ] इति च । गोकुलप्रकरणे देवराजस्त्वाह'परिहारिणी- पयड्ढणी -पडिच्छिया पारिहट्टीए" [ ] ( ५३४) वइ-मुक्खे परिअडी, पहेणयं लाहण - ऊसवेसुं च । पडुआलिये पडूकय परिताडिय धारिएसुं च ॥५३५॥ परिअडी वृतिः मूर्खश्व | पहेणयं भोजनोपायनम् उत्सवश्च । अत्र - पत्रवालइ प्लावयति छादयति च । पयल्लइ शिथिलीभवति लम्बते च । पम्हुस विस्मरति प्रमृशति प्रमुष्णाति च । पक्खोडइ विकोशयति शीयते च । पडुआलियं पटूकृतम् ताडितम् धारितं चेति त्र्यर्थम् । Page #244 -------------------------------------------------------------------------- ________________ पिउली ] छट्ठो वग्गो [ २०५ पलोट्टइ प्रत्यागच्छति पर्यस्यति च । पडिसाइ शाम्यति नश्यति च । एते धात्वादेशेषूक्ता इति नोक्ताः ॥ (५३५) परिहुत्त-वद्धविय-पालिएसु पडिअग्गिरं चेय। पविरंजिओ य भणिओ सिणिद्धए कयणिसेहे य ॥५३६।। पडिअग्गिों परिभुक्तम् वर्धापितम् । पवि रंजिओ स्निग्धः कृतनिषेधश्च । पालितं चेति व्यर्थम् । . 'पविरंजिओ भग्नः' इति तु 'पडिअग्गिअं अनुवजितम्' इति तु । 'भञ्जि'धात्वादेशसिद्धम् ॥ (५३६) 'अनुवजि'धात्वादेशसिद्धम् । सरहे वग्धम्मि य पकसावओ, पासं अच्छि-विरूवेसु । पालो सुंडिक-जुण्णेसु, भत्त-उच्छू पाऊ अ॥५३७॥ पक्कसावओ शरभः व्याघ्रश्च । । पालो शौण्डिकः जीर्णश्च । पासं अक्षि विशोभं च । पाऊ भक्तम् इक्षुश्च, स्वार्थे के पाउयं "दन्त-कुन्तयोरपि पासं" [ ] इत्यपि ॥ (५३७) इच्छन्त्यन्ये । चच्च-पडूसु पाडुक्को, विप्पुअ-पडिसारएमुपालप्पो । हंसे विसे अम्बुजे पाडलो, दुवार-तिरिएमुं पासल्लं ॥५३८॥ पाडुक्को समालम्भनम् पटुश्च । पाडलो हंसः वृषभः कमलं चेति व्यर्थः। पालप्पो विप्लुतः प्रतिसारश्च । । पासल्लं द्वारम् तिर्यक् च ॥(५३८) पुन्चकयकम्मपरिणइ-आहेडय-पीडिएमु पारद्धं । तुल्लणिसेहे सरिसे समुदाचारे य पाडिसिद्धी य ॥५३९॥ पारद्धं पूर्वकृतकर्मपरिणामः आखेटकः | पाडिसिद्धी स्पर्धा सदृशः समुदाचार पीडितश्चेति व्यर्थम् । | श्चेति व्यर्थः ।। (५३९) पाडुंगोरी विउणे मज्जासत्तम्मि दढवईए य।। मसअ-उम्मत्तेसु पिप्पओ य, पिचु-पूणियासु पिउली य ॥५४०॥ १ आहोडयं पा. । Page #245 -------------------------------------------------------------------------- ________________ २०६] देसीसहसंगहे [ पिल्लिरिपाडुंगोरी विगुणः मद्यासक्तः दृढकृता- | पिप्पओ मशकः उन्मत्तश्च । sऽवेष्टना च वृतिः इति व्यर्थः। पिउलो कर्पासः तूललतिका च ॥(५४० यदाह- “पाडुंगोरी च वृतिः दीर्घ यस्याः विवेष्टनं परितः" [ ] गंडुतिण-चीरि-घम्मेसु पिल्लिरी, पिप्परो विसे हंसे । वज्जविसेस-विवण्णेसु पिहंडो, वग्ध-सीहया पुल्ली ॥५४१॥ पिल्लिरी गण्डुत्संज्ञं तृणम् चीरी धर्म- | पिहंडो वाद्यविशेषः विवर्णश्चेति द्वयर्थः। श्चति त्र्यर्था । पुल्ली व्याघ्रः सिंहश्च ॥ (५४१) पिप्परो वृषभः हंसश्च । तरुण-उम्मत्त-पिसल्लेसु पुयाई, वयण-बिंदुसु पुडिंगं । पूसो हाल-सुगेसुं, पेड्डा भित्ती-दुवार-महिसीसु ॥५४२॥ पुयाई तरुणः उन्मत्तः पिशाचश्चेति । पूसो सातवाहनः शुकश्च । त्र्यर्थः । पेड्डा भित्तिः द्वारं महिषी चेति पुडिंगं वदनम् बिन्दुश्च । व्यर्था । केचित् 'पेड्डु'शब्देन महिषम्" आहुः ॥ (५४२) खंड-बलएम पेंडं, पोओ धवरुक्ख-लहुअसप्पसु । अस्सिणमासोसवए अपूपए तह य पोअलओ ॥५४३॥ पेंडं खण्डम् वलयश्च । पोअलओ आश्विनमासोत्सवः पोओ धववृक्षः लघुसर्पश्चेति द्वयर्थः । । अपूपश्च । यदाह'पोओ बालः' इति तु 'पोत' शब्दभवः। "भर्ता भुङ्क्ते पूपं यत्र गृहिण्याः करात् समादाय । आश्वयुजे पोअलओ स उत्सवः पूपभेदश्च"॥ [ ] "पोअलओ बालवसन्तः" [ ] | इत्यन्ये ।। (५५३) ... १°ए य पुपए पा. Page #246 -------------------------------------------------------------------------- ________________ फुफुया ] छट्टो वग्गो [२०७ अथ 'फ' आदिःफग्गू महुच्छणे, फलही वेवणी, फसुल-फंसुला मुक्के । फरओ फलयम्मि य, फंसुली य णोमालियाए य ॥५४४॥ फग्गू वसन्तोत्सवः । फरओ फलकः । फलही कर्पासः । फंसुली नवमालिका। फसुलो तथा फंसुलो मुक्तः । यथा-- कि रे ! फेरसि फरयं फलहीलयहत्थ ! फंसुलहिरीय !। फग्गुम्मि फंसुलिघणे खलंति कामफसुला सरा णेत्थ ॥४३१॥(५४४) फलियारी दुवाए, फसलिय-फसलाणिया कयविहूसे । फंफसओ लयभेए, फिक्की हरिसम्मि, कारिमे फिप्पं ॥५४५॥ फलियारी दूर्वा फंफसओ लताभेदः । फसलिओ तथा फसलाणिओ फिक्की हर्षः । कृतविभूषः । फिप्पं कृत्रिमम् । कपालन यथा फफसयमालफसलाणिओ अ फलियारियाफसलिओ य । फिप्प गहिल्लो जणाणं विरइय हासं जणइ फिकिं ॥४३२॥(५४५) फिड्डो वामणए, फुक्का मिच्छा, केसबंधणे फुटा । फुक्की रजई, फुरियं च णिदिए, फुफुया करीसग्गी ॥५४६॥ फिड्डो वामनः । फुक्की रजको। फुक्का मिथ्या । फुरियं निन्दितम् । फुटा केशबन्धः । चलित-दीप्तयोस्तु 'स्फुरित' शब्दभवमेव । फुफुया करीषाग्निः । १ ववणोए फ पा. । २ गहिलो ° पा.। Page #247 -------------------------------------------------------------------------- ________________ २०८ ] देसीसहसंगहे [ फुल्लंधुअ यथासंकेयफुक्कियहरे फुक्काफिडं पियं अफुरियफुटं । दटुं विओयफुफुयतत्ता तरुणी सुहाइ व णिबुड्डा ॥४३३॥ - अत्र-फुडइ फुट्टइ 'भ्रश्यति' इति धात्वादेशेषूक्तौ इति नोक्तौ । (५४६) फुल्लंधुओ अली, फूओ लोहारे, दलिद्दए फेल्लो । माउलवहूइ फेलाया, वरुणे फेणबंध-फेणवडा ॥५४७॥ फुल्लंधुओ भ्रमरः । फेलाया मातुलानी। फूओ लोहकारः । फेणबंधो तथा फेणवडो वरुणः । फेल्लो दरिद्रः । यथा-- उअ फेलायाइ मुहं फेणवडदिसाइ फेल्लफूयहरे । फुल्लंधुओ व्व चुंबइ एस गए फेणबंधदिसं अक्के ॥४३४॥ (५४७) फेल्लुसणं पिलणे, उग्गमम्मि फोसो, भयदरवे फोफा । फेल्लुसणं पिच्छिलो देशः । । फोसो उद्गमः । 'फेल्लुस' इति पतनार्थः क्रियाशब्दो- | “फोओ" [ ] इत्यन्ये । ऽयम् स यदा अधिकरणसाधनः | फोफा भोषयितुं शब्दः । तदा फेल्लुसणं पिच्छिलो देशः । यदा तु भावसाधनः तदा फेल्लुसणं 'पतनम्' उच्यते । एवं च 'फेल्लुसइ' 'फेल्लुसिऊण' इत्यादयो द्रष्टव्याः । यथा-- भूच्छत्तफोसकाले तरुणिं दण करइ तह फोंफै । जह फेल्लुसणे खलियं धरेइ धुत्तो णियंबम्मि ॥४३५॥ १ हरि । पा. । २ °ति पात पा. । ३ तह तह फों पा. Page #248 -------------------------------------------------------------------------- ________________ बद्धभ] छट्टो वग्गो [ २०९ अथ अनेकार्थाःफडं अहिभोग-फणेमुं, फली य लिंगम्मि उसहे य ॥५४८॥ फडं सर्पस्य सर्वशरीरम् फणश्च । फली लिङ्गम् वृषभश्च ॥ (५४८) जुत्त-मलिणेसु फसणं, अह सारे थासए य फसलं च । फेसो डर-सम्भावसु, मुक्क-वित्थारिएसु फोइअयं ॥५४९॥ फंसणं युक्तम् मलिनं च । फेसो त्रासः सद्भावश्च । फसलं सारम् स्थासकश्च । फोइअयं मुक्तम् विस्तारितं च ॥(५४९) अत्र-फंसइ विसंवदति स्पृशति च । फुसइ माटि भ्रमति च इति । धात्वादेशेषूक्तौ इति नोक्तो। फ़ोडिययं राईधृमियं च सीहाइरक्खणविही य । फोडिययं राजिकाधूमितं शाकादि, रात्रौ अटव्यां सिंहादिरक्षाप्रकारश्च । अथ 'ब'आदिः -- बंधो भिच्चे, बब्भो वद्धे, बप्प-बलिया सुहड-पीणा ॥५५०॥ बंधो मृत्यः । बप्पो सुभटः । “पिता" [ ] इत्यन्ये । बब्भो वधः । बलिओ पीनः । यथाकासणियबंधय ! तुमं गड्डीए चइय बब्भकम्माई । रे बलियबप्पघरिणि जंपतो लहसि झत्ति फलं ॥४३६॥(५५०) बंधोल्लो मेलयए, बव्वाडो दाहिणकरम्मि । बहलं पंके, हासम्मि बक्कर, बद्धओ य तउवट्टे ॥५५१॥ बंधोल्लो मेलकः । बहलं पङ्कः । बव्वाडो दक्षिणहस्तः । बकरं परिहासः। | बद्धओ त्रपुपट्टाख्यः कर्णाभरणविशेषः । १४ Page #249 -------------------------------------------------------------------------- ________________ २१० ] देसीसहसंपळे [बप्पीहा यथाबव्वाडग्गहणच्छणे बंधुरबंधोल्लयम्मि तुज्झ पिए ! । चलबद्धयाण मयमयबहलियआलीण बक्करं भरिमो ॥४३॥(५५१) बप्पीह-बंभणीओ चायय-हालाहलेसुं च । तुमुले बमाल-बोला य, बब्बरी केसरयणाए ॥५५२॥ बप्पोहो चातकः । बमालो तथा बोलो कलकलः । बमणी-स्वार्थे के-बंभणिया हालाहलः । बब्बरी केशरचना। "बप्पीह-बमाल--बोला दन्त्योष्ठया दयः" [ ] कैश्चिदिष्यन्ते । यथा-- सा बंभणि व्व तप्पइ तुह विरहुम्हाइ लुलियबब्बरिया । बप्पीहबोलघणघणबमालकाले वि णेय णिव्वाइ ॥४३८॥ (५५२) उच्छुसमतिणे बरु, गो-कमलेसुं बइल्ल-बंभहरा । बलवट्टी-बहुराणा सहि-असिधारा, सिवाइ बहुरावा ॥५५३॥ बरुअं इक्षुसदृशतृणम् । बलवट्टी सखी । “व्यायामसहा" [ ] बइल्लो बलोवर्दः । __ इत्यन्ये । बसहरं कमलम् । बहुराणा खड्गधारा । बहुरावा शिवा । अत्र 'बरुअ-बलवटि'शब्दौ दन्त्योष्ठ्यादी [ ] कैश्चिन्निबद्धौ । यथा कत्थ उच्छू कत्थ बरुअं बंभहरं कत्थ कत्थ बहुराणा । बलवट्टी कत्थ अम्हं बइल्ल-बहुरावसद्द ! कत्थ तुमं ?॥४३९॥(५५३) बप्फाउलं अइउण्हे, हढे बलामोडि-बलमड्डा ।। बहुमुह-बालय-बाउल्ली खल-वणिउत्त-पुत्तियासुं च ॥५५४॥ Page #250 -------------------------------------------------------------------------- ________________ बीअजमण ] छट्ठो वग्गो [२११ बफाउलं अतिशयोष्णम्, अबाष्पाकु- बहुमुहो दुर्जनः । लेऽपि वृत्त यं 'बाष्पाकुल' शब्दभवः । बालओ वणिक्पुत्रः । बलामोडी तथा बलमड्डा बलात्कारः । बाउल्ली पाञ्चालिका। अत्र बप्फाउल-बाउल्लीशब्दो केषांचिद् दन्त्योष्ठयादी। अत्र–बज्जरइ कथयति । बडबडइ विलपति । एतौ धात्वादेशेषूक्काविति नोक्तौ । तथा बाहिं 'बहिः' इतिशब्दभवत्वान्नोक्तम् । यथा अमरिसबप्फाउलिया बहुमुह ! बाउल्लिय व्व तुहिक्का । ण बलामोडीजोग्गा बालय ! पेम्म खु हणइ बलमड्डा ॥४४०॥(५५४) बिग्गाइ- बिया जुअदो कीडा, बीलओ य ताडंके । असणम्मि बीअओ, बीजमलणखलयम्मि बीअजमण तु ॥५५५॥ बिग्गाई-स्वार्थे के-बिग्गाझ्या तथा । बीलओ ताडङ्कः । बिआया युतौ द्वौ कीटौ। बोअओ असनवृक्षः। यदाह-“यौ कीटो संलग्नौ भ्रमतो “बीअणो" इति अन्ये । 'बिग्गाइया'ख्यातौ" [] बीअजमणं बीजमलनखलम् । यस्तु “बिग्गाइया बिआया" । [ ] इति अभिमानचिह्नसूत्रे सति “बिग्गाइया चलचित्तता" [ ] इति व्याचष्टे, उदाहरति च। यथा-- जह मं तिरो वईए गुलुगुंछिअ गोविआ ! पुलोएसि । बिग्गाइआइ जाहिसि कायं तह ___ कामबाणाण ॥ [ ] इति । १. वज्जर ८१४:२ । २ बीडओ पा.। ३° आ पलो पा.। १. इ काहि पा. ५. वाणेण पा.। Page #251 -------------------------------------------------------------------------- ________________ २१२] देसीसहसंगहे [ बुत्तीस महासाहसिकः । यद् अभिमानचिह्वेन एव स्ववृत्ती उदाहृतम्-यथा-सब्भावसंधिआओ णिच्चं चिअ संगयाउ होज्जाह । ण मुअन्ति एक्कमेक्कं पुत्तय ! बिग्गाइआओ वि ॥ [ ] । ___ अत्र-बिसकण्ठी 'बलाका' इति संस्कृतसमत्वान्नोक्तः । अत्र- बोहइ 'बिभेति' इति धात्वादेशेषूक्तमिति नोक्तम् । अत्र अपि 'बीलय-बीअजमण'शब्दौ दन्त्योष्ठ्यादी केषांचित् । यथा--- बिग्गाइआ वि हु वरं विणा पिकं बीलएहि किं इत्थ ? । इस बीअजमणबीअयतलम्मि सलहइ बिआइ बाला ॥४४१॥ (५५५) बुत्ती पुप्फवईए, बुक्का मुट्ठीइ, बुक्कणो कागे । विन्दम्मि बुबुधे, बुदिणी कुमारीसमूहम्मि ॥५५६॥ बुत्ती ऋतुमती। बुक्कणो काकः । बुक्का मुष्टिः । बुबुअं वृन्दम् । "व्रीहिमुष्टिः" इति अन्ये । बुंदिणी कुमारीसम्हः । यथा अन्ज वि ण हु बुत्ती सा बुदिणिमज्झम्मि खेल्लए मुद्धा । दासीबुबुअबुक्को विअ बुक्कण ! मा खु होहि उत्तालो ॥४४२॥ अत्र-बुक्कइ गर्जति । बुड्डइ मज्जति । एतौ धात्वादेशेषु उक्तौ इति नोक्तौ ।(५५६) बुक्कासारो भीरू, बुलंबुला बुब्बुए चेअ।। बेली थूणा, बेडो तरीइ, मंसुम्मि बेड्ड'-बोड्डरया ॥५५७।। बुक्कासारो भीरुः । 'बेडो नौः । बुलंबूला बुबुदः । दन्त्योष्ठयादिः अयं केषांचित् । बेली स्थूणा। बेड्डा तथा बोडुरं श्मश्रु । १ ड-वोण्टर पा.। २ "तरी-तरण्यौ बेडा''-[अभिधान. कां. ३ श्लो०५४१] Page #252 -------------------------------------------------------------------------- ________________ बोहहर ] छट्ठो वग्गो [ २१३ यथारे बेडिअसुअ ! बोक्कडे बोडर ! किं तुज्झ उग्गया बेड्डा ?। णइजलबुलंबुलाओ बुक्कासारो सि बेलिविंडिओ वि ॥४४॥(५५७) धम्मिट्टयम्मि बोडो, बोव्वं खेत्तम्मि, चूचुए बोंडं । छागम्मि बोक्कडो, बोदरं पिहू , पवहणम्मि बोहित्थो ॥५५८॥ बोडो धार्मिकः, "तरुणः" इति अन्ये।। बोकडो छागः । बोव्वं क्षेत्रम् । बोदरं पृथु । बोडं चूचुकम् । बोहित्थो प्रवहणम् । "बोंटणं" इति शीलाङ्कः। यथा बोडाण पुण्णबोव्वे बोदरसंसारसिन्धुबोहित्थं । अवलम्बन्ताण समं वरबोंडा बोक्कडि व्व पडिहाइ ॥४४४॥(५५८) संमज्जणीइ बोहारी, बोहहरो अ मागहए । बोहारी संमार्जनी । बोहहरो मागधः । "बहुआरी" इति अन्ये । अत्र-बोल्लइ कथयति इति धात्वादेशेषूक्तमिति नोक्तम् । यथा बोहहरमंगलझुणीइ झत्ति मिहुणाण उडमाणाण । रयतुट्टहारमुत्ता उअ बोहारीहरीउ गेण्हन्ति ॥४४५॥ अथ अनेकार्थाःबहुणो चोरे धुत्ते अ, मुहय-पणसेसु बाणो अ ॥५५९॥ बहुणो चोरो धूर्तश्च । बाणो सुभगः पनसश्च। (५५९) १ डवोण्टर पा. । २ विदिओ पा. । ३ वोटं पा. । ४ "बोहित्थं वहनं पोतः" [अभिधा. कां०३ श्लो, ५४०] ५ °रवोण्टा बोक्कडि होइ । पा. । ६ ककडि व्व पतइ । पा.। Page #253 -------------------------------------------------------------------------- ________________ २१४] देसीसहसंगहे [बिबोवणयबिंबोवणयं खोहे, विकार-ऊसीसएसुं च । __ चुम्बिअ-किडोसु बुंदी, बुंदीरो महिस-गरुएम् ॥५६०॥ बिंबोवणयं क्षोभः विकारः उच्छोर्षकं | बुंदीरो महिषः महांश्च । (५६०) चेति व्यर्थम् । बुंदी चुम्बनम् सूकरश्व । रूव-मुह-तणुसु बोंदी, भूसिअ-आडोवएमु बोंगिल्लो । बोंदो रूपम् मुखम् शरीरं चेति त्र्य || "बोन्दं मुखम्" इति अन्ये । | बोंगिल्लो भूषितः आटोपश्च । ___ अथ भादिः-- भल्लू रिच्छे, भग्गं लित्ते, भभी अ असईए ॥५६१॥ भल्लू ऋक्षः । भंभी असती । भग्गं लिप्तम् । यथा भल्लूसरिच्छकेसे पइम्मि अलसे सयालुए भंभी । चन्दणरसभग्गतणू उववई अहिसरए जुण्हीए ॥४४६॥(५६१) भंभा भेरी, भव्यो बहिणीतणए, वेइङ्गणे भेटे । भडं मुण्डणए; भदं आमलयम्मि, भटिओ कण्हे ॥५६२॥ भंभा तूर्यविशेषः । | भंडं मुण्डनम् । भन्यो भागिनेयः । भई आमलकम् । भंटं वृन्ताकम् । | भट्टिओ विष्णुः । यथा• कयंभंडसिरो भभासदो रे ! भव्य ! लिहइ तुह जणओ। भट्टिअभत्तिविउत्तो भयएगारसीइ भंटाई ॥४४७॥ (५६२) १ वयंग पा.. Page #254 -------------------------------------------------------------------------- ________________ भाउम] छट्टो घग्गो [२१५ बरुअम्मि भमासो, भल्लंकी भसुआ भुरुंडिआ य सिवा । पखलन्तम्मि भलंतं, कलह-आवत्तेसु भंडण-भममुहा ॥५६॥ भमासो इक्षुसदृशतृणम् । भलंतं प्रस्खलत्। "भमसो" इति धनपालः । भंडणं कलहः। भल्लुंकी भसुआ भुरुंडिआ भममुहो आवर्तः । इत्येते त्रयोऽपि 'शिवा'वाचकाः । अत्र 'भुरुंडिआ'शब्दः भुकारादिः अर्थानुरोधात् पठितः । मत्र--भसलो 'भ्रमरः' इति 'भ्रमर'शब्दभवः । भरइ भलइ 'स्मरति' इति धात्वादेशेषु उक्तौ इति नोक्तौ । यथा-- भंडणभममुहपडिअं पेखि मल्लुकिआइ सह भसुअं । णेइ भमासभलंतं तुह हयवेरि भुरुंडिआ अन्ना ॥४४८॥(५६३) भद्दाकरि-भद्दसिरी दीह-मलयजा, भरोच्छयं तालं । भैयवग्गामो मोढेरयम्मि, जेबहिणीवई भाओ ॥५६४॥ भदाकरी प्रलम्यः । भयवागामो मोढेरकम् । भद्दसिरी श्रीखण्डम् । भाओ ज्येष्ठभगिनीपतिः । भरोच्छ्यं तालफलम् । अत्र-भम्मडइ भमाडइ भमडइ 'भ्रमति' इति धात्वादेशेषु उक्ता इति नोक्ताः । यथ, भद्दाकरिभुअदण्डं भयवग्गामम्मि भदसिरिहत्थो । वीरजिणं अच्च भाया ! भरोच्छयफलं चयऽन्नसुरसेवं ॥४४९॥ अत्र-भाइ बिभेति इति धात्वादेशेषु उक्तमिति नोक्तम् । (५६४) भासल-भाविअ-भाउज्जा दित्त-गहिअय-भाउजायासु । भामुंडी णीसरणे, माडलं आताहगोरिससपए ॥५६५॥ १ भमरा बा । २ री पदमश् पा.। Page #255 -------------------------------------------------------------------------- ________________ २१६] देसीसहसंगहे [भायलवसलं दीप्तम् । भासुंडी निःसरणम् । भाविकं गृहीतम् । भाउअं आषाढे गौर्या उत्सवविशेषः । भाउज्जा भ्रातृजाया । यथा ओ ! पिच्छ जारभाविअसंकेआ मयणअग्गिभासलिआ। भाउअमिसेण भवणा भासुंडइ तुज्झ भाउज्जो ॥४५०॥(५६५) भायल-भासिअ-भाइल्ला जच्चतुरंग-दिण्ण-हलिएसु । भावइआ धम्मिअगेहिणीइ, भिंग च कसिणम्मि ॥५६६॥ भायलो जात्यतुरंगमः । भावइआ धार्मिकगृहिणी। भासि दत्तम् । भगं कृष्णम् । भाइल्लो हालिकः । अत्र-भाइरो 'भीरुः' इति बिभेतेः 'भा आदेशे तृनः इरे सिद्धम् इति नोक्तम् । यथाइन्दिअभायलविवसो भावइआण णिअडे भम तुमं मा। भाइल्ल ! ताहि भासिअसावो कह होसि पाव ! भिंगमुद्दों ॥४५१॥(५६६) भिसिआ बिसी, भिसंतं अणत्थे, चीरीइ भिंगारी । बारम्मि भित्तरं, टङ्कच्छिन्ने भित्तिरूवं च ॥५६७॥ मिसिआ बुसी। भिंगारी चोरी ।“मशकः" इति अन्ये। मिसन्तं अनर्थः। भित्तरं द्वारम् । दोसार्थस्तु “भासेर्भिसः" ।८।४।२०३|| भित्तिरूवं टङ्कच्छिन्नम् । इति धात्वादेशे सिद्धः। भिंगारिसंकुलभित्तिरूवगुहभित्तरे वसन्ताणं । भिसिआपरिग्गहाणं मुणीण कत्तो भिसंताई ?॥४५२॥(५६७) Page #256 -------------------------------------------------------------------------- ________________ भोरुड ] छट्टो वग्गो भुज्जे भुअं, छुहाए भुक्खा, कोलम्मि भुंड-भुंडीरा । भुतूणो भिच्चे, मुरुहुंडिअं उडूलिए भुअं भूर्जम् । भुक्खा क्षुत् । भुंडो तथा भुंडीरो सूकरः । मूओ यन्त्रवाहः । मूअण्णो कृष्टे खले यज्ञः । भूमिपिसाओ तालः । यथा अत्र - भुमइ भ्रमति । भुल्लइ भ्रश्यति । भुक्कइ भवति । एते धात्वादेशेषु उक्ता इति नोक्ताः । यथा अ ||५६८ || भुत्तणो- "ओत् संयोगे" ८|१|११६ । इति भोत्तणो इत्यपि भृत्यः । भुरुहुंडिअ उद्धूलितम् । "भुरुकुंडिअं" इति अन्ये । धूलिरुहुंडिआ जे भुक्खाए अकिसाय भुत्तूण ! | किं जाहि बहूहि विभुंडीरेहिं च तेहि भुंडीए || ४५३ || (५६८) भूओ अ जन्तवाहे, भूअण्णो किट्ठखलजणे । भूमिपिसाओ ताले, भयालुए भेड - भेज्ज - भेज्जलया ॥५६९॥ १ 'डो मेरुण्डपक्षी पा. [ २१७ भेडो भेज्जो भेज्जलओ त्रयोऽप्येते भूमिपिसाए भूअं चडिअं अभेडं वहू णिएऊण । भूअण्णपिक्खणमिसा अभेज्जला जाइ भेज्ज व्व ॥ ४५४ ॥ ( ५६९) भेरुंडी दीवी, भोअ-भोइआ भाडि - गामपवरे । अहिआरिसम्बले भोल्लयं च भारुंडयम्मि भोरुडओ ॥ ५७० ॥ मेडो चित्रकः । भोल्लयं प्रबन्धप्रवृत्तं पाथेयम् । भोरुड भारुण्डपक्षी । भोओ भाटिः । भोइओ ग्रामप्रधानम् । भीरुवाचकाः । 'भेड' शब्दो 'मेर' शब्द भवोऽप्यस्ति । Page #257 -------------------------------------------------------------------------- ________________ २१८ ] देसीसहसंगहे [ भंडयथा अणुतित्थं कयभोआ एकमुहीहविअ भोल्लयं लेह । भोइअभेरुंडा दोमुहभोरुडयाण पेच्छह अवायं ॥४५५॥(५७०) अथ अनेकार्था:छिन्नसिर- बन्दि-भूसा-सहि-दोहित्तेसु भंडो अ । भंडी सिरीसरुक्खो अडई असई अ गड्डी अ॥५७१॥ भंडो छिन्नमूर्धा मागधः मण्डनम् | भंडी शिरीषवृक्षः अटवी सखा दौहित्रश्चेति पश्चार्थः । । असती गन्त्री चेति चतुर्था । (५७१). भंभलसद्दो अप्पिअ-जडेसु भित्तं च देर-गेहेसु ।। साणे सुरमाणे भुक्कणो अ, आण-तरि-चेडिआ भेली ॥५७२॥ भंभलं अप्रियम् । भुक्कणो श्वा, मद्यादिमानं च । मेली आज्ञा बेडा चेटी चेति व्यर्था । भंभलो मूर्खः । "बेडायां भेलओ" इति अपि केचित् । भित्तं द्वारम् गृहं च । (५७२) अथ मादयःमंती विवाहगणए, मंठो सेण्ठे, पिहाणिआ मंडी । मंचो बन्धे, मग्गो पच्छा, मच्चं मले, मलो सेए ॥५७३॥ मंती विवाहगणकः । मंचो बन्धः । मंठो शठः । "मंठो बन्धः" इति केचित् पठन्ति । मंडी पिधानिका । मग्गो पश्चात् । मच्चं मलः । मलो स्वेदः । .१ "शण्ठः अनुजु:"-असरलः [अभिधान कां० ३ श्लो० ४० वृत्ति] Page #258 -------------------------------------------------------------------------- ________________ मंडल ] यथा मंडी हणेमि सिरं जं मुण्डेऊण धम्मजायमलो । रे मंचजोगं अचिर्त पुच्छेसि मग्गओ मंठ ! ॥ ४५६ ॥ ५७३) सिङ्गविहीणे मट्टो, मह - मराला य अलसम्मि । मंखो अण्डे, मम्मी मल्लाणी मामा य मामीए ॥ ५७४ || मट्टो राङ्गविहीनः । मट्ठो तथा मरालो अलसः । " मरालो हंसः" इति सातवाहनः । यथा छट्टो वग्गी मई तथा मइमोहणी सुरा । मज्जा तथा मेरा मर्यादा | रेहसि मराल ! ण घरे मंखिल्लो महमट्टउसहो व्व । इअ एस मम्मिमज्झे मामाहसिओ हणेइ मल्लार्णि ||४५७॥ ( ५७४ ) यथा महराइ मई मइमोहणी अ, सीमाइ मज्ज - मेराओ । सेले मऊ, हढे मतल्लि - मिणाया इ. अक्खमे महरो ||५७५ ॥ मऊ पर्वतः । [ २१९ मंखो अण्डः । मम्मी मल्लाणी 'मामा एते त्रयोऽपि मातुलानीवाचकाः । 'मामी' शब्दोऽपि देश्यः पर्यायभङ्गया तु उपात्तः । १ मामा त्रयोऽप्यमी मा पा शब्दं सूचयति [अभिधा० कां० ४ श्लो० मत्तल्लिमुक्कमज्जो मउमेराघो सदंसिअमिणाओ । fues at asari मुसली महमोहणीकुडमहत्थो ||४५८ || (५७५) मडिआ समाहयाए, मउअं दीणम्मि, पिउहरे महणं । मरुलो भूए, मइअं च भच्छिए, मंडेलो साणे ॥ ५७६ ॥ मत्तल्ली तथा मिणायं बलात्कारः । महरो असमर्थः । २ आचार्यहेमचन्द्र एव श्वानपर्यायं 'मण्डल' ३४६ वृत्ति ] Page #259 -------------------------------------------------------------------------- ________________ २२० ] देसीसहसंगहे. [ मढयमडिआ समाहता। मरुलो भूतम्-पिशाचादि । मउअं दीनम् । मइअं भर्तितम् । महणं पितुर्ग्रहम् । मंडलो श्वा । यथाकाममरुलमडिआ सा मउआ महणम्मि वसइ मइअसही । तं मंडलो व्व कत्थ वि भमेसि जाणसि ण वेअणं तीए ॥४५९॥(५७६) मडय-मयडा उववणे, चण्डिलए मज्झओ चेअ । सिरमालाइ मआई, मउली अ हिअयरसोच्छलणे ॥५७७॥ मडओ तथा मयडो आरामः । । मआई शिरोमाला । मज्झओ नापितः। __ मउली हृदयरसोच्छलनम् । यथा---- मज्झम ! मच्छयगन्धिअ ! हवेइ मउली तुमं णिअन्ताण । महसि सुअन्धिमआई मडयठिअं तं कहं मयडवालि ? ॥४६०॥ (५७७) 'मंजीरं हिजीरे, वल्लिविसेसे मयाली अ। जारम्मि महालो, मंजुआ य तुलसीइ, मंतुआ लज्जा ॥५७८॥ मंजोरं शृङ्खलकम् । मंजुआ तुलसी। मयाली निद्राकरी लता । "मंजिआ" इति अन्ये । महालो जारः । मंतुआ लज्जा। यथातइआ मयालिगहणे मंजुअदलचुटिरिं रमसि मुण्डं । विरयसि मंतुअं इण्डिं महाल ! मंजीरघल्लिओ कीस ? ॥४६॥(५७८) करहम्मि महंगो मंडिल्लो पूवे, लहुम्मि मडहं च । मउडी मुक्कुंडी मुरुमुंडो मोडो अ जूडम्मि ॥५७९॥ १ "तुलाकोटिः मञ्जीरः" [भमर. कां. २ मनुष्यव. श्लो० १०९ तथा अभिधा. कां ३ श्लो. ३३०] २ भाचार्यहेमचन्द्रः 'महाङ्ग'शब्दम् उष्ट्रपर्यायः सूचयति [अभिधा० कां० ४ श्लो० ३२०] Page #260 -------------------------------------------------------------------------- ________________ हे ] महंगो उष्ट्रः । मंडिल्लो अपूपः । मज्जोक्कं प्रत्यग्रम् | मंगुसो मुग्गुसू मुग्गसो छट्टो वग्गो यथा ती सुमुक्कुंडीए मुरुमुंडं णिअवि किं सुमोडकए । मंडिल्लमत ! मोडसि मडहं णियकुमउडिं महंगो ! || ४६२ || (५७९) मज्जोक्कं अहिणवे, मंगुस - मुग्गुसु- मुग्गसा उले । मंगल-मसृणा सम- रम्मा, अग्वाम्म मउर-मउरंदा ॥ ५८० ॥ यथा त्रयोऽप्येते नकुलवाचकाः घु मउडी मुक्कुंडी मुरुमुंडो मोडों इत्येते चत्वारो जूटवाचकाः । यथा मंतेल्ली तथा मयैणसलाया सारिका । मल्हणं लीला | [ २२१ मंगुसं उअ अप्पमंगलमुग्गुसुमुग्गसिजुआं मसृणपुच्छं । मउरंदवणे मज्जोक्कमउरकण्टयणहं हणन्तं अहिं ॥ ४६३ | | ( ५८०) मंतेल्ली - मयण सलाया सालहिआइ, मल्हणं लीला । मंधाय - महायता अड्ढे, पके महेड्डो अं ॥ ५८१ ॥ मंगलं सदृशम् । सृणं रम्यम् । मउरो तथा मउरंदो अपामार्गः । मंधाओ तथा महायत्तो आढ्यः । महेड्डो पङ्कः । एन्तम्मि महाय महन्ती णवमहेडरुहणायणा । पाढइ मंधायवहू मयणसलायापिएत्थ मंतेल्लि || ४६४ || (५८१) अत्र—मक्कडो जालकारकृमि:, मद्दलो मुरजः 'मर्कट' - 'मर्द' शब्दभवौ । मलइ मढइ मड्डड् मृद्नाति । महइ काङ्क्षति । एते धात्वादेशेषु उक्ता इति नोक्ताः । १ मसिण ं मु. । २ “मदनशलाका सार्याम्" [ हैमअनेका. सं. षष्ठ कां. श्लो. १] Page #261 -------------------------------------------------------------------------- ________________ २२२ ] देसोसहसंगहे [ मरट्टगव्वे मरट्ट-मडहर-मडप्फस, मलहरो तुमुले । महिसंदो सिग्गुतरुस्मि, महासदा सिवाए अ॥५८२।। मरट्टो मडहरो मडप्फरो त्रयोऽप्येते | महिसंदो शिग्रुतरुः। गर्ववाचकाः । महासदा शिवा । मलहरो तुमुलः । यथा--- महिस ! महिसंदमोडणमडहरिब ! मडप्फरा मलहरेसु ।। हत्थिमरघरट्टे होसि महासद्दभोअणं सीहे ॥४६५॥(५८२) मज्झम्मि मज्झआरं, महाबिलं खे, महाणडो गिरिसे। मइहर-मलंपिआ गामणि-गव्वीसु, तरुणे महालक्खो ॥५८३॥ मज्झआरं मध्यम् । मइहरो ग्रामप्रवरः । महाबिलं व्योम । "मेहरो” इति अन्ये। महाणडो रुद्रः । मलंपिओ गी । महालक्खो तरुणः । यथादिण्णा महाबिलचरीसमा पिआ तुह महाणडपिआए । मइहर ! मलंपिओ' तो भमसु महालक्खमज्झआरम्मि ॥४६६॥(५८३) णलिणीइ महावल्ली, मडवोज्झा जप्पजाणम्मि। मत्तम्मि मत्तंबालो, तह महुमुह-मासिआ पिसुणे ॥५८४॥ महावल्ली नलिनी। | मत्तबालो मत्तः । मडवोज्झा शिबिका। महुमुहो तथा मासिओ पिशुनः । यथा रे मत्तबाल ! महुमुह ! मडवोज्झाजोग्ग ! तुज्झ वि विओए। तम्मेइ महावल्लीसयणम्मि अमासिआ खु सा बाला ॥४६७॥(५८४) १ ओ भो भंपा. । २ तवालो मु. पाठा. । Page #262 -------------------------------------------------------------------------- ________________ मयलवृत्ती ] ट्ठो वग्गो [२२३ कुसुमरए मयरंदो, मम्मणिआ णीलमक्खिआए अ । मत्तालंबो तह मत्तवारणे, महयरो णिउञ्जवई ॥५८५॥ मयरंदो कुसुमरजः । पुष्परसवाचकस्तु | मत्तालंबो मत्तवारणः । संस्कृतभव एव । महयरो गह्वरपतिः । मम्मणिआ नीलमक्षिका । यथा-- कमलमयरंदगोरिं मत्तालंबे इमं ण जइ रमसि । मम्मणिआऽऽउलरण्णे महयरभिच्चो व्य ता वरं भमिउं ॥४६८॥(५८५) मज्झतिरं च मज्झंदिणम्मि, मग्गणिरो अ अणुगमिरे । मलवट्टी तरुणीए, मैहिसक्कं महिसिणिवहम्मि ॥५८६॥ मज्झतिअंमध्यंदिनम् । मलवट्टी तरुणी। मग्गण्णिरो अनुगमनशीलः । । माहसक्कं महिषीसमूहः । यथामलवट्टिसमं कीलन्तयस्स मज्झतिअम्मि वोलीणे । ओ वच्चइ मेहिसक्कं इमस्स मग्गण्णिरो हवसु गोव! ॥४६९॥(५८६) भण्डम्मि महत्थारं, मज्झिमगंडं घ उअरम्मि। महुरालि परिचिए, रयस्सलाए मयलबुत्ती ॥५८७।। महत्थारं भाण्डम् । महुरालिअं परिचितम् । "महत्थारं भोजनम्” इति सातवाहनः। मयलबुत्ती रजस्वला । मज्झिमगंडं उदरम् अत्र—मयगलो हस्ती। मयधुत्तो क्रोष्टा इति । 'मदकल''मृगधूर्त'शब्दभवौ । यथा उअह महत्थारसरिसमज्झिमगडं पुलोइअ सुअङ्गं । वेसा संभलिमहुरालिअंपि ण रमेइ मयलबुत्तिमिसा ॥४७०॥(५८७) । १ हिसिक्कं मु. । Page #263 -------------------------------------------------------------------------- ________________ २२४ ] देसीसहसंगहे [ मंगलसज्ममंगलसझं तह बीअवावसेसम्मि खेतम्मिः । मणिरइआ कञ्चीए, कन्दप्पे मयणिवास-मेत्तलया ॥५८८॥ मंगलसज्झबीजवापशेष क्षेत्रम् । मर्याणवासो तथा मेत्तलों कन्दर्पः । मणिरइआ कटीसूत्रम् । यथा--- मंगलसज्झे गलिआ मणिरइआ तुज्झ पंसुलि ! सहेइ । 'मेत्तलपिआणुहारिणि ! किर मोवी मयणिवासधणुहस्स ॥४७१।। (५८८) घूअम्मि महासउणो, महालवक्खो अ सद्धपक्खम्मि । मक्कडबंधं गीवाविहसणे सङ्कलारू वे ॥५८९॥ महासउणो उलूकः । मक्कडबंधं शङ्खलारूपं ग्रीवाभरणं महालवक्खो भाद्रपदे श्राद्धपक्षः । सव्यापसव्यं यज्ञोपवीताकारम् । यथा सरएण महासउणो महालवक्खेण बम्भणा तह य । णवमक्कडबंधेण य मोअन्ते उप्पलच्छीरो ॥४७२॥(५८९) अत्र-महमहइ गन्धः प्रसरति इति धात्वादेशेषु उक्तमिति नोक्तम् । मणिणायहरं जलही, माला जुण्हाइ, रोमसे माई । माहं च कुन्दकुसुमे, मायंदो अम्बम्मि, माडिअं गेहे ॥५९०॥ मणिणायहरं समुद्रः । माहं कुन्दकुसुमम् । माला ज्योत्स्ना । मायंदो आम्रः । माई रोमशः। | माडिअं गृहम् । 'अत्र-माइं 'मा'अर्थे । मामि सख्यामन्त्रणे । एतौ शब्दानुशासने उक्तौ इति नोक्तौ। माढी संनाहः इति 'माठी'शब्दभव इति नोक्तः। १वास-मित्त मु. । २ या मित्त मु.। ३ मित्तल मु.। ५ °लपियाणुकारि पा. । Page #264 -------------------------------------------------------------------------- ________________ मारिलग्गा ] छहो वग्गो [२२५ यथा-- गुणमणिणायहर ! चुलुक्क ! तुज्झ मायंदकुंजमाडिअए । गाएइ पुलयमाई खयरिजणो माहमालधवलजसं ॥४७३||(५९०) सिअवडपव्वइआए मायंदी, आमलीइ माइंदा। मउए माइलि-माउच्छा, माभाई अभयदाणे ॥५९१॥ मायंदी श्वेतपटा प्रव्रजिता। माभाई अभयप्रदानम् । माइंदा आमलकी। अदूरविप्रकर्षात् 'माभीसिअं' इत्यपि । माइली तथा माउच्छो मृदुः । माउक्कं मृदु इति तु 'मृदुक'शब्दभवम् । यथा-- किं माइंदवएणं करेसु मरणभयमाइलिमणाण । माभाई माउच्छो इअ मायंदी उवदिसेइ ॥४७४॥(५९१) मालूरो अ कविठ्ठम्मि, माहिलो महिसिवालम्मि । मंसुम्मि मासुरी, माणिकं अणुहूअम्मि, माहुरं साके ॥५९२॥ मालरो कपित्थः । बिल्ववाची तु । मासुरी श्मश्रु । संस्कृतसमः । | माणिअं अनुभूतम् । माहिलो महिषीपालः। माहुरं शाकम् । यथा--- जं सुअसि सुरयसमए माणिअमालूर-माहुरयभोज्जो । ता माहिल ! तुज्झ मुहे किमुग्गया मासुरी एसा ? ॥४७५॥(५९२) अम्बाए मालिआ, सिसिरसमीरम्मि माहिवाओ अ। माअलिआ माउच्छाइ, मारिलग्गा य कुच्छिइआ ॥५९३॥ मादलिआ माता। माअलिआ मातृष्वसा । माहिवाओ शिशिरवातः मारिलग्गा कुत्सिता । Page #265 -------------------------------------------------------------------------- ________________ २२६ ] देसीसहसंगहे [ मालाकुंकुमयथा सुन्दर ! अमारिलग्गा तुज्झ कए मयणअग्गिजलिआ सा । मादलिआ-माअलिआखेअकरी जलइ माहिवाए वि ॥४७६॥(५९३) मालाकुंकुम-माहारयणा वरघुसिण-वस्थेमु । मिरिआ कुडी, घणगणे मिहिआ, जेट्टम्म मित्तिवओ ॥५९४॥ मालाकुंकुम प्रधानकुङ्कुमम् । मिरिआ कुटी। माहारयणं वस्त्रम् । मिहिआ मेघसमूहः । "वस्त्र विशेषः” इति अन्ये । मित्तिवओ ज्येष्ठः। यथा-- मालाकुंकुम-माहारयणेहि भूसिआ वि कुलसुण्हा । मिहिआचुअन्तमिरिआइ लिअइ मित्तिवयदंसणसलज्जा ॥४७७॥(५९४) समकाले मीअं, घरवलए मुभो, मिगीइ मुंडा य । मुंडीणीरङ्गी, चुम्बम्मि मुद्दी, मुणी अगत्थिदुमे ॥५९५॥ मीअं समकालम् । मुंडी नीरङ्गी। मुभो गृहमध्ये तिर्यग्दारु । अलम्बुषायां तु मुण्डितमुण्डसादृश्याद् मुंडा मृगी। 'मुंडी'शब्दो लाक्षणिकः । मुद्दी चुम्बितम् । मुणी अगस्तिद्रुमः । मीसालिअं मिश्रम् इति तु 'मिश्र' शब्दभवम् । यथा मुंडच्छीइ समुंडीए मुणिवणे पत्थिआइ फुल्लकए । मुद्दीलुद्धो मी मुब्भाऽऽणयणमिसओ जुवा चलइ ॥४७८॥ (५९५) मुहलं मुहे, मुअंगी कीडी, हिक्काइ मुढिक्का । मुसहं मणआकुलया मुहिअं एमेअकरणम्मि ॥५९६॥ Page #266 -------------------------------------------------------------------------- ________________ मुहरोमराई ] छट्ठो वग्गो [२२७ मुहलं मुखम् । मुसहं मनस आकुलता । मुअंगी कीटिका । मुहिअं-"मुहिया" अन्येषाम्-एवमेवमुढिक्का हिक्का । करणम् । यथा-- विरहमुसहम्मि जाए डसइ मुअंगि व्व पउममुहलं तं । दाहिणपवणो मुहि जरमज्झे एस मुहिक्का ॥४७९॥ (५९६) मुक्कयं अन्नबहूवीवाहे, मुरिअं च तुडिअम्मि । मुरई असईई, मुलासिओ फुलिङ्गे, मुआइणी डुम्बी ॥५९७॥ मुक्यं या असौ वोढुं प्रकृता तद्वर्जि- मुरई असती । तानाम् अन्यासां निमन्त्रितानां । मुलासिओ स्फुलिङ्गः । वधूनां विवाहः । मुआइणी डुम्बी । मुरिअं त्रुटितम् । ___ अत्र-मुणइ जानाति । मुरइ हासेन स्फुटति । एतौ धात्वादेशेषु उक्तौ इति नोक्तौ । यथाअमुरिअतेअमुलासिअ ! जयसिरिवीवाह ! मुक्कया तुज्झ । मुरइ व्य भमइ कित्तीमुआइणी किं ण पल्लिदेसे वि ॥४८०॥(५९७) मुग्घुरुडो मुक्कुरुडो रासीइ, मुहत्थडी अ मुहवडणे । मुरुमुरिअं रणरणए, भुमया मुहरोमराई अ ॥५९८॥ मुग्घुरुडो तथा मुक्कुरुडो राशिः । । मुरुमुरिअं रणरणकः । मुहत्थडी मुखेन पतनम् । मुहरोमराई भ्रः । यथा-- सा सुमुहरोमराई तुह विरहे पाव ! दोसमुग्घुरुड !। गुणमुक्कुरुडा घणमुरुमुरिएण मुहत्थडिं पत्ता ॥४८१॥ अत्र-मुसुमूरइ भनक्ति इति धात्वादेशेषु उक्त इति नोक्तः । (५९८) Page #267 -------------------------------------------------------------------------- ________________ २२८ ] देसीसहसंगहे [ मूसामूसा-मूसाआई लहुअदुवारम्मि, मूसरी भग्गे । पीणम्मि मूसलो, तह मूअल्लो मूअलो मूके ॥५९९॥ मूसा तथा मूसाअं लघुद्वारम् । मूसलो उपचितः। मूसरी भग्नः। मूअल्लो तथा मूअलो मूकः । अत्र-मूरइ भनक्ति इति धात्वादेशेषु उक्त इति नोक्तः । यथाम्रअल ! ण अस्थि मूसाअसंचरी जेण मूसरी मूसा । मूअल्लिअणिउरा वि हु कह सा मूसलथणी अहिसरेउ ?॥४८२॥(५९९) मेंठी मेण्ढी, मेली अ संहई, वणिसहायए मेढो। हत्थिवए मेंठो, मेअर-मेअज्जा असहण-धन्नेसु ॥६००॥ मेंठी मेण्ढी। मेढो वणिक्सहायः । 'मेण्ढो'शब्दोऽपि यदि देश्यस्तदा | मेंठो हस्तिपकः । पर्यायभङ्ग्या निबद्धः । मेअरो असहनः । मेली संहतिः । | मेअज्जं धान्यम् । यथा--- मेअज्जहट्टबारे मेंठेणं कुञ्जराहिरूढेणं । मेंठीए हणिआए मेअरमेढाण हुन्ति मेलीओ ॥४८३॥ (६००) मेडंभो मिगतन्तू , मेहच्छीरं च णीरम्मि । मोचं च अद्धजङ्घीइ, मोग्गरो चेअ मउलम्मि ॥६०१॥ मेडंभो मृगतन्तुः । | मोचं अर्धजची । मेहच्छीरं जलम् । मोग्गरो मुकुलम् । ___ अत्र-मेल्लइ मुञ्चति इति धात्वादेशेषु उक्तः इति · नोक्तः । Page #268 -------------------------------------------------------------------------- ________________ मक्कोड ] छट्टो वग्गो [ २२९ यथा-- मेडं भखलिज्जन्ता मेहच्छीरं पि कह वि अपिअन्ता । भयमोग्गरिअमुहा तुह रिउणो गयमोचया वणे जन्ति ॥४८४॥(६०१) सवचम्मि मोर-मोरत्तया, कसिणकण्णिआइ मोक्कणिआ । ___ मोरो तथा मोरत्तओ श्वपचः ।। मोक्कणिआ असितं पद्मोदरम् । "मोरत्तओ चण्डालः” इति अन्ये । यदाह-मोरत्तओ श्वपाकः, चण्डालः केषुचिद् रूढः । [] यथा रे कम्ममोर ! वम्मह ! नन्नो मोरत्तओ विरहिणीण । तावोवयारणिहियाइ मोक्कणीए वि ताउ जं डहसि ॥४८५॥ अत्र-मोरउल्ला मुघा इति अव्ययेषु, मोट्टायइ रमते इति धात्वादेशेषु उक्तौ इति नोक्तो । अथ अनेकार्थाःमसअ-उलूएसु मरो, मड्डा बलक्कार-आणासु ॥६०२॥ मरो मशकः उल्लुकश्च । मड्डा बलात्कारः आज्ञा च । (६०२) कण्ठे मुअम्मि अ मडो, लज्जा-दुक्खेसु मंतक्खं । सिङ्खल-मन्थाणेसु मंदीरं, मम्मणो मयण-रोसा ॥६०३॥ मडो कण्ठो मृतश्च । मम्मणो मदनो रोषश्च । मंतैक्ख लज्जा दुःखं च । अव्यक्तवचनार्थस्तु 'मन्मन'शब्दभवः। मंदीरं शङ्खलम् मन्थानश्च । (६०३) तुमुल-मलिणेसु मइलो, सारसि-दुई-सहीसु अ मराली । 'मक्कोड'झुणी उण्णापिपीलिआ-जन्तगुम्फरासीसु ॥६०४॥ १ "लजा मन्दाक्षम्' इति हेमचन्द्रः [अभिधा० कां० २ श्लो. २२५] Page #269 -------------------------------------------------------------------------- ________________ २३० ] देसीसहसंगहे [ मम्मक्कामइलो कलकलो गततेजाश्च । मक्कोडा ऊर्णापिपीलिका। मराली सारसी दूती सखी चेति मक्कोडो यन्त्रगुम्फनार्थं राशिश्च । त्र्यर्था । यदाह---"मक्कोडोऽपि हि राशिर्यन्त्र ग्रथनाय यः क्रियते"[ ] इति । (६०४) मम्मक्का णायव्वा उक्कण्ठाए अगवे अ।। वुड्ढे णिवहे पिहले मुहले जलहिम्मि अ महल्लो ॥६०५॥ मम्मका उत्कण्ठा गर्वश्च । महल्लो वृद्धः निवहः पृथुलः मुखरः जलधिश्चेति पञ्चार्थः । (६०५) सिरिवयखग-बन्दीसुं महुओ, कडअ-ओवणेसु मलओ अ । लहुअक्खित्ते कुण्डे मलिअं, मज्जिअं उदिक्खिए पीए ॥६०६॥ महुओ श्रीवदाख्यः पक्षी मागधश्चेति । मलिअं लघुक्षेत्रम् कुण्डं चेति द्वयर्थम् द्वयर्थः । 'श्रीः' इति वदति-वाश्यते- मजिअं अवलोकितम् पीतं च ।(६०६) स श्रीवदः । मलओ गिर्येकदेशः उपवनं च। मल्लयं अपूवभेए सराव-कोसुम्भ-चसएसु । मंगुलं अणि?-पावेसु, मंथरं बहु-कुसुम्भ-कुडिलेसु ॥६०७॥ मल्लयं अपूपभेदः शरावम् कुसुम्भर- । मंगुलं अनिष्टम् पापं च । क्तम् चषकवेति चतुरर्थम् । "मंगुलो चौरः" इति अन्ये । मंथरं बहु कुसुम्भम् कुटिलं चेति त्र्यर्थम् । मन्दवाची तु संस्कृतसमः । (६०७) ऊढाकुविए कलुसे असुइम्मि अ होइ मटुहि । मडुवइअं हय-तिक्खे, मालो आराम-मजु-मञ्चेसु ॥६०८॥ मटुहिअं परिणीतायाः कोपः कलु- | मडुवइ हतम् तीक्ष्णं चेति द्वयर्थम् । षम् अशुचि चेति व्यर्थम् । मालो आरामः मञ्जः मञ्चश्चेति व्यर्थः । (६०८) Page #270 -------------------------------------------------------------------------- ________________ मोअ ] माणसी माइअ - चन्दवसुं, मुक्कलं उचिए सारे अ, मुम्मुरो छट्टो वग्गो माउआ सहि उमासु । माणंसी मायावी चन्द्रवधूचेति द्वयर्थः । मनस्विवाचकस्तु 'मनस्वि' शब्दभव एव । माउआ सखी दुर्गा च । मातृवाचकस्तु 'मातृका' शब्दभवः । करिस - करिसअग्गीसु || ६०९ ॥ मुक्कलं उचितम् स्वैरं च । साली माउलधूआ-पिउच्छपुत्ते 'मेहुणय' सहो । मोओ अ अयित्थे गिरिम्मि मुम्मुरो करोषम् करीषाग्निश्चेति दूयर्थः । (६०९) [ २३१ तह चिन्भडाईण ॥ ६१० ॥ मेहुणिआ पत्न्या भगिनी मातु लात्मजा च । मेहुणओ पितृष्वसृसुत इति लिङ्गप रिणामेन व्याख्येयम् । इत्याचार्यश्री हेमचन्द्रविरचितायां स्वोपज्ञदेशोशब्दसंग्रहवृत्तौ षष्ठो वर्गः ॥ मोआ अधिगतः चिर्भिटादीनां बीजकोशचेति द्वयर्थः । (६१०) I Page #271 -------------------------------------------------------------------------- ________________ सप्तमो वर्गः वर्गसंज्ञा च इह न व्याकरणप्रसिद्धा, किंतु ज्योतिःशास्त्रप्रसिद्धया इह आहृता । ते च अ-क-च-ट-त-प-य-शाः। तत्र प्रथमः स्वरवर्गः, ततः कवर्गादयः पञ्च, सप्तमो वर्गो यकारादिः, यकारस्य प्राकृते असंभवात् ततो रेफादयः प्रस्तूयन्ते । तत्र रादिः -- रंग तउए, रत्ती आणा, रप्फो अ वम्मीए । रंभो दोलाफलए, कङ्ग्रए रल्ल-राल-राअलया ॥६११॥ रंगं त्रपु । रंभो अन्दोलनफलकम् । अभिमानरत्ती आज्ञा। चिह्नस्तु "अन्दोलणफलयसिंदुरं रंभो" [ ] इत्याह । रप्फो वल्मीकः । रल्ला तथा राला तथा राअला प्रियङ्गवः । यथा मेल्लिअ राअलदलणं, भब्जिअ रत्तिं च रल्लभोज्ज ! तुमं । रप्फमुह ! रंभचडिअं रालकरो रंगकुण्डलं णिअसि ॥४८६॥(६११) रद्धी वरे, रसाला य मज्जिआ, हाविअम्मि रत्तीओ। भमरे रसाउ-रोलंबा य, रसदं च चुल्लिमूलम्मि ॥६१२॥ रद्धी प्रधानम् । रसाऊ तथा रोलंबो भ्रमरः । रसाला मार्जिता। "रसाअ'शब्दः अयम्" इत्यन्ये । यद् गोपाल:- "अलिरपि रसाओ रत्तीओ नापितः। स्यात्" [ ] इति। 'रोलम्बशब्दं संस्कृतेऽपि केचिद् गता नुगतिकतया प्रयुञ्जते । रसई चुल्लीमूलम् । यथा रोलंबो व्व महुपिओ रसाउवण्णाइ तोइ पिअ अहरं। रद्धिरसालं पुच्छसि रत्तीअ ! रसदवावडं किमिह ॥४८७॥(६१२) १ "रोलम्बो द्विरेफः' इति निर्दिश्य आचार्यहेमचन्द्रोऽपि स्वयम् 'भ्रमर'पर्याय 'रोलम्ब'शब्दं प्रयुङ्क्ते [भभिधा. कां. ४ श्लो. २७८] . Page #272 -------------------------------------------------------------------------- ________________ रिग्ग] सत्तमो वग्गो [२३३ रत्तय-रग्गय-रंजण-रवया बन्धृअ-घट्ट-घड-मन्था । रंदुअ-रयवलि-रइगेल्ला रज्जु-सिमुत्तण-अहिलासेसु ॥६१३॥ रत्तयं बन्धूकम् । रंढुअं रज्जुः । रग्गयं कौसुम्भवस्त्रम् । रयवली शिशुत्वम् । रंजणो घटः । रइगेलं अभिलषितम् । "रंजणं कुण्डम्" इति केचित् । "रइगेल्ली रतितृष्णा" इति केचित् । रवओ मन्थानः । अत्र-रंभइ गच्छति । रंपइ रफइ तक्ष्णोति-एते घात्वादेशेषु उक्ता इति नोक्तः । यथा रंजणथणि अश्यवलिं रग्गयवत्थं वहुं रवयहत्थं । रत्तयउहिँ रइगेल्लन्तो बज्झिहिसि रंदुएण हरे ! ॥४८८॥(६१३) रच्छामय-रत्तक्खर-रप्फडिआ साण-सीहु-गोहासु । रयणिद्धयं च कुमुए, राओ चडए, रणे राडी ॥६१४॥ रच्छामओ श्वा। रयणिद्धयं कुमुदम् । रत्तक्खरं सीधु । राओ चेटकः । रप्फडिआ गोधा । राडी संग्रामः । अत्र-रंखोलइ दोलयति इति धात्वादेशेषु उक्तमिति नोक्तम् । यथा-- रच्छामय-रप्फडिआ रयणिद्धयमोअणे खणे के वि । राय व्व कामअन्धा पिअन्ति रत्तक्खरं रइअ राडि ॥४८९॥(६१४) राविकं अस्साइअए, रायगई तह जलोआए । रिंडी कन्थप्पाया, रिप्पं पट्टे, पवेसए रिग्गो॥६१५॥ Page #273 -------------------------------------------------------------------------- ________________ २३४ ] देसीसहसंगहे [रिक्खराविसं आस्वादितम् । रिंडी कन्थाप्राया । राविअं रञ्जितम् इति तु "रजेः । रिप्पं पृष्ठम् । रावः" ८।४।४९। इति धात्वादेशे । रिग्गो प्रवेशः । सिद्धम् । रायगई जलौकाः । यथा-- रायगइराविअस्सं पि तं जरो मन्द ! जंण मिल्लेइ । रिंडीढंकिअरिप्पो ता कुण रिगं णिवायहरे ॥४९०॥(६१५) रिक्खो रिच्छो बुढ्डे, रिकं थोवम्मि, वायसे रिट्ठो । रिद्धं पिक्के, रिद्धी संघाए, रिंगिअं भमणे ॥६१६॥ रिक्खो तथा रिच्छो वृद्धः। । रिद्धं पक्वम् । ऋक्षवाचकौ तु 'रिक्ख-रिच्छ'शब्दौ रिद्धी समूहः । ऋक्षशब्दभवौ । 'रिट्ठी खड्गः' इति रिष्टि' शब्दभवः । "रिक्खो वयःपरिणामः" [ ] इति । रिंगिअं भ्रमणम् । केचित् । रिक्कं स्तोकम् । रिट्ठो काकः। यथा-- रिक्खो वि खलोऽरिच्छो वि रिटओ रिद्धलिम्बरिद्धी । रिक्कं पि हु किं महुरा रिंगतेहिं इमे दिट्ठा ?॥४९१॥(६१६) रिरिअं लीणे, सडिअम्मि रिकि, रोविरम्मि रिमिणोअ । रिंछोली पंतीए अ, रिच्छभल्लोअरिच्छम्मि ॥६१७।। रिरिअं लीनम् । रिंछोली पङ्क्तिः । रिकिअं शटितम् । रिच्छभल्लो ऋक्षः। रिमिणो रोदनशीलः । अत्र-रिअइ 'प्रविशति' इति धात्वादेशेषूक्तमिति नोक्तम् । Page #274 -------------------------------------------------------------------------- ________________ रेहिअभ] सत्तमो वम्गो [ २३५ यथा-- रिमिणत्तरिक्किअऽच्छीउ रुक्खरिंछोलिमज्झरिरिआओ । मुच्छन्ति रिच्छभल्लयभीआ तुह कुमरवाल! रिउवहुआ ॥४९२॥(६१७) रित्तूडिअं च साडिअं, अवगणणा रीढं, अक्खिए रुंढो । सहलम्मि रुढिअं, रुंचणी घरट्टी, रुअरुइआ उक्कण्ठा ॥६१८॥ रित्तूडिअं शातितम् । रुंढिअं सफलम् । रीढं अवगणनम् । रुंचणी घरट्टी। रुंढो आक्षिकः-कितव इत्यर्थः । रुअरुइआ उत्कण्ठा । __ अत्र-रीरइ 'राजति' इति धात्वादेशेषूक्तमिति नोक्तम् । अत्र-रुंजइ 'रौति' इति धात्वादेशेषूक्तमिति नोक्तम् । यथा--- रुअरुइआए रुंढो गओ इमाए घराउ णीहरइ। ओ कयरीढं रुचणिहत्थयरित्तूडिओ अरुंढिअओ ॥४९३॥(६१८) रूअं तूले, अक्कदुमे रूवी, रूववइआइ रूवमिणी । रेणी पङ्के, छिन्नम्मि रेसिअं, रेवयं पणामम्मि ॥६१९॥ रूअं तूलम् । रेणी पङ्कः । रूवी अर्कद्रुमः। रेसिअं छिन्नम् । रूवमिणी रूपवती। रेवयं प्रणामः । यथा गयरेणी ! रेसिअरूविरुअगुणभूसणे मुहा वहसि । सव्वगरेवयं कुण रूवमिणिं इमं जइ महेसि ॥४९४॥(६१९) माईसु रेवईओ, रेवलिआ वालुआवट्टे । रेवज्जिअं उवालद्धे, रेहिअअंच छिन्नपुच्छम्मि ॥६२०॥ रेवईओ मातरः । रेवज्जिअं उपालब्धम् । रेवलिआ वालुकावर्तः। रेहिअअं छिन्नपुच्छम् । Page #275 -------------------------------------------------------------------------- ________________ २३६ ] देसीस संगहे अत्र - रेहइ 'राजति' इति धात्वादेशेषूक्तमिति नोक्तम् । यथा terer far as रेवलिआणिवडिओ जइ बइल्लो । ता रेवई रेवज्जिएहि भो बम्भण ! भणे ॥४९५॥ (६२० ) रेअविअं खणगरिए, तन्दुलपिट्ठम्मि रोट्टं च । रोडं घरमाणे, रोर-रोधसा रोंकणो अ रङ्कम्मि ॥ ६२१॥ अवि क्षणीकृतम् । मुक्तार्थे तु 'मुचि' धात्वादेशे सिद्धम् । रोट्टं तन्दुलपिष्टम् । यथा रोज्झो अ रोहिओ, रोमराइ - रोमूसला जहणे । अणि डाइणिआ, रोमलयासयं उदरयम्मि || ६२२ || रोअणि डाकिनी । रोमलयासयं उदरम् | रोज्झो रोहिओ इति अन्योऽन्यपर्यायौ ऋश्यवाचकौ । अविअसंपया तइ रिउणो रोरा अरोधसघरेसु । कणमिलिआ कम्मन्ति रोडसुत्ताइ गहि रोट्टक || ४९६ | | ( ६२१ रोमराई तथा रोमूसलं जघनम् । यथा रोडं गृहप्रमाणम् । रोरो रोधसो रोंकणो त्रयोऽप्येते रङ्कार्थाः । अत्र - रोइ पिनष्टि इतिः धात्वादेशेषूक्तमिति नोक्तम् । अत्र - रोसाणइ मार्ष्टि इति धात्वादेशेषूक्तमिति नोक्तम् । [ रेभविम पिरोमराई ! तणुरोमलयासइए ! कया वि इत्थ तुमं । रोज्झि व्व विअडरोमूसलरोअणिवाडयम्मि मा वच्च ॥ ४९७|| ( ६२२ Page #276 -------------------------------------------------------------------------- ________________ रोकणी ] सत्तमो वग्गो [ २३७ अथ अनेकार्थाःहंसे वग्वे रत्तच्छो, रइजोअ-जहणेसु रइलक्खं । दइअ-णिरंतर-सोहिअ-सणाह-पलिएसु राहो वि ॥६२३॥ रत्तच्छो हंसः व्याघ्रश्च । महिषे तु राहो दयितः निरन्तरः शोभितः संस्कृतभवः। | सनाथः पलितश्चेति पञ्चार्थः (६२३) रइलक्खं रतिसंयोगः जघनं चेति द्वयर्थम् । रायंबू वेडिस-सरहा, रिक्खणं अहिगमम्मि कहणे अ विउल-मुहलेसु रुंदो, रेंकिअं अक्खित्त-लीण-लज्जासु ॥६२४॥ रायंबू वेतसद्रुमः शरभश्च । रुंदो विपुलः मुखरश्च । रिक्खणं-इत एति-रेक्खणं रेकिअं आक्षिप्तम् , लोनम्, इत्यपि-उपलम्भः कथनं च । । ब्रीडितम् चेति व्यर्थम् । अत्र-रुंटइ भ्रमति रौति चेति धात्वादेशेषूक्तमिति नोक्तम् । (६२४) अच्छिणिकोच-करोडीसु रेसणी, कलि-रवेमु रोलो अ। रोडी इच्छ-सिविआसु, कूणिअच्छे मले रोद्धं ॥६२५॥ रेसणी अक्षिनिकोचः करोटिकाख्यं रोडी इच्छा व्रणिशिबिका च । कांस्यभाजनं च। रोद्धं कूणिताक्षम् मलश्च (६२५) रोलो कलहः रवश्च । रोहो पमाण-णमणेसु, रोक्कणी सिंगि-कूरकम्मेसु । रोहो प्रमाणम् नमनं च । रोक्कणी-के रोक्कणिओ-शुङ्गो प्रतिरोधवाची तु 'रोध'शब्दभवः । । नृशंसश्चेति द्वयर्थः । "रोहो मार्गणः" इत्यन्ये । Page #277 -------------------------------------------------------------------------- ________________ २३८] देसीसहसंगहे [ लयअथ लादिःणवदंपईण अन्नुन्नणामगहणोसवम्मि लयं ॥२६॥ लयं नवदम्पत्योः परस्परं नामग्रहणोत्सवः । यथा तुह कुमरवाल ! सेन्नं इन्तं दट्टण णिसि पलायन्ता । अन्नोन्त्रणामगहणा रिउदंपइणो लयस्स सुमरन्ति ॥४९८॥(६२६) लक्ख काए, लग्गं चिन्धे, लंचो अ कुक्कुडए । गण्डुअतिणम्मि लचयं, लट्टय-लडहा कुसुम्भ-रम्मेसु ॥६२७॥ लक्खं कायः । लचयं गण्डुत्संज्ञं तृणम् । लग्गं चिह्नम् । लट्टयं कुसुम्भम् । "लग्गं अघटमानम्" इति अन्ये । लडहं रम्यम् । लंचो कुक्कुटः। "लडहो विदग्धः" इति अन्ये। उत्कोचवाची तु संस्कृतभवः । यथा कालम्मि लचयलग्गे उड्डिअलंचो व्य गन्तुं असहो सि । तो तुज्झ लडहलक्खा लट्टयवसणा कहं होही ?॥४९९॥(६२७) . लल्लक्कं भीमे, लसई कामे, परिहिए लइ । लसुअं तेल्ले, लइणी लयाय, लसकं तरुच्छीरे ॥६२८॥ लल्लक्कं भीमम् । लसुअं तैलम् । लसई कामः । लइणी लता । लइअं परिहितम् । लसकं तरुक्षीरम् । "लइअं अङ्गे पिनद्धम्" इति अपि अन्ये । यथालइणीरस-लसक-लसुअपमुहेहिं किं इमाइ भेसज्जं । . लल्लक्कलसइरोगे सो चिअतरुणो तया लइअहारो ॥५००॥(६२८) Page #278 -------------------------------------------------------------------------- ________________ लिक्खा ] सत्तमो वग्गो लंपिक्खो तह चोरे, लंबाली पुप्फभेअम्मि । लउडम्मि लक्कुडं चिञ, उसके लइअल्ल- लाइल्ला ॥६२९॥ लंपिक्खो चौरः । लंबाली पुष्पभेदः । लक्कुडं लकुटः । अत्र - लढइ स्मरति । ल्हसइ स्रंसते इति धात्वादेशेषूक्ताविति नोक्तौ 1 यथा यथा लंपिक्खहरिअलाइल्लघणे लइअल्ल ! कीस मूढो सि । लंबालीहिं जक्खं पूइअ अणुसरसु लक्कुडयहत्थो ||५०१॥ (६२९) पउमकरा जत्थ वहू लिहिज्जए सो लयापुरिसो । लहुअवडो णग्गोहे, लडडक्खमिअं विहडिअम्मि ॥ ६३० ॥ लयापुरिसो यत्र पद्मकरा वधूः लिख्यते । लहुअवडो न्यग्रोधः । assक्खमि विघटितम् । - लामा डाकिनी । लावजं उशीरम् | लाहणं भोज्यभेदः । सावित्तीलहुअवड ! क्खमसु तुमं तुह णमो लयापुरिस ! । astra मिअप्पेम्मे पअम्मि कह णाम जीविस्सं १ ||५०२ || (६३०) लामा य डाइणी, लावंजे उसीरम्मि, लाहणं भोज्जे । लालस-लासयविहया मिउ मोरेसुं, वहोलए लिक्खा || ६३१|| यथा अल्लो तथा लाइल्लो वृषभः । - [ २३९ लालसं मृदु । "लालसम् इच्छा" इति अन्ये । लासयविहओ मयूरः । लिक्खा तनुस्रोतः । " लिक्खं" इति अन्ये । लामाउ लिक्खकण्ठे घणलावंजे कुणन्ति लाहणयं । तासिअलासयविहया अलालससरा बिडालिरूवाओ ||५०३|| (६३१) Page #279 -------------------------------------------------------------------------- ________________ २४० ] देसीसहसंगहे [ लिंकबालम्मि लिंक-लीवा, लित्ती खग्गाइदोसम्मि ।। 'तणुईकयम्मि लिसयं, लिट्टिअ-लोलंठिआ य चाडुम्मि ॥६३२॥ लिंको तथा लीवो बालः। लिसयं तनूकृतम्। लित्तो खड्गादीनां दोषः । लिट्टि तथा लोलंठिअं चाटु । यथा लोलंठिएहि रच्चसि, ण मुणइ सा लिट्टि लिसयपेम्म !। लिंका लीवमयच्छी सलित्तिछुरिअ व्व किं चत्ता ? ॥५०४॥ अत्र-लिक्कइ ल्हिक्कइ निलीयते । लिसइ स्वपिति । एते धात्वादेशेषूक्ता इति नोक्ताः। (६३२) लीलो जण्णे, लुंखो णिअमे, मुत्तम्मि लुंको अ । लूणम्मि लुअं, भग्गे लुग्गं, तह णिण्णयम्मि लुंखाओ ॥६३३॥ लीलो यज्ञः । लुअं लूनम् । लुंखो नियमः । लुगं भग्नम् । लुंको-उत ओति-लोंको-सुप्तः । । लुंखाओ निर्णयः । यथालुअदब्भं लुग्गलयं गइपुलिणं कुणसु कीस लुंको सि । रे अलस ! इत्थ लीलो होहि त्ति सलंखयाण लुंखाओ ॥५०५॥(६३३) लुरणी वज्जविसेसम्मि, लुंकणी चेअ लयणम्मि। लूआ मयतण्हाए, लेहुड-लेढुक्क-लेडुआ लोठे ॥६३४॥ लुरणी वाद्यविशेषः । लूआ मृगतृष्णा । लुंकणी लयनम् । | लेहुडो लेढुक्को लेडुओ त्रयोऽप्येते J लोष्टवाचकाः । अत्र-लुंछइ लुहइ मार्टि इति धात्वादेशेषु उक्तमिति नोक्तम् । अत्र-लूरइ छिनत्ति इति धात्वादेशेषु उक्तमिति नोक्तम् । Page #280 -------------------------------------------------------------------------- ________________ लालंपिन ] सत्तमो क्यो [२४१ यथा हर लेढुक्के मा कुण लूअभया लुरणिसाललुकणिकं । पेसण ! लेहुडलेडुअखलणं मा हुज्ज इन्तदइअस्स ॥५०६॥(६३४) लेढिअं अवि संभरणे, लोले लेहडय-लोहिल्ला । लोटिअओ उवविटे, तह लोलंचाविअं रइअतण्हे ॥६३५॥ लेढिअं स्मरणम् । लोट्टिओ उपविष्टः। लेहडो तथा लोहिल्लो लम्पटः। लोलुंचाविअं रचिततृष्णम् । अत्र-लोट्टइ स्वपिति इति धात्वादेशेषु उक्तमिति नोक्तम् । यथामहुरसलोखंचाविअ ! लेहड ! णलिणीउ भसल ! चुम्बन्तो। इह लोट्टिअस्स मह रयलोहिल्लपिअस्स लेढिअं रयसि ॥५०७॥(६३५) अथ अनेकार्थाःलल्लं सप्पिह-शृणेसु, केस-ओसारएमु लंबो वि । अन्नासत्त-मणोहर-पिअंबएमुं तह य लट्ठो ॥६३६॥ लल्लं सस्पृहम् न्यूनं च। लट्ठो अन्यासक्तः मनोहरः प्रियंवदलंबा केशाः, लंबो गोवाटश्चेति द्वयर्थो | श्चेति व्यर्थः । (६३६) 'लम्ब'शब्दः । लयणं तणु-मिउ-वल्लीसु, लाइआ भूस-गहिअ-अजिणद्धा । लालंपिकं पवाले खलीण-आकंदिएसुं च ॥६३७॥ लयणं तनु मृदु वल्ली चेति व्यर्थम् ।। लालंपिकं प्रवालम् खलीनम् आक्रलाइ भूषा गृहीतम् चर्धिं चेति । न्दितं चेति व्यर्थम् । (६३७) त्र्यर्थम् । Page #281 -------------------------------------------------------------------------- ________________ २४२ ] देसीसहसंगहे [ लिहिमलिहिओ तणु-सइएमुं, लिंकिअं अक्खित्त-लीणेसु । लुंबी थवय-लया, लेसो लिहिअ-आसत्थ-णिद्द-णीसदा ॥६३८॥ लुंबी स्तबकः लता च । लिहिओ तनुः सुप्तश्च । लेसो लिखितम् आश्वस्तः निद्रा निःलिंकिअं आक्षिप्तम् लीनं च । शब्दश्च इति चतुरर्थः । अल्पवाची 'लेश'शब्दभवः । लेडुक्को लम्पड-लुट्टएम, लोढो अ भरिअ-सइएसु । लेडुक्को लम्पटः लोष्टश्च । । लोढो स्मृतः शयितश्च । पक्षा। अथ वादिःवंग-वय-वंढ-चड्डा वाइङ्गण-गिद्ध-बंध-गरुपसु ॥६३९॥ वंगं वृन्ताकम् । वंढो बन्धः । वो गृध्रपक्षी। वड्डो महान् । यथा चञ्चूइ विण्टवंढे आवणपिडिआउ वड्डवंग इमं । उग्वेत्तआण उड्डइ आमिसपिण्डब्भमेण वओ ॥५०८॥(६३९) वही अवस्सकिच्चम्मि, वंक-वंसा कलङ्कम्मि । वंसी अ सिरसि माला, वच्छं पासे, वऊ अ लायण्णे ॥६४०॥ वद्धो अवश्यकृत्यम् । वंसी शिरसि माला । वंको तथा वंसो कलङ्कः । वच्छं पार्श्वम् । वऊ लावण्यम् । यथा-- वच्छे सवऊ दइआ सर्वसिआ, धम्मअत्थवद्धी अ। अन्नोन्नबाहवंको अवंसवंसाण ण हु होइ ॥५०९॥(६४०) वम्हं रप्फे, वत्थी उडए, वल्लो सिसू, वह चिविडा। वह-वट्टा खन्धयण-मग्गा, सीमाइ वत्ति-वइवेला ॥६४१॥ Page #282 -------------------------------------------------------------------------- ________________ वम्हल ] सत्तमो वग्गो [ २४३ वम्हं वल्मीकम् । वहो स्कन्धव्रणः । वत्थी तापसानाम् उटजम् । "सामान्येन व्रणः" इत्यन्ये ।। वल्लो शिशुः । वट्टा पन्थाः । वहू चिविडा-गन्धद्रव्यविशेषः । वत्ती तथा वइवेला द्वावेतो सीमा | वाचकौ । यथा वत्थीवइवेलाए वल्लयणिव्यत्तिआ मह बइल्ला । किं दिहा बहुसयडे वट्टाए वम्हखुत्तया अवहा ॥५१०॥(६४१) वज्जा अहिआरे, वल्लि-बल्लरी-विल्लरीउ केसेसु । वतु-विच्छड्डा णिवहे, वलही-बवणीउ कप्पासे ॥६४२॥ वज्जा अधिकारः । | वतु तथा विच्छड्डो निवहः । वल्ली वल्लरी विल्लरी त्रयोऽप्येते केश- | ऋद्धिवाची तु विच्छड्डो 'विच्छर्द' शब्दवाचकाः । भवः । वलही तथा ववणी कर्पासः। अत्र-वन्द्रं वृन्दम् इति 'वन्द्र'शब्दभवम् । यथा वरवल्लरीग विल्लरिवण्णणवज्जाइ लज्जइ कुवल्ली। वलहिवतुं चुण्टन्ती ववणी विच्छड्डमज्झम्मि ॥५११।।(६४२) वडहो खगभेए, वसल-विड्ड-विअलंबला य दोहम्मि । वप्पीओ वप्पीहम्मि, वम्हलं केसरे चेअ॥ ६४३॥ वडहो पक्षिभेदः । 'विड्डु'स्थाने “वित्त" अन्ये पठन्ति । वसलं विडुं विअलंबला त्रयोऽप्यमी वप्पोओ चातकः । दीर्घार्थाः । वम्हलं केसरम् । Page #283 -------------------------------------------------------------------------- ________________ २४४] देसीसहसंगहे [बयली यथा-- पुच्छइ वडहं वप्पीअयं च णवणीमवम्हलं दट्टुं । वसलसरं विइडच्छी विअलंबलमग्गइन्तपइवत्तं ॥५१२॥(६४३) णिदाकरीलयाए वयली वेली अ, बट्टिमं अहिए । वइओ पीए, वलिआ-विलमा जीवाइ, चुण्णिए वयरं ॥६४४।। वयली तथा वेली निद्राकरो लता। । वइओ पीतः । वट्टिमं अतिरिक्तम् । वलिआ तथा विलमा ज्या । वयरं चूर्णितम् । यथा-- वइए वयरवयलिदलवेलिफलरसे वि वट्टिमं णिई । ण लहइ विलमझुणीहि च तणुई कामस्स किट्ठवलिअस्स ॥५१३॥(६४४) वयडो अ वाडिआए, वंफिअ-वलिआ य भुत्तम्मि । वाहाकुले वणायं च, वद्दलं वक्कडं च दुदिणए ॥६४५॥ वयडो वाटिका । वणायं व्याधाकुलम् । वंफिअं तथा वलिअं भुक्तम् ।। वद्दलं तथा वक्कडं दुर्दिनम् । "वक्कडं निरन्तरवृष्टिः" इति एके । यथा--- तुह बाणवक्कडे वद्दले व्व हंसो रिऊ चइअ समरं । वंफिअसुअवलिअफलो सुमरिअ वयडं गओ वणायवणे ॥५१४॥(६४५) रज्जे वंडुअं, ओलीइ वडाली अ, वरओ कलमभेए । गाईइ वल्लई, वद्धयं वरं, वढिआ य कूवतुला ॥६४६॥ वंडुअं राज्यम् । वल्लई गौः । वडाली पङ्क्तिः । वीणा-गोपीवाचकस्तु 'वल्लकी'-'वल्लवी' वरओ शालिभेदः योऽसौ 'अणुः' इति शब्दभवः । प्रसिद्धः। वद्धयं प्रधानम्। वड्ढिआ कूपतुला । Page #284 -------------------------------------------------------------------------- ________________ वगच्छा ] सत्तमो वग्गो [२४५ यथा-- गोवाल ! किं ण रक्खसि वद्धयवरएसु वल्लइवडालि । किं वंडुअं व पत्तं वढिअणिअडे इमाइ ज लविओ॥५१५॥(६४६) वणवो दवाणले, वज्जरा गई, वणयं च सिरिखण्डे । सण्डम्मि वद्धिओ, तह वहड-वणारा य क्च्छयरे ॥६४७॥ वणवो दवाग्निः । वद्धिओ घण्ढः। वज्जरा नदी। वहडो तथा वणारो दम्यो वत्सः । वण्णयं श्रीखण्डम्, "पिष्टातकचूर्णम्" इति अन्ये । यथा-- वज्जरतडतिणमत्तो वहडिं मा सुंघ वद्धिअवणार !। वणवपिलट्ठो पल्लवइ णेअ वण्णयतरू कह वि ॥५१६॥(६४७) वत्ताइ वग्गयं, पउरे वग्गेज्जो, दुमालिआ वणई। गोवन्द्रम्मि वणद्धी, वब्भयं अम्भोअमज्झम्मि ॥६४८॥ वग्गयं वार्ता । वणद्धी गोवृन्दम् । वग्गेज्जो प्रचुरः । वन्भयं कमलोदरम् । वणई वृक्षपक्तिः । यथा--- वब्भयणिलीणभमरे वणद्धिसंछन्नवणइमूलम्मि । गइवग्गयं पि मा कुण पिअ ! वग्गेज्जम्मि मज्झदिणतावे ॥५रणा(९४८) लहुजलवहे वहोलो वाहलि-विरया य, वज्जिअं दिखे । अस्थम्मि अ वव्वाडो, पमहेसुं तह य वंगच्छा ॥६४९॥ वहोलो वाहली विरओ त्रयोऽप्येते । कव्वाडो अर्थः। लघुजलप्रवाहवाचकाः । वंगच्छा प्रमथाः । वज्जिअं अवलोकितम् । Page #285 -------------------------------------------------------------------------- ________________ २४६ ] देसीसहसंगहे [ वप्पीहयथा-- मा वाहलीउ विरयं भमेसु किं इत्थ वज्जिअं कहसु । तुढे वंगच्छेसे समयवहोलम्मि होइ वव्वाडो ॥५१८॥(६४९) वप्पीहो धूवे, वहुरा य सिवा, वहिवं च परकज्जे । णउलम्मि अ वग्गोओ, कणिसासू बहुव्वा य ॥६५०॥ वप्पीहो स्तूपः-मृदादिकूट इत्यर्थः । । वग्गोओ नकुलः । वहुरा शिवा । वहुव्वा कनिष्ठश्वथः । वहिवं परकार्यम् । यथा-- जं मन्नए वहुव्वाण वहिवं मज्झ कज्जवप्पीहं । तं सहि मग्गपयाहिणवहुरा-वग्गोअदंसणपहावो ॥५१९॥(६५०) वंजर-बहुण्णि-वच्छीवा णीवी-जेट्ठभज्ज-गोवेसु । वत्तारो वेडुल्लो अ गम्विए, ववहिओ मत्ते ॥६५१॥ वंजरं नीवी। वत्तारो तथा वेडुल्लो गर्वितः। वहुण्णी ज्येष्ठभार्या । ववहिओ मत्तः। वच्छीवो गोपः । यथा मा कड्ढ वंजरं मह ववहिअवच्छीव ! रूववेडुल्ल !। ओ पेच्छइ कुडिलच्छी बहुण्णिआ मं सइत्तवत्तारा ॥५२०॥ अत्र-वद्धणी संमार्जनी । वइरं वज्रम् । वसई रात्रिः । एते 'वर्धनी-वज्र-वसति' शब्दभवाः । 'वलवा वामी' इति वडवाशब्दस्य डस्य लत्वे सिद्धम् । वज्जइ त्रस्यति । वच्चइ काङ्क्षति इति धात्वादेशेषु उक्तौ इति नोक्तौ । (६५१) वंगेवडु-वम्मीसर-वइरोडा कोल-काम-जारेसु । हढ-मालिअ-वायालीमुं वसिअ-वड्डहुल्लि-वहढोला ॥६५२॥ Page #286 -------------------------------------------------------------------------- ________________ वड्ढाविभ] वंगेवडू सूकरः । वम्मीसरो कामः । वइरोडो जारः । सत्तमो वग्गो [२४७ ववसि बलात्कारः । वड्डहुल्ली मालाकारः। वहढोलो वाताली-वात्या इति यावत् । यथा-- कयववसिएण वम्मीसरेण वंगेवडु व्व सरविद्धो।। अणु वड्डहुल्लिघरणिं किं वहढोलो व भमसि वइरोड ! ॥५२१॥(६५२) वलयणि-वलवाडि-वलग्गंगणिआ-वाडीओ अवईए। वलअंगि-वलंगणिआ वेंगीओ वइमईए अ॥६५३॥ वलयणी वलवाडी वलग्गंगणी वाडी । वलअंगी वलंगणिया वेंगी त्रयोऽप्यमी एते चत्वारो वृतिवाचकाः । | वृतिमतोवाचकाः । यथा-- समिइवलग्गंगणिआवेंगी खन्तिवलवाडिवलअंगी। दिहिवाडिवलंगणिआ मणवित्तीवलयणी सुविहिआण ॥५२२॥(६५३) वड्ढइओ चम्मयरे, वच्छिमओ गब्भसेज्जाए। सूलप्पोइअमंसे वउलिअं, अहिणववरम्मि वरइत्तो ॥६५४॥ वड्ढइओ चर्मकारः । वउलिमं शूलप्रोतं मांसम् । रथकारवाचकस्तु 'वर्धकि'शब्दभवः । । वरइत्तो अभिनववरः । वच्छिमओ गर्भशय्या । "वच्छिउडो गर्भाश्रयः" इति अन्ये । । यथा-- बहिणिवरइत्त ! किवणत्तवड्ढइअ ! वच्छिमयगउ व्व तुमं । ण मुणेसि कि पिजं इह लिहेसि मूलं पि वउलिअपसगा ॥५२३॥(६५४) वल्लादयं च अच्छाअणम्मि, वत्थासयम्मि वत्थउडो। वक्खारयं रइघरे, वड्ढाविरं अवि समाविअए ॥६५५॥ Page #287 -------------------------------------------------------------------------- ________________ २४४] देसीसहसमहे [वकलयवल्लादयं आच्छादनम् । वक्खारयं रतिगृहम् , “अन्तःपुरम्" वत्थउडो वस्त्राश्रयः-वस्त्रनिर्मितः आश्रय इति अन्ये । इत्यर्थः । वड्ढाविअं समापितम् । यथा-- णववत्थउडयवक्खारम्मि वल्लादइल्लपल्लङ्के । लुढिआ णिएइ वड्ढाविअन्नकज्जा बहू दइअमग्गं ॥५२४॥(६५५) वक्कल्लयं च पुरओ कयम्मि, वगंसिअं जुज्झे । वहुमासो जत्थ पई ण जाइ बाहिं णवोढवहुघरओ ॥६५६॥ बक्कल्लयं पुरस्कृतम् । वहुमासो यत्र पती रममाणो नवोढवगंसिअं युद्धम् । वधूगृहाद् बहिर्न याति । यदाह"प्रथमोढायाः सदनाद् यत्र पति - पयाति बहिः । स स्याद् रमणविशेषो वहुमासो"| [] यथा--- जयसिरिणववहुआघरवग्गंसिअऽङ्गणा बहिं अणिन्तो। किं वकल्लयभुअबल ! वहुमासं कुमरवाल ! पुण कुणसि ? ॥५२५।।(६५६) मेहम्मि वड्डवासो, मुअम्मि वरउप्फ-वामा य । चण्डिलए वच्छीउत्त-वारिआ, तह फले वरेइत्थं ॥६५७॥ वड्डवासो मेघः, केचिद् ओष्ठ्यादिम् । वच्छीउत्तो तथा वारिओ नापितः । एनं पठन्ति । वरेइत्थं फलम् । वरउप्फो तथा वामो मृतः । वामस्य अस्थीनि वामद्विआई। मत एव 'वामट्ठीओ मृतास्थीनि' इति न वक्ष्यते । Page #288 -------------------------------------------------------------------------- ________________ बढणसाल ] सत्तमो घग्गो २४९ यथा-- वामम्मि वारिए इह वच्छीउत्ति व्व बाहिभमिर म्हि । मह वड्डवास ! वरउप्फमारणे तुज्झ किं वरेइत्थं ? ॥५२६॥(६५७) वप्पीडिअं च खेत्तम्मि, वलविअ-वलमय-वारुआ सिग्धे । वंसप्फालं पयडे, चुल्लीमूले वडिसरं च ॥६५८॥ वप्पीडिअं क्षेत्रम् । वंसप्फालं प्रकटम् । वलविअं वलमयं वारुअं एते त्रयः "ऋजु" इति अन्ये । शीघ्रार्थाः । वडिसरं चुल्लीमूलम् । यथा वप्पीडिआ वलविरं किं आगओ वच्च वलमयं तत्थ । वंसप्फालं वुच्चइ वडिसरतम्मे-ण वारुआ अम्हे ॥५२७॥(६५८) थामम्मि ववत्थंभो, कागे वसभुद्ध-विरसमुहा । कणभेअम्मि वरइओ, वड्ढणसालो अ छिन्नपुच्छम्मि ॥६५९॥ ववत्थंभो बलम् । वरइओ धान्यविशेषः । वसभुद्धो तथा विरसमुहो काकः। वड्ढणसालो छिन्नपुच्छः । अत्र-वलग्गइ आरोहति । वग्गोलइ रोमन्थयति । वमालइ पुञ्जयति ।। बसुआइ उद्वाति । एते धात्वादेशेषूक्ता इति नोक्ताः ।। यथा वसभुद्धसद ! किं तुह हलिअ ! ववत्थंभएण जं पडिआ। इह वरइएमु वड्ढणसालबइल्ल व्व णेअ विरसमुहा ॥५२८॥(६५९) . १ 'कम्मेण' इति तृतीयान्तम् अथवा 'कम्मे' इति सप्तम्यन्तम्, 'ण' इति च पृथक् पदम् । २ 'वारुअं अम्मे' पूनामु० । अत्र पाठान्तरे 'हे अम्मे ! हे मातः, पडिसरकम्मेण वारु' इति अन्वयः, अथवा 'वडिसरकम्मे ण वारुअं' इति अपि अन्वयः । ३ धान्याविशेषः पूनामु०. । Page #289 -------------------------------------------------------------------------- ________________ २५० ] देसी सहसंग हे [ वभोवत्थ - farar aratre वओवउप्फा, वदिकलिअं बलिए । बहुहाडिणी बहूवर ऊढा, वहुधा (घा) रिणी अ णवव हुआ ||६६०|| ओवत्थं तथा वओव उर्फ विषुवत् समरात्रिंदिवः काल इत्यर्थः । वदिकलिमं वलितम् । यथा बहुधा (घा)रिणि च बहुहाडिणिं च मोतुं गओ वओवत्थे । मह पुतो दुइए विहु वओवउप्फे ण इत्थ वदिकलिओ ||५२९॥ (६६०) वइरोणो अ बुद्धम्मि, वड्ढणमिरं च पीणम्मि | वइवलओ दुण्डुहए, वक्कडबंधं च कण्णआहरणे ॥ ६६१॥ वइरोअणो बुद्धः । वड्ढणमिरं पीनम् । यथा ―― बहुहाडिणी वध्वा उपरि या परिणीयते । वहुधा (घा) रिणी नववधूः । करुणा वइरोअण ! तर वड्ढण मिरवाहुधरिअधरवलए । Her aransit इवलउ व्व लुलउ जलहिम्मि ||५३०||(६६१) वलयबाहू चूडकाख्यं भुजाभरणम् । वणसवाई कलकण्ठी । वइवलओ दुन्दुभसर्पः । वक्कडबंधं कर्णाभरणम् । चूडम्म वलयबाहू कलकण्ठी वणसवाई अ । वग्गोरमयं लक्खे, सरहे वणपक्कसावओ वे ॥ ६६२ || वग्गोरमयं रूक्षम् | aणपक्क सावओ शरभः । यथा वरवलयबाहु ! वग्गोरमयसरा तुह पुरो वणसवाई | तुझ पिअस्य पुरण सो वि वणपक्कसावओ सूरो || ५३१ || (६६२) वाढी वणिअसहाए. वायं गन्धम्मि, उच्छुए वाऊ । मुहपूरिअतिणवज्जे वाली, वामी अ इत्थीए ॥६६३॥ Page #290 -------------------------------------------------------------------------- ________________ वासाणी ] वाढी वणिक्सहायः । वायं गन्धः । वाऊ इक्षुः । वारो चषकः । वाहा वालुका | वाणओ वलयकारः । यथा वाउअवाडे वाढ ! वालीसदेण अन्नवामीओ । किं रे णिरास ! कोक्कसि बोकडवायं णिएसि ण हु अप्पं ||५३२||(६६३) वारो चसए, वाहा य वालुआ, वाणओ वलयआरे । गीवाई वाहणा, वावडो कुटुम्बिम्मि, वामरी सीहे ||६६४ ॥ यथा सप्तमो वग्गो [ २५१ वाली मुखमारुतापूरिततृणवाद्यम् । वामी स्त्री । अत्र - वाइ ग्लायति इति धात्वादेशेषु उक्तम् इति नोक्तम् । वारिज्जो विवाहः । वासुंदी तथा वासुली कुन्दः । वाहणा ग्रीवा । वावडो कुटुम्बी । व्याकुलार्थस्तु 'व्यापृत' शब्दभवः । वामरी सिंहः । वाहामज्झे वामरिकडीउ वाणयवहूर वारकरा | किं कम्बुवाहणाओ पेक्खिअ वावड ! विमूढो सि १ ॥ ५३३॥ (६६४) वारिज्जो वीवाहे, वासुंदी वासुली अ कुन्दम्मि । Parasaraण वासाणीओ आउत्त-छिद्द रच्छासु ॥ ६६५|| वावओ आयुक्तः । वावणी छिद्रम् । वासाणी रथ्या । यथा वावयकुमार ! वासंदिदंत ! वासुलिदंतीइ वारिज्जे । i afraओ सिता मा वासार्णि सुलहवावणिं भमसु ॥ ५३४ | | ( ६६५ ) Page #291 -------------------------------------------------------------------------- ________________ २५२ ] देसीसहसंगहे [ वाउल्लवाउल्लो पलविरए, वायारो सिसिरवायम्मि। वाणीरो जम्बू, वायाडो कीरे, किमिम्मि वाडिल्लो ॥६६६॥ वाउल्लो प्रलपनशीलः । वाणीरो जम्बूवृक्षः । वायारो शिशिरवातः। वायाडो शुकः । वाडिल्लो कृमिः । यथा वाडिल्लो व्य पुणो रम वाणीरवणम्मि तीइ अमुचीए। तुमं अगणिअवायारो णिग्धिण ! वायाडवाउल्ल! ॥५३५॥(६६६) वालप्पं विप्पं तह णझूले, वावि पसारिअए । गण्डयमिगम्मि वाडिम-विडोमिआ, वायणं च लाहणए ॥६६७॥ वालप्पं तथा विप्पं पुच्छम् । । वाडिमो तथा विडोमिओ गण्डक मृगः। वाविअं विस्तारितम् । वायणं भोज्योपायनम् । अत्र 'वासाहू भेकः' इति 'वर्षाभू' शब्दभवत्वान्नोक्तः । यथा वाडिम ! विडोमिएसुं वालप्पऽच्छोडणाइ ताव कुण । वाविअविप्पे सीहे पुण जम्बुअवायणं होसि ॥५३६॥६६७) वाडंतरा कुडीरे, वामणिआ दिग्धकहवाडीए । वावडयं वोच्चत्थं विवरीअरयम्मि णिदिढे ॥६६८॥.. वाडंतरा कुटीरम् । वावडयं तथा वोच्चत्थं विपरोतरतम् । वामणिआ दीर्घकाष्ठवृतिः । केचिद् "युगपत्परिवर्तितमुखयोः स्त्री-पुंसयोः मुखे जघनकम्" [ ] आहुः यदाह"वोच्चत्थं औपरिष्टकम् आहुः स्त्रीपुंसयोः परस्परतः" [ ]। Page #292 -------------------------------------------------------------------------- ________________ विहसिव्विा ] सत्तमो बन्गो [ २५३ यथावाणिअन्तरवाडंतराइ मुण्णाइ तह तए रमिअं । जह सहि ! वावडयपिओ वोच्चत्थं अज्ज वि भरेइ ॥५३७॥(६६८) तुरयम्मि वासवारो, सिरिआहरणम्मि वालवासो अ। वावोणयं विकिण्णे, णपडिग्गाहयम्मि वामणिओ॥६६९॥ वासवारो तुरगः । वावाणयं विकीर्णम् । वालवासो शिरआभरणम् ।। वामणिओ नष्टप्रत्यादाता) यथा-- णट्ठाण रिउवहूणं वावोणयकणयवालवासाण । तुह वासवारवाला वामणिआ हंति कुमरवाल ! णिव ! ॥५३८॥(६६९) साणम्मि वासवालो, सुरणाहे वाणवालो । वारसिआ मल्ली, कणए वालंफोस-वालिआफोसा ॥६७०॥ वासवालो श्वा। वारसिआ मल्लिका । वाणवालो इन्द्रः । वालंफोसं तथा वालिआफोसं कनकम् । यथा चारसिआइ महाबल ! सुवासवालरह ! वाणवालपिअ ! । तुमं अच्चिऊण वालंफोसपिओ लहइ वालिआफोसं ॥५३९॥ ___ अत्र-वाहिप्पइ व्याहियते । वावंफइ श्रमं करोति इति धात्वादेशेषु उक्तौ इति न उक्तौ ।(६७०) वाहगणो मती, ददुरडे वायडघडो, विसी सारी । विल्हं च धवलवण्णे, विपित्त-विहसिविआ विअसिअम्मि ॥६७१॥ वाहगणो मन्त्री, 'क'प्रत्यये वाह- | विल्हं धवलम् । गणओ। विपित्तं तथा विहसिविमं विकसितम् । वायडघडो दर्दुरकाख्यः वाचविशेषः भरते प्रसिद्धः । विसी करिशारिः । Page #293 -------------------------------------------------------------------------- ________________ २५४ ] - देसीसहसंगहे [ विच्छोह___ अत्र-विसो आखुः इति 'वृष'शब्दभवः । विड्डा लज्जा इति 'ब्रीडा'शब्दस्य तैलादिपाठात् डस्य द्वित्वे सिद्धम् इति न उक्तौ । यथा-- तुह णिव ! विपित्तगुण ! विहसिव्विअविल्हजस ! चत्तकरिविसिआ। वाहगणेएहि मुक्का वायडघडवायणा हुआ रिउणो ॥५४०॥(६७१) विच्छोहो विरहे, विरस वरिसम्मि, विसढो अ णीराए । कमलासणो विसारी, विढणा पण्ही, चमूइ विसरो अ॥६७२॥ विच्छोहो विरहः । विसारी कमलासनः । विरसं वर्षम् । विढणा पाणिः । विसढो नीरागः, "नोरोगः” इति अन्ये । विसरो सैन्यम् । विषमवाचकः तु 'विषम'शब्दभवः । । यथा--- विसढ ! विढणा वि ण तुहं तप्पड़, विच्छोहिआ तुमए । कामविसरेसमहुणो दिणं पि मन्नइ विसारिविरसं व ॥५४१॥(६७२) विहई वुन्ताकीइ, विरूवे विक्खास-विरुअ-वेलंका । विलय-विओल-विहण्णा सरत्थ-आविग्ग-पिंजणेसु च ॥६७३॥ विहई वृन्ताको। विलओ सूर्यास्त मयः । विक्खासो विरुओ वेलुको त्रयः अपि । विओलो आविग्नः । अमो विरूपार्थाः । विहण्णं पिञ्जनम् । यथा-- . विक्खास ! विहइकच्छे विहण्णहत्थं पि सव्वविरुअंतं । विलए जं रमसि तओ वेलुको तुह ण को वि अविओले ॥५४२॥(६७३) विग्गोवो आउलया, विक्खण-वितता य कज्जम्मि । विसिणो अरोमसे, फाडिए विरिक्कं च, पिञ्जिए विहयं ॥६७४॥ Page #294 -------------------------------------------------------------------------- ________________ वेअड्ढ ] सत्तमो वग्गो [२५५ विग्गोवो व्याकुलभावः । विसिणो रोमशः । विक्खण तथा विततं कार्यम् । विरिक्कं पाटितम् । विहयं पिञ्जितम् ।. यथामहविक्खणविग्गोवे तं अणुणिन्तीइ तइ कयं विततं । . विहयालया सि जं सहि ! णक्खविरिका य पुलयविसिणा ॥५४३॥(६७४) लज्जाइ विलिअ-विहूणा-वेदणा तहेअ वेलूणा । सन्माणुम्मि विडप्पो, विडओ अ, विहुंडुओ चेअ ॥६७५॥ विलिभं विणा वेदूणा वेलूणा- । विडप्पो विडओ विहुंडुओ त्रयः एते चत्वारः लज्जार्थाः । अपि एते राहुवाचकाः। यत् तु विलिअं विप्रियं तत् 'व्यलीक' शब्दभवम् । केचित् 'वेलणयं लज्जा" [ ] इति आहुः। विजुला विद्युत् । विलया वनिता। एतौ 'विद्युत्-वनिता' शब्दभवौ । तथा विराइ विलोयते इति धात्वादेशेषु उक्तः इति न उक्तः । यथा गयविदणे गयवेदृणो विलिअसहिए सवेलूणो । विडयारिवल ! विहुंडुअघोरम्मि विडप्पधोरो सि ॥५४४॥ (६७५) घटे विसारओ तह, विरिज्जय-विलुपिया अणुग-इट्ठा । भल्लायए विसमयं विप्पवरं तह य वेअड्डें ॥६७६ ॥ विसारओ धृष्टः । विसमयं विप्पवरं वेअड्ढं त्रयः विरिज्जओ अनुचरः। अपि अमी भल्लातकार्थाः । विलुपिअं अभिलषितम् । Page #295 -------------------------------------------------------------------------- ________________ २५६ ] देसीसहसंगहे [विन्मेइम यथा--- अविरिज्जओ सि कुट्टिअविसारय ! किं अम्बए विलुपेसि । विप्पवरोचिअ ! गंतुं वेअड्ढवणम्मि विसमयं भुञ्ज ॥५४५॥(६७६) सूईविदधे विभेइअं, चउरगइहयम्मि विक्कमणो । कीडे विलुपओ, णिसि च विड्डिरिल्ला, विडंकिआ वेई ॥६७७॥ विन्भेइअं सूच्या विद्धम् । विलुपओ कीटः । विक्कमणो चतुरगतिः तुरेगः । विड्डिरिल्ला रात्रिः । विडंकिआ वेदिका। यथाएअं विडंकिअठिअं पलोइउं विड्डिरिल्लबइवयणं । कि अविन्भेइअकग्णय ! विलुपए दलसि विक्कमणगमणो? ॥५४६॥(६७७) पच्छातावम्मि विणिव्वरं च, कोसुम्भयम्मि विरहालं । विच्चोअय-विब्भवणा उवहाणे, तह विआलुभो असहणे ॥६७८॥ विणिव्वरं पश्चात्तापः । विच्चोअओ तथा विब्भवणं विरहालं कुसुम्भरक्तं वस्त्रम् । उपधानम् । "विभमणं" इति अन्ये । विआलुओ असहनः । यथा--. विभवणे विच्चोईकए भुए जूडके अ उल्लिहिए । अइ बिरहालवईए कुवसि विआलुअ ! विणिव्वरो होही ॥५४७॥(६७८) धाणा विलिंजराओ, विअंगिअं णिन्दिअत्थम्मि । विक्केणुअं च विक्केज्जे, विकराले विडिचिरं चेअ ॥६७९॥ विलिंजरा धानाः । विक्केणुअं विक्रेयम् । विअंगि निन्दितम् । विडिच्चिरं विकरालम् । "विडिचिरं" इते अन्ये । Page #296 -------------------------------------------------------------------------- ________________ - विमलहर ] यथा विरहविडिच्चिरङ्गे तीइ विअंगिअसहीय फुट्ठति । मुत्ता विलिंजराउ व तुमं तु विक्केणुए अस्थि रयसत्तो ॥ ५४८ || (६७९) कोमलअबलङ्गीए विलिव्विली, विहरिअं च सुरयम्मि । विप्फाडियं च विइंडियं च विप्पिडिअ च णासि ||६८० || विलिग्विली कोमलनिःस्थामतनुः । विष्फाडि विडिअं विप्पिंडिअं विहरिअं सुरतम् | त्रयः अपि एते नाशितार्थाः । यथा विआरिआ पूर्वान्ह भोजनम् । विरल्लिअं जलार्द्रा । विस्तारितार्थ तु तनोतेः आदेशे सिद्धम् । यथा सतमो वग्गो विष्फाडिअसहिअं अविइंडिअपारेवएहि कयरावं । विपिडिअभयलज्जं विलिव्विलीविहरिअं भरिमो ||५४९ || ( ६८०) पुव्वण्हभोअण - जलोल्लेसु विआरिअ - विरल्लिआ चेअ । भच्छि जल विमअ-विसालया तह विहाडणं अणत्थे ॥ ६८१ ॥ १७ विमइअं भसितम् । विसालओ जलधिः । विहाडणं अनर्थः । गुणमणिविसालय ! तु विहाडणगयाण वेरिअसिसूण | विमइअगुरूण अंसुअविरल्लिआणं विआरिआ कत्तो ? ।। ५५० ॥ (६८१) मणिम्म विसंवायं विभओलिअं अवि, विअंसओ वाहे । ur faऊरिअ, तह कोलाहलयम्मि विमलहरो ||६८२॥ विसंवायं तथा विअओलिअं मलिनम् । विअंसओ व्याधः । [ २५७ विऊरिअं नष्टम् । विमलहरो कलकलः । Page #297 -------------------------------------------------------------------------- ________________ २५८ ) देसीसइसंगहे [विलुत्तहिमभयथा मयणविअंसय ! विअओलिओ विसंवायकम्मणा तं सि । जलहरविमलहरविऊरिआ विरहिणीउ जं हणसि ॥५५१॥ अत्र-विहोडइ ताडयति । विउडइ, विप्पगालइ नाशयति । विच्छोलइ कम्पयति । विढवइ अर्जति । विरोलइ मध्नाति । विअट्टइ, विलोदृइ विसंवदति । विसूरइ विद्यते । विसदृइ दलति । विहीरइ, विरमालइ प्रतीक्षते । विडविड्डइ रचयति । एते धात्वादेशेषु उक्ताः इति न उक्ताः । (६८२) । काले कज्जअयाणे विलुत्तहिअओ, तरङ्गए वीली । वीची लहुरच्छा, वीमुं जुअए, वीलणं च पिच्छिलए ॥६८३॥ विलुत्तहिअओ यः काले कार्य कर्तुं न । वीची लघुरथ्या । जानाति । वीसुं युतकम्-पृथग्-इत्यर्थः । सामवीली तरः। स्त्यवाचकः तु 'वीसुंशब्दः 'विष्वक्' शब्दभवः । वीलणं पिच्छिलम् । अत्र-वीसालइ मिश्रयति । वीसरइ विस्मरति । एतौ धात्वादेशेषु उक्ती इति न उक्तो। यथा-- जं णिसि वीचीए जलवीलीगयवीलणतणाइ तुमं । ण गओ सि हविअ वीसुं तं दइअंता विलुत्तहिअओ सि ॥५५२॥(६८३) वुप्फं च सेहरे, गहगहिए वेप्पो, पसुम्मि वेंदी अ । वेलं च दंतमंसे, वेणो विसमे गईतूहे ॥६८४॥ वुप्फ शेखरः । वेलं दन्तमांसम् । वेप्पो भूतादिगृहीतः। "वेला" इति अन्ये । वेढी पशुः । वेणो विषमः सरिदवतारः Page #298 -------------------------------------------------------------------------- ________________ वेरिज सत्तमो वग्गो [२५९ यथा-- वेंढिं हणिउं जण्णे धावसि वेप्पो च विप्प ! जडवुप्फ !। तो वेणाओ पडिओ पडिअदसणमूलवेल ! लहसु फलं ॥५५३॥(६८४ वेत्तं च अच्छवत्थे, विडम्बणाए अ वेलंबो। वयणिज्जे वेणिअ-वेसणा य, मउअम्मि वेअल्लं ॥६८५॥ वेत्तं अच्छवस्त्रम् । वेणिअं तथा वेसणं वचनीयम् । वेलंबो विडम्बना । वेअल्लं मृदु । "वेअल्लं असामर्थ्यम्". इति अन्ये । यथा वेअल्लवेत्तं एवं अवेणि पामराण दंसन्तो। अण्णाणतणवेसणवेलंबं लहसि वणिउत्त ! ॥५५४॥ अत्र- 'वेसणं' ओष्ठ्यादिकं केचित् पठन्ति । (६८५) वेसाइ वेल्लिरी, वेइआ सलिलहारिणीए च ।। वेण्टिअ-वेप्पुअ-वेरिजा वेढिअ-सेसव-असहाएम् ॥६८६॥ वेल्लिरी वेश्या । वेण्टिअं वेष्टितम् । वेइमा जलहारिणो । वेप्पुझं शिशुत्वम् । अगुलिमुद्रावाचकः तु 'वेदिकर' "भूतगृहोतम्" अपि अन्ये । शब्दभवः। वेरिज्जो असहायः-एकाकी इत्यर्थः। "वेरिज्जं साहायकम्" इति अपि अन्ये । यद् आह गोपाल:“असहायं वेरिज्जं साहायकम् अपि च केचिद् इच्छन्ति" ॥ [ ] | Page #299 -------------------------------------------------------------------------- ________________ देसीसहसंगहे [ वेडिय २६०J यथा-- अंधारवेण्टिआसु दिसासु जं भमसि दिअर ! वेरिज्जो। गयवेप्पुअय ! णूणं तं वेल्लिरिवेइयाहिं हरिओ सि ॥५५५॥ अत्र-वेल्लइ रमते इति धात्वादेशेषु उक्तम् इति न उक्तम् । (६८६) मणियार-घरोलीमुं वेडिय-वेसंभराओ य।। वेलुलियं वेरुलिए, वेअडियं तह य पच्चुत्ते ॥६८७॥ वेडिओ मणिकारः । वेलुलियं वैडूर्यम् । वेसंभरा गृहगोधा । वेअडियं प्रत्युप्तम् । यथावेसंभरासिरोमणिवेलुलियाऽऽहरणं उप्पलच्छीए । वेडिय ! जइ देसि तुम, होसि तओ तीइ हिययवेअडिओ ॥५५६॥(६८७) वेडइओ वाणियए, कलुससुराए य वेण्टसुरा। भमरम्मि वेणुणासो, संकडए वेडिकिल्लं च ॥६८८॥ वेडइओ वाणिजकः । वेणुणासो भ्रमरः । वेण्टसुरा कलुषा सुरा । वेडिकिल्लं संकटम् । यथामहपाणंधे अम्हे णिएवि वेडइय ! वेणुणासे व्व । कि लोयवेडिकिल्ले वेण्टसुरं देसि पाणि खिविय ॥५५७॥(६८८) वेवाइयं उल्लसिए, वेल्लाइयं अवि य संकुइए।। वेसत्तणम्मि वेसक्खिज्जं, उसहम्मि वोवालो ॥६८९॥ वेवाइयं उल्लसितम्। वेसक्खिज्ज द्वेष्यत्वम् , अयम् वेल्लाइयं संकुचितम् । ओष्ठ्यादिः प्रायेण । वोवालो वृषभः । Page #300 -------------------------------------------------------------------------- ________________ वोसट्ट ] सत्समो वग्गो [२६१ यथा अमुणियवेसक्खिज्जं लज्जावेल्लाइयं इमं बालं । वेवाइयरोमंचो कि रे ! वोवाल ! छिप्पेसि ? ॥५५८॥ अत्र-वेरुलिअं वैडूर्यम् इति 'वैडुर्य'शब्दभवम् । वेअडइ खचति । वेहवइ वञ्चति । वेमयइ भनक्ति । एते धात्वादेशेषु उक्ता इति न उक्ताः । (६८९) वोकिल्लो घरसूरे, तह वोज्झय-चोज्झमल्लया भारे । अणुचियवेसम्मि य वोमज्झो, वोरच्छ-चोदहा तरुणे ॥६९०॥ वोकिल्लो अलीकशूरः । वोमज्झो अनुचितो वेषः । वोज्झओ तथा वोझमल्लो भारः । 'वोमझिअं अनुचितवेषग्रहणम्' इति तु अस्यैव णिगन्तस्य सिद्धम् । वोरच्छो तथा बोद्रहो तरुणः । वोद्रहो ओष्ठ्यादिः प्रायेण । यथा वोकिल्लय ! वोरच्छय ! असिवोझं फलयवोज्झमल्लं च ।। किं वहसि वोद्रहीणं मज्झे एसो खु वोमज्झो ॥५५९॥ (६९०) वोहारं जलवहणं, णहसियचोदसिछणम्मि वोरल्ली । वोसेअं उब्भुयाणे, भरिउल्लट्टम्मि वोसर्ट ॥६९१॥ वोहारं जलस्य वहनम् । । वोसेअं उब्भुयाणं उन्मुखगतम् इत्यर्थः। वोरल्ली श्रावणशुक्लचतुर्दशीभवः वोस भृतोल्लुठितम् । उत्सव विशेषः । केचित् “इमाम अपि 'वोरल्लीम्" आहुः। १ शुक्लपक्षच पा. । २ श्रावणशुक्ल चतुर्दशीम् । Page #301 -------------------------------------------------------------------------- ________________ २६२ ] देसीसहसंगहे [ वोकिल्लिययथा अंसुयवोसट्टच्छी वोसेअहिया य विरहतावेण । कह पेच्छे वोरल्लि वोहारमिसा किमित्थ सहि ! णेसि ? ॥५६०॥ अत्र-वोक्कइ विज्ञपयति । वोलइ गच्छति । एतौ धात्वादेशेषु उक्तौ इति न उक्तौ । (६९१) वोकिल्लियं च रोमन्थे, तह वोभीसणो वरायम्मि । वोकिल्लियं रोमन्थः । | वोभीसणो वराकः । यथा-- उप्पाइउं असमत्था जे चवियचव्वणं कुणंति कई । वोभीसणा फुडं ते वोकिल्लियकारिणो पमुणो ॥५६॥ अथ अनेकार्थाःदारेगदेस-खेत्तेसु वडो अ, वणो अहियार-सवचेसु ॥६९२॥ वडो द्वारैकदेशः क्षेत्रं चेति द्वयर्थः । । वणो अधिकारः श्वपचश्च । (६९२) वंठो अकयविवाहय-णिन्नेहय-खंड-गंड-भिच्चेसु । तणु-बलिय-भूअगहिएमुं वप्पो, वणं अच्छ-रत्तेसु ॥६९३॥ वंठो अकृतविवाहः नि:स्नेहः खण्डः वप्पो तनुः बलवान् भूतगृहीतश्च इति गण्डः भृत्यश्चेति पञ्चार्थः । व्यर्थः । क्षेत्रवाचकः तु 'वप्र'शब्दभवः । वणं अच्छम् रक्तं चेति । अत्र-वले निर्धारण-निश्चययोः । वणे निश्चय-विकल्प-अनुकम्प्य-संभावनेषु । एतौ शब्दानुशासने निपातौ उक्तौ इति न उक्तौ ।(६९३) झाड-झडीसु वडप्पं, वरडी तेलाडि-दंसभमरेसु । वियसंत-कलयलेसुं वयलो, सेण-णउलेसु वल्लाओ ॥६९४॥ Page #302 -------------------------------------------------------------------------- ________________ विविखण्ण ] सत्तमो वग्गो [ २६३ वडप्पं लतागहनम् निरन्तरं वृष्टिश्चेति । । वयलो विकसन् कलकलश्च इति द्वयर्थः। वरडी लैलाटी दंशभ्रमरश्च, दंश- वल्लाओ श्येनः नकुलश्च ।(६९४) श्वासौ भ्रमरश्च इति विग्रहः । यद् आह-"वरडी तैलाटी स्यात्"[ ]इति। "दंशभ्रमरविशेषः वरडो" []इति च । । खेत्ते घरे य वलयं, सुंदर-बहुसिक्खिएम वत्तद्धो । वयणं मंदिर-सेज्जासु, वप्पिणो खेत्त-उसिएसु ॥६९५॥ वलयं क्षेत्रम् गृहं च। । वयणं मन्दिरं शय्या च । वत्तद्धो सुन्दरः बहुशिक्षितश्च इति । वप्पिणो क्षेत्रम् उषितश्च । (६९५) द्वयर्थः । वल्लरं अरण्ण-महिस-खेत्त-जुव-समीर-णिज्जल-वणेसु। साल-विडंकेसु वरंडो, साहेज्ज-विकचेसु वग्धाओ ॥६९६॥ वल्लरं अरण्यम् महिषः क्षेत्रम् युवा । वरंडो प्राकारः कपोतपाली चेति समीरः निर्जलदेशः वनं च इति द्वयर्थः । सप्तार्थम् । | वग्घाओ साहाय्यम् विकसितश्च । अत्र-वलइ आरोपयति गृह्णाति च । वंफइ वलति काङ्क्षति च । एतो धात्वादेशेषु उक्तौ इति न उक्तौ । (६९६) अंगम्मि वट्टमाणं गंधद्दव्वाहिवासभेए य । वत्थाहरणम्मि तहा अब्भुदयाऽऽवेयणम्मि वड्ढवण ॥६९७॥ वहमाणं अङ्गम् गन्धद्रव्याधिवासभेदश्च । वड्ढवणं वस्त्राहरणम् अभ्युदयाऽs | वेदनं चेति द्वयर्थम् । अत्र--वरहाडइ-निःसरति इति "धातवोऽर्थान्तरेऽपि" [८।४।२५९] इति निषेधति च-धात्वादेशेषु उक्तः इति न उक्तः । (६९७) वाउत्तो विड-जारेसु, विल्लं अच्छे विलसिए य । ठाण-विचालेसु विक्खभो, दीह-जपणेमु विक्खिण्णं ॥६९८॥ Page #303 -------------------------------------------------------------------------- ________________ २६४ ] देसीसहसंगहें [ विडिमवाउत्तो विटः जारश्च । विक्खभो स्थानम् अन्तरालं च । "वायउत्तो" इति अन्ये । 'विस्तारवाचकः तु 'विष्कम्भ'शब्दविल्लं अच्छम् विलसितं च । भवः। विविखण्णं आयतम् जघनं च । "अवतीर्णम्" इति अपि अन्ये ।(६९८) विडिमो सिमुमिय-गंडेसु, दिट्ठ-वीसंतएसु विव्याओ। खलभिक्ख-वेज्ज-वाविय-दाणेसु विप्पयं चेय ॥६९९॥ विडिमो बालमृगः गण्डकश्च इति द्वयर्थः। विप्पयं खलभिक्षा वैद्यः वापितम् दानं विवाओ अवलोकितः विश्रान्तश्च । । चेति चतुरर्थम् । (६९९) विड्डिरं आभोग-रउद्देसु, विलास-जघणेसु विच्छेओ। विहि-गोसेसु विहाणो, संझा-चोरेसु य वियालो ॥७००॥ विड्डिरं आभोगः रौद्रं च । विहाणो विधिः प्रभातं च । विच्छेओ विलासः जघनं च । वियालो सन्ध्या चौरश्च । (७००) विरहो रह-कोसुंभेसु, वित्तई गन्वि-विलसिएमुं च । परिपाडियम्मि विचिए विरलम्मि य विच्छियं होइ ॥७०१॥ विरहो एकान्तम्, कुसुम्भरक्तवस्त्रं च। । विच्छियं पाटितम् विचितम् विरलं च वित्तई गर्वितः विलसितं च । इति व्यर्थम् । (७०१) "वित्तई गर्वः" इति अन्ये । विमलियं अवि पण्णत्तं मच्छरभणिए, ससद्दे य। विसमियं अमल-उत्थिएमु, विलइयं अहिज्ज-दीणेसु ॥७०२॥ विमलियं मत्सरभणितम् सशब्दं च । विसमियं विमलम् उत्थितं च । इति द्वयर्थम् । विलइयं अधिज्यम् दीनं च। (७०२) हय-विरलेसु विरिचिरं, अमलम्मि विरिचिओ विरत्ते य । फाडिय-धारासुं विचिणियं, वीअं च विहुर-तकाले ॥७०३॥ Page #304 -------------------------------------------------------------------------- ________________ वोझर ] सत्तमो वग्गो [ २६५ विरिचिरो अश्वः विरलं च । विचिणियं पाटितम् धारा च । "विरिचिरा धारा" इति केचित् । । वीअं विधुरम् तत्कालं च इति विरिंचिओ विमल: विरक्तश्च । द्वयर्थम् । __ अत्र-विम्हरइ स्मरति विस्मरति च इति धात्वादेशेषु उक्तम् इति न उक्तम् । (७०३) वुण्णो भीअ-उव्विग्गेसु, चोर-मुसलेसु वेलू अ । वेल्लो केसेसुं तह पल्लव-वल्ली-विलासेसु ॥७०४॥ बुण्णो भीतः उद्विग्नश्व, ओष्ठ्यादिः । वेल्ला केशाः, वेल्लो पल्लवः वेल्ला वल्ली अयं प्रायेण । वेल्लो विलासश्च इति चतुरर्थः 'वेल्ल' वेलू चौरः मुसलं च । शब्दः । अत्र--- "वेव्वे भय-वारण-विषाद-आमन्त्रणार्थेषु प्राकृतलक्षणे निपातेषु उक्तः इति न उक्तः । (७०४) वेइद्धो उद्धीकय-विसंटुल-आविद्ध-सिढिलियंगेसु । वेआलो अन्ध-तमेमुं, वेयारियं अवि पयारिय-केचेसु ॥७०५॥ वेइद्धो ऊर्वीकृतः विसंस्थुलः आविद्धः। वेआलो अन्धः अन्धकारश्च । शिथिलतां गतश्च इति चतुरर्थः । वेयारियं प्रतारितम् , वेयारिया केशाश्च इति द्वयर्थः 'वेयारिय'शब्दः (७०५) वेहविओ अणायर-कोवणेसु, वेलाइभं च मिउ-दीणं । वेल्लहलो मउअ-विलासीमुं, वोज्झरं अईअ-भीएमु ॥७०६॥ वेहविओ अनादरः रोषाविष्टश्च । वेल्लहलो कोमलः विलासी च । वञ्चितार्थस्तु 'वञ्चि' धात्वादेशसिद्धः। | वोज्झरं अतीतं भीतं च । वेलाइअं मृदु दीनं च । १ मुशलं पा. । २ कएसुं पा.। ३ विशंस्थु पा. । Page #305 -------------------------------------------------------------------------- ________________ २६६] देसीसहसंगहे. [ सढिअत्र-वेलेवइ उपालभते वञ्चति च इति धात्वादेशेषु उक्तः इति न उक्तः । अत्र-वोज्जइ त्रस्यति वीजयति च इति धात्वादेशेषु उक्तः इति न उक्तः । (७०६) इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ सप्तमो वर्गः । ॥ ग्रं० ३९५ ॥ अष्टमो वर्गः अष्टमवर्गे प्राकृते श-धौ न संभवतः इति 'स' आदयः प्रस्तूयन्तेसीह-कुमुएमु सढि-संफा, सह-संधारिया जोग्गे। सत्ती वंकतिवयवटुलदारू, सत्थ-सेहिया य गए ॥७०७॥ सढौ सिंहः । सत्ती वक्रपादत्रयं वृत्तं दारु । संफं कुमुदम् । यद् आह-“पल्लंकपायसरिसं । सहो तथा संधारिओ योग्यः । तिदारुयं उद्धणिमिअआयरिसं । तं जाणसु सत्ति" [ ] इति । गोपालस्तु-"सत्ती कलसाधारो दारु भबेत् तल्पसमसमुच्छ यणम्" [] इति आह । सत्थो तथा सेहिओ गतः । यथा संफअच्छी सढिमज्झा संधारियसयणसेहिए दइए । सत्तीसत्थं कलसं रयअंतसहवारिणा भरइ दइया ।।५६२॥ (७०७) संगा संडी वग्गा, संपा कंची, सरा माला । संखो बंदी, सरली चीरीइ, सरत्ति सहसत्थे ॥७०८॥ १ अत्र कलिकाताआवृत्तौ 'वेहवई' इति पाठः स न युक्तः, व्याकरणे तस्य. उपालम्भार्थे अविधानात् [८।४।९३] Page #306 -------------------------------------------------------------------------- ________________ सविस] [२६७ संगा तथा संडी वल्गा। संपा काञ्ची। सरा माला। अहमो वग्गो संखो मागधः । सरली चीरिका। सरत्ति सहसा। यथा समरे संखवहूए सरलिझुणीइ दढसंपसरियाए । मुहडे सरत्ति वालियसंगे संडीइ धरियए तुरओ ॥५६३॥(७०८) सज्जोक्कं पच्चग्गे, सउणं रूढे, पसूणए सढयं । सलली सेवा, सभरो गिद्धे, सद्धाइ सगयं च ॥७०९॥ सज्जोक्कं प्रत्यग्रम् । सलली सेवा । सउणं रूढम् । सभरो गृध्रः । सढयं कुसुमम् । सगयं श्रद्धा । यथातह सज्जोक्के सढए सभरो मंससगएण सललिपरो । होइ विलक्खो किंसुय ! सउणं इणं वा मलीमसमुहाणं ॥५६४॥(७०९) सत्थर-संगोल्ली-संगेल्ला णिअरम्मि, संगहो मोब्भे। सत्तल्ली सेहाली, पसवजरा संभवो, सुरा सविसं ॥७१०॥ सत्थरो संगोल्ली संगेल्लो त्रयः अपि । सत्तल्ली शेफालिका। एते समूहार्थाः । संभवो प्रसवजरा। शय्यार्थः तु सत्थरो 'सस्तर शब्दभवः। सविसं सुरा । संगहो गृहोपरि तिर्य गदारु । केचित् तु “सग्गहो मुक्को" [ ] इति पठन्तः 'सग्गह' शब्दं मुक्तपर्यायं व्याचक्षते । Page #307 -------------------------------------------------------------------------- ________________ २६८ ] देसीसहसंगहे [ सण्णिययथा-- जायवसंगोल्लीणं खयं सुणता वि खीवसंगेल्ला । बुद्धिविहूणा संभवगय व्व सविसं विसं ति न मुणंति ॥५६५॥ बहुणो वि ण कापुरिसा हुंति महारंभकज्जभारखमा । सत्तल्लिसत्थरेहिं ण संगहो होइ कइया वि ॥५६६॥ (७१०) सण्णियं ओल्ले, दप्पोद्धरे सराहो, दिए सवासो य । संफाली पंतोइ, सयग्घि-सइत्ता घरट्टि-मुइएसु ॥७११॥ सण्णियं आर्द्रम् । संफाली पङ्क्तिः । सराहो दर्पोद्धरः । सयग्घी घरट्टी। सवासो ब्राह्मणः । 'शतघ्नी'शब्दो येषां संस्कृते प्रसिद्धः तेषां न देशी । | सइत्तो मुदितः । यथाहोसि सराहसवासय ! ण सइत्तो भोयणेण जं तुज्झ । रदसंफालिसयग्यो ण हु थक्कइ सण्णियम्मि सुक्के य ॥५६७॥(७११) संणेज्झो जक्खे, सव्वला कुसी, संबरम्मि संखालो। संकर-साहीओ रच्छाए, णियडे सगेदं च ॥७१२॥ सण्णेज्झो यक्षः । संकरो तथा साही रथ्या सव्वला कुशी। सगेदं निकटम् । संखालो संवराख्यः मृगविशेषः ।। यथा-- वेससगेहे संकरमज्झे णं आसि तं सुहडमाणी। सव्वलहत्थो संखालभया कि भरसि साहिसण्णेझं? ॥५६८॥(७१२) १ °यं मुणं पा. । Page #308 -------------------------------------------------------------------------- ________________ सुहउत्थिा ] अट्ठमो वग्गो [२६९ संखलि-संदेवा संखपत्त-सीमासु, संगयं महे। सेणम्मि सवाओ, संघाडी जुयले, खलम्मि संभुल्लो ॥७१३॥ संखली शङ्खपत्रम्-ताडङ्कः। सवाओ श्येनः । संदेवो सीमा। संघाडी युगलम् । "नदीमेलकः" इति एके । संभुल्लो दुर्जनः । संगयं मसृणम् । यथा समरासंगय ! रिउखगसवाय ! गायति मलयसंदेवे । चलसंखलिसंघाडीउ किन्नरी तुह जसं असंभुल्ला ॥५६९॥(७१३) असुयंधि संधियं, सउली चिल्ला, वइअरम्मि संघोडी। संपण्ण-संपणा घयउरत्थगोहमपिट्टम्मि ॥७१४॥ संधियं दुर्गन्धम् । संपण्णा तथा संपणा घृतपूरार्थं सउली शकुनिका । गोधूमपिष्टम् । संघोडी व्यतिकरः। यथा रक्खसु तुमं असंधियसंपणपायम्मि सउलिसंघोडि । जं अज्ज आगमिस्सइ वल्लहसंपण्णभोयणो दइओ ॥५७०॥(७१४) 'संजद्धं सप्फंदे सच्छह-सरिसाहुला सरिसे । संभलि-सण्हाई-सहउत्थिय-सुहउत्थिआउ दुईए॥७१५॥ 'संजद्धं सस्पन्दम् । संभली सण्हाई सहउत्थिआ । सच्छहो तथा सरिसाहुलो द्वौ अपि सुहउत्थिआ चत्वारोऽपि एतौ सदृशाौँ । दूतीवाचकाः। यथा संभलिसहउत्थिवरे ! सुहउत्थिअसच्छ हेण कम्मेण । तं सहाई जं तुह मोणं असरिसाहुलं असेंजद्धं ॥५७१॥(७१५). १ संजुद्धं पूनामु. । Page #309 -------------------------------------------------------------------------- ________________ २७० ] देसोसहसंगहे [सत्तत्यसत्तत्थो अहिजाए, पडिवेसियए सइज्झो य । संजत्थो कुविए, सदालं सिंदीर-सिंखला णिउरे॥७१६॥ सत्तत्थो अभिजातः। संजत्थो कुपितः । सइज्झो प्रातिवेश्मिकः । “संजत्थो कोपः" [ ] इति अन्ये । सइज्झियं तु प्रातिवेश्यम् । सदालं सिंदोरं सिंखलं त्रयः अपि एते नूपुरार्थाः । यथा कि सत्तत्थे दइए संजत्था होसि रणिरसिंदीरे । तुह सद्दालपडिरवोण सइज्झे सिंखलारवो अण्णाए ? ॥५७२॥(७१६) सयढा लंबकचा, संपत्थिय-सयराहया सिग्धे । संपासंगं दीहे, सलहत्थो दन्धियाइहत्थम्मि ॥७१७॥ सयढा लम्बकेशाः। संपासंगं दीर्घम् । संपत्थियं तथा सयराहं शोघ्रम् । । सलहत्थो दादीनां हस्तकः । अत्र-सयली मीनः । सरडो कृकलासः । एतौ 'शकलिन् –'सरट'शब्दभवौ । तथा संखाइ संस्त्यायते । सहइ राजते इति धात्वादेशेषु उक्तौ इति न उक्तौ । यथा संपत्थिय ! सयराहं तीइ घरे सावराह ! मा वच्च । जं अच्छइ वरसयढा संपासंगसलहत्थहत्था सा ॥५७३॥(७१७) सप्पे सराहओ, संवेल्लिय-संवट्टिा य संवरिए। सरिवाओ सीहरओ आसारे, पेरिए सउलियं च ॥७१८॥ सराहओ सर्पः। सरिवाओ तथा सीहरओ आसारः। संवेल्लियं तथा संवडिअं संवृतम् । । सउलियं प्रेरितम् । यथा सरिवायम्मि सराहयघोरे संवेल्लियं कुणसु माणं । जं सीहरयसउलीओ कुवह असंवट्टि मयणो ॥५७४॥ १°लाशः पा. । Page #310 -------------------------------------------------------------------------- ________________ सरमेय ] अट्टमो वग्गो [ २७१ इह " सराहयं जाण पयलायं" इति अभिमानचिह्नसूत्रपाठे स्थिते भन्योन्यपर्यायतया द्वौ अपि सर्पवाचकौ इति अजानता “पयलाओ शराहतः" इति व्याख्याय पाठोदूखलेन यद् उदाहृतम् जीइ सुहय कयत्थेसु ॥ सरडो व्व विविहरूवो कओ सि तं अणुणयसु मयणपयलाइयं हि मा मं 'मयणपयलाइयं मदनशराहताम्' इत्यर्थः - तद् एतद् असमञ्जसम् । यत् पूर्वदेशीषु "पयलाओ सराहओ" इति सर्पनाममध्ये पठितम् । अभिमानचिन एव स्ववृत्तौ उदाहृतम् अपच्चलो ति हसिभ वाहो पल्ली वाहवहुआए । दट्ठूण अणिब्भिन्नं तिक्खपलासीइ पयलायं ||" [ ]। एवं च अधुनातनदेशीकाराणाम् तद्व्याख्यातॄणां च कियन्तः संमोहाः परिगण्यन्ते ? किं वा परदोषोघट्टनेन ? मोहापसारणार्थं तु इदम् उक्तम् इति अलं बहुना । ( ७१८) संघासय- समसीसी फाइ, समुग्गियं पडिक्खियए । सत्थइयं साणइयं तेयविए, सुमरिअम्मि सरभेयं ॥७१९ ॥ संघासओ तथा समसीसी स्पर्धा । समुग्गियं प्रतीक्षितम् । यदाह" प्रतिपालितं समुग्गियं' [ ] इति । अत्र 'प्रतिपालित' शब्दस्य 'प्रतीक्षितम् ' इति अर्थः अस्माभिः व्याख्यातः । यदि तु पालनमात्रं 'प्रतिपालित' शब्दस्य अर्थः तद् अपि अस्तु । केवलं सहृदयाः प्रमाणम् । यथा ! तं चेय । [ ] सत्थइयं तथा साणइयं उत्तेजितम् । सरभेयं स्मृतम् । साइए सत्थइओ संघासयउद्धरे ससमसीसी । समरसमुग्गियखिन्नारिभूवसर भेयसत्थो सि ॥ ५७५॥ ( ७१९) Page #311 -------------------------------------------------------------------------- ________________ २७२ ] देसीसहसंगहे. [ संखद्रहसंखद्रहो य गोलाद्रहम्मि, लद्धम्मि संपडियं । सच्चिल्लय-संघयणा सच्च-सरीरेसु, सहरला महिसी ॥७२०॥ संखदहो गोदावरीहृदः । सच्चिल्लयं सत्यम् । संपडियं लब्धम् । संघयणं शरीरम् । सहरला महिषी। यथा संपडियवम्महाणलतावा पीणत्थणी सहरल व्य । सच्चिल्लयसंकेया संखद्रहं सरइ चारुसंघयणा ॥५७६।। (७२०) संगोवियम्मि संजमियं, णिव्विवरम्मि संकडिल्लं च । साविहजंतुम्मि य सरलीआ, संसप्पियं च मंकियए ॥७२॥ संजमियं संगोपितम् । सरलीआ श्वावित्संज्ञः प्राणी । संकडिल्लं निश्छिद्रम् । "कीटभेदः" इति अन्ये । संसप्पियं मङ्कितम्-उत्प्लुत्य गतम् इति अर्थः । यथा-- सरलीअमूलतिक्खियणहक्खए संजमेसि जीइ तुमं । संसप्पियं कुण पुरो तीए च्चिय संकडिल्लपेम्माए ॥५७७॥ (७२१) घूअम्मि सहगुहो, तह सत्तिअणा आहिजाईए । संखलयं संबूए, संसाहणं अवि य अणुगमणे ॥७२२॥ सहगुहो घूकः । संखलयं शम्बूकः-शुक्त्याकारो सत्तिअणा आभिजात्यम् । जलजः प्राणिविशेषः शम्बूकः । संसाहणं अनुगमनम् । यथा संखलयदंत ! हिंडसि ज बाहिं सहगुहो ब्व राईसु । ता तं गयससिअणो किं अम्ह संसाहणं कुणसि १ ॥५७८॥(७२२॥ १ पुणो तो मु.। Page #312 -------------------------------------------------------------------------- ________________ बद्धणिया ] अहमो वग्गो [२७३ संडोलिओ अणुगए, सच्चविरं तह अहिप्पेए । संगोढणो अ वणिए, समुच्छणी सोहणी य पद्धणिया॥७२३॥ संडोलिओ अनुगतः । संगोढणो व्रणितः । सच्चविरं अभिप्रेतम् । समुच्छणी तथा सोहणी संमार्जनी । दर्शनार्थः तु दृशेः 'सच्चव'आदेशसिद्धः। यस्तु “वद्धणियं जाण समुच्छणिं च बहुआरियं तह य" [] इति पाठं दृष्ट्वा 'वद्धणि 'समुच्छणि'शब्दौ वधूपर्यायत्वेन व्याचष्टे स 'बहुआरी' शब्दविप्रलब्धो 'बहुआरी'शब्दं 'संमार्जनी'वाचकं नावगच्छति । तथैव च लेक्ष्यम् उपलक्षयति । यद् धनपाल:-"समुच्छणिया वणिया बोहारी" [ ] इति । गोपालः अपि-"समुच्छणी वर्धनी" [ ] इति आह। देवराजः अपि-“वद्धणिआ सोहणिया बहुआरी तह य मज्जणिया"। [ ] इति आह । द्रोणाचार्यः अपि-"वद्धणिसमुच्छणीओ बोहारी" [ ] इत्याह । अभिमानचिह्नन अपि स्ववृत्तौ उदाहृतम्-यथा"सुणइ समुच्छणिसदं जह जह सुण्हा सइज्झयघरेसु । छिछेण मुयइ तह तह पई पहाए विसूरंती" ॥ [ ]। १ लक्षणमुपा .। १८ Page #313 -------------------------------------------------------------------------- ________________ देसीसहसंगहे. [सण्णतिय"उअह पमुच्छंतीए दवाइरित्ताई जंपमाणस्स । वद्धणियाइ पहारो दिण्णो असईइ दिअरस्स" ॥[ ] इति । तदेवं बहुदेशीपर्यालोचनेन 'समुच्छणी'प्रभृतयः 'बहुकारिका पर्याया इति निश्चितम् अस्माभिः । यथा संडोलिओ सि तइया समुच्छणिकराइ सोहणीहत्थ !। लक्खिज्जइ सच्चविध सिद्धं संगोढणाहरेण तुह ॥५७९॥ (७२३) परितावियम्मि सण्णत्तियं च, संपत्तिया बाला । संदट्टयं च संलग्गयम्मि, सच्चेवियं रइए ॥७२४॥ सणत्तियं परितापितम् । संदट्टयं संलग्नम्-'क' प्रत्ययाभावेसंपत्तिआ बाला । संद इति अपि। 'पिप्पलीपत्र वाचकः अपि 'संदट्ट संघट्टः' [ ] इति अन्ये । 'संपत्तिआ' शब्दो लक्ष्येषु दृश्यते। | सच्चेवियं रचितम् । यथा संपत्तियाइ सण्णत्तियम्मि तुज्झ विरहग्गिणा हिअए । सच्चेवियाउ माला संदट्टजलद्दया य सुक्कंति ॥५८०॥ (७२४) सइलंभ सइदिहँ सइमुह-सइदंसणाई मणदिटे । संखबइल्लो हालियछंदोत्थाइरबइल्लम्मि ॥७२५॥ सइलभं सइदिटुं सइसुहं सइदंसणं एते | संखबइल्लो हालिकच्छन्दोत्थायी चत्वारः अपि 'चित्तावलोकितार्थाः। | बलीवर्दः । यथा सहि ! णिसि सइसुहसउहे सइदंसणसयणम्मि सइदिहो । संखबइल्लो व पिओ सइलम्भरईअ ता विहाणं जा ॥५८१॥ १ चिन्ताव पा. Page #314 -------------------------------------------------------------------------- ________________ बाई अहमो धन्गो [ २७५ ___अत्र-संखुड्डइ रमते । संदाणइ अवष्टम्भं करोति । संनामइ आद्रियते । संगलइ संघटते । संदुमइ, संधुक्कइ प्रदीप्यते । संभावइ लुभ्यति । एते धात्वादेशेषु उक्ता इति न उक्ताः । (७२५) ससराइयं च णिप्पिटे, समइच्छियं अइते । मोरे सइलासय-सिण्टा, खंदे सइसिलिंबो य ॥७२६॥ ससराइयं निष्पिष्टम् । सइलासओ तथा सिण्टो मयूरः । समइच्छियं अतिक्रान्तम् । सइसिलिंबो स्कन्दः। यथासइलासयपिअसमए असमइच्छियअवहि आगए दइए। ससराइयविरहदुहा सहि ! णच्चसु सइसिलिंबसिंण्टो व्व ॥५८२॥(७२६) कितवे सअक्खगत्तो, सेलूसो, जलघरे समुदहरं । सवडंमुहो अहिमुहे, धम्मच्चत्तोसहे सइरवसहो ॥७२७।। सअक्खगत्तो तथा सेल्सो कितवः । सवडंमुहो अभिमुखः । समुद्दहरं पानीयगृहम् । सइरवसहो धर्माय त्यक्तः वृषभः । यथा सेलूसहारिणट्ठो सवडंमुहसइरवसहपक्खलिओ। एसो सअक्खगत्तो लुक्कइ वेसासमुदहरे ॥५८३॥(७२७) सत्तावीसंजोअणं इन्दु, सवयम्मि समरसदहयं । जाण विसीए सारिं, सालं साहाइ, केसरे साइं ॥७२८॥ सत्तावीसंजोअणो इन्दुः। सारी वृसी-ऋषीणाम् आसनम् इत्यर्थः। समरसद्दहओ समानवयाः । "सारी मृत्तिका" इति अन्ये । साला शाखा। साई केसरम् । १ सिंढा मु. । २ सिढो मु. । Page #315 -------------------------------------------------------------------------- ________________ २७६ ] देसीसहसंगहे [गामुद्द यथा सत्तावीसंजोअणमुही समरसदहय ! तुह कए सा । सालतले सारिठिया अच्चइ चंडि ससाइपउमेहिं ॥५८४॥(७२८) सामुद्दो बरुए, सावओ य सरहम्मि, सामियं दइढे । सामंती समभूमीइ, सामरी सिबलीए य ॥७२९॥ सामुद्दो इक्षुसदृशं तृणम् । सामन्ती समभूमिः । सावओ शरभः । सामरी शाल्मलिः । सामियं दग्धम् । यथा-- सामरि-सामुद्दघणं दवग्गिणा सामियं गईंद ! वर्ण । इण्डिं सामंतीए सावयभीओ कहं होसि ? ॥५८५॥(७२९) साराडी आडीए, सारं देवहरयम्मि। साउल्लो अणुराए, सालंकी सालही य सारिआइ ॥७३०॥ साराडी आटिः । साउल्लो अनुरागः । साणूरं देवगृहम् । सालंकी तथा सालही' सारिका । यथा साराडि व्व णइं सा तरिअ उड्डिय सालहि व्व साउल्ला । सालंकिफुडालावा आवइ संकेयसाणूरं ॥५८६॥ अत्र-सामत्थं सामर्थ्यम् इति 'सामर्थ्य'शब्दभवम् । तथा साहइ कथयति । सारइ प्रहरति । एतौ धात्वादेशेषु उक्तौ इति न उक्तौ । (७३०) साइयं अवि सकारे, सायंदूला य केअईए य । सासवुलो कविकच्छू, सारमियं संभरावियए ॥७३१॥ १. ही शारि° पा. । Page #316 -------------------------------------------------------------------------- ________________ सिंबोर ] अट्ठमो वग्गो [२७७ साइयं संस्कारः । सासवुलो कपिकच्छूः । सायंदूला केतकी। सारमियं स्मारितम् । यथा थिरतत्तसाइयाण वि उप्पाइंतीइ कामकंडूई । सारमिया सासवुलं सायंदूले ! तए अम्हे ॥५८७॥(७३१) सालंगणी य अहिरोहणीए, साहेज्जओ अ अणुग्गहिए । साइज्जियं अवलंबियं, अवगयमोहम्मि साहरओ ॥७३२॥ सालंगणी अधिरोहणो । | साइजियं अवलम्बितम् । साहेज्जओ अनुगृहीतः । । साहरओ गतमोहः । यथा-- साइज्जियणेमिजिणो अंबासाहेज्जओ अहिरुहेसु । सग्गारोहणसालंगणिं व साहरय ! उज्जिंतं ॥५८८॥(७३२) सारिच्छिय-सेआलीओ दुव्वा, सारहम्मि साहिलयं । सालाणओ थुए, साहंजय-साहजणा य गोखुरए ।।७३३॥ सारिच्छिया तथा सेआली दूर्वा । | सालाणओ स्तुतः । साहिलयं मधु । "स्तुत्यः” इति अन्ये । साहंजओ तथा साहंजणो गोक्षुरः । यथा-- साहिलयवयण ! सेआलिसाम ! सालाणअ ! पसिअ जं अहं । साहंजणेहिं सारिच्छिछन्नसाहंजए पहे खलिया ॥५८९॥ अत्र-साहरइ, साहट्टइ संवृणोति । सारवइ समारचयति । सामग्गइ श्लिष्यति । सामयइ प्रतीक्षते । एते धात्वादेशेषु उक्ता इति न उक्ताः ।(७३३) सिग्गो खिन्ने, सिंद रज्जू, कुक्कुड-किसेसु सिहि-सिंगा। मच्छम्मि सित्थि-सीहंडया, पलालम्मि सिप्प-सिंबीरा ॥७३४॥ Page #317 -------------------------------------------------------------------------- ________________ २७८] देसीसहसंगहे [ सिंदीसिग्गो' खिन्नः । सित्थी तथा सोहंडओ मत्स्यः । सिंदू रज्जुः । यस्तु एतौ 'सिद्धि''पिण्डिका'वाचको सिही कुक्कुटः । आह स देश्यन्तरानभिज्ञः भ्रान्त एव । सिंगं कृशम् । सिप्पं तथा सिंबीरं पलालम् । यथाजगज़य ! सीहंडयद्धय ! सिहिधय! तुह सिंदुबद्धसिप्पभरो । सिग्गो सिंगो सिंबीरसेवले लुलइ सिथिओ व्व रिऊ ॥५९०॥(७३४) सिंदी-सिंदोला खज्जूरी, सूईइ सिव्वि-सिव्विणिया। सिंडं मोडियए, 'सिण्टा-सिंबाडीउ णासियाणाए ॥७३५॥ सिंदी तथा सिंदोला खर्जुरी। सिंडं मोटितम् । सिव्वी तथा सिव्विणी सूची । सिण्टा तथा सिंबाडी नासिकानादः। यथा ---- सिंदिवणे सिंदोलतले सिण्टं सुणिय सिव्विसममइणो । सिव्विणिबुद्धी सिंडंगी सिंबाडीइ उत्तरं देइ ॥५९१॥(७३५) परिपाडियम्मि सिद्ध, रज्जे सिज्जूर-सिंदुरा । भूयगहियम्मि सिंपुरं, उंछे सिलओ, सिमुम्मि य सिलिंबो ॥७३६॥ सिद्धं परिपाटितम् । सिंपुरं भूतगृहीतम् । सिज्जूरं तथा सिंदूरं राज्यम् । . सिलओ उञ्छः । सिलिंबो शिशुः । यथासिद्धपरकुंभिकुंभत्थल ! हरिसिंदूर ! सारसिज्जूर ! । सिंपुअरुवा रण्णे जिअंति सिलएहिं तुह रिउसिलिंबा॥५९२॥(७३६) १. 'ग्गो श्रान्तः पा. । २ सिंढा-मु. । “सेण्टितादिकं च अनक्षरश्रुतम्'नन्दिसत्र वृ०पृ०१८९ प्र० । ३. सिंहूँ मु. । Page #318 -------------------------------------------------------------------------- ________________ सीय ] अहमो बन्यो सिंगय-सिंघुअ-सिंगिणि-सिद्धत्था तरुण-राहु-गो-रुद्दा।। सिसिरं दहिम्मि, सिहिणा थणेसु, वरुणे सिअंग-सुरजेवा ॥७३७॥ सिंगओ तरुणः । सिसिरं दधि । सिंधुओ राहुः। सिहिणा स्तनाः । सिंगिणी गौः। सिअंगो तथा सुरजेद्रो वरुणः । सिद्धत्थो रुद्रः। यथासिद्धत्थ-सिअंगाण वि सिहणिज्जं सिंगिणीसिसिरखाय ।। पिहुसिहिणि सिंगय ! सिंघुअमुह ! सुरजेट्टदिसि णियसु ॥५९३॥(७३७) डमरम्मि सियाली, विड-जलणेसु सिरिंग-सिंदुवणा। हंसम्मि सिरिवओ, सिरिमुहो मयमुहे, सिरिद्दही पविया ॥७३८॥ सियाली डमरः । सिरिवओ हंसः । श्रोवदपक्षिसिरिंगो विटः । वाचकस्तु 'श्रीवद' शब्दभवः । सिंदुवणो अग्निः । सिरिमुहो मदमुखः-मदः मुखे यस्य इति विग्रहः । सिरिदही खगपानभाजनम् । अत्र-सिहइ स्पृहयति । सिंपइ सिञ्चति । एतौ धात्वादेशेषु उक्तौ इति न उक्तौ । यथाओ ! पियइ रिऊ विरइयसियालिए तुह पयावसिंदुवणे । सिरिमुहसिरिंगहसिओ पत्थिव ! सिरिवसिरिदहीइ जलं ॥५९४॥(७३८) सिहरिणि-सिहरिल्ला मज्जियाए, सिंगेरिवम्म अवि रप्फे । सिरिवच्छीवो सुद्धो गोवाले, सिस्थए सीअं ॥७३९॥ सिहरिणी तथा सिहरिल्ला मार्जिता । । सिरिवच्छीवो तथा सुद्धो गोपालः । सिंगेरिवम्मं वल्मीकः । । सीब सिक्थम् । Page #319 -------------------------------------------------------------------------- ________________ २४० देसीसहसंगहे [सीसय यथासिंगेरिवम्ममुह ! सिरिवच्छीवय! सुद्धपुत्त ! एयाए । सीययमउअंगीए सिहरिल्लपियाए सिहरिणि देसु ॥५९५॥ (७३९) पवर-सिरक्क-झडीसुं सीसय-सीसक्क-सीइयाओ य । सीउग्गयं मुजाए, सीहलयं धृवजंतम्मि ७४०॥ सीसयं प्रवरम् । सीउग्गयं सुजातम् । सीसक्कं शिरस्कम्-शिरस्त्राणम् इत्यर्थः । सीहल वस्त्रादिधूपयन्त्रम् । सीइया झडी-निरन्तरवृष्टिः इत्यर्थः । अत्र-सीसइ कथयति इति धात्वादेशेषु उक्त इति न उक्तः । उअ सीउग्गय ! तुह सरसीइयरइयविवराई वेरीणं । रणसिरिसीहलयाई व सीसय-सीसक-सीसाइं ॥५९६॥ (७४०) सीमंतयं च भणियं सीमंतालंकरणभेए। सोलुट्टयं च तउसे, करवंदीए य सीहनही ॥७४१॥ सीमंतयं सीमन्ते भूषणभेदः। सीहनही करमन्दिका । सीलट्टयं-कप्रत्ययाभावे-सीलुढें त्रपुसम्। “तत्कुसुम्" इति अन्ये । सीलुट्टय-सीहनहीफलवणि ! मुणेसि किंण अप्पाणं । जं आसत्तो तीए मणिमयसीमंतयं पि मै णेसि ॥५९७॥ (७४१) सीरोवहासिया लज्जाए, उक्का सुली, सुई बुद्धी। सुहरा चडयाभेए, मुढिओ संते, सुहे सुहेल्ली अ॥७४२॥ सीरोवहासिया लज्जा। सुहरा चटकाभेदः-यस्याः अधोमुखं सुली उल्का । नीडं भवति । सु बुद्धिः सुढिओ श्रान्तः । सुहेल्ली सुखम् । "सुहल्ली" इति अन्ये। १ मण्णेसि मु. पाठः । 'मऽण्णेसि' इति योग्यम् । - Page #320 -------------------------------------------------------------------------- ________________ सुसंठिया ] अट्ठमो वग्गो [ २८१ यथा--- रण्णे दवमुलितत्ता गयसुइ-सीरोवहासिय-सुहेल्ली । सलहंति तुज्झ रिउणो मुढिया सुहरं पि णेड्डठियं ॥५९८॥(७४२) मुंघिय-सुलस-सुवण्णा य घाण-कोसुंभ-अज्जुणदुमेहुँ । संकेयम्मि सुवुण्णा, सुरंगि-सोहंजणा य सिग्गुम्मि ॥७४३॥ सुंघियं घातम् । सुवुण्णा संकेतः। सुलसं कुसुम्भरक्तं वस्त्रम् । सुरंगी तथा सोहंजणो शिग्रुतरुः । सुवण्णो अर्जुनाख्यः तरुः । यथा मज्झ सुवण्णसुवुण्णं दाउं सुलसवसणाइ तीइ गओ । संके य सुरंगिवणे भमेसि सोहंजणाई सुंघतो ॥५९९॥(७४३) किंसारु मुंकयं सूयलं च, सुअणा य अणिउंते ।। अंबाइ सुचिया तह य, मुद्धपूअम्मि सुद्धवालो य ७४४॥ सुंकयं तथा सूयलं किंशारुः । सुम्विया अम्बा । "सुंकलं" इति अन्ये । सुद्धवालो शुद्धपूतः । सुअणा अतिमुक्तकः । यथा सुअणावतंसियं इमं द? किं करसि सुद्धवालत्तं । गाईसुव्विय ! सूयलजीयण ! ण वहेसि मुंकए कीस?॥६००॥(७४४) डुंबे सुदारुणो सूइओ य, मुविरे सुण्हसिय-सोमइया । मुज्झरओ धोवयए, मुसंठिया मुल्लमंसम्मि ॥७४५॥ सुदारुणो तथा सूइओ चण्डालः । । सुज्झरओ रजकः । सुण्हसिओ तथा सोमइओ स्वपनशीलः। | सुसंठिया शूलाप्रोतं मांसम् । १ संकेयसुरंगिवणे जमेसि मु. पाठा. । २ किंसारुः पा.। ३ लजायण ण पा.। . शूलप्रो. मु. । Page #321 -------------------------------------------------------------------------- ________________ २८२] देसीसहसंगहे [ मुवष्णवियथा मुण्हसियसूइयाए सुदारुणो रमइ मुज्झरयवहुय । भसिरभसणस्स दितो सुसंठियं पुण जणम्मि सोमइए ॥६०१॥ अत्र-सुगिम्हओ फाल्गुनोत्सवः इति 'सुग्रीष्मक'शब्दभवः । दृश्यते च अयं संस्कृते यद् भामहः- "सुग्रीष्मके न दृष्टः"[ ] इति । (७४५) कण्हे सुवण्णबिंदू, रूववईए सुदुम्मणिया । सुकुमालियं सुघडिए, तुलसीए सुलसमंजरिया ॥७४६।। सुवण्णबिंदू विष्णुः । सुकुमालियं सुघटितम् । सुदुम्मणिया रूपवती। सुलसमंजरी तुलसी। "सदुम्मणिया" इति शीलाङ्कः। यथा-- णवसुलसमंजरीए तइ चंडी अच्चिया सुदुम्मणिए !। सुकुमालियंगि ! जं तुह सुवण्णबिंदूवमो वरो एस ॥६०२॥ (७४६) सूला वेसा, सूई य मंजरी, सूरणो कंदे । सूरंगो य पईवम्मि, सूअरी जंतवीढम्मि ॥७४७॥ सूला वेश्या । सूरंगो प्रदीपः । सूई मञ्जरी। सूअरो यन्त्रपीठम् । सूरणो कन्दः। यथा सूअरीअसूरणासणसूलाए लिहियसूइगंडाए। मयरद्धयसरंगे मा तं सलहो व्व रे ! पडसु ॥६०३॥ (७४७) सूलच्छं पल्ललए, सूलत्थारी य चंडीए। सूरद्धओ दिणे, गणवइम्मि सेओ य, गामणी सेट्टी ॥७४८॥ १ पुरज पा.। २ यन्त्रपीडनम् मु. । Page #322 -------------------------------------------------------------------------- ________________ सोमाल ] अहमो वग्गो [२८३ सूलच्छ पल्वलम् । सूरद्धओ दिनः । सूलत्थारो चण्डी। सेओ गणपतिः। । सेट्ठी ग्रामेशः । अत्र-सूहवो सुभगः इति 'सुभग'शब्दभवः । तथा सूरइ, सूडइ भनक्ति इति धात्वादेशेषु उक्तौ इति न उक्तौ । यथा सूलत्थारी-सूरद्धयेस-सेयाण पणमणमिसेण । सूलच्छतडकुडंगे ओ ! सेटिवहू अहिसरेइ ॥६०४॥ अत्र-सेहइ नश्यति इति धात्वादेशेषु उक्त इति न उक्तः । (७४८) सेवाल-सोमहिड्डा पंके, कोकम्मि सेहरओ ।। चप्पुडिणाए सेवाडओ य, सेज्जारियं च दोलणए ॥७४९॥ सेवालो तथा सोमहिइडो पङ्कः । । सेवाडओ चप्पुटिकानादः । सेहरओ चक्रवाकः । यदाह-"अङ्गुष्ठ-मध्यमाङ्गुलिशब्दः से वाडओ गदितः" [ ]। सेज्जारियं अन्दोलनम् । यथा सेज्जारियं ण इच्छइ सेवालजअक्ख ! सोमहिड्डे य । मरिही सेहरथणिया कइवयसेवाडएहि तुह विरहे ॥६०५॥ (७४९) सेआलुओ उवाइयवसहम्मि, धुरंधरम्मि सेरिभओ। सोती गईइ, सोअं णिहा, मंसम्मि सोल्ल-सोमाला ॥७५०॥ सेआलुओ उपयाचितसिद्धयर्थं वृषभः। | सोत्ती नदी । उपयाचितं केनापि कामेन देवतारा- सोअं स्वपनम् । धनम् । सोल्लं तथा सोमालं मांसम् । सेरिभओ-कप्रत्ययाभावे-सेरिभो धुर्यवृषभः । “सेरिभो महिषोऽपि" इति अन्ये । १ सोत्तं णि पा.। Page #323 -------------------------------------------------------------------------- ________________ २८४] देसीसहसंगहे [सोसणयथा-- उचियसोमालो वि हु कुणेइ सेआलुओ सुहं सोधे । सोत्तीइ झीणसोल्लो वि सेरिभो च्चेअ कड्ढए भारं ॥६०६ (७५०) सोसण सोमाणा पवण-मसाणा, सोबओ पडियदंते । कडि-उवकिदि-उदरेसुं सोसणि-सोवत्थ-सोमहिंदाई ॥७५१॥ सोसणो पवनः । सोसणी कटी। सोमाणं श्मशानम्। सोवत्थं उपकारः । सोव्वओ पतितदन्तः । "सोवत्थं उपभोग्यम्” इति अन्ये । सोमहिंदं उदरम् । यथा--- अइ ! थूलसोमहिंदे ! सोव्वे ! सोसणयभग्गसोसणिए । संभलि ! कइया तुमयं करेसि सोमाणसाणसोवत्थं १ ॥६०७॥ अत्र-सोमालं सुकुमारम् , सोअमल्लं सौकुमार्यम् । एतौ 'सुकुमार'सौकुमार्य'शब्दभवौ ।(७५१) संखम्मि सोलहावत्तओ य, सोवण्णमक्खिया सरहा । सोलहावत्तओ शङ्खः । सोवण्णमक्खिया मधुमक्षिकाभेदः । यथा-- चालुक्क ! सोलहावत्तसेअजस ! भग्गरज्जमहुछत्ता'। सोवण्णमक्खिआउ व दिसो दिसं जंति वेरिणो तुज्झ ॥६०८॥ १ °3 व्व दि मु.। Page #324 -------------------------------------------------------------------------- ________________ समुदणवणीय ] अट्ठमो वग्गो अथ अनेकार्थाः केस-विसम-थंबेसु सढो, सिला-घुण्णिएमु सअयं च ॥७५२॥ सढा केशाः, सढं विषमम्, सढो । सअयं शिला, घूर्णितं च ।(७५२) स्तम्वः इति 'सढ'शब्दः त्र्यर्थः । । सरहो वेडिस-सीहेसु, सक्खि-गामीणएसु सणिओ य । हाविय-रजक-पुरक्किय-दित्तनु सज्जिओ चेअ ॥७५३॥ सरहो वेतसवृक्षः, सिंहश्च । सजिओ नापितः रजकः पुरस्कृतः सणिओ साक्षी, ग्राम्यश्च । । दीप्तश्च इति चतुरर्थः । (७५३) हंस-ओघसरेसु सरेवओ अ, संवाअआ गउल-सेणा। सण्णिहिय-माविएमुं अणुणीए चेअ सण्णुमियं ॥७५४॥ सरेवओ हंसः, गृहजलप्रवाहश्च । । सण्णुमियं संनिहितम् मापितम् अनुसंवाअओ नकुलः, श्येनश्च । नीतं च इति त्र्यर्थम् । प्रच्छादनार्थं तु 'छादि'धात्वादेश सिद्धम् । (७५४) तोसिय-सारविअ-अंजलिकरणेमु समुच्छियं चेअ । पडिवेसि-पओसेसुं वज्झे य 'समोसिओ होइ ॥७५५॥ समुच्छियं तोषितम् समारचितम् अञ्जलि समोसिओ प्रातिवेश्मिकः प्रदोषः करणं चेति व्यर्थम् । । वध्यश्च इति त्र्यर्थः ।(७५५) चिंतिय-सण्णिज्झे सण्णविरं, सम-णिब्भरेसु समसीसं । अजस-रएसु समुप्पिजलं, अमय-इंदुसु समुदणवणीयं ॥७५६॥ १ समासिओ पा. । Page #325 -------------------------------------------------------------------------- ________________ २८६ ] देसीसहसंगहे [ सायसण्णविसं चिन्तितम् सांनिध्यं च।। समुप्पिंजलं अयशः, रजश्च । 'चिंतिय-सण्णिज्झे' इति समाहारः । । समुदणवणीअं अमृतम् चन्द्रश्च । समसीसं सदृशम् , निर्भरं च । अत्र-समाणइ भुङ्क्ते समाप्नोति च इति धात्वादेशेषु उक्तः इति न उक्तः (७५६) मरहट्ठदेसपट्टणभेए दूरे य सायं च । साहो य वालुआसु उलूअए दहिसरे चेअ ॥७५७॥ सायं महाराष्ट्रदेशे पत्तनविशेषः दूरं । साहो वालुका उल्लूकः दधिसरश्च चेति द्वयर्थम् । इति व्यर्थः । दधिसरः दध्नः उपरि केचित् तु "सायंदूरं" इति चतुरक्षरं सारम् (७५७) नाम पत्तनभेदवाचकमाहुः । वत्थ-भू-भुअ-साहा-पिकि-सरिस-सहीसु साहुली चेय । संबूअयम्मि सालुअं अह मुक्कजवाइअसिरम्मि ॥७५८॥ साहुली वस्त्रम् भ्रः भुजः शाखा पिकी | सालुअं शम्बूकः, शुष्कं यवादिशीर्ष सदृशः सखी च इति सप्तार्थः । । च इति द्वयर्थम् ।(७५८) सामग्गियं च चलिए अवलंबिय-पालिएमुं च । सिस्था लाला-जीआसु, हिम-ओसाएसु सिण्हा वि ॥७५९॥ सामग्गियं चलितम् अवलम्बितम् । सित्था लाला जीवा च । पालितं च इति व्यर्थम् । सिण्हा हिमम् अवश्यायश्च ।(७५९) आलिङ्गनाथ तु 'लिषि'धात्वादेश सिद्धम् । सिंदुरयं णायव्वं रज्जूए तह य रज्जम्मि। बालम्मि दहिसरम्मि य मोरे य सिहंडइल्लो वि ॥७६०॥ Page #326 -------------------------------------------------------------------------- ________________ सोवण ] अहमो वग्गो [२८७ सिंदुरयं रज्जुः राज्यं च । । सिहंडइल्लो बालः दधिसरः मयूरश्च इति त्र्यर्थः ।(७६०) हिमकालदुहिणे तह झाडविसेसम्मि सीअल्ली । सीअणयं पारि-मसाणा, सिह-णोमालिआसु सीह लिया ॥७६॥ सीअल्ली हिमकालदुर्दिनम् झाट- सीअणयं दुग्धपारो श्मशानं च इति विशेषश्च इति द्वयर्था । द्वयर्थम् । सीहलिया शिखा नवमालिका च इति द्वयर्था ।(७६१) सुग्गं च अप्पकुसले णिविग्ध-विसज्जिएमुं च । रुप्प-रजगेसु सुज्झयं, अह वेसहर-चडएसु सुहराओ ॥७६२॥ सुग्गं आत्मकुशलम् निर्विघ्नम् विसजितं | सुज्झयं रौप्यम्, सुज्झओ रजकश्च चेति त्र्यर्थम् । इति द्वयर्थः । सुहराओ वेश्यागृहम् चटकश्च इति द्वयर्थः । (७६२) सूरल्ली मज्झण्हे तिणभेए मसयरूवकीड़े अ। मिगसिसु-सरे सेल्लो, दीहर-भदाकिईसु सेरी अ॥७६३॥ सूरल्ली मध्याह्न : तृणभेदः मशका- | सेल्लो मृगशिशुः शरश्च इति द्वयर्थः । कृतिकीटश्च इति व्यर्थः । सेरी दीर्घा भद्राकृतिश्च इति द्वयर्था । (७६३) गामपहाणे सनिज्झकारए तह य सेआलो। भूए भाविणि सोही, सोवणं आलयण-सिविण-मल्लेसु ॥७६४॥ सेयालो ग्रामप्रधानम् , सांनिध्यकर्ता । सोही भूते भाविनि च काले प्रयुज्यते, च यक्षादिः इति द्वयर्थः । सामर्थ्यात् तदर्थं भवति । सोवणं वासगृहम् , सोवणो स्वप्नः | मल्लश्च इति व्यर्थः 'सोवण'शब्दः । (७६४) १ ह्नः ग्रामणीतृणम् म पा. । मु. । ह्नः तृणम् म पा.। Page #327 -------------------------------------------------------------------------- ________________ २८८ ] देसोसहसंगहे [अर्थ हादिःहड्डे अटिम्मि, हरी कीरे, दूरे हणं, हडं हरिए । हत्थं हल्लप्फलियं हुलियं सिग्यम्मि, हणु, ससेसम्मि ॥७६५॥ हड्डं अस्थि । हत्थं हल्लप्फलियं हुलियं त्रयः अपि हरी शुकः। एते शीघ्रार्थाः । हणं दूरम् "हल्लप्फलियं आकुलत्वम्" इति अन्ये । हडं हृतम् । हणु सावशेषम् । यथा--- हरिणासहड्डिय ! मह य हणुधणेणं हडेण हत्थो वि । ण हणं वच्चसि हल्लप्फलियं चलिअम्मि मइ पवणहुलिए ॥६०९॥ अत्र-हंद 'गृहाण'अर्थे । हद्धी निर्वेदे । एतौ प्राकृते निपातेषु उक्तो इति न उक्तौ । (७६५) । हत्थारं साहेज्जे, कीलत्थं करगयम्मि हत्थल्लं । हक्कोद्धं अहिलसिए, उप्पाडिअयम्मि हक्खुत्तं ॥७६६॥ हत्थारं साहाय्यम् । | हक्कोद्धं अभिलषितम् । हत्थल्लं क्रीडया हस्ते गृहीतम् । । हक्खुत्तं उत्पाटितम् । यथा अणवेक्खिय हत्थारं हक्कोद्धजगज्जयेण कामेण । ससिवयणे ! हक्खुत्ता तुमं सि हत्थल्लभल्लि व्व ॥६१०॥ (७६६) संगफंसयसवहम्मि हजओ, रासयम्मि हल्लीसो। हत्थल्ली हत्थविसी, बहुजंपिरए हलप्पो अ॥७६७॥ हंजओ साङ्गस्पर्शः शपथः । हत्थल्ली हस्तवृषी । हल्लीसो रासकः-मण्डलेन स्त्रीणां । 'सारी' शब्दो वृषीवाचक उक्तः, ततो नृत्तम् । हस्ते सारी हस्तसारी इति न देश्येषु वाच्यः । हलप्पो बहुभाषी। १ ह अहणु मु. । २ वर्ग ८, गा. ७२८ । Page #328 -------------------------------------------------------------------------- ________________ हत्थिमल्ल ] अट्ठमो वग्गो यथा तुह हंजओ, अतुल्लं सोहग्गं तुज्झ, ण हु हलप्पो हं। जं हत्थल्लीहत्था णिति मुणिणो वि तुज्झ हल्लीसं ॥६११॥(७६७) 'गेहम्मि हम्मियं, तह चलिय-सयण्हेसु हल्लिअ-हलूरा । हासे हद्धय-हसिरिय-हासीया, मक्खिए हवियं ॥७६८॥ हम्मियं गृहम् । हद्धओ हसिरिया हासीयं त्रयः अपि हल्लिअं चलितम् अमी हासार्थाः । हलूरो सतृष्णः । हवियं म्रक्षितम् । यथा--- गुणहम्मिय ! तुह विरहे सा हवियहलूरहल्लिएकमणा । ण णिएइ कुडयहद्धय-केयइहसिरिय-कर्यवहासीए ॥६१२॥ अत्र-हणइ शणोति । हक्कइ निषेधति । हरइ गृह्णाति । एते धात्वादेशेषु उक्ताः इति न उक्ताः (७६८) गहभेए हथिवओ, लउडे हरिमिग्ग-हिरिवंगा। बंभणि-इंदगजेसुं हलाहला-हत्थिमल्ला य ॥७६९॥ हत्थिवओ ग्रहभेदः । हलाहला बम्भणिका। हरिमिग्गो तथा हिरिवंगो लैगुडः । । हथिमल्लो इन्द्रगजः । यथा-- जो णे गणइ हथिवयं जो पडिमल्लो य हत्थिमल्लस्स । सो किं हरिमिग्गकरो हिरिवंगेणं हलाहलं हणइ ?॥६१३॥(७६९) १ गहम्मि पा. । २ लकुलगुडटः (लकुटः-लगुडः) पा. । १९ Page #329 -------------------------------------------------------------------------- ________________ २९. ] देसीसहसंगहे [ हत्यल्लियहत्थल्लियं च हत्थोसारिअए, कलयलम्मि हलबोलो । हरिआली दुव्वाए, हथिहरिल्लो य वेसम्मि ॥७७०॥ हत्थल्लियं हस्तापसारितम् । । हरिआली दूर्वा । हलबोलो कलकलः । हत्थिहरिल्लो वेषः । अत्र-हरिआलो हरितालः इति 'हरिताल'शब्दभवः । हक्खुप्पइ उत्क्षिपति इति धात्वादेशेषु उक्तः इति न उक्तौ । यथा हरिआलिकयऽत्थरणा हल्लियकंटया य रणम्मि । णिदियहत्थिहरिल्ला तुह रिउडिंभा करंति हलबोलं ॥६१४॥(७७०) हट्टमहट्टो कल्ले, हत्थच्छुहणी णवबहूए । हरिचंदण च घुसिणे, हस्थियचक्खु च वंकदिम्मि ॥७७१॥ हट्टमहट्ठो कल्यः । “कैल्यो नीरोग- हरिचंदणं कुङ्कुमम् । दक्षयोः" [ ] हस्थियचक्टुं वक्रावलोकनम् । हत्थच्छुहणी नववधः । यथा हरिचंदणपिंजरिअं हत्थच्छुहणिं सहीउ सिक्खंति । हट्टमहढं दइयं हथिअचक्खूहि पिच्छ तुमयं ति ॥६१५॥(७७१) सालाहणम्मि हालो, हारा लिक्खाइ, हालुओ खीवे । हिल-हिल्लाओ तह वालुआसु, हिक्का य रजगीए ॥७७२॥ हालो सातवाहनः। हिला तथा हिल्ला वालुकाः । हारा लिक्षा । हिक्का रजकी। हाओ क्षीवः । १ या अरण्ण पा.। २ "कल्यौ सज्ज-निरामयो" [भमर० नानार्थ. लो० १५९] Page #330 -------------------------------------------------------------------------- ________________ होसमण ] अट्ठमो गो [ २९१ यथा हालचउरं पि हु पिअं असई चइऊण दुइकयहिक्का । हारिल्ल-हिलावह-हालुएहिं ही रमइ हिल्लासु ॥६१६॥ (७७२) हिड्डो वामणए, हिज्जो कल्ले, हित्थ-हीरणा लज्जा। विहुरे हिटो हिहाहिडो य, लहरीइ हिल्लूरी ॥७७३॥ हिड्डो वामनः। हिट्ठो तथा हिट्ठाहिडो आकुलः । हिज्जो कल्यम्-भविष्यद् अतिक्रान्तं 'अधो'वाचकस्तु 'हिट्ठ'शब्दो 'अधः' च दिनम् इत्यर्थः । शब्दभवः । हित्था तथा हीरणा लज्जा । हिल्लूरी लहरी । "हित्थो लज्जितः” इति अन्ये ।। यद् गोपालः लज्जित-भीतौ हित्थो"[] 'त्रस्त'वाची तु 'हित्थ' शब्दः 'त्रस्त'शब्दभवः । यथा-- वम्महसरहिल्लूरीहिट्ठा सहि ! रमसि हिड्ड अणहित्थे !। हिज्जो आलीण पुरो वहसि य हिट्ठाहिडा तु हीरणयं ॥६१७।।(७७३) एक्कपयगमणकोलाइ हिंचियं हिंबिअं चेय । हिरडी सउली, हिक्किय-हीसमणा हेसियरवम्मि ॥७७४॥ हिंचियं तथा हिंबिअं एकपदगमन- | हिरडी शकुनिका । क्रीडा । हिक्किअं तथा हीसमणं हेषारवः । यद् आह-"उत्क्षिप्य चरणमेकं यत्र शिशुः वल्गति क्रीडा । कथिता 'हिंचिअ''हिंबिअ'नामभ्याम्"। [ ] इति । Page #331 -------------------------------------------------------------------------- ________________ १९२] देसोसइसंगहे [हिक्कास यथातुझ रिऊ हिक्किरहयघणहीसमणे रणे सहिरडिम्मि । मरियसिमुहिचिओ हिबिएण णस्सइ सकण्टएक्कपओ ॥६१८॥(७७४) हिक्कास-हिरिंबा पंक-पल्ललेमुं, हिसोहिसा फद्धा । हिंडोलयं च हिल्लोडणं च खेत्तमिगवारणारावे ॥७७५॥ हिक्कासो पङ्कः । हिंडोलयं तथा हिल्लोडणं क्षेत्रे मृगहिरिबं पल्वलम् । निवारणरवः । हिसोहिसा स्पर्धा । "हिंडोलं क्षेत्ररक्षणयन्त्रम्" इति केचित् । यथाहिंडोलएण पइणो णटेसु मिगेसु तुह इह हिरिबे । हिक्कासयच्छि ! हिल्लोडणेइ जारो हिसोहिसाइ व ॥६१९॥ (७७५) हिरिमंथा चणएमुं, हीरो सूई णिहे, हुडो मेसे । हुत्तो अभिमुहे, हुड्डा पण म्मि, हुडुअ-हुडुमा पवाह-धया ॥७७६॥ हिरिमंथा चणकाः । । हुत्तो अभिमुखः। होरो सूचीमुखाभं दादि वस्तु।। हुड्डा पणः । 'वज्र'वाचकस्तु 'हीर शब्दः संस्कृत- हुडुओ प्रवाहः । समः । हुडुमो पताका । 'हर'वाचकस्तु 'हर शब्दभवः । केचित् 'हीर'शब्दं भस्मनि अपि प्रयुञ्जते । हुडो मेषः । १. निषेधर' पा. । २. °सा व्व पा. । ३. रो शूचिमु पा. । Page #332 -------------------------------------------------------------------------- ________________ होरण ] अट्ठमो वग्गो [ २९३ यथाहुडसिंगहीरमइ ! कुण हुड्ड जसहुड्डम ! तीइ तुह विरहे । णयणा जइ हिरिमंथ व्व ण अंसुहुडुएण सूणया हुत्ता ॥६२०॥(७७६) हुरुडी विआउआ, हुंकय-हुंकुरुवा य अंजलीए अ। पसवपराइ हुलुव्वी, हूमो लोहारए, जवे हेला ॥७७७॥ हुरुडी विपादिका। हुलुव्वी प्रसवपरा। हुंकओ तथा हुंकुरुवो अञ्जलिः । हूमो लोहकारः । हेला वेगः । यथा तुह हुंकुरुवो कामुय ! इमाइ हुरुडीपयाइ हेलाए । जं करसि हुंकयं किर हुलुम्वियाहूमियाइ रइलुद्धो ॥६२१॥ (७७७) हेलुक्का हिक्का, हेलुअं छिए, गणवइम्मि हेरिबो । सप्पसिरकरणिसेहे हेआलं, होरणं वत्थे ॥७७८॥ हेलुक्का हिक्का । हेआलं सर्पशिरःसंज्ञेन हस्तेन निषेधः। हेल्लुअंक्षुतम् । सर्पशिरा नाम हस्तकविशेषः । हेरिबो विनायकः। यद् आह भरत:- "अमुल्यः संहिताः सर्वाः सहागुष्ठेन यस्य तु । तथा निम्नतलश्चैव स तु सर्पशिराः करः" [ . ] । होरणं वस्त्रम् । यथा हेलुक्क हेलुअमुहे दुल्ललिए होरणअंचलविलग्गे । हेरिबं पूअंती अंबा बाले करेइ हेआलं ॥६२२॥ (७७८) Page #333 -------------------------------------------------------------------------- ________________ २९४ ] . देसीसहसंगहे [ हत्थलअथ अनेकार्थाःतत्र "हंदि विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्य-गृहाण-अर्थेषु" । "हरे क्षेप-संभाषण-रतिकलहेषु" । एतौ प्राकृतलक्षणे निपातेषु उक्तौ इति न उक्तौ । हत्थे कीलागहिअम्मि हत्थलो हत्थलोले अ। हत्थाभरणे हत्थप्पाहुडए चेअ हत्थोडी ॥७७९॥ हत्थलो हस्ते क्रीडाथै गृहीतः पदार्थः । हत्थोडी हस्ताभरणम् हस्तप्रामृतं हस्तलोलश्चेति द्वयर्थः । । च । (७७९) तुमुलम्मि कोउए हलहलं, हडहडो अणुराय-तावेसु । हरपच्चुअं सुमरिए णामोदेसेण दिण्णे अ॥७८०॥ हलहलं तुमुलः कौतुकं च । हरपच्चुअं स्मृतम् नामोद्देशेन दत्तं हडहडो अनुरागः तापश्च । । च । (७८०) जंघाल-दीह-मंथर-विरएसुं हाविरो होइ। 'हालाहल'सदो तह मालारे बंभणीए अ ॥७८१॥ हाविरो जङ्घालः दीर्घः मन्थरः । हालाहलो मालिकः हालाहला बम्भविरतश्च इति चतुरर्थः । __णिका च इति द्वयर्थो 'हालाहल' "हावो जङ्घालः" इत्यपि कश्चित् । । शब्दः । (७८१) रयणावलि-खेत्ताऽवणरवेसु हिंडोलणं हिडोलणं । हेरंबो णायव्वो महिसम्मि अडिडिमे चेअ ॥७८२॥ हिंडोलणं तथा हिडोलणं रत्नावली | हेरंबो महिषः डिण्डिमश्च । क्षेत्ररक्षणनादश्चेति द्वावपि द्वयर्थो । १. लणय र° मु. । Page #334 -------------------------------------------------------------------------- ________________ सिरिहेमचंद० ] अट्ठमो वग्गो [ २९५ इय रयणावलिणामो देसीसहाण संगहो एसो। वायरणसेसलेसो रइओ सिरिहेमचंदमुणिवइणा ॥७८३॥ ॥ अट्ठमो वग्गो समत्तो । इत्येष देशीशब्दसंग्रहः स्वोपज्ञशब्दानुशासनाष्टमाध्यायशेषलेशो रत्नावलीनामा आचार्यश्रीहेमचन्द्रेण विरचितः इति भद्रम् । ॥ समाप्तः देशीशब्दसंग्रहः ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ अष्टमो वर्गः॥ ॥ समाता स्वोपज्ञदेशीशब्दसंग्रहवृत्तिः ॥ १. भाण्डारकर प्राच्यविद्यामन्दिरप्रन्थालयद्वारा पूनापत्तने मुद्रितस्य पुस्तकस्य प्रान्तभागे लिखितं 'मुणिवरणा' स्थाने 'मुणिवयणा' इति पाठान्तरम् प्राज्ञैः विशेषतः विचारणीयम् । २. वर्गः ॥ठ॥ ग्रन्थानम् ३३२० । संवत् १६६६ वर्षे श्रीपत्तननगरे श्रीखरतरगच्छे । पा. । Page #335 -------------------------------------------------------------------------- ________________ Page #336 -------------------------------------------------------------------------- ________________ देसीसहसंगहे [ २९७ __ भिन्नभिन्नपुष्पिकासंग्रहःअस्मदुपयुक्तपत्तनभाण्डागारीयलिखितपुस्तकप्रान्तभागे लिखितयोः पुष्पिकयोः संग्रहः --- १. इत्याचार्यश्रीहेमचन्द्र विरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ अष्टमः वर्गः । ग्रं० ३७५ ॥छ॥ सर्वाग्रम्-३३२०॥ संवत् १६५८ वर्षे श्रीराजनगरे श्रीखरतरगच्छे श्रीजिनभद्रसूरि-श्रीजिनचन्द्रमूरि-श्रीजिनसमुद्रसरि-श्रीजिनहंससूरि-पट्टपूर्वाचलचूलिकालङ्कारसारसहस्रकरावतारश्रीजिनमाणिक्यसूरिपट्टे युगप्रधानश्रीजिनचन्द्रसूरिभिः श्रीहैमदेशीनाममालासूत्रं वृत्तिश्चालेखिषाताम् । शुभं भवतु ॥ २. इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ अष्टमः वर्गः ॥छ । संवत् १६६० वर्षे श्रावणवदि ५ तथै(था) वारभौमे लक्ष(लिखि) तं *सालीवास्तव्यमुढज्ञातीयलक्ष(लिखि)तं पंड्या नारायणिसुतकृष्णदास ॥ शुभं भवतु | कल्याणमस्तु । श्रीरस्तु ।। छ । श्री ॥ छ ॥ छ ॥ छ ।। पूनामुद्रिते पुस्तके भिन्नभिन्नलिखितपुस्तकस्य पुष्पिकायाम् इमानि वर्षाणि टिप्पणे निर्दिष्टानि-- संवत् १५४९ वर्षे । संवत् १५८७ वर्षे संवत् १५१५ (१) । तथा तत्रैव च पुस्तके इयं सविस्तरा पुष्पिकाऽपि निर्दिष्टा "अष्टमो वर्गः। संवत् अर्हन्मतमतद्रव्य-त्रिनयननयन-षण्मुखमुखज्जिरंगच्छंगवः * श्रीबृहबृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टोदयगिरिशिखि(ख)रनभोमणिश्रीमज्जिनचन्द्रसूरिसूरिमतल्लिकानाम् अन्तेवासिना पण्डितरत्ननिधानगणिना स्वपठनार्थम् अलेखि देश्यनाममाला । श्रीविक्रमनगरमध्ये फाल्गुनमासि विशदपञ्चमोवासरे शुक्रवासरे ॥ x. 'साली' स्थाने 'पालो' इति पदं संभवति कदाचन । *. एतेषाम् अक्षराणाम् अर्थो नावगतः । परन्तु 'जिनरङ्ग चवर्षे' इति पाठ: संभवति---इति कल्पना जायते । Page #337 -------------------------------------------------------------------------- ________________ Page #338 -------------------------------------------------------------------------- ________________ શ્રી કુમારપાલનરપતિ પ્રતિબંધક શ્રીહેમચંદ્રસુરિરચિત દેશી શબ્દસંગ્રહ મૂળ અને વૃત્તિનો સવિવેચન અનુવાદ [માટ] દેશી પ્રાકૃતના શબ્દોને સંગ્રહ કરે લગભગ કઠણ છે અને સંગ્રહ કરેલા ય દેશી શબ્દ સમજવા અઘરા પડે છે. તેથી કરીને આચાર્ય શ્રેમચંદ્ર એ સેક્સ કરતા શાને રદ્દ કરે છે અને તે શબ્દને અકારાદિ વિભાગ પ્રમાણે ગોઠવી બતાવે છે. સમગ્ર શબ્દનું એક શાસ-વ્યાકરણ બનાવિયે એવી ઈચ્છા થતાં અમે સાત વગેરે છ ભાષાઓને લગતું સિદ્ધહેમચંદ્ર નામનું એક વ્યાકરણ બનાવ્યું અને તેમાં તે છ એ ભાષાઓના શબ્દોની સિદ્ધિનું નિરૂપણ કર્યું. પહેલાંના આચાર્યોએ લેપ આગમ કે વર્ણવિકાર વગેરે ક્રમિક પદ્ધતિનો આશ્રય લઈ દેશી શબ્દની સાધનિક નથી બતાવી. એવા નહિ સધાએલા દેશી શબ્દો હવે બાકી રહી ગયેલા જણાય છે તેમને સંગ્રહ કરવા આ પ્રયાસ છે. કઈ પણ પ્રવૃત્તિની શરૂઆત કરતાં પહેલાં તે પ્રવૃત્તિ નિવિદને પૂરી થાય એ માટે વિદ્ધવિનાયક યોગ્ય દેવને નમસ્કાર કરો” એ શિષ્ટ લેકેને નિયમ છે. તે નિયમ પ્રમાણે અહીં આરંભમાં યોગ્ય દેવને નમસ્કાર કરવામાં આવે છે; गम-नय -प्रमाणगभीरा सहृदयहृदयहृदयंगमरहस्या जयति जनेन्द्राणाम् अशेषभाषापरिणामिनी वाणी ॥१॥ Page #339 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ ગમ નય અને પ્રમાણેને લીધે જે ગંભીર છે, જેના રહસ્યને સહદયનું હૃદય હદયગત કરી શકે છે. અને જે, સર્વ ભાષારૂપે પરિણમનારી છે એવી જિનેન્દ્રોની વાણી જયવંતી વર્તે છે. ગમ એટલે ભિન્ન ભિન્ન તાત્પર્ય વાળા સરખા પાઠ. નય એટલે વસ્તુની અનેક બાજુઓમાંથી ફક્ત એક બાજુને રજુ કરનારા અને બીજી બાકીની બાજુઓને નિષેધ નહીં કરનારા એવા સ્યાદ્વાદવિરોધી જુદા જુદા સાત અભિપ્રાયો નૈગમ, સંગ્રહ, વ્યવહાર, સૂત્ર, શબ્દ, સમભિરૂઢ અને એવંભૂત. પ્રમાણ એટલે સ્યાદ્વાદને અનુસરનારા પ્રત્યક્ષ વગેરે પ્રમાણે વરે થતા નિર્ણયે. ગમ નય અને પ્રમાણસાપેક્ષ વિપુલ આશયવાળી હોવાથી જે જેની વાણી વિશેષ ગંભીર છે એટલે મંદ બુદ્ધિવાળા મનુષ્ય એ વાણીને તાગ લઈ શક્તા નથી પરંતુ સહદનું જ હદય એ વાણીનું રહસ્ય સમઝી શકે છે. માટે જ જૈની વાણી જયવંતી વતે છે. જયવંતી વતે છે એટલે બીજા બધા ય તીર્થપ્રવર્તકેની ભાષા કરતાં જિનેન્દ્રોની વાણી સર્વને સુગમ હોવાથી સર્વોત્કૃષ્ટ છે. એ રીતે તે વાણીને વિજ્ય બતાવીને “જયતિ ક્રિયા દ્વારા ગ્રંથકાર આચાર્ય અહીં આરંભિક નમસ્કારનું સૂચન કરેલું છે. આ ઉપરાંત, જિનેન્દ્રની તે વાણીને આ પણ બીજે ઉત્કર્ષ છે. એ વાણી, સર્વ ભાષારૂપે પરિણમનારી છે એટલે કે કોઈ પણ ભાષા જાણનારે તે જેની વાણીને સમઝી શકે છે ત્યારે બીજા તીર્થપ્રવર્તકેની ભાષાને સર્વ કેઈ સમઝી શકતા નથી. આ બાબતને સંવાદ આ પ્રમાણે છે: “ ભગવાનની વાણીને દેવે દેવી માનતા હતા, મનુષ્ય માનુષી માનતા હતા, શબરે શાબરી માનતા હતા અને તિય તૈરશ્રી માનતા હતા.” તે એવા પ્રકારની જિનેન્દ્રની-અહે તેની-વાણી જયવંતી વતે છે એ અર્થ સંબધ છે. (૧) Page #340 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ [અભિધેય તથા પ્રજન વગેરે. સંગ્રહના અધ્યયન તરફ વ્યુત્પત્તિના જિજ્ઞાસુઓની પ્રવૃત્તિ થાય એ માટે સંગ્રહગ્રથને વાચાર્ય અને આ સંગ્રહ નિર્માણનું પ્રજન બતાવે છે निःशेषदेशीपरिमलपल्लवितकुतूहलाकुलत्वेन । विरच्यते देशीशब्दसंग्रहो वर्णक्रमसुखदः ॥२॥ દેશી પ્રાકૃતને લગતાં બધાં શાસ્ત્રોનું પરિશીલન કર્યું. તેથી કુતૂહલ સાથે આકુલતા થઈ. એ કારણને લીધે વર્ણના કમવડે સુખેથી ગ્રહણ કરી શકાય એવી દેશી શબ્દોના સંગ્રહની રચના કરવામાં આવે છે. દેશી પ્રાકૃતને લગતાં બધાં શાસ્ત્રોનું પરિશીલન કરતાં એમ માલમ પડ્યું કે, એ શાસ્ત્રોમાં કેટલેક સ્થળે શબ્દોના અર્થો બરાબર ન હતા અથવા અસ્પષ્ટ હતા, કેટલેક સ્થળે શબ્દની વર્ણાનુપૂવી અનિશ્ચિત હતી, કેટલેક સ્થળે પ્રાચીન દેશીશા સાથે શબ્દાર્થના સંબંધમાં વિસંવાદ હતે અને કેટલેક સ્થળે તે માત્ર ગતાનુગતિકતા પ્રમાણે શબ્દો અને અર્થો નેધેલા હતા. આ બધું જોઈને એમ થયું કે “અરે !! ચકકસ વ્યવસ્થા વિનાનાં આ જાતનાં દેશી પ્રાકૃતનાં શાસ્ત્રને જોઈને–વાંચીને-ભણીને અપભ્રષ્ટ શબ્દના કિચ્ચડમાં ખુંચેલે જન શી રીતે ઉદ્ધાર પામે અથત એ અશુદ્ધ શબ્દના કિચ્ચડમાંથી નિકળી, શુદ્ધ શબ્દના માર્ગ ઉપર શી રીતે આવે ? એવી કુતૂહલમયી માનસિક આકુળતા થવાને લીધે દેશી શબ્દોને એક સારો એ સંગ્રહ કરીને પરોપકાર કરવાની ત્વરિત વૃત્તિ થઈ. એ વૃત્તિ દ્વારા પ્રેરાયેલા અમે વર્ણાનુક્રમવાળા શુદ્ધ દેશી શબ્દોના આ સંગ્રહની રચના કરિયે છિયે, શ૦–પાસ્ટિસ વગેરે અનેક પૂર્વાચાર્યોએ તે દેશી પ્રાકૃતને લગતાં શાસ્ત્ર-સંગ્રહ વગેરે કરેલાં જ છે છતાં તમે આ નવા સંગ્રહની રચના શા માટે કરો છો ? સ–પૂર્વાચાર્યોએ કરેલા એ સંગ્રહમાં શબ્દોની અકારાદિ કમવડે જના નથી તેમ “પહેલાં બે અક્ષરને પછી ત્રણ અક્ષરને પછી Page #341 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ ચાર અક્ષરને એવી પણ વિભાગવાર શેઠવણી નથી તેથી શબ્દશેધકને એક પણ શબ્દ સહેલાઈથી જડી શકતું નથી. વિદ્યાર્થિઓની એ જાતની આકરી અગવડ દૂર કરવાને માટે અમે આ ન સંગ્રહ બનાવિયે છિયે અને એમાં પહેલાં બે અક્ષરનો પછી ત્રણ અક્ષરને” એ પ્રમાણે સંખ્યાવાર વગીકરણ કરી દેશી શબ્દને, પ્રાકૃત ભાષામાં જેમને વ્યવહાર છે એવા અકારાદિ વર્ણક્રમવડે ગોઠવી બતાવિયે છિયે. એટલે અમારા આ નવા સંગ્રહથી કોઈ પણું શબ્દ ઘણી જ સરળતાથી અને ઝડપથી જડી શકે છે. વળી, કેઈ સ્થળે અમુક અર્થ સંબંધે સંશય થતાં, વર્ણકમ વિનાના એ પ્રાચીન સંગ્રહના અભ્યાસિને એક પણ શબ્દ સુખપૂર્વક મળી શકતા નથી ત્યારે વર્ણાનુક્રમવાળા આ નવા સંગ્રહને ઉપગ કરનાર ગમે તે શબ્દને સહેલાઈથી અવધારી શકે છે અને યાદ પણ કરી શકે છે. પ્રાચીન સંગ્રહ અને અમારા આ નવા સંગ્રહની એ જ વિશેષતા છે તથા એ વિશેષતામાં જ આ નવા સંગ્રહની સફળતા છે. (૨) વળી, બીજા પ્રાચીન દેશી સંગ્રહો કરતાં આ સંગ્રહની બીજી પણ વિશેષતા બતાવે છે: ये लक्षणे न सिद्धाः न प्रसिद्धाः संस्कृताभिधानेषु । न च गौण-लक्षणा-शक्तिसंभवाः ते इह निबद्धाः ॥३॥ લક્ષણમાં એટલે શબ્દશાસ્ત્રમાં-વ્યાકરણમાં “અમુક મૂળ પ્રકૃતિ અને અમુક પ્રત્યય એવા અને બીજા પણ તેવા વ્યુત્પત્તિદર્શક વિભાગો દ્વારા જે શબ્દોનું પૃથક્કરણ કે સાધન કરવામાં નથી આવ્યું ૧. વળી, વ્યુત્પત્તિદક તે તે વિભાગ દ્વારા પૃથક્કરણ કરી શકાય એમ હોય છતાં જે શબ્દની સંસ્કૃતનામકેશોમાં પ્રસિદ્ધિ નથી ૨. તથા ગૌણી અને લક્ષણ શકિત દ્વારા ય જે શબ્દોના અર્થની ઉપપત્તિ બની શકતી નથી ૩. એવા ત્રણ પ્રકારના શબ્દને આ સંગ્રહમાં નેધેલા છે. વિહેમચંદ્ર વ્યાકરણના આઠમા અધ્યાય સાથે આ સંગ્રહને સંબંધ છે અને તે વ્યાકરણ તથા આ સંગ્રહ એ બન્નેને એક છે માટે અહીને વ્યાપક એ ય “લક્ષણ” શબ્દ સિદ્ધહેમ નામના વ્યાકરણને દ્યોતક છે. વજજર” “પજજર “ઉપાલ” “પિસુણુ” “સંઘ” “બેલ” “ચવ” “જપ સીસ અને “સાહ વગેરે શબ્દોને બીજા દેશીદારો દેશીસંગ્રહમાં Page #342 -------------------------------------------------------------------------- ________________ પ્રથમ વગ નોંધેલા છે ત્યારે એ શબ્દોને કથ' વગેરેના આદેશ તરીકે અમે સિદ્ધ ફ્રેમવર્ વ્યાકરણમાં [૮-૪-૨ યી] સાધી અતાવ્યા છે તેથી આ સંગ્રહમાં એવા વ્યાકરગુદર્શિત કેાઈ પણ શબ્દોની નોંધ નથી કરી. ‘અમૃતનિગ મ’‘છિન્નાલવા' અને ‘મહાનટ' વગેરે શબ્દોની વ્યુત્પત્તિ ખતાવી શકાય છે અર્થાત્ જેમાંથી અમૃત નીકળે છે તે અમૃતનિગમ-ચંદ્ર.’‘છેદ્યા પછી પણ ફરી વાર જે ઊગે-ઉદ્ભવ પામે તે છિન્નાભવા-દ્વì-ધરા.’ ‘જેણે તાંડવનૃત્ય જેવુ" મહાનૃત્ય કરી બતાવ્યુ છે તે મોટા નટ મહાનટ-મહાદેવ.' એ રીતે ‘અમૃતનિગમ’ વગેરે શબ્દોની વ્યુત્પત્તિ સાધી શકાય એમ છે તે પણ એ શબ્દો જે અર્થમાં વપરાય છે તે અર્થાંમાં સંસ્કૃતનામાશામાં પ્રચલિત નથી માટે નામકે શેમાં અપ્રસિદ્ધ એવા વ્યુત્પત્તિવાળા શબ્દોને પણુ અહીં દેશીસંગ્રહમાં સૉંગ્રેહેલા છે. ‘ખઇશ્ર્વ’–‘ખલીવ’~‘બળદ’-ના ‘મૂર્ખ’ અ` પણ થાય છે, 'ગંગા'ના અર્થ ‘ગંગાના કાંઠે' પણ થાય છે છતાં ભૂખ' અવાળા ‘ખઈલ્લુ’‘અલીવ’–શબ્દ અને ગંગાના કાંઠા’ અથવાળા ‘ગગા’ શબ્દ સંસ્કૃતકાશે।માં પ્રસિદ્ધ નથી. તાત્પર્ય એ છે કે સંસ્કૃતનામકે શેમાં ‘બલીવ’‘બઇલ’-અને ‘ગંગા એ અને શબ્દો પ્રસિદ્ધ છે છતાં તેમના અહીં જણાવેલા એ અથ કાઈ કાશમાં પ્રસિદ્ધ નથી તેથી તેવા શબ્દોને પણ આ દેશીસંગ્રહમાં સંગ્રહેવા જોઈએ ને ? વાત ખરી છે પણ ગૌણી કે લક્ષણા શકિત દ્વારા ‘ખઇલ’–‘ખલીવ’-ના ‘મૂખ” અર્થ અને ગ’ગા’ના ગંગાના કાંઠા’ અર્થ ઉપપન્ન થઈ શકે છે માટે જ તેવા શબ્દોને આ સંગ્રહમાં સંગ્રહેવાની જરૂર નથી. તાત્પર્ય એ છે કે જે શબ્દોના અર્થ સંસ્કૃતનામકેશેામાં ભલે અપ્રસિદ્ધ હાય પણ જો એ અપ્રસિદ્ધ અની ઉપપત્તિ લક્ષણા વગેરે દ્વારા થઈ શકતી હૈાય તે તે શબ્દોને આ સંગ્રહમાં સ્થાન આપવાની જરૂર નથી. પરંતુ જેમના એવા અપ્રસિદ્ધ અર્થાની ઉપપત્તિ લક્ષણા વગેરે દ્વારા પણ ન થઈ શકતી હૈાય તેવા શબ્દેને તે। આ સંગ્રહમાં બતાવેલા જ છે. શબ્દના અર્થની ઉપપત્તિ માટે જે ગૌણી કે લક્ષણા શકિતની અહી સૂચના કરી છે તે સમયે અજાચૂટાળમાં સવિસ્તર સમઝૂતી આપેલી છે. (૩) Page #343 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહ. (દેશીનું લક્ષણ દેશી' શબ્દને સામાન્ય અર્થ “અનેક દેશની તળપદી ભાષાઓ” થાય છે પણ તે અતિવ્યાસ અર્થ અહીં વિવક્ષિત નથી તેથી દેશી પ્રાકૃતને વિશુદ્ધ અર્થ સમઝાવવા સારૂ હવે તેનું લક્ષણ-સ્વરૂપ-કહી બતાવે છે : देश विशेषप्रसिद्धया भण्यमाना अनन्तका भवन्ति । तस्माद् अनादिप्राकृतप्रवृत्तभाषाविशेषको देशी ॥४॥ અમુક શબ્દ અમુક દેશમાં પ્રસિદ્ધ છે માટે તે દેશી છે એમ ધારીને એ રીતે ભિન્ન ભિન્ન દેશ પ્રસિદ્ધ તેવા શબ્દોને સંગ્રહ કરવા જઈએ તે એવા શબ્દો અંનત હોવાથી તેમને સંગ્રહ થઈ જ ન શકે માટે અનાદિકાળથી ચાલી આવેલી વિશેષ પ્રકારની પ્રાકૃત ભાષાને અહીં દેશી પ્રાકૃત તરીકે ઓળખવાની છે. શ – દેશી’ શબ્દને જે અર્થ પ્રસિદ્ધ છે તેને અહીં દેશી પ્રાકૃતના લક્ષણરૂપે શા માટે સ્વીકારેલ નથી ? સ–દેશી શબ્દનો અર્થ જુદા જુદા દેશની તળપદી ભાષાઓ છે, મહારાષ્ટ્ર વિદર્ભ અને આભીર વગેરે દેશ ઘણા છે, તેમની ભાષાઓ પાર વિનાની છે અને તેમના શબ્દો તે અનંત છે— આ બાબતનું સ્પષ્ટીકરણ કરતાં સંગ્રહકારે જુદા જુદા સાત શબ્દો આ પ્રમાણે જણાવેલા છેઃ મા-પશ્ચાત–ઉછી. प्रेयंड-धूर्त-धूतारो 'નિ -નિત-જિતે हिंग-जार-जार कर्म करनार उक्खुडहुंचिअ-उत्क्षिप्त-ऊपर फेंकेलो विड-प्रपंच-छळ कपट રમૂઢ-મૂર્વ-gવાહી–ઢી –હવે જે દેશને ઊપર પ્રમાણેને સાધારણ અર્થ લઈ એ તે જન્મારે પૂરો થતાં ય એ અનંત દેશમાં પ્રચલિત એવા અનંત અનંત શબ્દને સર્વ સંગ્રહ કરી શકાય એમ નથી. આ બાબત બીજા કેઈએ કહ્યું પણ છે “જુદા જુદા દેશોમાં જે શબ્દ પ્રસિદ્ધ છે તે બધા શબ્દને સર્વસંગ્રહ કરવા સારૂ દિવ્ય એવાં હજાર યુગ જેટલો સમય હોય અને એ १ निक्कइला पा. । निवकूइला बं. । २ उक्खुरु बं. । Page #344 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ સંગ્રહ કરનાર ખુદ વાચસ્પતિ પોતે જ હોય તે પણ એ શબ્દને સર્વ સંગ્રહ થઈ શકે એમ નથી. માટે સંગ્રહ કરવાની દષ્ટિએ દેશીને ઉક્ત શબ્દાર્થ અહીં ન લે પરંતુ અનાદિકાળથી ચાલી આવેલી વિશેષ પ્રકારની પ્રાકૃત ભાષાને જ અહીં દેશી પ્રાકૃત તરીકે સમઝવી. દેશીને આ પ્રદર્શિત અર્થ કરવાથી તેના શબ્દને સંગ્રહ સુખેથી કરી શકાય એમ છે અને દેશના એ જાતના લક્ષણમાં કઈ પ્રકારની અતિવ્યાપ્તિ નથી આવતી. (૪) બે અક્ષરવાળા શબ્દા હવે અહીં તે દેશી શબ્દને સંગ્રહ આપિયે છિયે, તેમાં પેલા બે અક્ષશ્વાળા, પછી ત્રણ અક્ષરવાળા એ જાતનો કમ રાખ્યો છે અને અકારાદિ અનુક્રમની પણ યેજના કરી છે अज्जो जिने, अल्लं दिवसे, अणू च शालिभेदे अंको निकटे, अल्ला अव्वा अम्मा च अम्बायाम् ॥५॥ અન્ન-નન-અર્હ અને યુદ્ધ સંજ-નિર– अल्ल-दिन-दिवस હજા अणु-एक प्रकारनी साळ-जीणा चोखा મળ્યા }–અં-માતા–કાનની अज्ज અ” શબ્દ “જિન” અર્થનો વાચક છે. “અહંત' માટે “દેવજ’ શબ્દ જૈન સાહિત્યમાં અનેક સ્થળે આવેલું છે, તે તે સ્થળે એવાં વચન છે કે “અહંત એટલે દેવજજ” સંગ્રહકાર સુચવેલા “અજ’ શબ્દની સાથે ફક્ત વર્ણવિકારની દષ્ટિએ સરખાવી શકાય એવાં બે પદો સંસ્કૃત ભાષામાં (સાહિત્ય અને કેશમાં) પ્રસિદ્ધ છે. એક “આર્ય અને બીજું અર્થ. “આય” શબ્દને “જિન” કે “બુદ્ધ અર્થ સંસ્કૃત સાહિત્યમાં જાણિત નથી એથી અર્થદષ્ટિએ જોતાં “જિન” કે બુદ્ધ સૂચક “અજજ' પદની સરખામણું સંસ્કૃત “આર્ય સાથે ન કરી શકાય. “અજ' અને “આયમાં વર્ણવિકારની Page #345 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ દષ્ટિએ ભલે સમાનતા જણાતી હોય પરંતુ અર્થ દષ્ટિએ વિશેષ ભેદ છે માટે જ સંગ્રહકારે “જિન” કે “બુદ્ધ અર્થના “અજ' પદને દેશ્ય તરીકે નેપ્યું છે. “આણદુ અ' વગેરે વાક્યમાં વપરાએલે “અજજ શબ્દ “રવામી અર્થને દ્યોતક છે, તેની સરખામણી “સ્વામી’ વાચક સંસ્કૃત “અર્ચ” શબ્દ સાથે કરી શકાય એમ છે. એ રીતે જોતાં તે “રવામી’ સૂચક “અજજ શબ્દની વ્યુત્પત્તિ જાણી શકાય એવી છે અને તે શબ્દ વ્યાકરણ અને કેશમાં પ્રસિદ્ધ પણ છે એટલે “વામી” અર્થના “અજજ'પદને દેશ્ય તરીકે ન ગણી શકાય. ઉપર્યુક્ત રીતે “સ્વામીવાચક “અજજ' પદને “દેશ્ય ન કહી શકાય એ ખરું પરંતુ મૂળગાથામાં “અજજે જિણે એ નિદેશ છે એથી અહીં “સ્વામી સૂચક “અજજ પદને સંભવ જ કયાં છે? મૂળમાં “અજજે સામિએ એ પાઠ હેત તે ઉક્ત કલ્પનાને સંભવ ખરો. મૂળમાં “અજ જિણે પાઠ છે. છતાં “જિન” પદ અહ'ત, બુદ્ધ અને વિષ્ણુ-કૃષ્ણ–એ ત્રણ અર્થનું દ્યોતક છે. સમગ્ર ભારતવર્ષમાં પ્રસાર પામેલી સંસ્કૃતિને લયમાં લઈએ તે એ ત્રણે વ્યક્તિઓ ભારતીય સંસ્કૃતિની “સ્વામી”રૂપ છે. એ રીતે “અજજે જિણે પાઠના “જિન” શબ્દને “સ્વામી અર્થમાં પણ લઈ શકાય એમ છે. સ્વામી સૂચક અજ” પદ સંબંધે શબ્દ અને અર્થ બન્નેની અપેક્ષાએ ઉકત હકીકત ખરી છે છતાં આ સ્થળે ઉકત રીતે “જિનીને ફકત “સ્વામી” અર્થ કરી “અજાને પણ “સ્વામી” અર્થ જ લેવાને હેય તે તેને સંગ્રહકારે અહીં “દેશ્ય પદ તરીકે નથી જણાવ્યું પરંતુ માત્ર મંગલ માટે સુચવ્યું છે, એમ સમઝવાનું છે. વા કેટલાક દેશીસંગ્રહકારે “અજજા” શબ્દને દેશી તરીકે જણાવે છે અને તેને અર્થ “ગૌરી–પાર્વતી’ બતાવે છે. તે ગ્રંથકારે પણ એમ શા માટે ન કર્યું ? “ગૌરી'ના અર્થમાં સંસ્કૃતમાં “આર્યા” શબ્દ સુપ્રતીત છે. સંસ્કૃત કેશનું એવું વચન છે કે-“આ વિવો ખૂલાની” [હાયુધ ૨, ૨૧] અર્થાત “આર્યા” “અમ્બિકા” અને “મૃડાની” એ ત્રણે શબ્દો પાર્વતીના વાચક છે. એ “આર્યા શબ્દનું પ્રાકૃત ઉચ્ચારણ અજજા એવું થાય છે અને એ રીતે “અજજા' શબ્દ વ્યાકરણ અને કેશમાં પ્રસિદ્ધ હોવા સાથે Page #346 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ વ્યુત્પત્તિવાળે પણ છે માટે દેશીસંગ્રહમાં તેને સ્થાન આપવાની જરૂર નથી. કેઈ સંગ્રહકારેએ ઉકત “અજા” શબ્દને દેશી તરીકે જણાવેલ છે તે અયુકત કહેવાય. એ “અજજ' વગેરે શબ્દો કયાં કેવી રીતે વપરાએલા છે તે બતાવવા ઉદાહરણરૂપ ગાથાઓ કહે છે? ઉદાહરણગાથા—वीरअज्जरविः अल्लं बिरचयन् भिन्नमोहतिमिरोघः । अणुगोपीगीयमानः गिरिअंके जयति विहरन् ॥१॥ जगद्अव्वअम्बिकायाः पादान् दर्शयसि यदि न उज्जयन्ते । ततः तव अहं न दुहिता अल्ले! अम्मा त्वमपि न खलु मम ॥२॥ જેમણે મેહરૂપ અંધકારના સમૂહને ભેદી નાખે છે, જીણું ચેખાના ખેતરની રખેવાળી કરનાર ગોપીઓ જેમનાં ગાન ગાય છે એવા વીર જિનરૂપ કે વીર સ્વામીરૂપ સૂર્ય, દિવસને વિવેચતા, ગિરિ–પહાડ-ની પાસે વિહરતા જયવંતા વતે છે. (૧) જે જગતની માતારૂપ અવિરતાદેવીના ચરણેને રિનાર પર્વતમાં તું ન દેખાડ તે હે માતા ! હું તારી દીકરી નહીં અને તે પણ મારી મા-અમ્મા-નહીં. (૨) अको दूते, अक्का भगिनी, अप्पो पिता, अहं दुःखे । अंगुठी अवगुण्ठनम्, अगय-अयक्क-अयगा दनुजे ॥६॥ -તૂત अंगुट्ठी-माधु-ढांक_-लाज काढवी અક્ષિ-વન સાચો –નુગ-રાલય अप्प-आपा-पिता જય જય –ાનવ-વા-ચડ્ડ-ને કયા ! નહીં માનનારો. अह-दुःख अक्का અહીંને “અક” શબ્દ “બહેન” અર્થને વાચક છે ત્યારે એક બીજે “માતા” અર્થને દ્યોતક પણ “અકકા” શબ્દ છે પરંતુ તે માતાવાચી “અકકા” શબ્દ અહીં ન લે. કારણ કે “માતાવાચક “અકકા' શબ્દ સંસ્કૃતસમ છે અને વ્યાકરણમાં પણ પ્રસિદ્ધ છે. વાઘ વ્યાકરણમાં કહ્યું છે કે-“હે અકકા ! એટલે હે માતા !” [કાતન્ન ૨-૧-૪૦] બે અક્ષરવાળા શબ્દો પૂરા Page #347 -------------------------------------------------------------------------- ________________ 10 દેશી શબ્દસંગ્રહ [ હવે ત્રણ અક્ષરવાળા શબ્દો ] અંગુઠી” શબ્દથી ત્રણ અક્ષરના શબ્દ શરૂ થાય છે: શબ્દ અને તેને અએ બતાવતાં “અમુક શબ્દ અમુક અર્થમાં છે એવી રચનાવાળી પદ્ધતિ આગલી ગાથામાં અને હવે પછીની ગાથામાં પણ રાખેલી છે છતાં “અંગુઠી શબ્દનો અર્થ બતાવતાં “અંગુઠી પ્રથમ વિભકિતમાં છે અને “અવગુઠન જે ઉક્ત પદ્ધતિએ સપ્તમી વિભક્તિમાં આવવું જોઈએ તે પણ પ્રથમ વિભકિતમાં છે એટલે વાચક અને વાચ બન્નેનું સામાનાધિકરણ્ય-સમવિભતિકતા–છે છતાં કઈ પ્રકારના સંદેહને અવકાશ નથી. કારણ કે “અંગુઠી શબ્દથી ત્રણ અક્ષરના શબ્દ શરૂ થાય છે માટે એ “અંગુઠી શબ્દ ઉદ્દેશરૂપ છે અને તેને અવગુઠન એ અર્થનિર્દેશ વિધિરૂપ છે. જ્યાં બીજે સ્થળે આવું શબ્દ અને અર્થનું સામાનાધિકરણ્ય આવે ત્યાં પણ આમ જ સમાધાન કરી લેવું. -સૌ gટકે “મા” દ્વારા મન--નિષેધ–ારા ૧૧૦ અટ-વો-૮૧૨ 3 મ-માવના–દ્વારા) અજ-બ-ર-રેવું–રગ ૮ર૧૨૬ આ પાંચ શબ્દને અમે અમારા રિમશબ્દાનુશાસનમાં જ સાધિત કરેલા છે એથી અમે બીજા સંગ્રહકારોની પેઠે એ શબ્દને આ સંગ્રહમાં સંગ્રહ્યા નથી. ઉદાહરણગાથાकृतअंगुट्ठी ! अक्के ! अयगअयक्कअरिअप्पं अहहरणम् । यमअक्कसमे कमठअगयेऽपि करुणापरं नम पार्श्वम् ॥३॥ લાજ કાઢેલી છે એવી હે બહેન ! જમના દૂત જે કમઠ દાનવ દુઃખ દેવા આવ્યું છતાં તેના પ્રત્યે કરુણા દાખવનાર, દુઃખને હરનારા અને દાનવના દાનવ-શત્રુ-એટલે દેવ તેને શત્રુ અસુર તેના અર્થાત્ અસુરેંદ્રના ધરણંદ્રના–આપા–પિતા-જેવા પાર્શ્વનાથ ભગવાનને નમન કર. (૩) अंकेल्ली च अशोके, अज्झेल्ली दुग्धदोह्यधेनौ । अंबेट्टी मुष्टियूते, अन्नाणं विवाहवधूदाने ॥७॥ Page #348 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ, अंकेल्ल-अशोकनुं वृक्ष अंबेट्टि-मूठिवडे रमातुं जुगठआसोपालवर्नु झाड-कङ्केल्लि __ एकीबेकीनो जुगार अज्झेल्लि-वारंवार दोहवा लायक गाय- अन्नाण-विवाहने वखते वहूने दानरूपे एकवार दोह्या पछी फरीफरीने दोहवा जे आपवान होय ते-दायजोदे एवी कामधेनु जेवी गाय कस्यिावर अथवा विवाह माटे वरने वहूनुं दान करबु ते कन्यादान अन्नाण मे मील 'मन्ना' श६ ज्ञानना मानो-भूमपानी-पाय: છે પરંતુ તેને આ શીલwદમાં નેધવાની જરૂર નથી. કારણ કે સંસ્કૃત અજ્ઞાન પ્રાકૃત “અન્નાણ” એ રીતે તેની સાધના-વ્યુત્પત્તિ–છે અને તે વ્યાકરણ તથા શબ્દકેશમાં પ્રતીત પણ છે. GROगाथाअकेल्लितलासीनः मा रमस्व अबेट्टिआइ पुत्र ! त्वम् । अद्य त्वया दातव्या अज्झेल्ली भगिनीअन्नाणे ॥ (४) હે પુત્ર ! અશેકવૃક્ષને તળે બેઠેલે તું એકીબેકીને જુગાર ન રમ. આજે બહેનના કન્યાદાનને પ્રસંગે તારે એવી ગાય આપવાની છે કે જે એકવાર દેહી લીધા પછી ફરીફરીને પણ દેહી શકાય. (૪) अद्धंतो पयन्ते, अरुणं कमले, अंकासि पर्याप्ते । अग्घाडो अपामार्ग, अवेसि-अंबेसि गृहफलहे ॥८॥ अद्धत-पर्यंत-छेडो-अध्वांत ___ अग्घाड-अघेडानुं झाड अरुण-कमल अवेसि ] घरना बारणानो फलहकअकासि-पर्याप्त-पूरतु- कयु-सयु अंबेसि भोगळ-आगळियो अंबेसि શં-કઈ પણ ઈકોરાંત શબ્દનું પ્રથમાવિભકિતવાળું રૂપ દીર્ઘ કરાંત થાય છે એ પ્રાકૃત વ્યાકરણને નિયમ છે છતાં અહીં “અસિઅંબેસિમાં પાછલા શબ્દને અંત્ય છે હવ કેમ છે ? સહ-અસિ” અને “અબેસિ” એ બને શબ્દને ઠંદ્ર સમાહારમાં મુકેલા છે માટે જ “અંબેસિ” એ વાત છે અથવા એ બન્ને શબ્દોને Page #349 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ अंकार । -सहायता अत्थार-सहायता જુદા જુદા પણ લેપાએલી વિભક્તિવાળા સમઝવા. એમ હોવાથી એ બન્નેને અંત્ય સ્વર હસ્વ છે. ઉદાહરણગાથાअबेसिप्रदेशस्थिता अग्घाडअवेसिलग्नवस्त्रमिषात् । નયનના તેના પતિ ચત્ તત્ અતિ સૂઝથા (૬) અઘેડાના ભેગળમાં ભરાએલ વસ્ત્રનું બાનું કરીને ઘરના બારણાના ભગળ પાસે ઉભેલી તું જેને નયનરૂપકમળના છેડા-ખૂણા–વડે-ત્રાંસી આંખવડે-જુએ છે તે [ તે બાબત હવે ] લાજ-શરમ-થી સયું” અર્થાત્ શરમાવાની જરૂર નથી. अंकारो अत्थारो साहाय्ये, अत्थुडं लघुके ।। अक्कंतं च प्रवृद्ध, अंबोच्ची पुष्पलाव्याम् ॥९॥ अकंत-प्रवृद्ध-वधारे वधेलु-फेलाएलु अंबोच्ची-फूलोने लणनारी-छुटनारी भत्थुड-लघु-हळवू-नानु-थोडं अंबोच्ची આમ્ર-અંબઉચી=અબે ચી” આવી વ્યુત્પત્તિ-સાધના-હેય તે અંબચ્ચી’ શબ્દને દેશી ન સમઝવે. પરંતુ એવી વ્યુત્પત્તિ કરતાં અંબે ગ્રીનો અર્થ “આંબાનાં ફેને જ ચૂંટનારી સમઝવાને અર્થાત્ ફૂલમાત્રને ચૂંટનારીના અર્થમાં “અંબેચી’ શબ્દ દેશી છે અને આંબાનાં ફૂલેને જ ચૂંટનારી'ના અર્થમાં એ શબ્દ વ્યુત્પન્ન છે અર્થાત્ દેશી નથી. ઉદાહરણગાથા— कुसुमायुधअंकारं अंबोच्चीणं च करोति अत्थारं । मलयसमीरः अतिअत्थुडोऽपि अकार्षीत् किम् अक्कंतो ? ॥ (६) અતિશય હળવો એ પણ મલયને પવન કામદેવને સહાયતા કરે છે અને ફૂલેને ચુંટનારીઓને ય સહાયતા કરે છે, પરંતુ જો એ પવન વધેલો હોત તે શું કરત ? અર્થાત મહેચના સાધારણ પવનથી પણ કામદેવ અને માલણે એ બન્ને ઉત્તેજિત થયાં તે પછી જે એ પવન વધારે હેત તો શું થાત ? धनवति अहेल्लो, अवियं भणिते, गते अट्टो । अज्झत्थो आगतके, अइणं गिरितटम्, अणंतं अवमाल्ये ॥१०॥ Page #350 -------------------------------------------------------------------------- ________________ महेल - धनवान अविय-कयुं -कहेल अट्टट्ट-गयो - गयेलो . પ્રથમ વગ अविय- अट्टट्ट - अज्झत्थ શ-આ ત્રણે શબ્દો ક્રિયાવાચક ભૂતકૃદત જેવા જાય છે માટે આ શબ્દોના મૂળ ધાતુઓને જ્યાં આઠમા અધ્યાયના ચોથા પાદમાં ખીજા ઘણા ધાત્વાદેશા જણાવેલા છે ત્યાં સાથે જ જણાવી દીધા હાત તે કેમ ? આમ કરવાથી ગ્રથલાઘવ તા જરૂર થાત. બાય-લો-આવજો અ′′-ffો તટ— पर्वतनी नीचेनो भाग अणत-निर्माल्य - देवने चडेलो वस्तु સ-એ ત્રણે શબ્દો ક્રિયાવાચક ભૂતકૃદ'ત જેવા છે એ ખરું' અને તેના મૂળ ધાતુએ બીજા ધાતુ સાથે જણાવાય પણ ખરા; પરંતુ એ શબ્દોના મૂળ ધાતુઓના ક્રિયાપદ તરીકેના પ્રયાગ અમારા જોવામાં આબ્યા નથી તેથી અમે વ્યાકરણમાં ધાવાદેશના પ્રકરણમાં તેમના મૂળ ધાતુઓના નિર્દેશ કર્યો નથી; કંતુ એ શબ્દોના જેવા પ્રયાગ અમને સન્યા છે તેવા તે આ સંગ્રહમાં સંગ્રહ્યો છે. ખીજે પણ જ્યાં આવી શંકા ઉર્દૂભવે ત્યાં મધે આ જાતનું સમાધાન સમવું. ઉદાહરણગાથા— अज्झत्थो अट्टट्टो सः किम् अहेल्लोऽपि इति मया अवियं । अणेऽपि यस्य राज्ञः शिरसि अणतं व उद्यते आज्ञा ॥ ( ७ ) ૧૩ अलग्ग - आळ-कलंकारोप अलिण-वौंछी अवुसु-शरभ - एक प्रकारनो वनश्वापद भवरुंडिय જે રાજાની આણુ પતકાંઠે પણુ શિવનિર્માલ્યની જેમ માથે વહાયચડાવાય-છે તે ધનવાન પણ રાજા શું આત્મ્ય અને શું ગયા ?–અર્થાત્ એવા સત્તાધારી રાજાએ પણ નાશવંત છે-એ પ્રમાણે મેં કહ્યુ . (૧૦) आले अलग्गं, अलिणो वृश्चिके, अंबुस शरभे । अक्कुटुं अध्यासितम्, अंकिय- अवरुंडिया च परिरम्भे ॥ ११ ॥ अक्कुट्ट - अध्यासित अंकिय अवखंडिय परिरंभ-आलिंगन Page #351 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ શંકા-આ, પાંચ અક્ષરને શબ્દ છે છતાં ત્રણ અક્ષરવાળા શબ્દ સાથે શા માટે કહ્યો ? સમાધાન-ત્રણ અક્ષરવાળે “અંકિય અને પાંચ અક્ષરવાળે “અવડિયા એ અને શબ્દો સમાન અર્થવાળા છે માટે સાથે કહેતાં ઠીક પડે એમ છે. જુદા જુદા કહેવા જઈએ તે જે અર્થ અહીં એકવાર કહેવાઈ ગયે તેને બીજી વાર-ફરી વાર–કહેવું પડે અને એમ અર્થ કથનનું ગૌરવ થાય. અવર્સડિય' શબ્દ ક્રિયાસૂચક છે માટે “અવરંડઈ અવડિજજઈ “અવરંડિઊણ” એવા તેના ક્રિયાદશી અનેક પ્રયોગ બને છે. અવરુંડિયામાં મૂળ ધાતુ “અવર્ડ' જણાય છે એથી એને ધાત્વાદેશો સાથે જણાવ જોઈએ છતાં પૂર્વના દેશીલાનો એ અવર્ડને ધાત્વાદેશરૂપે નેધલે નથી માટે અમે પણ એને ધાત્વાદેશરૂપે નથી જણાવ્યું અને આ સંગ્રહમાં મુકળે છે. ઉદાહરણગાથા अक्कुटकोपअंबुसु-अलिणाण भये केवलम् अलग्गं । महिलाअवरुंडियाओ बिभ्यति विवेकअंकिया मुनयः ॥ (८) કોપયુક્ત શરભ અને વીંછીઓથી બીવામાં માત્ર (ડરપોકપણાનું). કલંક છે (ત્યારે) વિવેકવાળા મુનિએ (પણ) સ્ત્રીના આલિંગનથી ભય પામે છે. સ્ત્રીઓથી ભય પામે એ કલંક નથી. खड्ने अणप्पो, अल्लओ परिचिते, पशौ अक्कोडो । कदल्याम् असारा, आपणे अवारो अवारी च ॥१२॥ અrg–-aોડું-તાવાર असारा-केळ अल्लम-परिचित-परिचयवाळो-ओळखीतो | अकोड-पशु-बकरो સવારો ઈ ઉદાહરણગાથા – नृप ! मा अक्कोड-असार-अल्लयं कुरु अणप्पं अनेन हि । भृता अरिकरिमुक्ताभिः दिशि अवारा विदिशि अवारीओ।। (९) હે રાજા ! તારા ખાંડાને બોકડાથી અને કેળથી પરિચિત ન કર, કારણ કે એ ખાંડાએ શત્રુઓના હાથીઓને મારીને તેમાંથી મેળવેલા મોતીઓથી દિશાની બજાર અને વિદિશાની બજારે ભરી દીધી છે. અવાર આgછ-સાકાર Page #352 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ અર્થાત્ હાથીઓને હણનારું એવું તારું ખાંડું બેકડા કે કેળ ઉપર ન ચલાવ. मोरे अल्लल्लो, कुक्कुटे अलंपो, अआलि दुर्दिनके ।। निःस्नेहे अअंखो, अज्झस्सं शपितम्, अक्षते अणहं ॥१३॥ अल्लल्ल-मोर-मयूर अअंख-स्नेह विनानो अलंप-कूकडो શ-આક્રોશ-શાપ અમાન્ટિ-ટુર્તિન–$ી-જાજ ત્રાટ ઘર- अणह-अक्षत-आएं सतो वरसाद-हेली અમારું આ, હસ્વ ઈકોરાંત શબ્દ છે અને વિભક્તિને લેપ કરીને અહી તેને બતાવેલ છે. વિભક્તિ સાથે બતાવેલ હતુ તે અઆલી એ નિર્દેશ થાત, अज्झस्स “અજજીસ્સઈ “અક્ઝસિય એવા અનેક પ્રાગ દેખાય છે એ ઊપરથી એમ જણાય છે કે “અઝન્સ' એ ધાત્વાદેશ છે પરંતુ પાત્રોન દેશીસંગ્રહકાએ અક્ઝર્સને ધાત્વાદેશ તરીકે જણાવેલ નથી, તદનુસાર અમે પણ તેને ધાસ્વાદેશ તરીકે ન જણાવતાં આ સંગ્રહમાં લીધેલ છે. ઉદાહરણગાથા– अणहो अआलिमत्तअल्लल्लेसु अपि त्वम् अशंख ! प्रियापार्श्वम् । गन्तुमसहः अलंपो इव आत्मानम् अज्झस्सइ इति पथिकजनः॥(१०) હે નિહ! ઍલીને લીધે મેરે મત્ત થયા છતાં તું આખે છે અર્થાત્ તને કશી અસર નથી થઈ' (પોતાની) પ્રિયા પાસે જવાને અશક્ત એ પ્રવાસી, એ પ્રમાણે કુકડાની પેઠે પિતાની જાત ઊપર આક્રોશ કરે છે. अंजसं ऋजु, अदाओ मुकुरे, अंछियं च कष्टके । असियं दावे, स्वक्शे अप्पज्झो, अनवसरे अत्थक्कं ॥१४॥ Page #353 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ अंजस-ऋजु-सरळ असिय-दातरडं अद्दाम- दर्पण-मोढुं जोवानो काच अप्पज्झ-स्ववश-स्वतंत्र अंछिय-खेचेलं अत्थक्क-अनवसर-अवसर नहि, अव सर विनानु ઉદાહરણગાથા– अहायकरया त्वम् अंजसमते ! असियवक्रवा । अंछियहृदयः ताम्यसि किं अत्थक्के अन्-अप्पज्झो ॥ (११) સરળ મતિવાળા હે ! હાથમાં દર્પણવાળી અને દાતરડાની પેઠે વાંકાં ભવાંવાળી (સ્ત્રી) વડે ખેંચાએલ હૃદયવાળે તું અનવસરે પરવશ થઈને શા માટે તમતમે છે–કાંક્ષા કરે છે ? अक्कंदो आरक्षे, आम्र-कटाक्षेषु अबिर-अवंगा । चन्द्रे अमय-अमयणिग्गमा, च अद्दण्ण-अद्दणा विधुरे ॥१५॥ अक्कंद-रखवाळ समय -अमृतरूप चन्द्र अंबिर-आंबो अमयणिग्गम जेमांथी अमृत निर्गमे छे निकळे छे ते-चन्द्र अवंग-कटाक्ष अद्दण्ण -विधुर-आकुळ अद्दण । अमयणिग्गम જેમાંથી અમૃત નીકળે છે તે અમૃતનિગમ અર્થાત ચંદ્ર એ રીતે “અમયણિગમ' શબ્દની વ્યુત્પત્તિ કરી શકાય એમ છે છતાં “અમૃતનિગમને “ચંદ્ર” અર્થ સંસ્કૃતમાં-સંસ્કૃતકશેમાં પ્રસિદ્ધ નથી માટે એને અહીં દેશી તરીકે બતાવેલ છે. उहाडराया अंबिरअक्कंदाए मदनअहण ! अमयणिग्गममुख्या। अमय उद्गमे खेलय तरलअवंगच्छटया अद्दण्णा ! ॥ (१२) કામથી વ્યાકુળ થએલા અને ચપળ કટાક્ષની છટાથી આકુળ થએલા (હે માનવ !) તું ચંદ્રસમાન મુખવાળી તથા આંબાને સાચવનારીઆંબાની રખવાળણ-સાથે ચંદ્ર ઉગે ખેલ અથવા રખવાળ સાથે તારી જાતને રમાડ. मत्स्ये अंडओ, अइरो आयुक्ते, अंबडो कठिने । अलय विद्रुमम्, अडणी मार्गे, अलिया-अत्थयारिआ च सखी ॥१६॥ Page #354 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ अलिर मंस-माछलं અચા-વિધુમ-રાણું ખાત-આયુ–મેશ-મનો મુણી- भडणी-मार्ग गामनो अधिकारी वगेरे } બી-gી–સલી–મિત્ર अंबड-कठण भलय જેને અર્થ “વાંકડિયા વાળ છે એ “અલયા શબ્દ તે સંસ્કૃત “અલક ઊપરથી સાધી શકાય એમ છે માટે કેશવાચી એ “અલય શબ્દને દેશી ન સમઝ. ઉદાહરણગાથા कुरु अंडअअक्षि । भणितानि अत्थयारीण अंबडा किर्मास १ । . कामा अइरा किम् अलिए ! किं अडणोए स तव अलयओष्ठि 1१।१३ હે મીનાક્ષિ ! તું સખીઓનાં કહેવાં કર, કઠણુ શા માટે થાય છે? હે અલી ! શું ગામના મુખીઓ કામદેવ જેવા રૂપાળા છે ? હે પ્રવાલ સમાન હોઠવાળી ! માર્ગમાં (માર્ગ ઉપર જે જાય છે) તે શું તારે છે ? अहरो अक्षमे, अजुओ सप्तच्छदे, अज्झओ सइज्झम्मि । अवगणनायाम् अगिला-अवण्ण-अण्णत्ति-अग्गहणा ॥१७॥ महर-असमर्थ { અનિત્રા अजुअ-सादडर्नु वृक्ष -નાના-અવશા-નિરાશર મન્સમ-પહોરી . अवण्ण अण्णत्ति अग्गहण अजुअ શં–સાદડના વૃક્ષને સાત સાત પાદડાંનું ઝુમખું હોય છે માટે તેનું પ્રસિદ્ધ નામ સસછદ (સસ-સાત+છદ-પાંદડું) છે. એ “સમચ્છેદ માટે સંસ્કૃતમાં “અયુફ શબ્દ પ્રચલિત છે તો એ “અયુફ' શબ્દ ઊપરથી આ “અજુઅ” શબ્દ ન નીપજાવી શકાય ? સમા-સપ્તચ્છદ માટે સંસ્કૃત કોશોમાં “અયુફ નહિ પણ અયુપણ શબ્દ પ્રચલિત છે. “અયુફ ઊપરથી “અજુઅને સાધી તે શકાય પરંતુ એકલા “અયુક' ઊપરથી સાધિત થએલા “અજુએ શબ્દમાં Page #355 -------------------------------------------------------------------------- ________________ દેશી શરદસંગ્રહ અયુફપર્ણને ભાવ કેવી રીતે આવે ? હવે જેમ આખા પદને બદલે અડધા પદથી પણ કામ ચાલે છે અર્થાત્ “સત્યભામા માટે “ભામા’ શબ્દને પણ પ્રાગ પંડિત કરે છે એ રીતે “અયુર્ણ” માટે પણ “અયુફ શબ્દને પ્રાગ પંડિત કરતા હોય તે “અયુફ' ઊપરથી “અજુએ શબ્દ આવી શકે અને એનો અર્થ પણ જળવાઈ રહે. પરંતુ આ નિર્ણય માટે તે પંડિતો પ્રમાણરૂપ છે. સંગ્રહકારો નહિ. ઉદાહરણગાથા અનુમકુમ ૪૦ વમરું ગાઢા તથા વિયોrદાર.. sણ ! નાને અavu ને અvuત્તી સળીy arદળ (૨૪) હે પાડોશી ! વિગને લીધે અસમર્થ બનેલી તે(સ્ત્રી)ને જાણે કે સાદડનું ફૂલ ન હોય એમ કમલ તરફ અણગમે છે, સ્નાન તરફ અરુચિ છે, ખાવામાં ભાવ નથી અને સખીઓ તરફ પણ તિરસ્કાર છે. ___ अयडो अधंध कूपे, अणड-अणाड-अविणयवरा जारे । अविनयवत्याम् अडया तथा अहव्वा अडयणा च ॥१८॥ અચકો --જ્યો अडया अंधंधु સાવા 3-wવનચરતી-અચરતી- સ્ત્રી બિર મહચTU અગાઉ } ગાર-મારી–પુરુષ अविणयवर मंधु શ૦-સંસ્કૃત કેશોમાં કૂવા અર્થને સૂચક અધુ” શબ્દ પ્રસિદ્ધ છે, એ “અબ્ધ પદને અન્યનું વિશેષણ લગાડીએ તે અન્વઅધુર અધાધુ' શબ્દ બને અને તે ઉપરથી અહીંના અંધંધુ' શબ્દ ન નીવડી શકે ? સ0–એ રીતે “અંધાધુ” શબ્દને નીપજાવી તે શકાય પરંતુ એ “અધંધુને અર્થ માત્ર “કુ” નહીં થાય કિંતુ “આંધળો કૂવો” થાય ત્યારે અહીંને “અંધંધુ તે માત્ર કૂવાના અર્થને સૂચક છે અને એ જ અર્થમાં તે દેશી તરીકે આ સંગ્રહમાં નેધેલ છે. વળી રે સાજે “અંધંધુ' શબ્દને “અ” અને “અધુના સમાસ દ્વારા નથી સાધતા પરંતુ એને એક અખંડ શબ્દ તરીકે ઔણાદિક સમઝે Page #356 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ૧૯ છે. અને તેનો અર્થ “કુ” બતાવે છે તેઓએ પણ “કૂવા” અર્થવાળા એ ઔણાદિક “અધંધુને દેશીસંગ્રહમાં જ મૂકવો જોઈએ, કારણ કે એ જાતના અંધુ શબ્દને પ્રગ સંસ્કૃતમાં કયાંય દેખાતું નથી. अविणयवर કોઇ નામને દેશી સંગ્રહકાર ‘અવિણુયવરને બદલે “અવિયવઈ શબ્દ માને છે. શ૦-સંસ્કૃત “અવિનયવર” શબ્દ ઊપરથી આ “અવિણયવર શબ્દ સહજ રીતે લઈ શકાય એમ છે છતાં તેને આ સંગ્રહમાં કેમ નૈધ્યો છે? વળી, અવિણયવરને એ રીતે સાધતાં અર્થની પણ ખામી નથી આવતી. કારણ કે “અવિનયને બહુત્રીહિ સમાસ કરતાં તેને અર્થ “વિનય વિનાને થાય અને જે માણસ, વિનયહીન માણસોમાં “વર–શ્રેષ્ઠ–હોય તે “અવિનયવર' કહેવાય અર્થાત “અવિનયવર' ઊપરથી ઊતરેલે “અવિણચવર શબ્દ જાર-વ્યભિચારી-અર્થને વાચક જરૂર થઈ શકે. સા-વાત બરાબર છે પરંતુ સંસ્કૃત કેશમાં “અવિનયવર’ શબ્દની એ રીતે પ્રસિદ્ધિ જ નથી માટે તેને દેશીસંગ્રહમાં લેવે પડયો છે. અગુન્ઝહર” અને “અચિરજુવઈ વગેરે હવે પછી આવનારા શબ્દોમાં પણ આ જ પ્રકારનું સમાધાન સમઝવું એટલે કે અ– (નહીં) + ગુહ્ય – (છાનું) + ધર – (જીવના૨) – અગુહ્યધર ઊપરથી અગુઝહર એટલે છાની વાતને ધરી-જીરવી-ન શકનાર અર્થાત છાની વાતને કહી દેનાર. અ - (નહી) + ચિર – (લાંબા સમયની) – યુવતિ (જુવાન સ્ત્રી) – “અચિરયુવતિ' ઊપરથી “અચિરજુવઈ એટલે તાજી યુવતિ-તરુણ સી. એ પ્રકારે “અશુઝહર' અને “અચિરજુવઈ' વગેરે શબ્દો ઉકત શબ્દો દ્વારા સાધી શકાય એમ છે છતાં તે તે અર્થમાં તે તે શબ્દો સંસ્કૃતકરાદિકમાં પ્રસિદ્ધ નથી માટે જ તેમને અહીં દેશી તરીકે ગણાવવા પડ્યા છે. ' અવિણુયવર' શબ્દ છ અક્ષરવાળે છે તે પણ સમાન અર્થના પ્રસંગને લીધે તેને અહીં ત્રણ અક્ષરના શબ્દો સાથે ગણાવે છે. “અડ્યા ” “અણુઈય” “અક્કસાલ “આશુદવિ “અલય અને અણુઅલૂ' વગેરે શબ્દો સંબંધે પણ આ પ્રકારનું જ સમાધાન જાણવું. Page #357 -------------------------------------------------------------------------- ________________ દેશીશબ્દસઅહું અર્થાત્ એ ખધા ચાર અક્ષરવાળા શબ્દો છે તે પણ સમાન અના કારણને લીધે તેમને અહીં ત્રણ અક્ષરના શબ્દો સાથે નોંધેલા છે. ઉદાહરણગાથા अडए ! शृणु अयडे अणाड - अडयणप्रियान् स्मरसि काले । અધયું અવિચવર-અવ્વાસ્થાને ચમત્ર અળકો ! fમ્ ? u(૧) હૈ અસતિ ! સાંભળ, તું વખત આળ્યે, વ્યભિચારી પુરુષ અને વ્યભિચારિણી આને પ્રિય એવા કૂવાઓને યાદ કરે છે. હું વ્યભિચારી પુરૂષ ! જાર પુરુષ અને અસતી એના સ્થાનરૂપ કૂવાને તું અહીં શા માટે યાદ કરે છે ? अग्घाणो अण्णइओ तृप्ते, हठे अडाड - अणुवा च । गोसे अणिल्लं तथा अणोलय -अणुदवि - अणुअल्ला ॥१९॥ તૃપ્ત-ધરાજો. अग्घाण अण्णइभ अढाड अणुव } ફ્ટ-૧૬. अणिल्ल भणोलय अणुदवि મનુબરુ अण्णइअ સંસ્કૃત અન્નનચિત-અન્નચિત' શબ્દ ઊપરથી ‘અણુઇ' શબ્દ નીપજાવી શકાય ખરો પરંતુ એ રીતે એને નીપજાવીએ તેા એના અથ અન્નથી પુષ્ટ’ એટલેા જ થાય ત્યારે અહીં સંગ્રહેલા ‘અણુ’અ’ શબ્દ તા. ‘દેખવાથી તૃપ્ત' ‘ખાવાથી તૃપ્ત' ‘સુંઘવાથી તૃપ્ત' એ રીતે તૃપ્તિમાત્રને સૂચવે છે. અને તેના એવા અર્થ છે તેથી તેને અહીં દેશી તરીકે બતાવેલા છે. પ્રમાત-સવારનો વઘત. ઉદાહરણુગાથા— मनः अणुवेण हरन् अणुदविफुल्लारविन्दमकरन्दम् । परिमलपान अग्घाणो इव अणिल्लसमीरणः क्षिपति || (१६) रवेः अडाडखण्डिततमरिपोः दर्शनामृतअण्णइआ । મહિનાવૈ. મહિની માર્થાત ટ્વ અનોટપ અનુકર્જી | (૨૭) ખલાત્કારે મનને હરતા અને જાણે કે પરિમલના પાનથી તૃપ્ત થયલા હાય એવા પ્રભાતસમયના પવન, સવારના ખીલેલા કમળના મક ને ફેંકે છે. Page #358 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ મહિલા ? આq-મરપૂર. અંધકારશત્રુને બલાત્કારથી હણનાર એવા સૂર્યના દર્શનરૂપ અમૃતથી તૃપ્ત થએલી કમલિની, જાણે કે ભમરાઓના ગુંજારને બાને પ્રભાતને સમયે સુપ્રભાતને ગાતી કેમ ન હોય ? अप्फुण्णं अहिसायं आपूर्णे, अवडयो च तृणपुरुषे । अवगूढं व्यलीके, क्षणरहिते अवरिक्क-अणरिक्का ॥२०॥ જcom .. अवगूढ-अपराध. अवरिक-1 क्षणरहित-अनवसर-जेने અમ-ઘરનો પનારો પુરુષ-શોદું अणरिक समय नथी एवो प्रवृत्तिथी चाडियो भरेलो अप्फुण्ण એક બીજે “અકુર્ણ શબ્દ “આક્રાન્ત' અર્થમાં છે પણ તે શબ્દને તે અમે અમારા ઉત્તમ વ્યાકરણમાં ન અપાયઃ [ ૮ ૪ ૨૫૮ ] એ સૂત્ર દ્વારા સાધી બતાવે છે. શ૦-આ ત્રણ અક્ષરવાળા શબ્દોના પ્રકરણમાં વીના દેશીસંગ્રહકારોએ નીચે જણાવેલા બીજા પણ શબ્દ નેંધી બતાવ્યા છે અ૪-અપરાધ નહિ તે. અરાસિયું–થયું જણી-હ્યુમા- અળસી. અgરાગ-ભે છે. –મુક્ત-જમે છે. અતિ-આસીત-હતું. મા-યતિ–છે–ાટે છે શાઢો રે છે. અ રતિ–ાય છે. તે તમે ઉપરના આ શબ્દને કેમ ન ધી બતાવ્યા? સ.--બીજા દેશીસંગ્રહકારેએ સેંધેલા ઉક્ત શબ્દ અમે અમારા વ્યાકરણમાં જ બીજી રીતે સાધી બતાવ્યા છે માટે જ અમે તેમને આ સંગ્રહમાં લીધા નદી. જેમકે, “અચ્છલ' શબ્દ સંસ્કૃતસમ છે. “છલ” એટલે અપરાધ અને અ+ છલ-એટલે અપરાધ. આ રીતે “અચ્છલ” શબ્દ નીપજાવી શકાય એમ છે. અલસી શબ્દ સંસ્કૃત “અતસી ઉપરથી લાવી શકાય એમ છે. એને અમે આઠમા અધ્યાયમાં [ગત રી-સાતિવાદ ૮ ૧ ૨૧૧] સાધી બતાવ્યું છે. Page #359 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહ અલાહિ [ “અછાદિ નિવા * ૮૧ ૨ ૩ ૧૮૯ ] શબ્દને નિપાતેમાં કહી બતાવ્યો છે. “અગ્ધઈ વગેરે ક્રિયાપદમાં આવેલા અગ્ધ, અહ, અટ્ટ, અઈ અને અંચ વગેરે ધાતુઓ આઠમા અધ્યાયમાં ધાત્વાદેશની સાથે ગણી બતાવ્યા છે અને અણિ એવું આખું ક્રિયાપદ જ બીજ ગણના “અસ્ ધાતુ ઊપરથી સાધી બતાવ્યું છે. કવિ મટે ઝૂલો – ૮ / / ૧૬૪ ] મધ , , ૮ / ૨ / ૧૦૦ ] અટ્ટ , ૮ / ૪ : ૧૧૦ ] નદૈ ,, , ૮ ( ૪ ૫ ૧૧૬ ] ૮ | ૪ | ૧૬૨ ] સંવ , , ૮ ! જ ! ૧૮ ] [ત્રણ અક્ષરવાળા શબ્દો પુરા થયા] કર્યું છે કે [ચાર અક્ષરવાળા શબ્દો] अहिसाय પ્રસ્તુત ગાથામાં આવેલા “અહિસાય શબ્દથી ચાર અક્ષરવાળા શબ્દની શરૂઆત થાય છે. ઉદાહરણગાથાधनअप्फुण्णो कलअहिसाओ अवडउ व्व सावगूढो सः ।, तावत् तस्य कथय मां सखि ! अणरिक्कं अन्-अवरिकमपि ॥ (१८) ધનથી પૂર્ણ અને મધુર ઇવનિ અથવા કલાઓથી પૂર્ણ તે (પુરૂષ) ઓડાની માફક સાપરાધ છે તે હે સખિ ! તું મને તેની પ્રવૃત્તિથી ભરેલ પરિસ્થિતિની અને નિરવકાશપણની વાત કહેજે. अण्हेअओ च भ्रान्ते, खिन्ने अवडियं अणुइओ चणकः । अंतोहुत्तं अधोमुखम्, अहिहाणं वर्णनायां च ॥२१॥ મા-બ્રાંત. આતો દુત્ત-અધોમુા-નીરું , બહય-ત્તિન : નીચા મુકવાશે. મg– વો' નામનું પાચ. દહાઇ-વર્ષના-કરાતા. Page #360 -------------------------------------------------------------------------- ________________ પ્રથમ વર अहिहाण શં-સંસ્કૃત “અભિધાન ઊપરથી આ “અહિહાણુ” પર ઊતરી શકે છે, અને અર્થમાં પણ કશો વાંધો નથી આવતે છતાં આ પદને અહીં દેશીસંગ્રહમાં શા માટે લીધું ? સવ-જેઓ સંસ્કૃત નથી જાણતા છતાં પિતે “પ્રાકૃતજ્ઞ છે એ ફાંકે રાખે છે. એવા દેઢડાહ્યા પંડિતજનેને ખુશ કરવા અહીં સંસ્કૃત દ્વારા નીપજાવી શકાય એવા “અહિહાણ” શબ્દને પણ નૈધ્યે છે. - બીજે સ્થળે પણ જ્યાં આવું આવે ત્યાં આ સમાધાન સમઝી લેવાનું છે. ઉદાહરણગાથા– अंतोहुत्तो चिन्तयसि अहिहाणं तस्या वणिक्पुत्र ! सदा । अणुइविक्रयणे अवडिओ च अण्हेअओ ततस्त्वकम् ॥ (१९) હે વણિકપુત્ર ! તું તેણીની વર્ણનાને નીચે મેએ સદા ચિંતવ્યા કરે છે તેથી તે ચણ વેચવામાં ખિન્ન થયે છે અને બ્રાંતિવાળે થય છે. अवहेयं अनुकम्प्ये, अवत्थरा पादधाते । अवलियं असत्यम्, अरिहइ नूनम्, अम्माइया च अनुगायाम् ॥२२॥ अवहेय-अवधेय-अनुकंपापात्र-अनुकंप्य । મચિ -અસત્ય-અવળું. અવસ્થરા-ઘાટઘાત-જળનો ઘા-પાટુ. શારિરૂ-જૂન-ચોકસ. | मम्माझ्या-अनुगा-पाछळ पाछळ चालनारी अवत्थरा વિના કેઈ દેશીસંગ્રહકાર આ શબ્દને બદલે “અવહથરા’ શબ્દ નેધે છે. ઉદાહરણગાથા– અમાથાદ સત્તા જાય ! તવ છે ! અવસ્થા અતિ અવટિ ચત્ યવન ધ લિત્રિત કરશો ફુવ (ર૦) હે દયાપાત્ર–ગરીબ બિચારા! પાછળ ચાલનારીએ તને ખરેખર પાટુ દીધી-મારી–અને તેથી તું અળતાના રસ વડે (લાલ રંગથી) એવે રંગાઈ ગયેલ છે કે કેમ જાણે નવાં પાંદડાંવાળે અશોક હે ? એ ખેટું નથી. Page #361 -------------------------------------------------------------------------- ________________ २४ દેશી શબ્દસંગ્રહ अत्थुवडं भल्लातके, क्षीरे अलियारं, अवलयं गेहे । अवहट्टो गर्वितके, अणुसूया निकटप्रसवायाम् ॥२३॥ आत्थुवड-भिला/ अवहट्ठ-अपहृष्ट-गवित-अभिमानी मलियार-क्षीर-दूध अणुसूया-अनुसूता-तरतमां-प्रसवनारीभवलय-घर वियानार ઉદાહરણગાથાयदि अलियारं बाञ्छसि तावत् अवलए रक्ष घेनुम् अणुसूय । अवहट्ट ! अन्यथा सा मरिष्यति अत्थुवडसंकुले अरण्ये ॥ (२१) હે ગર્વિષ્ઠ ! જે તું દૂધની વાંછા કરતો હે તો તરતમાં વિઆય એવી ગાયને ઘરમાં રાખ, નહીં તે ભિલામાઓથી ગીચ એવા અરણયમાં તેણી મરી જશે. अरिअल्ली शार्दूले, कर्षणरज्जौ अवयाणं । शिरश्चित्रपट्टिकायां अणराहो, अइणियं च आनीते ॥२४॥ भरिभल्लि-शार्दूल-वाघ. अणराह-माथा ऊपरनी चित्रपट्टिकाभवयाण-खेंचवान दोरडे माथा ऊपर राखवानी चित्रपट्टी. अइणिय-आणेलं-लावेलु ઉદાહરણગાથાचालुक्य ! त्वाम् अवगणति दिशाअणराहिम यशोनुराग यः ॥ नरअरिअल्लि ! स्वकण्ठे अवयाणं अइणियं तेन ॥ (२२) હે ચાલુકય ! હે પુરુષવ્યાવ્ર ! દિશાઓના માથા ઉપર ચિત્રપટ્ટી જેવા યશેડનુરાગને ધરાવનાર એવા તારી જે કઈ અવગણના કરે છે તેણે પિતાના ગળામાં ખેંચવાનું દેરડું આણેલું છે અર્થાત્ તે, પિતાની મેળે ગળાફા ખાય છે. अहिविण्णा कृतसापन्या, दुर्दान्तवृषभे अलमलो च । अणुमुत्ती अनुकूले, अहोरणं उत्तरीये ॥२५॥ भहिविण्णा-शोक्य. अणुसुत्ति-अनुकूळ. मलमल- फाटेलो बळद अहोरण-ओढणु-उत्तरीय वस्त्र. अकिलो मस्त सांढ Page #362 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ अलमल આને બદલે “અલમલવસહ” એવું સાત અક્ષરવાળું નામ છે. એ જોઇને મત છે. अहोरण ઓઢણું” અર્થમાં એક બીજો “અવરિલ્લશબ્દ છે પરંતુ આ શબ્દને અમે શબ્દાનુશાસનમાં [ ૩: સંચારે-૮૫ ૨ ૧૬૬ ] સાધી બતાવ્યો છે માટે અહીં નથી કહ્યો. ઉદાહરણગાથા– अलमलसम! अणुसुत्ती कथं त्वम् मुञ्च मम उपरितनम् । मूढ ! त्वया परिहितं अहिविण्णाइ अहोरणं इदं तया ।। (२३) હે ફાટેલા બળદ જેવા ! તું કેવી રીતે અનુકુળ થા, મારૂં ઓઢણું મૂક-છેડ, હે મૂઢ ! તે પહયું છે શોક્યનું ઓઢણું અને તેણીએ આ ઓઢણું પહેર્યું છે. अवडुअ-अवअण्णा उद्खले, चीर्याम् अरलाया । अइरिम्पो कथाबन्धे, कक्षावस्त्रे अवअच्छं ॥२६॥ દુઆ છે કઠો-હનિયો-હળવો. भइरिम्प-कथाबन्ध-हकीकतनी गुंथणी __ अवमच्छ-अवकक्ष-कक्षावस्त्र अरलाया-चीरी-एक प्रकारचें चार इन्द्रि यवाळु झी' जीवकु-जे रात्रीमा गणगण करे छे पण देखाउ नथी. अवअण्ण अवधण्ण આને બદલે કેઈ વીના દેશીસંગ્રહકારે “અવતરણું' શબ્દ બતાવે છે એટલે “અવઅણુ માં ત્રીજો અક્ષર “અ” નથી પણ “હ” છે એમ તેઓ કહે છે. अहरिम्प કથાબંધ અર્થવાળા આ શબ્દમાં છેડે “મ' અને “પ ને સંગ છે એ ધ્યાનમાં રાખવાનું છે. લિપિના દેષને લીધે શુદ્ધ વાચનમાં ભ્રષ્ટતા પામેલા રહ્યા તે “અઈરિમ્પ' ને બદલે “અઈરિ૫' નેધે છે. અર્થાત છેડે બે “પ” ને સાગ બતાવે છે. Page #363 -------------------------------------------------------------------------- ________________ દેશીશાસંગ્રહ अवअच्छ बोजा देशीस प्रारी आन। म क्षा' मतावे छे. ઉદાહરણગાથા – अवअण्णघटनम् अवडुअकण्डनम् अवअच्छमात्रपरिधानम् । अरलायगुञ्जमाननिकुञ्जवसनम् इति तव रिपूणां अइरिम्पो॥ (२४) તારા શત્રુઓની રહેણીકરણી સંબંધી હકીકતની કથા આ પ્રમાણે છેઃ ઊખલા ઘડવા-બનાવવાઊખલામાં ખાંડવું, માત્ર કોટ પહેર અને ચીરીઓથી-તમરાં જેવાં જીવડાંથી–ગુંજાયમાન કુંજમાં રહેવું. अक्खलियं प्रतिफलिते, अलीसओ शाकवृक्षे । अहिरीओ विच्छाये, अग्गक्खंधो रणाग्रधुरा ॥२७॥ भक्खलिय-आस्खलित-प्रतिफलित- अहिरीभ-अहीक-विच्छायप्रतिबिंबित-पडछंदो। कांतिरहित-निस्तेज, अली सअ-सागनुं झाड अग्गखंध-अग्रस्कन्ध-रणमुख युद्धस्थळनो आगलो भाग SENS२गाथाअग्गखधपलायनअहिरीया कुमारपाल ! तव रिपवः । उत बिभ्यति अलीसयनिकुञ्जअक्खलियअल्पशब्देऽपि ॥ (२५) હે કુંવરપાલ-કુમારપાલ ! તું જે, યુદ્ધથળને મોખરેથી પલાયન કરી ગયેલા માટે જ નિસ્તેજ થયેલા એવા તારા શત્રુઓ, સાગના નિકુંજમાં પડતે પડછંદાને થડે શબ્દ–અવાજ થતાં પણ ડરે છે. अण्णमयं पुनरुक्ते, अंगालियं इक्षुशकले । अवरोहो अवराहो च कट्याम्, अवाल्या मृक्के ॥२८॥ अण्णमय-पुनरुक्त-वारंवार अंगालिय-शेरडीनो कटको-शेरडीनी अवराह कातळो अवालुया- सूक-दांत साथे संबंधित एवो बन्ने होठना अंदरना छेडानो भाग -अवाकू अवरोह ) -कटी-केड. Page #364 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ઉદાહરણગાથાअण्णमयं अंगालियरसनेन अवालुया स्फुटं स्फुटति । इति अवराहिणि ! अधरं अवरोहस्थिताः तव पिबामः ॥ (२६) શેરડીની કાતળીને વારંવાર ચૂસવાથી અવાબૂ ફુટપણે ફૂલે છેદુખવા આવે છે–માટે કડવાળી હે! તારી કેડ ઉપર બેઠેલા અમે તારા અધરને પિએ છિએ-ચૂસિએ છિએ. पूरे अग्गवेओ, अहियारो लोकयात्रायाम् । चौरे अदंसणो, कपिकच्छवाम् अप्पगुत्ता च ॥२९॥ अग्गवेअ—अग्रवेग-पूर-नदीनुं पूर अदसण-अदर्शन-चोर अहियार-अधिकार-लोकयात्रा-लोक- अप्पगुत्ता-आत्मगुप्ता-कपिकच्छु-कौवच - व्यवस्था Salथासरिताम् अग्गवेओ अदसणा तथा च अप्पगुत्ता च । दूयन्ते झटिति लोकम् अहियारविरोधिनो हि खलाः ॥ (२७) નદીઓનું ધસમસતું પૂર, ચોરલેકે અને કૌવચને છેડ એ બધાં, લેકને ઝટ હણે છે–મે છે-દુઃખી કરે છે. કારણ કે ખેલ લેક, લેકયાત્રાના વિરોધી હોય છે. अवगदं उरौ, दृष्टे अज्झसियं, चञ्चले अणेकज्झो । ग्रहभयरुदिते अहिसियं, अवहुसं उदूखलादौ ॥३०॥ भवगद-विस्तारवाळु-पहोलु अहिसिय-ग्रहना भयथो रोवु-राहु अज्झसिय-देखेखें ___ केतु वगेरे ग्रहोनी शंकाथी रोवू अणेकज्झ-अनेकध्य-चंचल-चपळ अव दुस-उखळो सूपडं वगेरे अने एनी जेवु बीज उपकरण-चालणी सुडलो कथरोट वगेरे उपकरण ઉદાહરણગાથા— त्यक्त्वा अवहुसकर्म कामग्रहअहिसियं कुर्वत्या । अज्झसियं अणेकज्झं अवगनयनया संस्मरामः ॥ (२८) Page #365 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ ઊખળે સૂપડું વગેરે દ્વારા કરવાના કામને છોડીને કામદેવરૂપગ્રહની આશંકાથી રકકળ કરતી અને પહોળી આંખોવાળી એવી તેણીએ જેએલા કેઈ એક ચંચળ પુરુષને અમે સંભારિએ છિએ. अब्भायत्तो प्रत्यागते, अब्भक्खणं अयशसि । कापालिके अगहणो, अङ्गुत्थलं अङ्गुलीये ॥३१॥ अब्भायत्त-अभ्यावृत्त-पाछो वळेलो अगहण-अग्रहण-कापालिक-वाममार्गी अब्भक्खण-अभ्याख्यान-अयश-अकीर्ति अंगुत्थल-अङ्गुष्टल-आंगळोनी वीटी अब्भायत्त 'मायत्त' शम्न। अथ पाछ। गमेटा' सेभ गोपालना मत छे. ઉદાહરણગાથાअभक्खणं अगणयन्तः विमुक्तअंगुत्थलादिआभरणाः । अगहणवेषाः रणतः अब्भायत्ता भ्रमन्ति तव रिपवः ॥ (२९) રણથી પાછા વળેલા એવા તારા શત્રુઓ પિતાની અકીતિને નહિ ગણકારતા, વટી વગેરે આભરણોને તજી જનારા અને વામમાર્ગને વેશ ધારણ કરતા ભમ્યા કરે છે. इक्षुकदन्तपवनक्षणे अवयारो, अवहडं मुसले । अंगुलिणी फलिन्याम् , अहिसंधी पुनःपुनःकरणे ॥३२॥ भवयार-माघ' पूनमनो एक उत्सव अंगुलिगी—फलिनी-प्रियंगु-कांग के जेमां शेरडीन दातण अहिसंधि-अभिसंधि-वारंवार करवंकरवानो अने एवो बोलो फरीफरीने करवू आचार करवामां आवे छे अवहड-अवहत-मुसळ-सांबेलुं . ઉદાહરણગાથા– अंगुलिणिश्यामलैः अवहडदशनैः कुञ्जरेन्द्रः । अहिसंधि इनुअशने कः अवयारेऽपि करोति प्रतिसिद्धिम् ॥ (३०) કાંગના છોડ જેવા શ્યામ અને મુસલ જેવા લાંબા દાંતવાળા ગજેદ્રોની સાથે-મોટા મોટા હાથીઓની સાથે-માઘી પૂનમના ઉત્સવને પ્રસંગે જ્યારે દાતણને સ્થાને શેરડીને વારંવાર ચાવવાને પ્રસંગ આવે છે. ત્યારે પણ વારંવાર શેરડીને ચાવવા માટે કેણ સ્પર્ધા કરે ? Page #366 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ अहिवणं पिञ्जरके, पादत्राणे अद्धजंघा च । अङ्काभरणे मौक्तिकरचना अझोल्लिया नाम ॥३३॥ महिवण्ण-अधिवर्ण-लालपीलु-हरताळना अज्झोल्लिया-क्रोड-खोळा-ना आभरण रंग जेवू ऊपर मोतिभोनी विशेष प्रकारनी रचना भद्धजंघा--अर्धजङ्घा-मोचक-मोजां नामर्नु पगरखं-पगनुं रक्षक साधन वहारमाथाघुसणअहिवणियाओ अझोल्लियभूषिताः याः पुरा । तव रिपुवध्वः ता भ्रमन्ति त्यक्तअद्धजंघियाउ वमे ॥ (३१) તારા શત્રુઓની વહુઓ જેઓ પહેલાં કેસર ચેપડીને લાલપીળી થઈ શોભતી હતી અને ખેાળા ઊપર પહેરવાનાં જેમનાં આભરણેમાં મેતિઓની ખાસ પ્રકારની રચના કરેલી રહેતી હતી તેઓ પગરખાંપગનાં રક્ષક-મોજાં-છેડી દઈને આજકાલ વનમાં રખડે છે. अइहारा विद्युत् , संज्ञितम् अद्धक्खियं, असंगयं वस्त्रे । अद्धक्खणं प्रतीक्षणम् , अवत्तयं तथा विसंस्थुलकम् ॥३४॥ अइहारा-अतिहारा-वीजळी अद्धक्खण-अर्धक्षण-वाट जोवी-प्रतीक्षा अद्धक्खिय-अर्धाख्यात-सान करवी करवी संकेत करवो-निशान करी अवत्तय-अव्यक्तक-बराबर नहि-भाडं समझाव अबलु असंगय-अंशुकक-वस्त्र अइहारा અઈહારાને બદલે “વીજળી” અર્થમાં એક બીજો “અઈરાહા” શબ્દ છે. સંસ્કૃત અચિરાભા ઊપરથી તેની વ્યુત્પત્તિ થઈ શકે એમ છે. અચિર(લાંબા વખત સુધી ન ટકે એવી) આભા-કાંતિ–જેની છે તે અચિરાભા અર્થાત વીજળી; માટે અહીં “અઈરાહારને નોંધ્યું નથી. अद्धक्खण केटलाक सारे। म शहने। म 'परीक्षा-पारमवु' रे छे. Page #367 -------------------------------------------------------------------------- ________________ जनारी 30 દેશીશબ્દસંગ્રહ GORYगाथाअइहारोद्योते कस्यापि अद्धक्खिएण चलिताऽसि । सखि ! कुरु अद्धक्खणय अवत्तयं असंगयं च संस्थापय ॥ (३२) તું વિજળીના પ્રકાશમાં કેઈના પણ સંકેતથી ચાલી નીકળી છે, સખિ ! તું વાટ જો અને તારા આડાઅવળા વસ્ત્રને ઠીક કર. कान्च्यां अंतरिज्जं, अहिवरखणं तथा उपालम्भे । अंतीहरी च दूत्याम् , दिशायां अक्खवाया अपि ॥३५॥ अंतरिज--अन्तरीय-कटीसूत्र-कणदोरो अंतोहरो-अन्तिकहरी-दूती-संदेशो लई -कंदोरो अहिक्खण-अभिख्यान-उपालभ-ओळंभो अक्खवाया-दिशा -ठपको अहिक्खण बीजा सा । ॥ शहन। म अभीक्ष्ण अर्थात् वारंवार उरे छे. ઉદાહરણગાથા— आलि ! गलितान्तरिज्जे ! अहिक्खणं तस्य मम कथयन्त्या । उपकृतं अंतीहरि ! किम् अक्खवाया प्रलोकयसि ? ॥ (३३) સરી પડેલા કરાવાળી હે સખી ! તેના સંબંધમાં ઠપકાનું વચન કહેતી એવી તે, મારે ઉપકાર કર્યો. હે હૃતિ ! તું દિશા તરફ શું मुये छ ? अवरिजो अद्वितीये, कोपे अहियलं अवलुया च । अवठंभो ताम्बूले, विरहे अवहाय-अवयरिया ॥३६॥ अवरिज-अपरीय-अद्वितीय अबठंभ-अवस्तम्भ-तंबोल नागरवेलनु पान भवलुया । अवहाय ... अवयरिभ अपभाग-विरह-वियोग अवयरिय આ શબ્દ પાંચ અક્ષરને છે છતાં ય અર્થની સમાનતાને લીધે ચાર अक्षरवाणा अवहाय शनी साथ मतावा छे. अहियल) कोप-चोड Page #368 -------------------------------------------------------------------------- ________________ अंजणिआ अजईस अजइसिआ अंबसमी પ્રથમ વગ ઉદાહરણગાથા— rah अहिलो कमले अवलुया तस्या भवति अवहाए । सुभगअवरिज्ज ! तव पुनः अवयरिए भवति किमिति न खलु मन्यामहे (३४) વિરહુ હાય છે ત્યારે તેણીને તમેળ તરફ્ કોપ થાય છે અને કમળ તરફ ચીડ થાય છે. વળી, હે અદ્વિતીય સુભગ ! વિરહ હેાય છે ત્યારે તને શું થાય છે એ અમે જાણતા જ નથી. અથવા તને શું નથી થતુ એ અમે જ જાણિએ છિએ, अंजणि अंजणईसं अंजणइसिया च तापिच्छे । अंबसमी अवसमिया स्तीमितपर्युषितकणिकायाम् ||३७|| -अञ्जनिका - तमालनुं झाड अबसमी અવત્તનિયા ૩૧ અસ્વમરી આ મેટાસ ગ્રહકારી અવસમી શબ્દના ૬ અને મને ઉલટા કરીને પ્રથમલો એવું નોંધે છે. અવસમી અને અન્નેને નાંધનારાઓમાં કોનું નાંધેલું ખરું છે અને કૈાનુ ખાટુ છે તે માટે બહુદ્રષ્ટાઓ જ પ્રમાણુ ગણાય, ઉદાહરણગાથા अंजनियरुचि कृष्णं अंजणइसियालतागृहे दृष्ट्वा । मुच्यते गोपवध्वा अबसमी अर्धपक्वा अपि ॥ (३५) विगलवाष्पकज्जलकलुषित अवसमिय पिण्डकं पत्युः । અનળફેશનવળ પાથેય ચિત્તે વધ્યા ! (૩૬) अवसमिता-पलळेळी भने વાસી-તાના મઠ્ઠી વી—હોટ-મો તમાલલતાના બનેલા ઘરમાં તમાલ જેવી કાંતિવાળા કૃષ્ણને જોઈ ને ગાપની સ્ત્રી-ગેાપી, પલળેલી અને વાસી કણકને અડધી પાકેલી છે તે પણ છેાડી દે છે. વહૂ પેાતાના પતિ-ધણી-માટે, (તેના વિરહ થવાના હૈાવાથી) ગળતા આંસુઓના કાજળથી મેલી થયેલી એવી તથા પલળેલી અને વાસી કણકના પીડામાંથી તમાલ જેવા વણ વાળુ કાળુ-ભાતું કરે છે. શ-કેટલાજ સંગ્રહકારા, આ ચાર અક્ષરવાળા શબ્દોની નોંધમાં નીચે જણાવેલા આ શબ્દો વધારે નાંધે છે : Page #369 -------------------------------------------------------------------------- ________________ ૩૨ દેશીશબ્દસંગ્રહ अणच्छ-अणच्छइ । कर्षति-खेचे छ अच्छोडण-मृगया-शिकार ममिलाय-कुरंटकनुं फूल अलिंजर-कुंडं __ भच्छभल्ल-रीछ अच्छमल्ल अध संग्रहकार अच्छभल्लन। म यक्ष मताव छ ५५५ ते અર્થ, ઘણું સંગ્રહકારએ નથી કહ્યો તેથી અમે તેને જપ્ત કર્યો છે. धातुअइच्छ-अइच्छइ । -गच्छति-जाय छे । भक्कुस-अक्कुसइ) अडक्ख-अडक्खइ-क्षिपति-फेंके छे अवह-अवहेइ-रचयति-रचे छे अवक्ख-अवक्खइ-पश्यति-जुए छे . अवुक्क-अवुक्का-विज्ञपयति-वीनवे छे अप्पाह-अप्पाहइ-संदिशति-संदेशो दे छे भक्खोड-अक्खोडइ-अग्नि कोशात् कर्षति अयंछ-भयंछइ । -म्यानमांथो तरवार खेंचे छ अल्लत्थ-अल्लत्थइ-उरिक्षपति-ऊंचे के भभिड-अभिडइ-संगच्छते-समागम छे-उलाळे छे करे छे-मेटे-छे अग्घाड-अग्घाड अग्घव-अग्घवइ -पूरयति-पूरे छे अंगुम-अंगुमड ) ઉપ૨ નંધેલા આ શબ્દ આ સંગ્રહમાં કેમ નથી આવ્યા ? સ–આમાંના પેલાં ચાર નામે તે સંસ્કૃત ઊપરથી ઉપજાવી શકાય એમ છે માટે અહીં તેની નોંધ કરવી જરૂરી નથી. એ પછીના બધાં ક્રિયાપદે છે અને તેમાં ઊપર દર્શાવેલા જે જે મૂળ ધાતુ વપરાયા છે તે દરેકની નોંધ અમે અમારા સિદ્ધહેમ શબ્દાનુશાસનમાં કરેલી छ. रेभ भइच्छ । अड्डक्स [८ । १ । १४३ । ] अक्कुस ।[८ । ४ । १६२ ।। अवक्ख [८ । ४ । १८१।] अवह [८ । ४ । ९४ । ] अप्पाह [ ८।४ । १८०।] अवुक्क [ ८ । ४ । ३८ । ] अक्खोड [८।१ । १८८।] अभिड [ ८।४ । १६४ । ] अग्घाड भलत्थ [ ८ । ४ । १४४ । ] अग्घव [८।४ । १६९ ।] अंगुम ) अयंछ । । ४ । १८७ । ] Page #370 -------------------------------------------------------------------------- ________________ પ્રથમ વગ આ કારણથી આ ધાતુઓને અહી ફરી નોંધવાની જરૂર નથી. વળી, અહીં દેશીશબ્દોના સંગ્રહમાં ધાતુઓના આદેશને સ'ગ્રહુ કરવા ઉચિત નથી.દેશીસંગ્રહમાં તા તે જ શબ્દો નોંધવાના હાય જેએને અથ સિદ્ધરૂપ હોય અર્થાત્ જેમના અથ ક્રિયારૂપ ન હેાય પણ સત્ત્વરૂપ-પદાર્થ રૂપ-હાય અથવા અનાદિપ્રવૃત્તસંકેત સિદ્ધ જ હાય અને જેમની વ્યુત્પત્તિના તે પત્તો જ ન લાગત હોય એવા સિદ્ધ અથવાળા શબ્દો જ આ સ’ગ્રહમાં આવવા ચેાગ્ય છે. વળી, વમાન વગેરે ભિન્ન ભિન્ન કાળના અને કૃદંતના પ્રત્યયે લાગતાં એક જ ધાતુનાં જુદાં જુદાં રૂપે થાય છે અને તેમાં અવિશેષતા પણ આવે છે. જેમના અથ સિદ્ધરૂપ-એકરૂપ-જ હોય તેમાં એવી રૂપવિશેષતા અને અવિશેષતા ન આવી શકે તેથી ધાતુઓના આદેશેા સિદ્ધરૂપ નથી પરંતુ સાધ્યરૂપ છે-ભિન્ન ભિન્ન પ્રત્યયા દ્વારા તેમના અથ ભિન્ન ભિન્ન રીતે સાધી શકાય છે તેથી સિદ્ધ શબ્દોના પ્રસ્તુત સંગ્રહમાં ધાાદેશાના સંગ્રહ કરવા ચેાગ્ય નથી. એથી જ આ આખા સગ્રહમાં અમે ધાતુના એવા એક પણ આદેશને લીધે નથી. વળી, બીજુ એ કે, એવા આદેશરૂપ ધાતુનાં રૂપા પણ પાર વિનાનાં થાય—ક્રિયાપદની દસ વિભક્તિએનાં જુદાં જુદાં રૂપા, ભૂતકૃદંત, સૌંબધક ભૂતકૃદંત, હેત્વથ કૃદંત, વિધ્યર્થ કૃદંત, કત કૃદ ંત વગેરે એ બધાંના સંગ્રહ કરવા અશકય છે. એ દૃષ્ટિએ પણ દેશીસ ગ્રહમાં ધાત્વાદેશો નોંધવા ન ઘટે. अवज्झाअ 33 અવન્નાના અથરપાધ્યાય છે અને તે શબ્દની વ્યુત્પત્તિ, સ’સ્કૃત‘ઉપાધ્યાય’-પ્રાકૃત-‘ઉવજ્ઝાય’-ઊપરથી લઈ શકાય એમ છે. આ अवज्झाअ તે પ્રાકૃત વÇાયનુ કેમ જાણે અપભ્રષ્ટ રૂપ ન હોય ? તાત્પર્ય એ કે અવાની વ્યુત્પત્તિ મળી શકે એમ છે માટે તેને આ ચાર અક્ષરવાળા શબ્દોમાં લીધા નથી. [ચાર અક્ષરના શબ્દો પૂરા થયા] ” Page #371 -------------------------------------------------------------------------- ________________ ३४ દેશી શબ્દસંગ્રહ [પાંચ અક્ષરના શબ્દi] अवसमिआ આ શબ્દથી પાંચ અક્ષરવાળા શબ્દોની શરૂઆત થાય છે. अवकीरियं विरहिते, अंकुसइयं अङ्कुशाकारे । अपलापे अवल्लावओ च, अणहारओ खल्ले ॥३८॥ भवकोरिय-विरहयुक्त-विरहवालु अवल्लावअर-अपलाप-नामकर जवंसंकुसइय--अङ्कुशकित-अंकुश जेवा अवल्लाव ओळवबु __ आकार वालु अणहारमा अणहार वच्च नाचु-वच्चे खाडावालु अवल्लाव अवल्लाव २ क प्रत्यय यो डाय त्यारे अवल्लावअ मने ' પ્રત્યય ન લગાડો હોય ત્યારે માત્ર સમજવો. એ જ પ્રમાણે 'अणहार' भने 'अणहारअ'नो मुटासे। सभवानी छ भने मधे पापा શબ્દમાં આ જાતનું સમાધાન સમજી લેવાનું છે. ઉદાહરણગાથાकिं करोषि अवल्लावं भाले अकुसइआ नखाः तव । अणहारगण्ड ! यस्याः तं मा अवकीरियं कुरु क्षणमपि ॥ (३७) હે વચ્ચે ખાડે પડતા ગાલવાળા પુરુષ ! તારા કપાળમાં જેણીના -નખે દ્વારા અંકુશ જેવા આકારે જણાય છે તેને તું અ૫લાપ શા માટે કરે છે ? (જેણીના નખ દ્વારા એવું થયું છે) તેણીને ક્ષણ પણ વિરહિત ન કર. अवसिओ संघटिते, अवच्छुरणं क्रोधभङ्गिभणिते । अच्छिवडणं निमीलनम् , अन्नोसरियं अतिक्रान्ते ॥३९॥ अवसिअ-संघटित-प्राप्त-मळेलु अच्छिवडण-अक्षिपतन-निमीलन-आंख भवच्छुरण-क्रोध थतां नीकळतुं वचन मींचवी-आँख मीचामणां करवांक्रोध बताववानी पद्धतिबालु वचन उपेक्षा करवी अन्नोसरिय-अतिक्रांत-थई गएल वीति गएलु Page #372 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ अच्छिवडण मा शह तो संस्कृत अक्षिपतन-कृत-अच्छिवडण से शते ઉપજાવી શકાય એમ છે પરંતુ સંસ્કૃતમાં પિતા શબ્દ અપ્રસિદ્ધ છે માટે તેને અહીં દેશમાં લેવું પડે છે. ઉદાહરણગાથા– प्रसोद सखि! किमिह युक्तं चिरअवपुसिए प्रिये अवच्छुरणं ? । कर्तव्यं अच्छिवडण अन्नोसरियाऽपराधस्य ।। (३८) હે સખિ ! પ્રસન્ન થા, અહીં લાંબા કાળે સંઘટિત-સંગમમાં આવેલા–પ્રિય તરફ કોધનાં વચન કહેવાં શું યુક્ત છે ? જેના અપરાધો વીતી ગયા છે–પુરાણું થયા છે–એવા પ્રિય તરફ તે આંખમીંચામણુંअपेक्षा-४२वां ही छे. अवअक्खिअं अवअच्छिअं अज्झवसिअं अपि निवापितमुखे । असरासओ खरहृदये, अगंडिगेहो च यौवनोन्मत्ते ॥४०॥ भवअक्खिन असरासअ-कठण हृदयवाळो निवास्ति मुख-श्राद्ध करवाने अवअच्छिा लिधे मुंडित मुख अगंडिगेह-जुवानोथी छकेलो अज्झसि SISगाथातं अगंडिगेहं असरासयं च अवअक्खिपण हिण्डमानम् । अज्झवसिपण किं सखि ! स्मरसि अवअच्छिएण पूत्कुर्मः ॥ (३९) હે સખિ ! જુવાનીથી છકેલા, કઠણ હૃદયવાળા અને નિવાપિતશ્રાદ્ધ કરવાને કારણે મુંડિત–મુખ લઈને હિંડતા એવા તેને તું નિવાપિત મંડિત-સુખ વડે શું યાદ કરે છે ? અમે (તો) નિવાપિત-સરાવવાને નિમિત્તે મુંડિત-મુંડાવેલા–મુખ દ્વારા પોક મૂકિએ છિએ. अच्छिहरुल्लो द्वेष्ये(वेषे), अच्छिवियच्छी परस्पराकृष्टिः । प्रतिजागरिते अडखम्मियं च अणुवज्जियं तथा च ॥४१॥ अनिछहरुल्ल-द्वेषपात्र-अणगमतो अथवा अडसम्मिय ) -प्रतिजागरित-शोधर्ववेष-पहेरवेश अणुवज्जिय गोतवू-भाळ काढवी मच्छिवियच्छि-आम तेम खेंच परस्पर खेंच Page #373 -------------------------------------------------------------------------- ________________ ४६ દેશીસંગ્રહ अच्छिहरुल्ल भूण गाथामा । शहनी वेस श६ द्वा२। अथ मताव्ये। छे. वेस से प्राकृत शम् छे. तेनो संस्कृत व्युत्पत्ति द्वेष्य भने 'वेष' से બન્ને શબ્દો ઊપરથી કરી શકાય એમ છે માટે છ૪ના એ બન્ને અર્થે અહીં જણાવ્યા છે. - केटलाक सहारे अच्छिघरुल्ल श६ नाधे छ भने केटलाक બીજા વળી છિહિ શબ્દ બતાવે છે. આ પ્રમાણે સંગ્રહકાર ગ્રંથકારોમાં મતભેદ છે તેથી જે લોકો બહુશ્રુત-બહુજ્ઞ-છે તેઓ કહે તે પ્રમાણરૂપ સમજવું. अणुवज्जिय આ શબ્દનો અર્થ જપ પણ થાય છે. અને એ અર્થમાં તો એની सिद्धि व्या४२मा [। ८ । ४ । ११२ । ] रेसी छे भाटे प्रतिजागरित सभा २४ से शहने शी समन्वो. Gडरायाअच्छिवियच्छीदुःखिता अच्छिहरुल्ला त्वया कृतमहाराः । प्रियाअणुवज्जणरहिताः अडसम्मिजति शबरिकाभिः धने ॥ (४०) પરસ્પર ખેંચાખેંચ કરવાથી–આમ તેમ ખેંચાવાથી દુઃખી થયેલા, તે પ્રહાર કરી ઘાયલ કરેલા અને પ્રિયાની ભાળ વિનાના એવા શત્રુ એને વનમાં ભીલડીએ શોધે છે. अब्भपिसाओ राहुः, अब्बुद्धसिरी अचिन्त्यफलप्राप्तिः। पुरुषायितं अडउज्झियं, अंगवलिज्जं च तनुवलनम् ॥४२॥ अब्भपिसाभ-अनपिशाच-राहु अडउज्झिय-पुरुषवत् आचरण-विपरीत अब्बुद्धसिरी-जेटलो मनोरथ कर्यो होय । रत-संभोग-वखते स्त्री, पुरुषवत् आचरण तेनां करतां विशेष फलनी प्राप्ति- अंगवलिज्ज-अंगर्नु वलन-अंगनो वळांक अद्भुतश्री-धार्या करतां वधारे फलनो लाभ करता वधार फलनो लाभ -शरीरनो मरोड उहागाथाअडउज्झियं अंगलिज्ज दूरे च इह वर्तनमपि किल । अब्भपिसायवधूनां अब्बुद्धसिरी श्रीनाथ ! ॥ (४१) Page #374 -------------------------------------------------------------------------- ________________ પ્રથમ વગ હે લક્ષ્મીનાથ ! રાહુની વધુએએ એટલે તારા શત્રુઓની સ્ત્રીઓએ ધાર્યાં કરતાં વધારે ફળ મેળવ્યુ છે, તેમનું વિપરીત રત અને અંગને વળાંક તા દૂર રહ્યો, તેમનું અહીં રહેવું પણ દૂર છે. अद्धवियारं मण्डनम्, अपारमग्गो च विश्रामः । अपडिच्छिरो जडमतिः, रहस्यभेदी अगुज्झहरो ॥ ४३ ॥ अद्धवियार-मंडन -- भूषण- शोभा करवी अपारमग्ग-विश्राम-विसामो . अद्धवियार अर्ध संग्रहकार आनो अर्थ मंडल-मांडलं न छे. अपडिच्छिर - जडमति - मूढ अगुज्झ हर - अगुत्थघर - रहस्यने प्रकाशित करनार - गुह्य वातने पेटमां न संघरी शकनार अगुज्झहर अगुज्झहर राम्दनी व्युत्पत्ति संबंधी युक्ति जतावी हीधी छे. જુએ ગાથા અઢારમી-‘અવિષ્ણુચવર’ ઊપરનું લખાણ ( પૃ॰ ૧૯) ઉદાહરણગા થા— मा कुरु अद्धवियारं अकृपे ! अपडिच्छिरे ! अगुज्झहरे ! | यत् स त्वया नानुनीतः अपारमग्गो मम अक्ष्णाम् ॥ (४२) अवभ'अ- असंमिलित - नहि मळेल' अभिन्नपुड – अभिन्नपुट - खाली पडियोबाळको पडियानी रमत रमे छे, ए रमत रमतां लोकोने ललचाववा माटे बजारू रस्ता ऊपर खाली पडियो फेंके छे, एवा खाली पडियानुं नाम 'अभिनपुड' छे ३७ હે કૃપા વિનાની, હે મૂઢ અને હું ગુહ્ય વાતને પેટમાં ન સંઘરી શકનારી–આછા પેટવાળી ! તુ શાભા ન કર, કારણ કે મારી આંખાના વિસામારૂપ તેને તે’ મનાવ્યે નથી. अवणिओ असंमिलिते, रिक्ते पुढे अभिन्नपुडो । हिक्कायां अणुबंधियं, अणच्छियारं च अच्छिन्ने ॥ ४४ ॥ अणुबंधिय - अनुबन्धित - हेड की अच्छियार-छेद्या विनानुं - काप्या विनानुं - अखंड - निरंतर चालतु Page #375 -------------------------------------------------------------------------- ________________ 34 દેશી શબ્દસંગ્રહ ઉદાહરણગાથા– अवअणिअवल्लभानां वैरिणां अभिन्नपुडयशून्यानाम् । तव झटिति नामकीर्तनं अच्छिआरअनुबंधियं हरति ॥ (४३) જેમને પિતાની વલ્લભાઓ મળેલી નથી અને જેઓ (વનમાં २म छ तेथी) अभिन्नपुडय नामनी पञ्यिानी २भतथी कथित छे सेवा તારા શત્રુઓની નિરંતર ચાલતી હેડકીને તારું નામકીર્તન શીધ્ર હરી લે છે એટલે તે હેડકી શીધ્ર ચાલી જાય છે. अवरत्तय-अजराउर-अरविंदरं अनुशय-उष्ण-दीर्थे । अणरामयं अरतिः, अड्ढ अक्कली तथा च कटिहस्ते ॥४५॥ भवरत्तय - अपरक्तक-पश्चात्ताप-पस्तावो अणरामय–अरति-दुःख-चेन न पडे -ओरतो ते-अस्वास्थ्य अजराउर-ऊन अड्ढभक्कलि-- कड ऊपर हाथ देवोभरविंदर-लांबु अढेलधु अवरत्तय गोपाल ४९ छ -अवरत्तेय श६ छे. “अवरतंये पश्चात्ताषेऽपि प्रोच्यते तज्ज्ञैः' अर्थात् शब्दविदो ४ छ है पश्चात्ताप २५ मा ५५, अबरत्तेय छे. अवरत्तय-अजराउर-अरविदरं तथा अणुसअ-उण्ह-दीहम्मि આ મૂળ ગાથાના પૂર્વાર્ધના ઉક્ત બને પાદમાં સમાહાર સ્વંદ્વ સમાસ છે ઉદાહરણગાથાअरविंदरअजराउरनिःश्वासां तां कृतअड्ढअक्कलिया!। अगणयन् अवरत्तयअणरामयदुःस्थितो भवसि त्वमपि ॥ (४४) હે કડ ઊપર હાથ દઈને ઉભેલા ! લાંબા અને ઊના નીસાસા નાખતી તેને નહીં ગણતે તું ય ઓરતાની બેચેનીથી-ઓરતાના દુઃખથી–. भी थाय छे. सीधौ अवक्करसो, अवयढियं आजिहते । अवयासिणी च नासारज्जुः, अलमंजुलो अलसे ॥४६॥ Page #376 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ अवश्करस-सरको-दारु માળિી –નાની હોરી-માર જવા –ળમાંથી દરે-યુદ્ધભૂમિ- | अलमंजुल-आळसु माथी पकडेलु अलमंजुल શં રહ્યાા સંગ્રહકારો આને બદલે મારા શબ્દ નોંધ છે તે તે તમે કેમ નથી બતાવ્યું ? સમા–અઢમંg૪ શબ્દ, ખાસ કઈ જુદે શબ્દ નથી પરંતુ મંગુઢ શબ્દને સ્વાર્થિક કા પ્રત્યય લગાડીએ તે તેનું મgય એવું બીજું રૂપ બને છે અને મેનુમાં મૂલ પ્રકૃતિ જ છે એથી અમંગુરુચ ને પૃથક નોંધવાની જરૂર નથી. વળી, સ્વાર્થિક પ્રત્યય તો લબાડ જ જોઈએ એ નિયમ નથી, કોઈ કઈ ઠેકાણે છંદની પૂર્તિ માટે કવિઓ તેને પ્રયોગ કરે છે ખરા. આ બધું જોતાં અમે અહીં પાંચ અક્ષરોવાળા શબ્દોની સાથે અ૪મંગુત્ર એ મૂળ શબ્દને જ નેધલે છે. અઢમગુર્જકને નોંધ્યું હેત તો તેથી મૂળ પ્રકૃતિને નિર્ણય ન થઈ શકત અને છ અક્ષરવાળે જ એ શબ્દ મૂળપ્રકૃતિરૂપ છે એવો ભાસ થાત. ઉદાહરણગાથાअवयढिया भटैः घल्लिय अवयासिणिं नट्यमानाः । भुजमदअवक्करसफलं अरयः अलमंजुला तव लभन्ते ।। (४५) ભટો દ્વારા રણસંગ્રામમાંથી હરાયેલા-પકડાયેલા અને તેથી નાકમાં નાથ ઘાલીને નચાવાતા એવા તારા આળસુ શત્રુએ ભુજાના મદને લીધે મદ્યરસપાનના ફળને-છાકટાપણાને–પામે છે. અર્થાત બાન પકડેલા શત્રુઓ. આમથીતેમ ઉછાળા મારે છે અને તેથી તેઓ પીધેલ જેવા લાગે છે. अवडाहियं उत्क्रुष्टे, प्रपातनिहते अवडक्किओ तथा च । रोगे अंगवड्ढणं, अयतंचियं उपचिते चैव ॥४७॥ અerf– –શાપિતરા ફેવો ! अंगवड्ढण-अंगवर्षम-रोग भवक्किय-कूवा वगेरेमां पडीने થતંરિચ–અતિતશ્ચિત-પતિ-gहणायेल भरावदार-मांसल-उपसेलु Page #377 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ अबडाहिय બીજા સારાએ તે અયદિ અને અવયવજ એ બન્ને શબ્દોને એક બીજાના પર્યાય બતાવ્યા છે અને એમ કરીને તેઓએ એક પ્રકારે ખરી હકીકત તરફ આંખમીંચામણું જ કર્યા છે ત્યારે અમે તે દેશી શબ્દના વધારે સારા સંગ્રહને બરાબર તપાસીને પૃથકકરણપૂર્વક સંગ્રહ કર્યો છે તેથી જ અહીં અવલિયા શબ્દને જુદે પાડી તેને ખરે અર્થ કરી બતાવ્યું છે. अयतंचिय રદાર સંગ્રહકાર આને બદલે અવરજવર શબ્દ બતાવે છે. તેમાં કેને લિપિભ્રમ છે અને કેને નથી એ પ્રકારને નિર્ણય અમે કરી શકતા નથી. મૂળ શબ્દમાં કયા ક્રમે અક્ષરો છે ? એ જાણવું હોય તે મૂળ શબ્દની મૂળ પ્રકૃતિ અને પ્રત્યય વગેરે વિભાગે જાણવા જોઈએ, પરંતુ આ દેશી શબ્દમાં એ જાતના નિયામક વિભાગે જાણી શકાતા નથી તેથી જ દેશી શબ્દોને અક્ષરક્રમ નકકી થઈ શકતું નથી. પરંતુ અમારે જણાવી દેવું જરૂરી છે કે અમે ઘણું ઘણું પુસ્તકને તપાસી, તેમને વિશેષ સંવાદ મેળવી અમુક ચોક્કસ માર્ગમાં ચાલિએ છિએ. આ બાબત આથી વિશેષ કહેવાની જરૂર નથી. ઉદાહરણગાથા– अवडाहेमि दुराशय ! परिणीय प्रवसता यत् त्वया । अयतंचियविषमशरअंगवड्ढणा सा अवडक्किया बाला । (४६) હે દુરાશય !-દુષ્ટ અભિપ્રાયવાળા ! તને હું શાપ દઉં છું; કારણે કે, તે પરણીને પ્રવાસ કરતાં પુષ્ટ કામદેવના રાગવાળી તે બાલાને કુવામાં નાખીને હણી નાખી છે. [પાંચ અક્ષરવાળા શબ્દો પુરા થયા ] છ અક્ષરવાળા શબ્દો શરૂ થયા अइरजुवइ અgવા શબ્દથી છ અક્ષરવાળા શબ્દોને પ્રારંભ થાય છે. अणुवहुया अइरजुवई, अणहप्पणयं अनष्टे । अजुयलवण्णा अम्लिका, अल्लट्टपलटै अङ्गपरिवर्ते ॥४८॥ Page #378 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ अणुषहुया-अनुवधूका-नवी बहू-ताजी । अजुयलवण्णा-अयुगलपर्णा-आंबलीनु झाड जुवान स्त्री अल्लट्टपलट्ट-शरीर फेरववु -पडखांअणहप्पणय-अनष्ट-नाशरहित फेरवां-उलटुं पालटुं करघु अणुवडया આ શબ્દ દેશી છે તેમ અદાકુરદ શબ્દ પણ દેશી છે. તેવું બતાવવા માટે એ બન્ને શબ્દોને સરખી વિભક્તિદ્વારા બતાવેલા છે. अणुवहुया भेटले अइरजुवइ मने अइरजुवा थेटले अणुवहुया सेभ से भन्ने होने पर्याय३५ सभा पाना छ. अइरजुवइ भाटे यी गाथा मढारभी अविणयवर ५२नु माg-(. १८) નીચે જણાવેલા ધાતુઓ, અમારા વ્યાકરણના આઠમા અધ્યાયના ધાતાદેશના પ્રકરણમાં સાધી બતાવ્યા છે તેથી અહીં સંગ્રહ્યા નથી. भूधातुअवजस्-अवजसइ-गच्छति-जाय छे [ ८ । ४ । १६२ ] अवअक्ख्-अवअक्खइ.स. अवअज्झू-अवअज्झमाउ छ पश्यति-जुए छे [ ८ । ४ । १८१ ] । ४ । अहिरेम्-अहिरेमइ-पूर्यते-रे छे [ ८ । ४ । १६९ ] अहिऊल-अहिऊलइ-दहति-बळे छे । ८ । ४ । २०८ ] अवहेड्-अवहेडइ-मुञ्चति-मूके छ [ ८ । ४ । ९१ ] भवहाव-अवहावेइ-कृपां करोति-कृपा करे छे [ ८ । ४ । १५१ ] अहिलंख्-अहिलंखइ | कांक्षा करे छे [ ८ । ४ । १९२ ] अहिलंघू-अहिलंघइ । इच्छे छे अजुयलवण्णा પ્રાકૃતમાં એક બીજે ગુઢવા શબ્દ છે તે તે સંસ્કૃત अयुगलपर्ण श६ ५२थी अ५? भने तेनी म सादड आउ थाय छ. अर्थात् मे अजुयलवण्ण श४ अने मा आंबली मथन। सूय अजुयलवण्णा श५४ मन्ने कुरा छ भने ५२०५२ समय विनाना छे. ઉદાડુરગાથા– अणहप्पणयच्छाये अजुयलवण्णातले पथिकस्य । अणुवहुसंस्मरणेन अल्लट्टपलट्टयं प्रेक्षस्व ।। (४७) અનષ્ટ છાયાવાળા આંબલીના ઝાડની તળે (સૂતેલ) પથિક, નવી વહુ સાંભરવાથી પડખાં ફેરવી ફેરવ કરે છે તે જે. Page #379 -------------------------------------------------------------------------- ________________ કર દેશીશસ બહુ अनुगमने अम्मणुयंचियं अहिपच्चुइयं ज्ञातव्यम् । - अनुगमन - पाछळ जवु ra अहिपचचुइय ઉદાહરણગાથા— दूतीं अम्मणुअंचसि यस्य कृते भगिनि ! चन्द्रबिम्बमुखि ! | રૂં (તત્) નિ ન પાલ મુખે ! યિત અન્યા-અપન્નુä ? !! (૪૮) હે ચંદ્રમુખિ મહેન ! જેને સારુ તુ તીની પાછળ જાય છે તે તારા દયિત-વહાલા-હે મુગ્ધ ! ખીજીની પાછળ ગયેલા છે તે શું તુ જોતી નથી ? [ ૭ અક્ષરવાળા શબ્દે પુરા થયા ] આદિમાં ‘અ' સ્વરવાળા એકાથક શબ્દ પુરા થયા. [આદિમાં સ્વરવાળા અનેક અર્થવાળા શબ્દો હવે અહીંથી અકારાદિ ક્રમપ્રમાણે અનેક અર્થવાળા શબ્દો આપવાના છે. તેમાં પેલા બેસ્વરવાળા પછી ત્રણુસ્વરવાળા' એ ક્રમ પ્રમાણે તેમની નોંધ આપી છે. [बेस्वरवाळा अनेकार्थक शब्दो] અતિશય- તેવુ ગમ્ , તત-બાળીય-ત્તિયુગમઁ[]) अच्छ - १ अतिशय - वधारे पडतुं २ शोघ्र -જ્ઞહતી । अअ - १ विस्तार वालुं २ आदरवा योग्य રૂ છાંવેલું। જેમ આગળ દરેક શબ્દના ઉપયાગને સમજાવવા માટે ગાથાઓ દ્વારા ઉદાહરણે। બતાવેલાં છે તેમ અહીં અનેકાક શબ્દોની નોંધ, ઉદાહરણા સાથે નથી આપવાની, તેમ કરતાં વિદ્યાથી ઓને મુંઝવણુ થાય એવું છે અને તેનું કારણ અથની દૃષ્ટિએ અનેકાથ ક શબ્દાનું પરસ્પર વૈષમ્ય છે એટલે કે એક જ શબ્દના તદ્ન વિધી એવા પણુ અર્થા થાય છે” એ છે. असती शुभा नववधुका तरुणीषु अस्यां तथा अज्झा | YAXT-A-G-ધૃષ્ટ-અનેપુ રાજ્યે અસત્યકે ઘટ્ટ ના Page #380 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ४३ अज्झा-१ असती २ सारी ३ नवी अट्ट-१ कृश-दूबलु २ मोडं-गुरुवहू ४ तरुण स्त्री ५ आ-गमे ते । भारे ३ पोपट १ सुख ५ धीठ - कोई प्रत्यक्ष होय ए स्त्री । निर्लज्ज ६ माळसु-ठंडो ७ शब्द साद ८ असत्य वचन । अज्झ द्रोण नाभना सार अज्झाने महसे अज्झ पहने नांधे छ. અને કહે છે કે અન્ન એટલે ઇ-ગમે તે પ્રત્યક્ષ હોય તે પુરુષ. अण्णी च देवराणी-पतिभगिनी-पितृष्वसृकासु च । मातृ-पितृष्वस-श्वश्रू-सखीषु अत्ता, निभे मुखे अणिहं ॥५१॥ भण्णी-१ देराणी २ नणंद ३ फई । भत्ता-१ माता २ फई 3 सासू ४ सखी ५ अण्णी अण्णिया अने अण्णी मन्न समानार्थ छ. अण्णी शपने स्वार्थ क प्रत्यय aanti अण्णिया सण् भने छे. 'अव्वो " અ શબ્દ અવ્યય છે અને તેના સૂત્રન વગેરે અગ્યારુઅર્થો છે. એ શબ્દને અમે અમારા વ્યાકરણમાં અવ્યયના પ્રકરણમાં [૮ ૨ ૨૦૪] નેધલે છે. માટે અહીં ફરી ને થ્ય નથી. [ये अक्षया मना पुरा ] [त्रण अक्षरवाळा शब्दो] अणिह-१ सरखं २ मुख । चीरि-मशकयोः अरलं, अलसं सिक्थक-कुसुम्भरक्तयोः । पशु-कठिनयोः अविलो, अणुओ आकार-धान्यभेदयोः ॥५२॥ अरल--१ चीरि (जुओ ‘भरलाया'- अविल–१ पशु २ कठण गाथा २६ मी पृ० २५) २ मच्छर अणुभ --१ आकार २ एक प्रकारनु अलस-१ सिक्थक-मीण अथवा भातनी अनाज-धान्य (जुभो 'अणु'-गा. कणी २ कसुबे रंगेलु Page #381 -------------------------------------------------------------------------- ________________ ४४ દેશીશબ્દસંગ્રહ अणुमा बोजा संग्रहकारो अणुआ शनधेि छ भने तन। अथ टिalsi-मतावे छे. गृह-उक्त-पश्चिमाङ्गण-निष्ठुर-विरसेषु अचलं च । अवडो कूप-आरामयोः, अग्गिओ इन्द्रगोप-मन्दयोः ॥५३॥ भचल-१ घर २ उक्त-कहेलु ३ | अवड-१ कूवो २ आराम-बगीचो घरनो पाछळनो भाग ४ निष्ठुर-नठोर । अग्गिम-१ इंद्रगोप नामनो त्रण ५ विरस-रस विनानु इंद्रियवाळो नानो कीडो-आगियो। २ मंद-मांदो-भबळो अवड આને જ સ્વાર્થિક પ્રત્યય લગાડવાથી અવરૂપ પણ થાય છે અને તેને અર્થ અવની પેઠે સમજવાનું છે. अत्थग्धं अस्थाई अगाध-आयाम-स्थानेषु । सुरस-गुरेटयोः अज्जओ, जलाई-अङ्गदयोः अल्लत्थं ॥५४॥ अत्थग्घ ) , अस्ताघ-अगाध-ऊंडु २ । । माअ-१ सुरस २ गुरेट-आ बन्ने अथाह एक प्रकारनां तृण छे लंबाई ३ स्थान-थाणु-खाली । अल्लथ-१ आर्द्रवस्त्र-जलाना-पाणीथी जग्या अथवा अवकाश भी- कपडु २ अंगद-बाजुबंध अवणो वह-गृहफलहकयोः, अण्णओ तरुण-धूर्त देवरेषु । अंतेल्ली मध्य-उदर-लहरोषु, असंगिओ हय-चलयोः ॥५५॥ अवण-१ पाणीना प्रबाहने निकळवानो | अंतेल्लो-१ वच्चे २ जठर-पेट ३ मार्ग-गटर वा नालु २ घरमो फलहक । तरंग अण्णअ-१ तरुण-जुवान २ धूर्त-ठग ३ देर-देराणीनो वर (जुओ 'अण्णो' -गा० ५१ पृ. ४३) ત્રણ અક્ષરવાળા શબ્દો પુશ થયા. Page #382 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ चार अक्षरवाळा शब्दो] असंगिन-१ अश्व-घोडो २ चंचल । गत-भावि-वासरेषु दिवसारम्भे च अवरज्जो। कटि-कठिनयोः अवज्झसं, अलिअल्ली मृगमदे च व्याघ्र च ॥५६॥ अवरज-१ बीती गयलो दिवस २ । अवज्झस--१ कड २ कठण थनारो-आवनारो-दिवस ३ दिवसनो | अलिअल्ली-१ कस्तूरी २ वाघ प्रारंभ देवकुल-वल्मीकयोः अहिहरं, अहिलियं अभिभवे च कोपे च ।। अध्वपश्चाद्भागे समागते अइगयं प्रविष्टे च ॥५७॥ अहिहर-१अहिगृह- देवळ २ राफडो अइगय-१ मार्गनो पाछलो भाग २ अहिलिय-१ अभिभव-पराजय करवो आवी मळेलु- समागत ३ प्रविष्ट-जितवं २ कोप | पेठेलु अइराणी इन्द्राण्याम् तद्वताऽऽसेविन्यां च ।। क्षण-नियमयोः अवसहं, हठ-ईषन्मत्तयोः अक्कसाला अपि ॥५८॥ अइराणी-१ इंद्राणी २ सौभाग्य अवसह- उत्सव २ नियम । मेळववा सारु इंद्राणीनु व्रत करनारी स्त्री | अक्कसाला-१ हठ-बलात्कार २ थोडी उन्मत्त-गांडी-स्त्री । भन्भुत्त-१ अन्भुत्तइ-स्नान करे छे [८१४।१४] २ अब्भुत्तइ-दीपे छे [ ८४१५२ ] भल्लियू-१ अल्लियइ-लीन थाय छे [ ८४१५४ ] २ अल्लियइ-पासे जाय छे [८।४।१३९] બબે અર્થવાળા એ બને ધાતુઓને અમે ધાત્વાદેશના પ્રકરણમાં ધેલા છે એટલે અહીં કરી લખ્યા નથી. [ ચાર અક્ષરવાળા અને કાર્થક શબ્દો પુરા ] Page #383 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ મહુ [पांच अक्षरवाळा अनेकार्थ शब्दो] अविरत - हिक्कयोः अणुसंधियं, अविहावियं च दीने । अनालपने तदेव अक्खणवेलं रत- प्रदोषयोः ॥५९ ॥ " अणुसंघिय - १ अविरत - विरामरहित- निरन्तर २ हेडकी । भविहाविय - १ दोन २ आलपनरहित- बोल्या विनानुं । अक्खणवेल - - १ - रतिक्रीडा २ प्रदोषनो समय - પાંચ અક્ષરવાળા અનેકાર્થ શબ્દા પુરા ૪૬ १ भवअच्छ्--भवभच्छइ - खुश थाय छे, खुश करे छे [ ८|४|१२२ ] २ अवअच्छू-अवभच्छइ - जुए छे [ ८|४|१८१] १अवभास्-अवआसइ - जुए छे [ ८|४|१८१ ] । २ अवआस्-अवभासइ चोटे छे-मेटे छे [ ८|४|१९० ] । १ अव सेह - अवसे हइ - जाय छे [ ८1४/१६२ ] | २ अव सेह - अवसे हइ - नाश पामे छे [ ८|४|१७८ ] । १ अवहर् - अवहरइ - जाय छे [ ८/४/१६२ ] । २ अवहरू - अवहरइ-नाश पामे छे [ 21819७८ ]। અબખ્ત વગેરે આ બધા અનેકા ક ધાતુઓને અમે ધાત્વાદેશના પ્રકરણમાં ખતાવી ગયા છિએ તેથી તેમને અહીં ફરી વાર મ’ગ્રહ્યા નથી. [ छ अने आठ अक्षरवाळा अनेकार्थ शब्दो ] भणितः अकंडतलिमो निःस्नेह-अकृतविवाहयोः । अपकीर्त्याम् असत्ये दाने च अवरिहट्टपुसणं इति ॥ ६०॥ अकंडत लिम-१ स्नेह विनानो २ वांढो विवाह नहि करेलो अवरिपुसण - १ अपकीर्ति २ असत्य ३ दान अहिपच्चुभ - १ भहिपच्चुअइ-ग्रहण करे छे [ ८/४/२०९] २ अहिपच्चुअइ-आवे छे [ ८|४|१६३ ] આ ધાતુને ધાત્વાદેશના પ્રકરણમાં કહેલા છે. [ એ પ્રમાણે એક અથવાળા અને અનેક અથ વાળા અકારાદિ શબ્દા पुरा थया ] Page #384 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ [ये स्वरवाणा मारा करे ] હવે, “પહેલાં બે વરવાળા પછી ત્રણ સ્વરવાળા' એ ક્રમવડે આકારાદિ શબ્દોને પ્રારંભ થાય છે. आहू घृके, आऊ सलिले, तथा वृश्चिके आलासो । आणिकं त्र्यवरते, आअल्ली झाटभेदे ॥६॥ भाहु-घूवड-उल्लु पक्षी आणिक-त्र्यनरत-त्रांसी रतिक्रीडा भाउ-आप-पाणी आमल्लि--एक प्रकारचें झाड-आवळ आलास-वीछी आहु આ શબ્દ હસ્વ ઉકારાંત છે. ઉદાહરણગાથા– आअल्लिया-आहु-आलाससंकुलाम् अटवीमटति स शून्यः । आणिक्कशायिके ! तव कारणेन आउरहितगिरिसरितम् ॥ (४९) હે ત્રાંસાકુરતને જાણનારી સ્ત્રી ! શૂન્ય એવે તે તારા કારણને લીધે તારે માટે-આવળ, ઘુવડો અને વીંછીઓથી ભરેલી તથા પાણી વિનાની પહાડી નદીઓવાળી અટવીમાં આંટા મારે છે. आहच्चं अत्यर्थे, मुख आणुअं, आउलं अरण्ये। आवंगो अपामार्गे, जूटे आमोड-आमेला ॥२॥ आहच्च-आहत्य-अत्यर्थ-हदथी वधारे । आवंग-अपामार्ग-अघेडाने झाड आणुअ-आनन-मुख-मोहूँ आमेल -जूट-जुडो-अंबोडो-वाळनो आउल-अरण्य-जंगल-वगडो . एक प्रकारनो जुडो-बाळने बांधवानी एक पद्धति आम ड आणुअ माना अर्थ आकार छ म बीजा संग्रहकारो ४ छ. आमेल छोगु अर्थमा भी मामेल शम् छे पतनी व्युत्पत्ति आपीड अपरथी यानी छ [ मानीपापीठे मो वा-८।१।२३४ । તથા ૮ ૧ . ૧૦૫ . ] Page #385 -------------------------------------------------------------------------- ________________ ઢશીશબ્દસંગ્રહ ઉદાહરણગાથા—— स्रस्त आमोडम्लान आणुआण तव रिपुवधूनां आमेलो । आहच्च आउलमहोलुठितानां आवंगमञ्जरी: लाति ।। (५०) ४८ ઢીલા પડેલા 'ખેડાને લીધે કરમાયેલ મુખવાળી અને જંગલની જમીન ઊપર હદથી વધારે આળાટતી એવી તારા શત્રુઓની સ્ત્રીઓના અખાડા અઘેડાની મજરીઓને લે છે. आरिल्लो आरात्, आरोहो स्तने, आफरो छूते । आगती कूपतुला, आसंघा इच्छायाम्, । आरिल्ल - अर्वाक्- अर्वाचीन- काळमां उत्पन्न थयेल आरोह-स्तन-थान- बाळकोने दूध देनारो मातानो शारीरिक अवयब आफर - द्यूत - जुगटुं - जुगार आरोह क्षिप्तम् आविद्धं ॥ ६३ ॥ आगत्ती - कूवानी तुला-गरेडी जेना आधारे फरे छे ते साधन आसंघा - आसङ्ग - ङ्ग - इच्छा आविद्ध-- क्षिप्त- प्रेरित - फेंकेल मेड मीले आरोह शब्द छे, मेनो अर्थ પણ એ જ અર્થના સૂચક માત્તેરૢ શબ્દ તા आस घा बीजा केटलाक संग्रहकारो मानो अर्थ आस्था मतावे छे. नितंब - कूलो थाय छे, સંસ્કૃત છે. ઉદાહરણગાથા— आरिल्लमदन ! आगत्तीदृढभुज ! मुञ्च आफरं सुभग ! | म्रियते तव आसंघाप कामआविद्धा वरआरोहा ॥ (५१) હું તાજી ઉત્પન્ન થયેલ કામદેવની વાસનાવાળા, કૂવાની તુલા જેવા મજબૂત ભુજા હાથવાળા હૈ સુભગ ! તુ જીગારને મૂકી દે. કારણ કે ઉત્તમ સ્તનવાળી, કામથી ભાવિદ્ધ-પ્રેરિત થયેલી એવી તે તારી ઇચ્છાને લીધે–તને પામવાની ઇચ્છાને કારણે મરે છે. आणाई शकुनी, आणूवो श्वपचे, हठे आड़ाडा । आयड्ढी - आमोअ - आलंबा विस्तार- हर्ष-भूच्छत्राः ॥ ६४ ॥ Page #386 -------------------------------------------------------------------------- ________________ आणाइ- समळो आणूव श्वपच - चंडाल आडाडा - बलात्कार - हठ-आडोडाई પ્રથમ વર્ગ भाइढि - विस्तार-फेलाव आमोअ - आमोद-हर्ष- आनंद आलत्थ – मोर आसय - आसन्न -पासे, पासेनुं भायाम - बळ आलंब - भालम्ब -2 आमोअ परिमल अर्थन सूय खेड जीले आमोअ शब्द छे पशु તેની વ્યુત્પત્તિ સસ્કૃત આમોદ્દ ઊપરથી કરવાની છે. અર્થાત્ ઉમદ સૂચક आमोअ शह देशी नथी. उद्दार रजुगाथा- हत्वा प्रोषितजनं आणाइकुलम् इव रचितआडाडो । आलंबआयड्ढिमिषात् आमोआ हसति प्रावृड्आणूवो || (५२) ४ -भूमिच्छत्र - वरसादनी छत्रना पेठे जे ऊगे छे मोसममां बिलाडीना टोप સમળીના કુળની જેમ પ્રવાસિજનેને હણીને હઠે ચડે ચામ સારૂપ ચંડાળ હને લીધે બિલાડીના ટેપતા વિસ્તારને ખાને હસે છેइसी रह्यो छे. ४८ आलत्थो मयूरे, आसवं आसन्ने, बले आयामो । आलीलं निकटभये, आउरं आजौ, आउसे कूर्चे ॥६५॥ आलील - नजीकमां भयंरूप आउर - संग्राम - लडाई आउस - कूर्च - बे भवां वच्चेनो भाग अथवा दाढीमुंछ आयाम बीजा संग्रहकारो याने अर्थ लांबु मतावे छे. ઉદાહરણગાથા— आयाम आसयसैन्यं तव प्रेक्ष्य जातआउरआलीला | आलत्थपिच्छच्छत्राणि छर्दित्वा रिपवः अणआउसा यान्ति ॥ ५३) પાસે આવેલું તારું અળવાળું સૈન્ય જોઈ ને રજીસ'ગ્રામથી નિકટની ખીક પામેલા એવા તારા શત્રુએ મેરનાં પીછાનાં છત્રાને છેડીને ક્ વિનાના થઈને જાય છે. Page #387 -------------------------------------------------------------------------- ________________ १० દેશી શબ્દસંગ્રહ आसंगो आसवणं आळयणं वासगेहे । आमोरओ विशेषज्ञके, आहुंदुरो बाले ॥६६॥ भासंग । आसवण वासगृह-रेणाकर्नु घर आमोरम-विशेषज्ञ-विशेष जाणनार मालयण आहुंदुर-बाळ-बाळक आहुंदुर बीजा संग्रहकारो माने जसे आहुंदुर श६ मताव छे. आलिद्ध આ શબ્દની વ્યુત્પત્તિ, િઊપરથી થઈ શકે એમ છે. (જુઓ आश्लिष्टे ल-धौ ८ । २। ४६] तेथी आलिद्ध शम्ने शीस ग्रहमा गये। नथी. आह आह-आहइ-ziक्षा ४२ छ-छे छे. यातुने धात्वाशना પ્રકરણમાં નેધલે છે [ જુઓ ૮. ૪ ૧૯૨ ] તેથી તેને અહીં ફરી લખી બતાવ્યો નથી. Gहारगाथाआमोरय ! श्रीआसंग । त्वया आहुंदुरा करि-हरीणाम् । मित्रआसवण-अमित्रालयणद्वारेषु संघटिताः ॥(५४) 3 श्रीना वास-२४-३५! विशेषज्ञ !-सायतु२ ! त મિત્રના ઘરને બારણે હાથીનાં બચ્ચાં સરસ રીતે ઘડી આપેલાં છે અને અમિત્ર-શત્રુ–ના ઘરને બારણે વાંદરાનાં કે સિંહનાં બચ્ચાં સરસ રીતે ઘડી આપેલાં છે. कमले आरनालं, आसियो लोहघटिते । आसक्खओ श्रीवदे, आमलयं नूपुरगृहे ॥६७॥ आसक्खभ-'श्री' ए प्रमाणे बोलनालं आसिअय--आयसिक-लोढामांथी घडेलु श्रीवद नामनुं सुंदर पक्षी -लोढानी बनावट आमलय- झांझरनुं घरं झांझर राखवानु घरं आरनाल-कमळ Page #388 -------------------------------------------------------------------------- ________________ પ્રથમ વગ आरनाल એક બીજે સના શબ્દ છે, એને અર્થ નો છે પણ એ રજા અર્થને વાચક આપના તે સંસ્કૃત ના ઊપરથી ઊતરી શકે છે અર્થાત્ નો અર્થવાળો એ આજ શબ્દ દેશી નથી. સિં– આરનાલ પ્રા. આરણાલ] आसियअ સંસ્કૃત સાર એટલે લેતું, તે દ્વારા જે નીપજે તે આસિ. અને તેનું અપભ્રષ્ટ રૂપ તે આસિયા'' રાજા રજવાને બનિયમ શબ્દની વ્યુત્પત્તિ, ઉક્ત રીતે બતાવે છે. ઉદાહરણગાથા— लीलाआरनाल-आमलय केलिआसक्खए इमान् तस्याः । यद्विरहे पश्यत् ! हृदय ! न फुसि तद् (त्वम्) असि आसियों॥(५५) રમવાનું કમળ, ઝાંઝરનું ઘરું અને રમવાનું શ્રાવદ પક્ષી-એ અધી તેણીની વસ્તુઓને જેતું હે હૃદય ! જેના વિરહમાં ફુટી-ફાટીજતું નથી તેથી એમ જણાય છે કે તું લોઢાનું બનેલું છે. आअड्डियं परवशचलिते, आऊडियं च द्यूतपणे । आलंकियं च खजीकृते, आमंडणं भाण्डे ॥६८॥ आअड्डिय- परवशपणे चालवू આવિય–સીત– જોર લગ-જૂ આરિચ–ગુજરમી રાત-દોર-જવર | -न होय तेने खंज करवो ते મામ – –ત્ર आअड्डिय ધાત્વાદેશના પ્રકરણમાં અમે એક આય ધાતુ જણાવેલ છે-[કેરાયડુ ૮૫ ૪ ૮૧ ] પરંતુ તેને માત્ર શાપર-વરવું અર્થ છે, એથી એ ધાતુ સાથે પ્રસ્તુત આકવિ શબ્દને કશે સંબંધ નથી. . ઉદાહરણગાયા સને રિ કહિયં ને જાતિ स आअड्डिय-आलंकिएहि कथं अभिसर्तव्यः ? ॥ (५६) હે સખિ ! રનના પાત્ર જેવી પૃથ્વીને જે ક્ષણવારમાં જુગારની હેડમાં મૂકે છે તેને પરવશચલિતપણે અને ખંજીકૃતપણે શી રીતે અભિસરાય ? Page #389 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ आरोग्गिय आसीवय-आहुडिया भुक्त-सू(सौ)चिक-पतितेषु । मिश्रत्वम् आडुआली, आसरिओ संमुखाऽऽयाते ॥ ६९ ॥ આરોf –- આરોગેજું-મરોળવું-વાયું | મારુષારિ–મિશ્રng –૪૪ -ગમવું आसरिम-आसृत-सामु आवेल-सामु भासीवय-आसेवक-सोयवती आजीविका | आवद्यु करनार-सई-कपडां सीवनार दरजी आहुडिय-पतित-पडेलु-नीचे पडवू ઉદાહરણગાથાઅજાયબાજુમાસ્ટર સલૂનાં તા નરેન્દ્ર ! કૂળમ્ आहुडियाणम् अरण्ये पत्रपुटआसीवअत्तं आसरियं ।। (५७) હે નરેંદ્ર ! સેળભેળવાળા સાથેવાને ખાનારા અને નીચે પડેલાહારી ગયેલા-એવા તારા શત્રુઓની સામે જંગલમાં પાંદડાના પડિયા સીવવાનું અર્થાત પડિયાના સઈ થવાનું કામ આવી પડયું છે. આ ગાથામાં અને ઊપલી ગાથામાં રાત્રિ આકરા આકાશ અમાર્જિન સાદુચિ વગેરે પ્રયોગો જણાવેલા છે. તે બધા ભૂતકૃદંત જેવા જણાય છે. એ બધાના મૂળમાં અનુક્રમે આગવું સારુ જેવા માગઢ દુર વગેરે ધાતુ જેવાં જણાતાં દેશી નામ છે અર્થાત્ આગવું વગેરે દેશી નામ ઉપરથી મા વગેરે દેશી ભૂતકૃદંત નીપજેલાં છે. એ ગામડુ વગેરે દેશના ઊપરથી તેના નામધાતુઓ પણ બની શકે છે, નામ ઉપરથી ધાતુ બનાવતાં તેને કરવાના અર્થને સૂચક નિશુ પ્રત્યય [ સિદ્ધહેમા ૩૪૪૨ ] લગાડવાને હોય છે. ચામડું જાતિ ત મામડુ. એ જ રીતે મારું વીત-ગઝરૂ, आरोग्गं करोति आरोग्गइ, आडुआलिं करोति आडुआलइ, आहुडं ત્તિ આદુ વગેરેમાં સમજવાનું છે. આમ નામને ધાતુ બનાવી તે દ્વારા બીજા સંબંધક ભૂતકૃદંત વગેરે કિયાવાચક શબ્દો બનાવી લેવાના છે અને આ રીત ક્રિયાવાચક બધા દેશી શબ્દમાં લાગુ પાડવાની છે. आयावलो च बालातपे, आवालयं च जलनिकटे । आडोवियं च आरोषिते, आराइयं गृहीते ॥ ७० ॥ Page #390 -------------------------------------------------------------------------- ________________ आयावल-- आतापलव थोडो तडको बाल आतप } आवाल आवालय अप्+आल=आवालपाणीनी पासे પ્રથમ વગ आडोविय - आटोपित- आरोषितरोषयुक्त - आटोपयुक्त आराइय - आरात - ग्रहण करेलं आवाल-आवालय क प्रत्यय सागेसो होय त्यारे आवालय जने छे भने क अत्यय न લાગેલા હાય ત્યારે આવાહ થાય છે. आराइय बोजा संग्रहकारो माने अर्थ आसादित प्राप्त करेलुं गतावे छे. उदाहरणुगाथा— आयावले प्रसृते कि आडोवसि रथाङ्ग ! निजदयिताम् । आराइयबिन्दो आवालस्थितां प्रसादय || (५८) " હે ચક્રવાક ! સૂના ખાલ આતપ ફેલાતાં સૂર્યના ઉદય થતાં-તું પેાતાની સ્ત્રી ઊપર શા માટે રાષે ભરાય છે ? મિસકને ગ્રહણ કરેલા તુ, પાણીની પાસે બેઠેલી એવી તેને પ્રસન્ન કર. मालाकारे आरंभिभो च आइसणं उज्झितके । आलीवणं प्रदीप्ते करिकायां आवरेsया चैव ॥ ७१ ॥ No आरंभिअ- मालाकार- माळा करनार माळी आइसण- आदिशन- उज्झित - छोडेल, छोडबु-फेंकी देव आहम्मिय आन। अर्थ' आवेलु थाय छे. जवा अर्थभां हम्म् धातु छे. [अम इम हम्म XXX गम्लं गतौ धातुपाश०१, धातु 3८-२] તેનું આ ઉપસગ સાથેનું ભૂતકૃદંત આઇમ્મિત થાય અને તેનું પ્રાકૃત श्यांतर आहम्मिय थाय ये रीते : आहम्मियनी व्युत्पत्ति समन्वानी છે અર્થાત્ એ શબ્દ દેશી નથી. आलीवण — आदीपन- प्रदीप्त- सळगेलं, सळबु' - आवरेइया करिका :- आग लागवी पात्र - -मद्य पीरसवानु Page #391 -------------------------------------------------------------------------- ________________ ૫૪ દેશીશબ્દસંગ્રહ आइग्थ्-माइग्घइ-आजिघ्रति-सूधे छे । भाउड-आउइ-मज्जति-बुडे छे. [८ । ४ । १३] ८ । ४ । १०१] आहोड्-आहोडइ-ताडयति-मारे छे. आरोल-आरोलइ-पुल्जयति-पुंज करे [८ । ४ । २७] छे-ढगलो करे छे [८।४ । १०२] आसंघ-आसंघइ-संभावयति-संभावना आयंबू-आयंबइ । वेपते-कंपे छेकरे छे [८ । ४ । ३५] आयज्झ-आयज्झइ धीरे धीरे हले भाड-आअड्डइ-व्याप्रियते-वावरे छे छे. [८ । ४ । १४७] प्रवृत्ति करे छे [८ । ४ । ८१] आढ–आडबइ-आरभते-आरंभ करे ___ छे- शरू करे छे [८ । ४ । १५५] आलिह-आलिहइ-स्पृशति-स्पर्श करे । भारोअ-आरोअइ-उल्लसति-उल्लसे छे छे-अड के छे [८।४ । १८२] | [८ । ४ । २०२ । आयंछ -- आयंछइ-कर्षति-खेंचे छे. आढप्प-आढप्पइ-आरभ्यते-आरंभ [८ । ४ । १८५] करवो-शरू करवू [८।४। २५४] આ બધા ધાતુઓ, ધાત્વાદેશના પ્રકરણમાં નોંધેલા છે તેથી અહીં ફરી નોંધ્યા નથી. आरालि ॥ शनी मथ रसोयो थाय छे से आरालिक श७४ अपरथी प्रा० आलिअ श६ त३ छ मेथी आलिअ शहने देशीस अंडमा ધ્યે નથી. ઉદાહરણગાથાकस्य वा वियोगआलीवणे आरंभि ! त्वं पतिता । यद् मदिराविमुख्या आइसण आवरेइयाइ कृतम् ॥(५९) અથવા હે માલણ ! તું કોના વિગરૂપ અગ્નિમાં પડી છે કે મદિરાથી વિમુખ થયેલી તે મદ્ય પીરસવાના વાસણને ફેંકી દેવાનું કર્યું છે. आयासलवो नोडे, आयासतलं च हर्म्यपृष्ठे । आणंदवडो प्रथमे वध्वा रुधिरारुणे वस्त्रे ॥७२ ॥ Page #392 -------------------------------------------------------------------------- ________________ પ્રથમ વ આયાસરુવ-માગાય-પક્ષનું ઘર્ માઢો. आयासतल - आकाशतल - घरनी શીત્રાવાલો. ઉદાહરણગાથા— आयासत लोपरि वल्लभस्य चरितं वयस्ये ! निहुष्व । आणंदवडो आयासलवस्थिता सारिका च तत् कथयति ॥ (६०) आणंदवड - आनन्दपट-बहूनुं पहेली वारनुं लोहीथी लाल थयेल वस्त्रप्रथम संलग्न थतां वर, वहूनुं कुंवारापणुं हरी ले छे. ते प्रसंगे वहूनुं मर्दन थाय छे, ए मर्दनद्वारा वहूने जे रुधिर नीकले छे ते रुधिर द्वारा रंगायेलु वस्त्र जोईने 'हू जननी थवाने योग्य छे' एम जणायाथी ते वस्त्र बांधवाने आनंद आपे छे माटे एनु नाम 'आणंदवड' छे ૧૫ હે સિખ ! વાલમનું અગાસી ઊપરનું-અગાસી ઊપર થયેલુ‘ચરિત્ર તુ ભલેને છૂપુ" રાખે પણ તે ચરિત્રની હકીકત તા માળામાં બેઠેલી મેના અને લેાહીથી પ્રથમ જ રંગાયેલુ વસ્ર કહી ખતાવે છે. आविलुंपिय યોજ્ઞા સંપ્રશ્નોપ આ સ્થળે આવિષ્કુવિય શબ્દને નાંધેલા છે પણ અમે તેને ધાત્વાદેશના પ્રકરણમાં ખતાવી ગયા છિએ માટે અહી નોંધતા નથી. જીએ[ ૮ ૫ ૪ ૫ ૧૯૨ ] જાણ ધાતુને બદલે તેના અથ'માં પ્રાકૃતમાં વિદ્યુત ધાતુ વપરાય છે. વિધ્રુવની સાથે આ જોડવાથી તેનુ ભૂતકૃદંતનું રૂપ વિğવિય થાય. આવિનુંપિય એટલે અમિષિત છેટું. असे अणय તે આના અથ વિત્ત રચન-અર્થાત જેને જોવાથી જોનારા તૃપ્ત ન થાય-જોનારની કે સાંભળનારની આંખ વગેર ઇન્દ્રિય તૃપ્ત ન થાય-આંખ વગેરે ઇંદ્રિયા ધરાય નહી એવી સુ ંદરતમ વસ્તુ અલૈયાય કહેવાય. તે આણેમળયની વ્યુત્પત્તિ સસ્કૃત આલેચન ઊપરથી ઊતરે છે તેથી એને આ સગ્રહમાં મેયેર્યાં નથી. [બે સ્વરવાળાથી માંડીને પાંચ સ્વરવાળા એકાક શબ્દો પુરા થયા] Page #393 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્રહ अनेक अर्थवाळा में स्व२वाणा आकारादि वगेरे शब्दोप्रसवदुःख - नित्य-दृष्टेषु आवि, आलं वह मृदुकयोः । अत्यर्थ - दीर्घ - विषमेषु लोह - मुसलयोः तथा आअं ॥७३॥ भावि - १ प्रसवनी पीडा २ नित्य ३ दीठेलु के जोवु . आल -१ बहेको २ मृदु-आळु - कोमल. आअ - १ हद बहार - वधारे २ आयत- लांबु ३ विषम ४ आयस- लोढुं ५ मुसळ - सांबेल. થર आणिय आदियं इष्टे गणनीये अप्रमत्त- गाढयोः । सीत्कारे पणिते आहुडं, आयरं उदूखले कूर्चे ॥७४॥ आणिय आढिय } आहुड - १ इष्ट-मनगमतुं २ गणबा जेपुं ३ प्रमाद विनानुं ४ गाढ. ३१ सीत्कार करवो-सीसकारवु-चीस पाडवी २ पणित - स्तवेलु-स्तुति अथवा जुगारनी शरत. आयर १ ऊखळो २ कूर्च - बे भवांनी वच्चेनो भाग अथवा दाढीमुंछ आल्लो रोग- चलयोः, विलपिते चित्रिते च आराडी । आरद्धं च प्रवृद्वे सतृष्ण-गेहाऽऽगतेषु च ॥७५॥ आभल्ल -- १ रोग २ चंचळ आराडि -१ आराटि - विलाप करवो २ चित्रित चित्रवाळु आरद्ध--१ आऋद्ध - विशेष वधेलु २ तृष्णावाळु ३ घेर आवेलु --- आरडिय बीजा था। आराडिने महते आरडिय - ( मारटित) शब्द અતાવે છે અને તેના ઉકત એ અર્થા પણ સૂચવે છે. તેઓ કહે છે કે, "चित्तलयं विलवियं च आरडियं " [चित्रकं विलपितं च आरडियं ] आरणं अधर - फरयोः, आवियं इन्द्रगोप- मथित-प्रोतेषु आउरं अतिशय उष्णयो: चलित- कुपित-आकुलेषु आहित्थो ||७६ || भारण- १ अधर - होठ २ फळु -ढाल. भविय - १ इंद्रगोप नामनो नामो की ढो २ मथित - मथेलु - वलावेलुं ३ परोवेलं. आउर - १ अतिशय २ अनु. आहित्य - १ चलित-चळेलं २ कोपेलं ३ आकुळ. Page #394 -------------------------------------------------------------------------- ________________ | आविअज्झा-१ नवो वहू २ परतंत्र स्त्री. પ્રથમ વર્ગ પ૭ आरेइयं मुकुलिते मुक्ते भ्रान्ते सरोमाञ्चे । नववधू-परतन्त्रयोः आवट्टिय-आविअज्झाओ ॥७॥ आरेइय-१ मुकुलित-मोकळु थयेलु- | खिलेलु २ मुक्त-छुट्टो ३ भ्रान्त | आवटिया नवी वह २ परतंत्र स्त्री. ____४ रोमांचवाळ आइप्पणं च पिष्टे क्षणगृहमण्डनसुधाच्छटायां च । अविविक्त-संकटे आरंदरं, आवडियं संगत-सारे ॥७८॥ आइप्पण-- पिष्ट-पीठ-चोखाना । __ आरंदर-१ एकान्त नहि -वस्त वाळु __ लोटनु पीलु २ उत्सवने प्रसंगे घरने २ सांकडं शणगारवा चूनानुं छांटj. ___ आवडिय-१ संगत-संगमवालु २ सारं आइप्पण बीजा संग्रहकारो म। शहना हो अथ सतावे छः आइप्पण એટલે ૧ ચેખાના પીઠનું-પીસેલા ચેખાનું –દુધ અને ૨ ઘરનું ભૂષણ. अवित्त-संकडे । अभिडिय-सारे । મૂળના આ બન્ને શબ્દ, સમાહાર દ્વધ સમાસમાં મૂકેલા છે. अभिडिय प्रातमा सम् ७५ साथेन। गम् धातुन। स्थानमा अभिड धातु १५२राय छः [समा अभिडः ८।४ । १६४ ] भने तेनु भूततर्नु ३५ अभिडिय थाय छ माटे मही अभिडियो संगत અર્થ બતાવે છે. आलुखआलुख--आलुखइ-दहति-बळे छे. आलुख्--आलुखइ-स्पृशति-स्पर्श करे छे, मा भन्ने आलुख धातुमाने अमे धारवाशना प्रभi [८ । ૪. ૨૦૮ ૫ તથા ૮ ૪ ૧૮૨] નેધેલા છે માટે અહી એને ફરી લખ્યા નથી. આકારાદિ અનેકાર્થ શરદ પુરા થયા. Page #395 -------------------------------------------------------------------------- ________________ ૫૮ દેશી શબ્દસંગ્રહ [કારાદિ અનેકાર્થક શબ્દો]. हवे 'पेला बे स्वरवाळा इकारादि शब्दो पछी त्रण स्वरवाळा' ५ ज पूर्वक्रम वडे इकारादि शब्दोने कहेवामां आवे छः इग्गो भीते, इन्भो वणिजि, इक्षुशकले इंगाली । इक्कुसं उत्पलम्, इरिणं कनकम्, इन्दिन्दिरे इइंडो ॥७९॥ इग्ग-भोत-भय पामेलो વય--ગીર ઉત્પન્ન इन्भ-इभ्य-वाणियो રિખ---દિર-નવ-શોનું इंगाली-शेरडीनी कातळी --મમરો નીચે જણાવેલા શબ્દોની સાધનિકા, આઠમા અધ્યાયમાં બતાવેલી છે તેથી તે શબ્દને અમે અહીં ફરી નેંધી બતાવ્યા નથી. જ }—gaz-g[ ૮ ૨ ૮૫ ] f–ાની-મળો [૮ ૨ / ૧૩૪ ] -- ૪-નર [ ૮ ૨ ૧૮દ્દા ] इक्कुस મૂળ ગાથામાં આ શબ્દને સાધારણ ર૪ અર્થ જણાવે છે તે પણ તેને અર્થ “નીલ ઉત્પલ–નીલું–ઉત્પલ-કમલ” સમજવાને છે. રહ્યા હજારે આ શબ્દને પણ દેશી સંગ્રહમાં નેંધે છે. પરંતુ અમે તે આ શબ્દને સંસ્કૃત નામમાલામાં દીઠે છે માટે દેશીસંગ્રહમાં સ્પષ્ટપણે નેં નથી પણ અર્થ બતાવવાની આ રીતને બાને અમે ફુરિત શબ્દની નોંધ આ સંગ્રહમાં લીધી તે છે જ. ઉદાહરણગાથાइब्भाणं इरियं, इक्कुर्स इइंडाण, गजानां इंगाली। parrot “r ઐશ' કરો દુ સમુદતિ (૨) વાણિયાઓને સેનું, ભમરાઓને નીલું કમળ, હાથીઓને શેરડીની કાતળીઓ અને ભય પામેલાઓને “તું ન ડર એ શબ્દ હરખ ઊપજાવે છે. Page #396 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ૫૯ इक्कण-इराव-इग्घिय-इरिया चौर-करि-भत्सित-कुटीषु । अवधाते इंघियं, इंदग्गि-इंदग्गिधूमं अपि तुहिने ॥८॥ इकण-चौर इंघिय-सुंघेखें इराव-हाथी इंदग्गि ) इग्घिय-भर्त्सना पामेल-वखोडेल इरिया-कोटडी | इंदग्गिधूम -हिम-वरफ उहाहरथामनहक्कण ! बलइग्घियइराव ! प्रशाइरियास्थिता मुनयः । इंदग्गिनगे इंदग्गिधूमधवलं यशः तव जिघ्रन्ति ॥ (६२) બળથી હાથીને ભેઠા પાડી દેનાર હે મનચોર ! હિમાલય ઊપર બુદ્ધિરૂપ ઓરડીમાં બેઠેલા મુનિએ તારા હિમ જેવા ધવલ યશને सुधे छे. कौमारे इंदमहो. इंदोवत्तो च इन्द्रगोपे । कीटेषु इंदगाई युतेषु, इरमंदिरो करभे ॥८१॥ इंदमह-कौमार-कार्तिकेय इंदगाइ-बे जोडिया कीडा-जेओ इंदोवत्त-इंद्रगोप नामनो नानो कीडो । ऊपरराऊपर चडेला साथे भमे छे-रहे छे इरमंदिर-ऊंट. इंदमह अवन्तिसुन्दरी नामे २०४२ इंदमहो ने पहले इंदमहं नधेि छ અને તેમ કરી ફ્રેમ શબ્દની નાન્યતર જાતિ સૂચવે છે. તથા તેને अथ सतावतi मे २ इंदमहं कौमारम् मे म ४२ छे. मम मावे कौमार श६ भारी संगधा मर्थात् कुमारीनु मेवा भाव सतावे छे. तात्पर्य से इंदमह मेट कुमारीनु अर्थात् कौमार-मारावस्था संधी-पाप-मराट-अनुभुत-यौवन. मा मथ ने स्पष्ट ४२१॥ मे अवन्तिसुन्दरी, नीयनी ॥ BIR२५३ બતાવે છેઃ Page #397 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ उपहसति इन्द्राणीम् इन्द्रः इन्दीवराक्षि ! इदानीम् । इन्दमहप्रेक्षिते ! तव मुखस्य शोभां निपश्यन् । अर्थात् હે કમળ સમાન આંખ વાળી અને કુંવારાપણામાં નજરે ચડેલી ! હમણું તારા મુખની શોભાને ધ્યાનપૂર્વક તે ઈન્દ્ર, ઈન્દ્રાણીને ઉપહાસ કરે છે. ઉક્ત ગાથામાં આવેલે હંમદ્દ શબ્દ "કુમારાવસ્થાને સૂચવે છે? એમ નિતpોનો અભિપ્રાય છે. कौमार દેશીશબ્દસંગ્રડકાર આ આચાર્યો ન શબ્દની વ્યુત્પત્તિ બતાવતાં જણાવેલું છે કે “કુના મા ઉતિ શુરાત્તે” અર્થાતુ કુમારીમાં પેદા થયેલે તે કૌમાર એટલે કુમારી-પાર્વતી–ને પુત્ર તે કૌમાર અર્થાત કાર્તિકેય-સ્કંદ, ઈદમહ એટલે કાર્તિકેય. ઉદાહરણગાથાइरमन्दिर-इंदगाई-इंदोवत्त-आदिजन्तवोऽपि वरम् । પુનઃ મૂન સ્ત્રનાં ઘરે જ નથતિ કરે (૩) ઊંટ, ઊપરાઊપર ચડી સાથે ભમનારા બે જોડિયા કીડા અને ઈન્દ્રગેપ નામને કીડે વગેરે જંતુઓ તો ઠીક; પણ ઇંદમહ-કુમારીને પુત્ર કાર્તિકેય–તે ખરેખર માણસમાં લાજ અને હાંસી જ ઊપજાવે છે. इन्द्रोत्थापने इंदट्ठलओ, इंदमहकामुओ श्वाने । इंदट्ठलअ-इन्द्रनु उत्थापन करवू- इंदमहकामुअ-इन्द्रमहकामुक-कुतरो इंद्रनी मूर्तिने पाणीमां पधगववी ઉદાહરણગાથાइंदलओ शरदि प्रयाणचलितइभर्जितैः त्वया । रचितः रिपुभिः अरण्ये सहचरइंदमहकामुअरवैः ॥ (६४) - શરદઋતુમાં ઈદ્રોત્થાપનને ઉત્સવ તે પ્રમાણમાં ચાલતા હાથીએની ગર્જના સાથે ઊજવ્યા ત્યારે જંગલમાં રહેતા તારા શત્રુઓએ તે ઉત્સવ, સાથે રહેતા કુતરાઓના ભસવાવડે ઊજવ્યા એિક અર્થવાળા કારાદિ શબ્દો સમાપ્ત Page #398 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ हवे अनेक अर्थवाळा इकारादि शब्दोनी नोंध छः इल्लो दरिद्र-कोमल-प्रतीहार-लवित्र-कृष्णेषु ॥८२।। ___इल्ल.-१ दरिद्र २ कोमळ ३ प्रतीहार-द्वारपाळ ४ . कापवान साधन-दातरडं ५ काळु-काळा रंगनुं शार्दूल-सिंह-वृष्टिनिवारणेषु तथा इल्ली । वृषी-वृष्टिरक्षणयोः गृहद्वारे च इल्लीरं ॥८३॥ इलिल--१ व्याघ्र २ सिंह 3 माथे पडता वरसादने रोक्वानुं छत्री जेवू साधन इल्लोर--1 वृषी-ऋषिओने बेसवार्नु आसन २ वृष्टिथी बचq के बचवान साधन ३ घरनो दरवाजो. [इकारादि अनेकार्थ समाप्त] हवे आदिमां दीर्घ ईकारवाळा शब्दोः ईस कीले, रोज्झे ईसओ, ईसरो मदने । ईस--खीलो ईसर-ईश्वर-कामदेव ईसअ-ऋश्यक-'रोझ' नामनो-मृग Gडरगाथाशुष्कईसरेहिं नित्यं भ्रमणशीलैः ईसएहिं इव चौलुक्य ! । दलभोजनैः ईसोकृताः तव अरिभिः पत्रद्रमाः॥ (६५) હે ચૌલુક્ય ! રોઝડાની જેમ નિત્ય ભમ્યા કરતા અને જેમને કામદેવ સુકાઈ ગયેલ છે અર્થાત્ જેઓ કામવૃત્તિને લીધે વ્યાકુલ બનેલા છે એવા તારા શત્રુઓએ પાંદડાં ખાઈ ખાઈને પાંદડાંવાળાં ઝાડને ખીલા જેવા કરી મુકયા છે. अनेक अर्थवाळा ईकारादि शब्दोः शबरशिरःपर्णपुटके ईसियं तथा वशायितके ॥८४॥ ईसिय---१ शवर-भील-ना माथा ऊपर, पत्रपुट-पांदडानो पडियो २ वशायित वश रहेवा जेवू करवू-परवशपणुं [આદિમાં દીર્ઘ ઈકોરવાળા એકાઈક તથા અનેકાર્થક શબ્દો પુશ થયા] Page #399 -------------------------------------------------------------------------- ________________ કર દેશીશબ્દસ”ગ્રહ हवे आदिमां उकारवाळा शब्दोः उंडं गभीरे, उच्छू वाते, उकं च पादपतने । उच्छो अन्त्रावरणे, उड्डो कूपादिखनके || ८५ ॥ उंड -- ऊंड - गंभीर उच्छु -वात-वा ठक्क - पगे पडवुं - पायलागणुं उद्याडुरणगाथा उच्छू उष्णः खाताः उडेहिं कूपकाश्च अतिउंडा । उच्छं दहति च तृष्णा उक्कं इदं तव मरुस्थलि ! ए ! ॥ (६६) ઊના પવન અને એડ લેાકાએ ખાદેલા અતિ ઊંડા કૂવા તથા હાજરીને બાળી નાખે એવી તરસ (આ બધુ... જોતાં) હૈ ! મારવાડની धणी ! तने या (भारु) पायलागायें छे. अथवा (आ मधु नेत) [तव मरुस्थलूयाः ] तारी भारवाडनी थणीने सभा मा पायसागा छेનવ ગજના નમસ્કાર છે. उच्छ--आंतरजांनुं आवरण- भोज्झरीहोझरो उड्डु -- ओड कूवा वगेरेने खोदे छे ते जात-ओड लोको उरं आरम्भे, उच्च नाभितले, बन्धने उंबा । तृणपरिवारणकं उडु, उंबी पुनः पक्वगोधूमे ॥ ८६ ॥ उर -- आरंभ - शरूआत उच्च--नाभितल-नाभिनी नीचेना भाग उबा -- बंधन - बांधवानुं -- पकडवानुं - साधन - फांसलो उड्डु -- घासनुं बनेलुं ढांकण - जेनाथी ढांकी शकाय एवं घासनुं ढांकन उंबि --- पाकवा आवेला घडं ढाडुरगुगाथा - कुन्तलउडुच्छन्नेन जननयनमृगाणां उंबखातम् इव । मदनेन उरे रचितं तव उच्च उबिगौरे ॥ (६७) પાકા ઘઉં જેવા (हे युवती !) या घ नेवा और मेवा (तारी नालिना) આર્ભસ્થળમાં-જ્યાંથી નાભિની શરૂઆત થાય છે તે સ્થળ ઊપર-કામદેવે વાળરૂપ ઘાસના ઢાંકણા વડે ઢાંકીને મનુષ્યેાનાં નયનરૂપ મૃગેાને ફ્રાંસલા समान जोहेला माडा नेवु-ता नालितस स्थेयुं छे. अथवा गोरंगि ! એવા પાઠાંતર પ્રમાણે પાકેલા ઘઉં જેવા ગૌર અંગવાળી હું યુવતી એમ પણ અર્થ સમજવા. Page #400 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ અમારા વ્યાકરણના આઠમા અધ્યાયમાં નીચેના શબ્દો સાધી બતાવેલા છે માટે એ શબ્દને અહીં ફરી વાર નોંધ્યા નથી. उन्भ--ऊर्ध्वम्-ऊभु-उंचुं । [वा ऊचे ८ । २ । ५९] उन्भे--यूयम्-तमे । [मे तुब्धे इत्यादि ८ । ३ । ९१] उअ-पश्य-जो-देख [उअ पश्य ८ । २ । २११] उस्सा આ શબ્દનો અર્થ “ધેનુ-ગાય' થાય છે અને તેની વ્યુત્પત્તિ સંસ્કૃત 'उमा' श६ अ५२थी सभवानी छे, भाट सेवा व्युत्पन्न 'उस्सा' पहने महीनध्या नथी-"वसति क्षीरम् अस्याम् उस्रा"-मध वसे छ રહે છે તે ઉસ્ત્રા-[અમર૦ ક્ષીર૦]. उक्का-उक्कंदी कूपतुला, चुल्ल्यां उल्लि-उद्दाणा । उव्वा-उव्वर-उव्वाहा उक्कोलो च धर्मे ॥८७॥ उका उन्धा उव्वर उकंदि । -कूवानी तुला-जेना ऊपर गरेडी फरती रहे छे ते साधन उव्याह -ऊष्मा-घाम-गरमी उल्लि उक्कोल ) उकळाट -चूलो उद्दाण उक्कति बोजा केटलाक सड। उक्कदिने पहले उक्कंति नांधे छे. ઉદાહરણગાથાज्वलितअग्निउल्लिउवासंतप्ता उष्णकालउक्कोले । कर्षकदुहिता ब्रजति उ ! उक्काकर्षितजले ॥ (६८) उदाणं इव समुद्र लवते वडवानलउव्वरं जयति । कस्य उव्वाहं न जनयति उक्कंदिभुजः पतिः मम ॥ (६९) ઓ ! ચૂલાની ધખતી આગના ઊકળાટથી તપી ગયેલી ખેડૂતની છોકરી ઊનાળાના ઊકળાટમાં કૃપતુલા દ્વારા ખેંચી કાઢેલા પાણીમાં ચાલી जय छे. ચૂલાની પેઠે સમુદ્રને લંઘી-ટપી-જાય છે, વડવાનલના ઊકળાટને જીતી લે છે એ અને ફૂમતુલા જેવી દઢ વા લાંબી ભુજાવાળે મારો પતિ, કોને ઊકળાટ ઊપજાવતું નથી ? Page #401 -------------------------------------------------------------------------- ________________ દેશીબ્દસંગ્રહ उररी पशौ, कृसरायां उण्डिया, उण्णमो समुन्नतके । उलियं निणिताक्षे, उअ ऋजौ, उक्खली पिठरे ।।८८॥ उररि--पशु । उलिय—निकूणित अक्ष-त्रांसी आंखउण्हिया--उष्णिका-खीचडी ___ वळेली आंख उण्णम--उन्नाम-समुन्नत-उन्नति पामेलु उअअ--ऋजुक-सरळ--सीधुं -ऊंचु उक्खलि--उखा-पिठर-स्थाली-थाळी गाथाउअअउण्णमदेहलीम् उल्लङ्घ्य बहिः उलियं निपश्यन्ती । उक्खलि उण्डियं उररो उत ! रोरगृहे उल्लेदि । (७०) બહાર ત્રાંસી આંખે તું પશુ, સીધી ઊંચી ડેલીને ટપી જઈને રાંકના ઘરમાં પેસી જઈ થાળીમાં કાઢેલી ખીચડીને ચાટી જાય છે. જેદેખन४२ २. उल्लुटुं मिथ्यायाम्, उवियं शीघ्रम्, दूषणे उसुओ । धत्तरे उम्मत्तो, उलितं उच्चस्थिते कूपे ॥८९॥ उल्लुट्ट-मिथ्या-ऊलटुं-विपरीत--खोटुं उम्मत्त--उन्मत्त-धत्तूरो-उन्माद करे -ऊंधु ए धत्तरो उविय---शीघ्र-झट-चोपथी उलित्त---ऊंचे रहेलो कूवो-ऊंचाणमां उसुअ--दूषण-दोष आवेलो कूवो उम्मत्त बीजा संग्रहकारो 'उम्मत्त'नो मथ २-२81-मताव छे. ઉદાહરણગાથા— उल्लुटुं यत् कनकं प्रेक्षसे उम्मत्तउसुअविधुरोऽसि । तस्मात् रे ! पयःपानकृते व्रज उवियं उलित्तकण्ठदेशे ॥ (७१) તું પત્તશના દોષથી વિધુર-વ્યાકુળ-થયેલે છે માટે સેનાને મિથ્યા -ઊલટું દેખે છે-માને છે તેથી પાણી પીવા માટે ઊંચાણમાં આવેલા पाने ४id यां५थी । ३.! उग्घट्टि-उयालीओ अवतंसे, स्फाटिते उरत्तं च । बहुके उंबरं, उच्छुरं अविनश्वरे, खले उप्फालो ॥९॥ Page #402 -------------------------------------------------------------------------- ________________ उचट्टि उयालि } — अवतंस-छोगुं उरस - फाडवु – ऊतर डवु - सोवेल फाडी नाखवुं પ્રથમ વ उंबर ये जाने उंबर शब्द छे, थेने अर्थ डेली - उंबरो थाय छे. खे डेली अर्थवाणा उंबर शण्डनी व्युत्पत्ति संस्कृत उदुम्बर अपरथी નીપજાવવાની છે અર્થાત તેહી અનેા વર શબ્દ દેશ્ય નથી. ઉર્દુभ्५२-५२-[८।१।२७०] - उमराना लाउडा माथी मनेो-जर- भाषाभांઉષ્મા અથવા ઉમરો. उधारगाथा - रे उत्फाल ! उरते प्रेम्ण सुरवधूउयालियोग्यैः । किं नाम उंबरउच्छुरनवकुसुमैः अपि उग्घट्टी १ ॥ ( ७२ ) उट्ठल्ल उट्ठल उम्मल — थी } — लसबुक क्लासमां आव - उंबर - घणुं - बहु उच्छुर -- नाश न पामे तेंव उष्फाल — खल-लुच्चो दुष्ट ૨૬ન ! પ્રેમ ઊતરડાઈ ગયા પછી−તુટી ગયા પછી-તું દેવાંગનાઓને ગામાં નાખવા યાગ્ય એવાં ઘણાં-નાશ નહિ પામે એવાં નહિ કરમાયેલાં તાજા' અને નવાં ફૂલાથી પણ છેગું કરે તે ય શું ? उट्ठल - उट्ठला उल्लासे, तथा उम्मलं स्त्याने । उक्कुंडो मत्ते, उद्गमे उड्डाअ - उष्फोआ ॥ ९१ ॥ उवकुंड - मत्त - मातेलो - उन्मत्त उड्डाभ उप्फोअ } સ - उद्गम-ऊगवु - ऊगी नीकळवु उदाहरणुगाथा तृणउको अक्कुंडवृषभउट्ठल उत्खात उम्मल उत्पङ्के | शरदि तव वैरिभिः मुक्ता उड्डायउट्ठला ॥ (७३) ઘાસ ઊગવાને લીધે માતી ગયેલા સાંઢે ઉલ્લાસમાં આવી જઈને થીજી ગયેલા-જામી ગયેલા-કાદવ જ્યારે ઊખેડી નાખ્યા એવી શરદ ऋतुभ तारा वैरियमे-शत्रुओमे (पोताना) अगवाना - भीलवानाउद्यासी-डी- भूडी- छोडी - हीघा. ૫ Page #403 -------------------------------------------------------------------------- ________________ દેશીશાબ્દસંગ્રહ उक्कोडा उक्कंडा लचायाम्, त्रुटिते उल्लुक । उप्फुण्णं आपूर्णे, उच्छाहो सूत्रतन्तौ ॥१२॥ उकोडा । । -उत्कोटा-लांच-लालच उप्फुण्ण-उत्पूर्ण-आपूर्ण-छलोछल भरेलु उकंडा उल्लुक-तूटेलं- भांगी गयेलं उच्छाह-सूत्रनो तंतु-सूतरनो तांतणो ઉદાહરણગાથા– विरहउप्फुण्णे ! उक्कोडअनिपुणे ! देहि तस्य उक्कंडं । उच्छाहेहि न मुग्धे ! संधीयते प्रेम उल्लुक्कं ॥ (७४) હે વિરહથી છલેછલ ભરેલો ! લાંચદેવમાં નિપુણ ! અથવા લાંચ દેવામાં અનિપુણ ! તું તેને લાંચ આપ, હે મુગ્ધ ! તુટેલે પ્રેમ સૂતરના તાંતણુએથી સંધાતા નથી. संमर्दे उत्थग्यो, अधस्तनमुखके उम्मत्थं । परिवर्तने उत्थल्ला, उपदेयां उद्देही ॥१३॥ उत्थग्ध-संमर्द-भीस उत्थला–परिवर्तन-फेरफार-पाछा फरवू उम्मत्थ-उन्मस्त-नीचुं मुख-ऊंधे ___ -ऊथलो माथे-विपरीत-ऊधुं उद्देही-उधई ઉદાહરણગાથા जनउत्थग्धे उल्लिऊण मा प्रेक्षस्व द्वारि उम्मत्था ! । उद्देहितीक्ष्णतुण्डां कि अनुयती न प्रेक्षसे महिलाम् ॥ (७५) માણસની ભીંસમાં પાછા ફરીને ઊંધા થયેલા-વાંકા વળેલા-હે ! તું બારણુ તરફ નજર ન કર, પાછળ આવતી અને ઊધઈ જેવા તીર્ણ મોઢાવાળી સ્ત્રીને શું તું જેતે નથી ? उक्कोडी प्रतिशब्दे, विसे उसीरं, दरे उपफेसो । उम्मल्ला तृष्णायाम्, अतटे कूपे उत्तहो ॥१४॥ उक्कोडी-प्रतिशब्द-पडछंदो उम्मल्ला-उमळको-तृष्णा-तरस-प्रबळ इच्छा उसीर-उशोर-बिसतंतु-कमळj नाळ उत्तह-उत्तीर्थ-कांठो बांध्या विनानो उप्फेस-उत्पेष-डर-भय-त्रास कूवो Page #404 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ उपफेस ઉદાહરણેમાં શબ્દને બાવા અર્થ પણ જોવામાં આવે છે. “રિસાલા ન દુ વિશા શુ હૂur” [ ] [અદાકરકથા = વહુ તોડ્યા જે પ્રફૂન) અર્થાત્ “કુલીન મનુષ્ય, પિતાની સરખામણીમાં ન આવી શકે એટલે જેઓ પોતાની હરેળના ન હોય એવા અસમાન માણસના અપવાદો સહન કરવા ન જોઈએ.” ઉદાહરણગાથા तव हयहेषाउकोडोउप्केसा वैरिणः गता अरण्ये । उम्मललाई उसोरं अश्नन्ति प्रविशन्ति उत्तहं ॥ (७६) તારા ઘેડાના હણહણાટના પડછંદાથી ભય પામેલા વૈરિઓ અરણ્યમાં ચાલ્યા ગયા અને ત્યાં ઊમળકાથી અથવા તરસ લાગતાં તેઓ કમળના નાળને ખાય છે અને કાંઠા વિનાના કુવામાં પેસે છે. उद्यम-गुण्ठित-च्छिद्रेषु उज्झस-उब्भग्ग-उच्छिल्ला । ઉગ-૩H૩મતા મચારી-અના ઉભા उज्झस-उद्यम उच्छुभ-भयथी चोरी करवी મા-બુકિત- ૪-હંગેસ્ટ ૩મેરસટુ -વડો-ઘરની સ્ત્રી રિઝર–ઝિર-છે-છવું (જુએ પૃ૦ ૬૫ ગા૦૦૦ કુંવર ઉપરની નેંધ). ૩મંત–ાન–ક્ષીણતાવાસ્કો-માવો अस्वस्थ उच्छिल्ल . શં–છકાર આદિવાળા શબ્દોની નોંધના પ્રકરણમાં (વગ ૩ ગાથા ૩૫) છે, અર્થવાળે હિટ્સ શબ્દ હવે પછી આવવાને છે. તે છિ૪ શબ્દને સત્ ઉપસર્ગ જોડાય તે કહિ શબ્દ નીપજી જાય છે, અર્થમાં પણ કશો વાંધો નથી છતાં અહીં છિને શા માટે નોંધ્યું ? ' સ—–અહીંને “ઉછિલલ”, “ઉછિલ એ રીતે નીપજે છે એ વિચાર જ બરાબર નથી. કારણ કે દેશી શબ્દોમાં ઉપસર્ગને સંબંધ નથી હોતું. પરંતુ જેમ છિ૪ શબ્દ સ્વતંત્ર છે તેમ છિ શબ્દ Page #405 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહ પણ સ્વતંત્ર છે. તાત્પર્ય એ કે દેશી શબ્દોમાં “અમુક ઉપસર્ગ અને અમુક મૂળ શબ્દ એ વિભાગ નથી થઈ શક્તા. આ જ પ્રમાણે ત્તિ ૩ર વગેરે શબ્દો પણ તદન જુદા જુદા છે અને પરસ્પર સંબંધ વિનાના-એક બીજાથી સ્વતંત્ર છે, નહિ કે ૩-- ૩૩. આ જાતના બધા શબ્દોમાં આવું સમાધાન સમજી લેવાનું છે. ઉદાહરણગાથાतिमिरउभग्गनिशायां उम्मरउच्छिल्लस्खलनउब्भता । ૩જુબતાવશો ત વતી વિરત વહેવપુસ્ત્રમ્ (૭) જે–નજર કર, અંધકારથી ઢંકાયેલી રાત્રીમાં ભય સાથેની છૂપી ચેરીથી રમણ કરવાના ઉદ્યમને કારણે ઉંબરાના છેદ સાથે અથડાવાથી અસ્વસ્થ થયેલી અસતી સ્ત્રી, ખંડિત-ખંડેર જેવા દેવળમાં પેસે છે. शून्ये उज्जडं, उक्केरो च बलिः, उड्डसो च मत्कुणके । शान्ते च उब्भाओ, उद्धत्थो विपलब्धे च ॥९६॥ સદ–સજ્જન-ગઢ-ચાર ૩૪મામ–ાંત ૩ – –-નિવેવને સદ્ધ–વિઝg-ng-છે चडाववानो मेट उडस-उद्दश-माकड-मांकड ૩ો – સમૂદ અર્થને વાચક એક બીજે ૩ર શબ્દ છે પરંતુ તેની વ્યુત્પત્તિ સંસ્કૃત વાર [૮રપ૮] ઊપરથી ઉપજાવવાની છે અર્થાત સમૂહ વાચક ૩૪ શબ્દ દેશી નથી. ઉદાહરણગાથા– गमयन्ति तव रिपवः सउडुसशयने निशामपि उद्धत्था । उन्भाया दिवसं कृतउज्जडदेवकुलदेवउक्केरा ॥ (७८) - હારી જવાથી શાંત થયેલા અને દિવસે ઊજડ દેવળમાં દેને ભેટ ચડાવનાર એવા છેતરાયેલા તારા શત્રુઓ રાત્રીને પણ માકડવાળી પથારી સાથે વીતાવે છે. उजल्ला उम्मड्डा हठे, विमले उच्चारो। विपुले उच्चाडो, प्रकटे उच्चेवो, दृढे उच्चत्थो ॥९॥ Page #406 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ उज्जल्ला उम्मड-हठ-बलात्कार-पराणे करव । उच्चाड-विपुल-पहोळु-चोडु उच्चेव-प्रकट-स्पष्ट-खुल्लु उच्चार - विमल -निर्मल । उच्चत्थ-दृढ-मजबूत ઉદાહરણગાથા– उच्चारे उच्चेवे उच्चाड करे शशिनि यत् कामः । उज्जल्लाउच्चत्थबलः तावत् उम्मड्डाए रमयस्व इमाम् ॥७९॥ નિર્મલ, પ્રકટ અને વિપુલ કિરણવાળે ચંદ્ર હોય છે ત્યારે કામવાસના-જાગે છે તો તે વખતે બલાત્કારમાં દઢ બળવાળે તું બલાત્કારથી આને રમાડ. 'उअह' इति 'प्रेक्षध्वम्'अर्थे, उडिदो माथे, शाकिनी उअरी । उल्लोचो च विताने, छिम्पककारौ उंछओ भवति ॥९८॥ उअह-जुओ उल्लोच-उल्लोच-ऊलोच-चंदरवो उडिद-अडद | उंछी-छीपो-छीपो-कपडां छापनारउभरी-डाकग । रंगरेज-रंगनार कारीगर ઉદાહરણગાથાउंछयपाटे मार्जारोरूपकाः भ्रमन्ति उअरीओ। उअह उडिदश्यामाः तमिस्र उल्लोचिए गगने ॥८॥ અધારાના ચંદરવાવાળું આકાશ થાય છે ત્યારે અડદ જેવી કાળી ડાકણે મીંદડીના રૂપમાં છીપાવાડમાં ભમે છે, જુએ. उड्डासो संतापे, उग्घुटुं पुंसितम्, अरौ उल्लोलो । दृप्ते उत्तुण-उम्मुह-उच्चुंच-उच्छुच्छु-उत्तुरिद्धीओ ॥९९।। उड्डास-संताप उत्तुण उग्घुट्ठ-पुंसित-पुरुष जेवू थq-शूरता उल्लोल - उल्लोल-शत्रु-वैरी उच्चुच -दृप्त-दर्पवालु-गर्विष्ठ उच्छुच्छु । मत्त-मातेलु उत्तुरिद्धि उग्घुट्ट --- उद्+घुष्ट-प्रा० उग्घुट्ट मे शते उग्घुट शनी व्युत्पत्ति સાધી શકાય એમ છે છતાં પ્રસ્તુત ઉગ્યુ શબ્દ વિશેષ અર્થમાં એટલે पुंसित सभा । ३०, ये तुथी मही तेने देशी तरी સેંધેલે છે. उम्मुह Page #407 -------------------------------------------------------------------------- ________________ ७० उत्तरिद्धि बीजा संग्रहकारी या शहना अर्थ गर्व तावे छे. ઉદાહરણુગાથા— विद्या उच्छुच्छु- कुलउम्मुह- वयउच्च - श्रोउत्तरिद्धीणं । उग्घु उत्तणन्तं उल्लोलाणं तव कृतउड्डासं ॥ ८१ ॥ વિદ્યાથી મત્ત, કુલથી મત્ત, ઉમરથી મત્ત અને ધનથી મત્ત થયેલા (तारा) शत्रुमोने तारु गर्न लरेषु शूरातन संताय रे येवु छे. आरूढे उल्लूढो उच्चप्प-उच्चुप्पिया तथा च । उव्वी उद्धरियं उम्मरियं चैव उत्खाते ॥ २००॥ उल्लूढ उच्चप्प उच्चुप्पिअ - आरूढ - ड-चडेल દૈશીશબ્દસ ગ્રહ उल्लूढ बीजा संग्रहका या शब्दनो अर्थ 'मरित-मंडुरावाणु - " सेवा मतावे छे. अगेलु उच्छट्ट उड्डहण ઉદાહરણગાથા उच्चीढख उम्मरिअ शत्रुनिवहः गुणेषु उल्लूढो । उद्धरिय उच्चप्पखलः उच्चुप्पइ त्रिभुवनमपि चालुक्यः ॥८२॥ ઉગામેલ તરવાર વડે શત્રુના સમૂહને ઊખેડી નાખનાર, ગુણેમાં ચડેલા અને ચડેલા-ફાટી ગયેલા-દુષ્ટોને ઊખેડી નાખનાર ચાલુકય શા ત્રિભુવન ઊપર પણ આરૂઢ થયેલા છે. } उच्छंट—जलदो जलदी चारी करवी Soate उद्धरिय उम्मरिय उच्छट्टो उड्डहणो चौरे, द्रुतचोरिकायां उच्छंटो । उत्ताल - उच्वेत्ताला अच्छिन्नाऽऽरावरुदिते ॥१०१॥ -चोर - उत्खात खोदेलुं - उगामेलुं - खेंचेलं उत्ताल उव्वेत्ताल -जेमां स्वर अखंड चाल्या करे एवं रुदन-रोणुं उच्छट्ट खाने पहले 'मोरछट्ट पहगु वयराय थे. लुये। ओत् संयोगे - (८।१।११६ ] - Page #408 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ उव्वाअ -खिन्न-खेद पामेल –સંહ Gરો उत्ताल આ શબ્દનો એક બીજો અર્થ દ્વત થાય છે પરંતુ એ અર્થમાં એની વ્યુત્પત્તિ સંસ્કૃત ૩૪ ઊપરથી લેવાની છે એટલે ૩૪ત અર્થને દેશી નથી. ઉદાહરણગાથા– गुणिगणहृदय उच्छट्टय ! उडहण उच्छंटभोषिताः अरण्ये । प्रकटितझाटउत्तालं उव्वेत्तालति तव रिपुवधुकाः ॥८|| ગુણિના સમૂહના હૃદયને ચેરનાર હે! જલદી જલદી ચોરી કરવાની ચેરની રીતથી ભય પામેલી તારા શત્રુઓની વહુઓ, અરણ્યમાં ઝાડને નિરંતર રેવું આવે એ રીતે નિરંતર રાગવાળું રેયા કરે છે. खिन्ने उव्वाअ-उत्तंपिआ च, हासे उल्लेवो । ઉમુn-૩ પંડ્યા છે, જે ઉમરૂવું જરા उब्भुग्ग र उत्तंपिअ उल्लेव । उम्मइअ - मूढ-उम्मादवा लु उल्लेवा-हास्य-इसवु उत्तम्मिक्ष ચી સવારે ઉત્તમ ને બદલે સત્તનિમ કહે છે અને ઉત્તઅિન એ રીતે નિર્દેશ કરીને ગુજમિક શબ્દને નપુંસકલિંગમાં બતાવે છે. ઉદાહરણગાથાउवायमना उन्भुग्गलोचना त्यक्तचारु उल्लेवा । उफंदोला उसपइ तव कृते सा वियोगउम्मइमा ॥८४। ખિન્ન મનવાળી, ચંચળ નેત્રવાળી, સુંદર હાસ્યને તજનારી છેડનારી, ચંચળ અને વિયેગને લીધે મૂઢ થયેલી એવી તેણી, તારા માટે ખિન્ન થાય છે. નીચે જણાવેલાં નામ અને ધાતુઓ શોના સંદરતે દેશીસંગ્રહમાં નેધી બતાવ્યાં છે તે પણ અમે તેમને અહીં બેંધ્યા નથી. કારણ Page #409 -------------------------------------------------------------------------- ________________ ७२ . દેશી શબ્દસંગ્રહ કે, સિદ્ધહેમવ્યાકરણના આઠમા અધ્યાયમાં તથા સંસ્કૃત શબ્દની સાધનિકામાં તે તે નામની અને ધાતુઓની સાધનિકા અમે વ્યુત્પત્તિવાળી રીત દ્વારા કરી બતાવી છે. ઉત્થાર એટલે ઉત્સાહ. “ઉત્થાર' શબ્દ “ઉત્સાહ' ઉપરથી આવી શકે એમ છે. मुमो-“या उत्साहे थो हश्च र"-[८ । २ । ४८ । उच्छुण्ण-विमदित-वधारे पडतुं मसळेलु. संस्कृत 'उत्क्षुण्ण' द्वारा 'उच्छुण्ण' नीपजावी शकाय एम छे उन्दुर-उंदर-'उन्दुर' शब्द संस्कृत छे उच्चय-नीवी-नाडीनी गांठ. आ ‘उच्चय' शब्द पण संस्कृत छे उघ ---उंघइ-निद्राति-ऊंचे छे [८ । ४ । १२] उग्ग्- उग्गइ-उद्घाटति-उघाडे छे [८ । ४ । ३३] उभालण उत्पवने, पलायनार्थे उज्झमणं । उच्छवियं शयनीये, उइंतणं उत्तरीये ॥१३॥ उब्भालण -ऊपणQ-सूपडा वगेरे । उच्छविय--शयनीय-पथारी भोभालण वडे ऊपणवू । उइंतण-उत्तरीय वस्त्र उज्झमण _पलायन-भागी जq ओज्झमण उन्मालण केटलाक संग्रहकारो माने। अर्थ अपूर्व मतावे छे. ઉદાહરણગાથા– विगलितउइंतणाए शून्यं उब्भालणं कुर्वत्याः । तथा प्रलोकितं उच्छवियं यथा कर्तुं शक्नुमो न उज्झमणं ॥८५॥ ઉત્તરીય વસ્ત્ર સરી પડયું છે અને શૂન્યમને ઊપણી રહી છે એવી તેણીની પથારી તે રીતે જોવાઈ કે જેથી અમે પલાયન નથી કરી શકતા. उल्ललियं शिथिलस्थितौ, निपुणगृहीते उग्गहियं । उल्लेहडो च लोले, रतियोग्ये तथा च उवसेरं ॥१०४॥ उल्ललिय-शिथिल स्थितिवालु-ढोलुं । उल्लेहड-लोल-लंपट-चंचळ उग्गहिय-निपुण रीते ग्रहण करेलु उवसेर-रति करवाने योग्य-रमण करवा लायक Page #410 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ૧૭૩ उग्गाह આને અર્થ “રચિત-બચેલું હોય ત્યારે આ શબ્દ દેશી નથી. “રચિત અર્થવાળા “ઉગ્રહિઅ' શબ્દને “ર ધાતુના “ઉગહ આદેશ દ્વારા સાધી બતાવ્યું છે. [૮ ૪ ૯૪]. ઉદાહરણગાથા– જિગતુક ! તથા દિગ્ર ગુમાર ! ત્વચા સ્ત્રી उल्लेहडा अपि यथा सा न मन्यते अन्य उवसेरं ॥८६॥ દેષરૂપ ફેફને ઢીલા કરી નાખનાર હે કુમારપાલ ! તે એવી નિપુણ રીતે લક્ષ્મીને ગ્રહણ કરેલી–પકડેલી–છે કે જેથી તે લંપટ હેવા છતાં પોતાની સાથે કઈ બીજાને રમવા ગ્ય નથી માનતી. उल्लुरुहो लघुशखे, तप्तोच्छलिते उन्मुआणं तु । उंदुरओ दीघोहनि, उत्खोटितके उत्तुहि ॥१०५।। उल्लुरुह-नानो शंख-शंखलु उंदुरब-लांबो दिवस उन्भुआण-ऊभराई जवु-अग्नि वगेरेनी उत्तुहिम-उत्खोटित-ऊखडी गयेलुगरमीने लीधे वासणमां तपी गयेला छेदायेलु दूध वगेरेनुं ऊछळवू उत्तुहिम દિwા સંગ્રહાણે આ શબ્દને બદલે કહgય એ શબ્દ નોંધે છે અર્થાત ડબલ તને બદલે ડબલ ૩ વાળ પાઠ સ્વીકારે છે. અમે તે અનેક દેશીસંગ્રહાનું પરિશીલન કરીને ડબલ ૪ વાળે પાઠ નિશ્ચિત કરે છે. માટે એમ કહી શકીએ કે ડબલ ૩ વાળા પાઠને સ્વીકારનારાઓ લિપિભ્રમમાં જ પડ્યા છે. ઉદાહરણગાથાउत्तुहिअजोविताशाया उल्लुरुहकण्ठ ! तस्याः तव विरहे । अतिउब्भुआइअरतयः उंदुरया भवन्ति शिशिरेऽपि ॥८७॥ હે નાના શંખ સમાન કંઠવાળા ! તારા વિરહમાં જીવિતની આશા ઊખડી ગયેલી છે એવી તેણીને જેમાં રતિ અતિશય ઊભરાયેલી છે એવા શિયાળાના ટુંકા દિવસે પણ ઘણા લાંબા થયા છે. Page #411 -------------------------------------------------------------------------- ________________ ७४ દેશી શબ્દસંગ્રહ उद्धरणं उच्छिष्टे, उवदीवं अन्यद्वीपे । उद्धवअ-उच्चड्डिअ-उत्ताहिअ-उब्वाहिआ च उत्क्षिप्ते ॥१०६॥ उद्धरण-उच्छिष्ट-एठंजूटुं-खातां वा उद्धव वापरतां वधेलु-नाखी देवा जेवू -उत्क्षिप्त-ऊंचे फेंकेलउवदीव-उपद्वीप-अन्यद्वीप-चीजो बेट उत्ताहिम ।। उव्वाहिय ) ऊछाळेल ઉદાહરણગાથાउव्वाहियभुज ! उच्चड्डिअअसे ! उत्ताहिअउवदोवईश !। हरयः इव लिहन्ति वृकान् उद्धवयकराः नृपाः तव उद्धरणं ॥८८।। હે ઊછાળેલ ભુજાવાળા ! ઊછાળેલ તરવારવાળા ! બીજા દ્વીપના ઈશને ઊછાળનારા ! તારાથી પરાજય પામેલા બીજા રાજાઓ તારું એઠું, સિંહે જેમ વરુઓને ચાટે છે તેમ ઊંચે હાથે ચાટે છે. उद्धवियं अपिते, उवलुअं सलज्जे, गृहे उत्थलियं । उलुखंडो च अलाते, उअक्किय-उच्छंगिया पुरःस्थापिते ॥१०७। उद्धविय-अघित-पूजवु, मूलवबु उलुखंड-अलात-उल्मुक-ऊमाडियु उवलुभ-लाजवाळु-शरमाळ उअश्किय -आगळ स्थापेल-आगळ उत्थलिय- घर उच्छंगिय । करेल-आगळ राखेल उत्थलिय बीजा संग्रहकारो आन। म 'उन्मुमत'- 'ये भावु' अथवा 'पराभुम य ने -भुम ३२वीन पु-मतावे छे. Gडरगाथाउत्थलियपतिः उच्छगियविनयः तस्मात् उअक्क सखि ! विनयम् । अलं उलुखडप्रहारैः उवलुया भूत्वा आत्मानं उद्धवसु ॥८॥ હે સખિ ! એ ગૃહપતિ છે અને વિનયને પુરસ્કર્તા છે–વિનયને આગળ કરનાર છે–તેથી તું વિનયને આગળ કર-નમ્ર થા. ઊમાડિયાના પ્રહારોથી સયું, શરમવાળી થઈને તું આત્માનું મૂલ કર. उरुमिल्लं उरुसोल्लं च प्रेरिते, अपगते च उअचित्तो । उवउज्जो उपकारे, दोहनकारिण्यां उअहारी ॥१०८॥ Page #412 -------------------------------------------------------------------------- ________________ ૭૫ પ્રથમ વર્ગ उरुमिल्ल ?-प्रेरित-प्रेवु अथवा | उवउज्ज-उपकार उरुसोल्ल प्रेरेलु उअहारी-दोनारी-दोहन करनारी उअचित्त-अपगत-पार्छ फरवू ઉદાહરણગાથા– उअचित्ताणं उअहारोणं मार्गउमिलनयनानाम् । उरुसोल्लऊरुवसनः पवनः तरुणानां करोति उवउज्जं ।।९०॥ માર્ગમાં અથવા પાછળ આંખને આમતેમ ફેરવતી અને પાછી ફરતી દેનારીઓનું સાથળ ઊપરનું વસ્ત્ર ઊડાડો પવન યુવાનને ઉપકાર કરે છે. संचूर्णिते उल्लुटियं च, काके उलुहंतो । नेम्यां उंचहिया, उत्प्रेक्षितके उदिसियं ॥१०९॥ उल्लुटिय:-संचूर्णित-छंदवु-छंदो नाखबु| उंचहिया-चक्रमी धार-पैडानी धार वा छंदी नाखेलु उद्दिसिय--उत्प्रेक्षित-उत्प्रेक्षवु-ऊंचे जोवू उलुहंत-उलुकहन्ता-जेने उलुक हणे ऊंचे जोयेलं-उत्प्रेक्षा करवी-सरखाववू छे ते कागडो Gथा --- असुरैः उपरिपरिभ्रमद्उलुहंतविरसरोलेहिं । हरिचक्रउंचहियउल्लुटियं उहिसियं आत्मबलम् ॥२१॥ હરિના ચકની ધારથી છુંદાઈ ગયેલું અસુરેનું પિતાનું બળ વા સિન્ય, ઊપર ભમતા અને વિસ અવાજ કરતા-કા કા કરતા-કાગડાઓની. साथ स२मावायु छे. . उब्भासुझं विशोभे, गुरुकावेशे उव्वहण । उल्लरयं च कपर्दाभरणे, राशौ उक्कुरुडी ॥११०॥ उब्भासुअ-विशोभ-शोभा विनानुं उल्लरय-कोडीभोनुं धरेणु उव्वहण-मोटो भावेश उक्कुरुडी-ऊकरडी-ढगलो-कचरानो ढगलो उक्कुरुड “ રને ઢગલે એ અર્થ પણ આ શબ્દને છે. Page #413 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ ઉદાહરણગાથા उन्भासुय ! सा मुश्चति उव्वहणं तस्मात् खलु अग्रतस्तस्याः । उल्लरयभूषणः यदि रे ! नृत्यसि चटित्वा उक्कुरुडि ॥१२॥ રે! શભા વિનાના ! કેડીએનું ઘરેણું પહેરીને અને ઊકરડી ઊપર ચડીને જો તું તેણીની આગળ નાચ કરે તે તે, મોટા આવેશને छोडी ०४ हे. उच्छल्लियं उत्खोटितत्वचि, उब्बिबलं जले कलुषे । उद्धच्छियं निषिद्धे, वक्रीभूते उज्जणियं ॥१११॥ उच्छल्लिय-~-छोलेलु-छेदायेल छाल- उद्धच्छिय-निषेधेलु-अटकावेलु चामडी-वालु १ उज्जणिय-वांकु-वांकु थयेलु उब्बिबल-डोडं पाणी हाथाउबिंबला नद्यः तरवः उच्छल्लिया च दन्तिभिः ।। उज्जणियचापउद्धच्छियअरिमण्डल ! कथयन्ति तव शिविरम् ॥१३॥ વાંકા વળેલા ધનુષ દ્વારા શત્રુઓના સમૂહને અટકમાં રાખનાર હે! હાથીઓ વડે થયેલી ડોળા પાણીવાળી નદીઓ અને હાથીઓ વડે જ છોલાઈ ગયેલા વૃક્ષે કહે છે કે આટલામાં તારે પડાવ પડ્યો છે. निर्भत्सिते उज्जीरियं च, उज्जूरियं क्षीणे । उक्खंडियं आक्रान्ते, चोरितवस्तुनि उच्छडियं ॥११२॥ उज्जीरिय-तिरस्कारपात्र-धिकारवा योग्य । उक्खंडिय ।। उज्जूरिय-क्षीण-क्षय पामेलु —आक्रमेलु-धरी दबावेलु ओक्खंडिय उच्छडिय -चोरेली चीज उज्जूरिय बोजा संग्रहकारी आन। अथ शुष्क-सूकु मताव छे. ઉદાહરણગાથાतब गुणउच्छडियमनाः विरहउज्जूरियतनुः च तन्वङ्गी । उजीरेइ सखीः कुसुमशर उक्खडिया कृते तव ॥९॥ Page #414 -------------------------------------------------------------------------- ________________ પ્રથમ વગ તારા ગુણેા દ્વારા ચારાયેલ ચિત્તવાળી, તારા વિરહે ક્ષીણુ શરીરવાળી અને કામદેવના આક્રમણુથી દબાયેલી એવી તન્ત્રંગી તારે સારુ સખીએને ધિક્કારે છે. नोचीकृते उज्जाणियं, उवसग्गो च मन्दे । उष्फुटियं आस्तृते, उज्जग्गुज्जं अकलुषे ॥११३॥ उज्जाणिय- नीचुं करेलु उवसग्ग—- मंद ઉદાહરણગાથા— अन् उवसग्गप्रतापकउज्जाणियरिपो ! कुमारपालनृप ! | उप्फुंटिया त्रिभुवने उज्जग्गुज्जा रमतां तव कीर्तिः ॥ ९५ ॥ અમદ પ્રતાપ દ્વારા શત્રુએને નીચા કરનાર હે રાજા કુમારપાલ ! ત્રણ જગતમાં પથાયેલી ફેલાયેલી- અને સ્વચ્છ એવી તારી કીતિ સ્વચ્છ દે विहरे ।. उद्धच्छवी विसंवादिते, उष्फुंकिया च रजक्याम् । तथा उत्थिते उक्कासियं च उच्चारियं गृहीते ॥ ११४ ॥ उद्धच्छवि- विसंवादित-विवादग्रस्त जेनी चोखवट नथी थयेली एवी हकीकत उफुंकिया- -धावण हाडरगाथा उप्फुटिय-पथरायेल-फेलायेल उज्जग्गुज्ज– स्वच्छ - चोक्खुं उक्खणिय - खांडेलं - खांडवु उच्छुआर सारी रीते ढांकेल उक्कासि उत्थित-उठेलुं उच्चारिय-- गृहीत - ग्रहण करेल उक्कासह उष्फुंकियगृहे वस्त्राणां घल्लनमिषेण । उच्चारियअन् उद्धच्छविसंकेतं वधूः स्मृत्वा ॥९६॥ ગ્રહણ કરેલા અને વિવાદ વિનાના સકેતને સંભારીને ધેાખણને ઘરે કપડાં નાખવા જવાને માને વહૂ ઊભી થાય છે. कण्डितके उक्खणियं, संछन्ने उच्छुआरं च । उज्जोमिया च रश्मौ, उल्लसियं च उलुकसियं ॥ ११५ ॥ ७७ उज्जोमिया -राश - बळद वगेरेने हांकवा माटे वपराती राश-दोरडी उल्लसित-उल्लास वाळु - उल्लसिय Page #415 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ उच्छुआरिय उच्छुआरिय थेट दा. भूण उच्छुआर अ५२थी उच्छुआरिय એવું ભૂતકૃદંત બને છે અર્થાત્ ૩ દુાિ એ જુદો શબ્દ નથી. उधुसिय આ શબ્દ સંસ્કૃત યુતિ ઊપરથી ઊતરી શકે છે અર્થાત્ એ हेश्य नथी. धुषित-रोमiयित. ઉદાહરણગાથા– उज्जोमीइ विबद्ध निशि उल्लसिय प्रियं सखि ! स्मरन्ती । उक्खणणव्यापृता अपि खलु उलुकसियत्तं कथं उच्छुआरेमि ? ॥९७॥ હે સખિ ! રાત્રે દોરડીથી કસીને બાંધેલા અને રોમાંચિત થયેલા પ્રિયને સંભારતી એવી હું ખાંડવામાં રોકાયેલી છું તે પણ મને થયેલા रोमायने उभ disीgs-disी ? उच्छेवणं घृते, उच्चंपियं उपजंगलं च दीर्थे । उप्पेहड-उल्हसिया उम्मच्छवियं च उद्भटके ॥११६॥ उच्छेवण- उत्क्षेपण-घी उप्पेहड उच्चपिय । उल्हसिय -उद्भट-उछांछळु-आकरुं उवजंगल उम्मच्छविय ) -उग्र ઉદાહરણુગાથા– उच्चपियउप्पेहडभुजयुग ! उवजंगलअक्ष ! उल्हसिया । उम्मच्छवियप्रतापानले उच्छेवण इव तव रिपवः ॥२८॥ બે લાંબા અને ઉગ્ર હાથવાળા, લાંબી આંખવાળા હે ! તારા ઉદ્વટ શત્રુઓ તારા ઉગ્ર પ્રતાપની આગમાં ઘી જેવા છે. उज्जग्गिरं औनिये, उच्छुरण-उच्छुअरणा इ इक्षुवणे । उम्हाविय-उवललया सुरते, तृप्तिरहिते उलुह लिओ ॥११७॥ उज्जग्गिर-उजागरो-ऊंघ न आवे । उम्हाविय ! -सुरत-रतिक्रीडा - तेवी स्थिति उवललय । उच्छुरण । -शेरडोनो वाढ-शेर डीन उलहलिभ-तृप्ति रहित-धराय नहि उच्छुअरण वन-इक्षुर्नु वन तेवो उच्छुरण केटलाक संग्रहकारो २१ शहन इक्षु-शेरडी अर्थ नांधे छे. Page #416 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ उम्भाविय सुरत मथना पाय मा श६ रम् धातुन। उब्भाव माहेश [८।४ । १६८ ] ५२थी नीयतानी छे. तेथी तेन शा તરીકે ગણવાનો નથી. નીચેના ધાતુઓને પણ ધાત્વાદેશના પ્રકરણમાં સાધી બતાવ્યા છે તેથી તેમને અહીં ફરી નોંધી બતાવ્યા નથી. उप्फाल--- फालइ-कथयति-कहे छे [८।१।२] उल्लुंड्-उल्लुंडइ-विरेचयति-बहार नोकळे छे-सरे छे-सवे छे-जुईं थाय छे [८ । ४ । २६] उल्लाल-उल्लालइ । -उन्नमयति-नमावे छे-वांकु वाळे छे [८ । ४ । ३६] उप्पेलू-उप्पे लइ । उव्वेल्ल्---उव्वेल्लइ-प्रसरति-प्रसरे छे-फेलाय छे [८ । ४ । ७७] उम्मच्छ-उम्मच्छइ-वञ्चति -वांचे छे-ठगे छे- छेतरे छे [८ । ४ । ९३] उग्घुस्-- उग्घुसइ-माष्टि-घसे छे-साफ करे छे [८ । ४ । १०५] उल्लूर्-उल्लूरइ-तुडति-लीरा करे छे--तोडे छे [८।४ । ११६] उन्मुत्त-- उन्भुत्तइ-उत्क्षिपति-ऊंचे के के छेऊछाळे छ [८ । ४ । १४ ४] उत्थार्-उत्थारइ-आक्रामति-आक्रमे छे-दबावे छे [८ । ४ । १६० ] उवकुस्-उक्कुसइ-गच्छति-जाय छे [८ । ४ । १६२] उम्मत्थ्-उम्मथइ-अभ्यागच्छति-सामे आवे छे [८। ४ । १६५] उधुमा-उधुमाइ-पूर्यते-पूरे छे-भरे छे [८ । ४ । १६९] [વ્યાકરણમાં આઠમા અધ્યાયના ધાત્વાદેશના પ્રકરણમાં જે ધાતુઓ બતાવેલા છે અને આ સંગ્રહમાં જે ધાતુઓ બતાવેલા છે તે બનને વચ્ચે કયાંય यांय था। ३२ मावे छे. रेभउप्फाल मने उप्पाल वोरे.-सपा४४] GSPाथाउम्हावियउलुहलियय ! वयस्य ! मानय तत्र गत्वा । उच्छुरणे सउज्जग्गिरउच्छुअरणगोपिकया उवललयं ॥१९॥ સુરતની ક્રીડાથી નહિ ધરાતા હે મિત્ર ! ઊજાગરા સાથે શેરડીના વાહની રખેવાળી કરતી ગાપિકાની સાથે સુરતની ક્રીડાને તું ત્યાંશેરડીના વાઢમાં–જઈને માણ-ભેગવ. Page #417 -------------------------------------------------------------------------- ________________ उवकय દેશીશબ્દસંગ્રહ हृदयरसोच्छलने उग्गुलुंछिया च, उवएइया करिका । मुसलिनि उसणसेणो, तथा उप्पिंगालिया करोत्सङ्गे ॥११८॥ उग्गुलुंछिया-हृदयना रसर्नु ऊछळवू | उसणसेण-बलभद्र उवएइआ–करिका-दारु पीरसवान उप्पिंगालिया-करोत्संग-हाथरूप खोळो वासण हरगाथायद् यस्य रोचते किल न खलु तस्य तद् उग्गुलुंछियं करोति । उत उम्पिगालियस्थितां उवएइयं उसणसेणस्स ॥१०॥ જેને જે રૂચે તે, તેના હૃદયના રસને ઊછાળી શકતું નથી ? બલભદ્રના હાથમાં રહેલા મદ્ય પીરસવાના વાસણને જ જુઓને. उवकय-उद्धच्छवियं सज्जितम्, उत्तलहओ विटपे ।। उलुउंडियं प्रलुठिते, उंबरउर्फ अभूताभ्युदये ॥११९॥ उलुउंडिय-प्रलठित-लुठवू-आळोटवूउवकयय -सजित-सज्ज थयेलु सूq. विरेचित-बहार नीकळg-झरवू उद्धच्छविय . उंबर उप्फ-कोई वार नहि थयेलो उत्तलहम -विटप-वोड-वृक्ष अभ्युदय थवो-कोई वार नहीं ओत्तलह झाड मळेलो लाभ मेळववो उवकय આ શબ્દને જ પ્રત્યય લાગે ત્યારે ઉત્તરાયણ થાય અને જા પ્રત્યય ન લગાડીએ ત્યારે કાજય થાય उवहत्थिय સજજ થયેલ અર્થવાળા આ શબ્દની ઉત્પત્તિ “સમઆ-રજૂ ધાતના [ ૮ ૪ ૫ આદેશ ઊપરથી સમજવાની છે માટે તેને महीनधेिसी नथी. ઉદાહરણગાથા– उद्धच्छविउत्तलहयतले उलुउंडिअउरुप्रेम्णाम् ।। रतिउवकयाण मिथुनानां उंबरपुप्फ इव समागमो भाति ॥१०१॥ સજિજત-સુશોભિત–ઝાડ તળે આળોટતાં અથવા ઝરતા વિશાળ પ્રેમવાળાં અને રતિનિમિત્ત સજજ થયેલાં એવાં જોડલાંઓને સમાગમ અભૂતપૂર્વ અભયુદય જેવો જણાય છે. Page #418 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ वलयेषु उवलभत्ता उवलयभग्गा च ज्ञातव्याः । अलि-ऐरण्डयोः उण्होदयभंड-उत्ताणपत्तया चैव ॥१२०॥ उवलभत्ता ।-वलय-बलोयां-हाथ- उण्होदयभंड-भमरो उवलयभग्गा मां पहेरवानां कंकण उत्ताणपत्तय--- ऐरेड-एरंडानु-एरडानां पान वगेरे उण्होदयभंड केटलाक संग्रहकारो ॥ शनी म [५४२'-'थाजी' मतावे છે અને એને દેશી તરીકે નોંધે છે, પરંતુ શાસ્ત્રીના અર્થમાં એ શબ્દને દેશી કહે બરાબર નથી. કારણ કે શાસ્ત્રી અર્થમાં તે એ શબ્દની વ્યુત્પત્તિ સંસ્કૃત ૩ોમા ઊપરથી ઊપજી શકે એમ છે. हारथाइष्टउवलभत्ताए उवलयभग्गा शोभन्ते तव करे। उण्होदयभंडा कमले इव उत्ताणपत्तयश्यामलकाः॥१०२॥ જેણીને બેલેયાં ઇષ્ટ-પ્રિય-છે એવી તારા હાથમાં બયાં શોભે છે, જાણે કે કમળમાં, એરંડાનાં પાન જેવા શ્યામ ભમરા ન હોય ? क्षुरिकारमुक्तपुष्पं गृहीत्वा च पादाङ्गुलीभिः उत्पतनम् । तद् उड्डियाहरणं, उच्चुल उलियं कौतुकत्वरिते ॥१२॥ उड्डियाहरण-छरीनी धार उपर मूकेलं फूल पगनी आंगलीओ बड़े लइने कूदी जवू ते क्रियानुं नान उड्डियाहरण । ઉડ્ડિયાવરણનું લક્ષણ બતાવતાં કહેલું છે કે"कुसुम यत्रोड्डीय क्षुरिकापाल लाघवेन संगृह्य ।। पादाङ्गुलीभिर्गच्छति तद् विज्ञातव्यम् उडिआहरणं ॥ [ ] “લઘુલાઘની કળાથી-ઘણી જ ત્વરાથી-કિયા ક્યારે થઈ ગઈ એની કેઈને ખબર ન પડે એવી ઝપટથી-ઊડીને-કૂદીને છરીની ધાર ઉપરનું ફૂલ પગની આંગળીઓ વડે લઈને ચાલવું–તેનું નામ ઉડ્ડિઆહરણ” तपु" उच्चुलउलिय-कुतूहलपूर्वक त्वरा करवी-उतावळ करवी ઉદાહરણગાથાतव क्षुरिकांग्रस्फुरदरिमौलिकुसुमउड्डियाहरणं । गृद्धाः कुर्वन्ति उच्चुलउलियकरं खेचरवधूनाम् ॥१०३।। Page #419 -------------------------------------------------------------------------- ________________ દેશીબ્દસંગ્રહ તારી છરીની ધાર ઉપર શત્રુઓનાં ફૂલ જેવાં કુરાયમાણ માથાઓનું ગીધ, ઉડ્ડિયાહરણ કરે છે અને તેથી આકાશમાં વિચરનારી ખેચરીઓને કૂતુહલ સાથે આકાશમાં જલદી જલદી ચાલવું પડે છે. તાત્પર્ય એ કે શત્રુ બેનાં માથાં ધડથી જુદુ થતાં જ ગીધે તેને બહુ ત્વરાથી ઉપાડી જાય છે અને એ ગીધની હડફેટમાં ન અવાય માટે ખેચરની વહૂએ જલદી જલદી ઉડે છે. पार्श्वद्विकेन परिवर्तने उत्थल्लपत्थल्ला ।। उत्तिरिविडि ऊर्बोचे, उत्तरणवरंडिया उडुपे ॥१२२॥ उत्थल्लपत्थल्ला -ऊयलपाथल-बन्ने । उत्तिरिविड़ि-ऊतरेड-ऊपर ऊपर वासणो भोत्थल्लपत्थल्ला पडखांवडे फरवू गोठवां-मांड मांडवी भाम फर तेम फरवू- ऊचुनीचं थवू उत्तरणवरंडिया-उत्तरणवरण्डिका--समुद्र के नदी वगेरेने ऊतरवार्नु साधन होडी-वहाण-त्रापो वगेरे ઉદાહરણગાથા – भवउत्तरणवरंडि संस्मर सर्वशम् अन्यथा तव । . नरकउतिरिविडिमध्ये भविष्यात उत्थल्लपत्थल्ला ॥१०॥ સંસારને પાર કરવાને વહાણ જેવા સર્વજ્ઞ ભગવાનને તું યાદ કર, ન કરીશ તે નરકની ઊતરેડમાં તારી ઉથલપાથલ થશે એટલે નરકની માંડમાં જઈને તારે ઊંચું નીચું થવું પડશે. [એક અર્થવાળા ઉકારાદિ શબ્દો સમાપ્ત [આદિમાં ઉકારવાળા અનેકાર્થક શબ્દો] પેલા બે અક્ષરવાળા પછી ત્રણ અક્ષરવાળા) એ ક્રમે ઉકારાદિ અનેકાર્થ શબ્દ उदं जलनर-ककुदयोः, उड्डणो दीर्घ वृषभयोः । उव्वुण्णं उद्विग्ने उसिक्ते उद्भटे शून्ये ॥१२३॥ उद्द-१ जलमाणस २ ककुद-बळदनी सुध उडण-१ दीर्घ-लांबुं २ बळद. उन्षुण्ण-१ द्विम-उद्वेगवाळु २ उसिक्त ३ उद्भट १ धन्य-खाली. Page #420 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ विषमोन्नतप्रदेशे खिन्ने निवहे च उद्धायो । विक्षिप्त-उत्क्षिप्तयोः उच्छित्त, उम्मंडं अपि हठ-उवृत्ते ॥१२४॥ उद्धाअ-१ खाडाखडियावाळो ऊंचो नीचो प्रदेश २ खिन्न-श्रान्त-श्रमित ३ समूह उच्छित्त-१ विक्षिप्त-विक्षेप वाळू २ उत्क्षिप्त-उंचे फेकेल उम्मंड-१ हठ-दुराग्रह २ उद्वृत्त-बचेलु-बाकीर्नु हढोव्वत्ते મૂળમાં આવેલા દ્ધ અને દવા શબ્દોને સમાહાર વંદ્વ સમાસ છે. उखुडो च अलाते निकरे वस्त्रैकदेशे च । उम्मच्छं असंबद्ध भङ्गीभणिते क्रोधे च ॥१२५॥ उक्खुड--1 उंबाडियु २ समूह ३ कपडानो एक भाग-कपडानी चाळ उम्मच्छ--१ असंबद्ध-संबंध विनानु-मोमाथा विनानु २ विशेष प्रकारे-कहेलअमुक ढबे-कहेलु ३ क्रोध उक्खंडो उप्पीलो उग्याओ तथा च उद्दामो । संघात-स्थपुटयोः, उव्वूरो समधिकार्थेऽपि ॥१२६॥ उक्खंड ) -१ संघात-समूह २ स्थपुट-नीचो ऊंचो प्रदेश-खाडाखडियावाळो प्रदेश उत्त-१ समधिक-विशेष वधारे २ समूह ३ नीचो ऊंचो प्रदेश उव्वूर મળમાં આ શબ્દને સમથિક એ એક જ અર્થ બતાવે છે પરંતુ समधिकार्थेऽपि मां अपि शन्दु मापे छ तथी तना भी संघात અને ત્રીજો પુટ અર્થ પણ સમજવાને છે. खिन्ने शून्ये भीते तथा उद्भट-क्रान्त-प्रकटवेषेषु । उब्बिबं, उच्चुल्लं पुनः उद्विग्न-अधिरूढ-भीतेषु ॥१२७॥ उब्बिब-१ खिन्न-खेदवाढं-श्रमवाळु २ शून्य-खाली ३ भय पामेलु ४ उद्भटउप ५ क्रांत-दबायेलं ६ प्रकट वेषवाळु उच्चुल-१ उद्वेगवालु २ अधिरूढ-चडेलु ३ भय पामेलु उप्पील उग्घा Page #421 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ प्रतिशब्द-कुरर-विष्ठा-गर्विष्ठ-मनोरथेषु उड्डाणो । उव्वुक्कं प्रलपितके संकटके तथा बलात्कारे ॥१२८। उड्डाण-१ प्रतिशब्द-पडछंदो २ कुरर--माछलां खानारु 'कुर् कुर्' एवो अवाज कर नारुं एक पक्षी ३ विष्ठा -विष्टा ४ अभिमानो ५ मनोरथ-तरंग उन्त्रुक्क-१ प्रलाप करवो २ सांकड्ड ३ बलात्कार मञ्च-निकरयोः उंडलं, उप्पित्थं त्रस्त-कुपित-विधुरेषु । नीरागे गलिते उव्यत्तं, उवाढं उरु-गतदुःखयोः ॥१२।९। उंडल-१ मांचो २ समूह उप्पित्थ-१ बासेलु २ कोपेलु ३ विधुर-निरंकुश अथवा व्याकुळ उव्वत्त-१ नीराग-राग विनानुं २ गळेलु उवाढ-१ उद्बाढ-विस्तारवाळु २ उद्वाध-दुःख विनानुं उव्वत्त केटलाक संग्रहकारो 41 शहने महसे उव्वट्ट सेवा में ट पाणे શબ્દ નેધે છે. उव्वाढ केटलाक संग्रहकारो माने पहले विउवाढ श६ मताव छ. उक्खिन्न अवकीर्णे छन्ने पार्श्वप्रशिथिले च । पङ्क-उत्सेध-समूहेषु बहलके तथा च उप्पंको ॥१३०॥ भोक्खिन्न । -१ वेरेलु-छुटुं छूटुं पडेलु २ ढांके लु ३ पडखानु ढोलु उक्खिन्न । उप्पंक-१ पंक-कादव २ ऊंचाई ३ समूह ४ बहल-घट्ट उत्तप्पो गर्वित-बहुगुणयोः, नीवि-श्रमयोः उच्चोलो । अनुवाद-श्रमयोः उच्छुल्लो, नृप-धन-पीवरेषु उम्मल्लो ॥१३१॥ उत्तप्प-१ गर्वित-अभिमानी २ अधिक गुणवाळो उच्चोल-१ नीवि- नाडीनी गांठ २ श्रम-खेद उच्छुल्ल–१ अनुवाद-भाषांतर २ श्रम-खेद उम्मल्ल-१ राजा २ मेघ ३ पुष्ट Page #422 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ उम्मल्ल केटलाक संग्रहकारो माने। अथ बलात्कार मताव छे. उन्नुइओ हुंकारे गगनोन्मुखश्वानशब्दे च । अधिक-अवाञ्छित-निश्चित-ताप-अगणितेषु उबरिअं ॥१३२॥ उन्नुइअ-१ हुंकार करवो २ आकाश तरफ जोईने अवाज करता-रडता-कुतरानो शब्द-अवाज उव्वरिभ-१ अधिक २ अनिष्ट ३ निश्चित ४ ताप ५ अगणित-गण्यु न गणाय तेवू ___ काणाक्षिदृष्ट-विक्षिप्त-क्षिप्त-त्यक्तेषु उज्झरियं । उव्वाडुयं पराङ्मुख- निर्यादयोः सुरतयोः ॥१३३॥ उज्झरिय । -१ त्रांसी आंखे जोवू २ विक्षेपवाळु ३ क्षिप्त-फेंकेलु १ तजेलं ओज्झरिय । उव्वाड-१ पराङ्मुख सुरत-पराङ्मुख रहीने मैथुन करवू २ निर्मर्याद सुरत मर्यादारहित मैथुन गोत-आरामयोः उबाउलं, उरुपुल्लो अपूप-धान्यमिश्रयोः।। अधिकप्रमाण-वर्जितमर्यादयोश्च उविडिमो ॥१३४॥ उव्वाउल-१ गीत-गायेलु २ आराम उपवन-बाग उरुपुल-1 पूडलो २ खोच-खीचडी-कोई पण धान्यना भेळवाळी खीचडी उविडिम-१ वधारे प्रमागमां २ मर्यादा विनानुं उच्छंडिओ सपत्रित-हृतयोः, उज्जंगलं इठे दीर्थे । उप्पिंजलं च सुरते धूल्यां तथा अकीर्त्याम् ॥१३५॥ उच्छंडिअ-१ बाण वगेरेथो विशेष व्यथा पामेल २ अपहरेल-उठावी जवामां भावेल उज्जंगल-१ बलात्कार-हठ २ दीर्घ-लांबु उप्पिजल-१ सुरतक्रीडा २ रज-धूळ ३ अकीर्ति रणरणक-अनिष्टयोः उव्वाहुलं, उल्लालियं कुश-उन्नमितयोः। उव्वेल्लरं अखेटितभूमौ जघनरोम्णि च ॥१३६॥ उठवाहुल--- १ रणरणक-उत्सुकता-उतावळ २ अनिष्ट-द्वेषपात्र उल्लालिय-१ कृश-दूबलु २ उन्नमित-नमो गयेलु उज्वेल्लर -१ नहि खेडेली जमीन २ साथळनां रोम-रुवांटां ओव्वेलर Page #423 -------------------------------------------------------------------------- ________________ દેશી શબ્દસગ્રહ किसोन्नमिए મૂળના “કિસ” અને “ઉન્નમિએ શબ્દોને સમાહાર વંદ્વ સમાસ છે. रुषित-आकुलयोः उम्मच्छियं, उडुहियं ऊढाकुपित-उच्छियोः । उग्माहियं च गृहीते उत्क्षिप्त-प्रवर्तितयोश्च ॥१३७॥ उम्मच्छिय-१ रुषित-रोषयुक्त के धुळवालं ? २ आकुळ उडहिय-१ परणेली नीनो कोप २ एर्छ उग्गाहिय-१ गृहीत २ उत्क्षिप्त ३ प्रवर्तित ऊढकुविय-उच्छिट्टे भूजना ऊढकुविय अने उच्छिह से मे पानी समाहार समास छ. उडुहिय પ્રાકૃતમાં શબ્દની અંદરના વ્યંજનને દ્વિભવ પણ થાય છે. [८१२१८८] भाटे उडुहिय अने उड्डुहिय से मन्ने शण्हे। समाना छे. નીચે જણાવેલા ધાતુઓ, ધાત્વાદેશના પ્રકરણમાં નેધેલા છે માટે અહીં ફરીવાર બતાવ્યા નથી. उस्सिक्न -उस्सिक्कइ-मुञ्चति-मूके छे [८ । ४ । ९१] उस्सिक्क -उस्सिकइ-उत्क्षिपति-ऊखेवे छे [८ । ४ । १४४ ] उत्थंघ् । —उत्यंघइ-रुणद्धि-रोधे छे-रोके छे [८ । ४ । १३३ ] उत्थंघ 5-उत्थंघइ-उत्क्षिपति-ऊखेवे छे [८ । ४ । १४४ ] उवकसिओ सन्निहिते परिषेवित-सज्जितयोश्च । उलुफुटियं च विनिपातिते उपशान्तके तथा ॥१३८॥ उवकसिम-१ पासेनुं २ चारे कोरथो सेवायेल ३ सज्जित-सजेल-तैयार थयेल उलुफुटिय--१ विनिपात पामेल २ उपशांत उच्चत्तवरत्तं पावस्थूले अनवस्थभ्रमणे च । उच्चत्तवरत्त--१ वन्ने पडखे जाडु २ अनवस्थित भमवू [અનેકાર્થવાળા ઉકારાદિ શબ્દ સમાપ્ત]. આદિમાં દીર્ઘ ઊકારવાળા એકાર્થક શબ્દ હવે પેલા બે અક્ષરવાળા પછી ત્રણ અક્ષરવાળા એ ક્રમથી ઊકારાદિ શબ્દને આરંભ થાય છે ? Page #424 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ऊआ यूका, ऊलो गतिमङ्गे, ऊसणं च रणरणके ॥१३९॥ ऊआ-यूका-जू अल-गतिभंग-अंगनुं ठरडाई जवु- ऊसण- रणरणक-उतावळ ઉદાહરણગાથા– ऊआआकुलवस्त्राणां रिपूणां गिरिश्रम गजातऊलाणं । प्रियाविरहऊसणेण त्वयि कुपिते कशं सुख कुमारपाल !! ॥१०५॥ હે કુમારપાલ ! તું કુપિત થા ત્યારે જૂઓથી ખદબદતાં કપડાવાળા અને પહાડોમાં આથડવાને લીધે ઠરડાયેલ ગતિવાળા એવા તારા શત્રુઓને પિતાની પ્રિયાના વિરહથી તેમને મળવાની વિશેષ ઉત્સુકતા થવાને લીધે સુખ કઈ રીતે હોય? ऊसारो कूसारे, ऊसयं उपधानम्, ऊसलं पीने । ऊहह उपहसिते, ऊरणी तथा उरभ्रे ॥१४०॥ ऊसार---विशेष प्रकरनो खाडो ऊहह-उपहास ऊसय-ओशोकुं-माथु ऊचुं राखवा सारु । ऊरणी-उरण-घेटुं-मैंटुं पथारीमा जे मूकवामां आवे छे। ऊसल-पुष्ट ऊहसिय આ શબ્દ તે સંસ્કૃત સારિત ઉપરથી ઉપજાવવાનો છે તેથી देशी नथी. [८ । १ । १७3 ] हाथाऊसलऊसयतूलि मुक्त्वा सखि ! नदोतटे अभिसरन्ती । भविष्यसि ऊहट्ठपदं प्रस्खलन्तो ऊरणी इव ऊसारे ॥१०६।। હે સખિ ! પુષ્ટ એશીકાવાળી તળાઈને છેડીને નદીને કાંઠે અભિસાર કરતી તું, ખાડામાં લપસતા ઘેટાની પેઠે ઉપવાસપાત્ર થઈશ. आनन्दिते ऊणंदियं, ऊसलियं सरोमाञ्चे । विक्षिप्ते ऊसाइयं, ऊसायंतो च खेदशि थले ॥१४॥ Page #425 -------------------------------------------------------------------------- ________________ ૮૮ શીશબ્દસંગ્રહ उणंदिय-आनंदित ऊसाइय-विक्षिप्त-विक्षेपयुक्त उसलिय-रमांचयुक्त उसायंत-खेदने लीधे ढीलु थq श्रमने लीधे थाकी जवं ऊसाइय ઘનપૂરું કરીને અથ તિક્ષણ બતાવે છે. ऊसलिय ૩હરિત અથવાળે ફરિય શબ્દ ૩૪ ધાતુના આદેશમાંથી નીપજે છે [૮ : ૪ ૨૦૨ ] અર્થાત્ હરિત અર્થવાળે સ્ટિય શબ્દ દેશી નથી. ઉદાહરણગાથા– ऊसायंतशरीरां ऊसाइयवलयनिपतनभयेन । ऊर्ध्वकरी ऊसलिये ऊणंदय सुभग ! विरहतन्वीं ताम् ॥१०७॥ હે સુભગ ! વિક્ષેપયુક્ત મન હોવાથી વલ-બલેયાં–પડી જશે એ પ્રકારના ભયને લીધે ખેદ થવાને કારણે જેનું શરીર ઢીલું થયું છે, હાથ ઊંચા છે, રોમાંચ થયે છે એવી અને વિરહથી દૂબળી થયેલી તેણીને તું આનંદિત કર. ऊमुक्कियं विमुक्ते, ऊमुत्तियं उभयपाश्वघाते । ऊमुंभिय-ऊसुरुसुभिया च रुद्धगलरुदिते ॥१४२।। ऊसु क्य-विमुक्त-छूटो गयेल ऊसुभिय । रुंधायेल गळा द्वारा समुत्तिय-बन्ने पडखांनो घा ऊसुरुसुंभिय । रोवु-डुसकां भरवा ऊसुभिय આ શબ્દને એક બીજો અર્થ “ઉલસિત’–‘ઉલાસવાળું છે પરંતુ એ અર્થમાં પુfમર શબ્દ દેશી નથી. એ અર્થવાળા કુંfમા શબ્દની ઉત્પત્તિ ૩ ૬ ના આદેશ દ્વા સમજવાની છે. [૮ ૪ ૨૦૨]. ઉદાહરણગાથા– ऊसुक्कियहासाया ऊमुत्तियदुःस्थितायाः तव विरहे । ऊसुभिएण तस्याः कृतं ऊसुरुसुभियं सखीनापि ॥१०॥ તારો વિરહ થવાથી જેણીનું હસવું છૂટી ગયું છે, બને પડખામાં ઘા થવાથી દુઃખી થઈ ગઈ છે એવી તેણીના ગળું રુંધાય એવા રવાને લીધે સખીઓને પણ ગળું રુંધાય એવું રેવું આવી ગયું. [એક અર્થવાળા દીઘઊકારાદિ શબ્દ સમાપ્ત] Page #426 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ऊकार मा!ि अनाथ शहीग्रामे संघे ऊरो, जम्भित-पर्याकुलयोः ऊसत्थो। ऊसवियं उद्भ्रान्ते तथैव ऊवीकृते भवति ॥१४३॥ -ऊर-१ गाम २ संघ ! ऊसविय-उद्भ्रांत-अव्यवस्थित २ ऊंचु ऊसत्थ-१ जंभित-बगासु खावु २ आकुळ । करेल व्याकुळ [અનેક અર્થવાળા દીર્ઘઊકારાદિ શબ્દ સમાપ્ત] એક અર્થવાળા આદિમાં એકારવાળા શબ્દોપ્રાકૃતમાં શા અને દૃવળનો પ્રયોગ નથી માટે ક્રવર્ણ આદિવાળા કે સુવર્ણ આદિવાળા શબ્દોને પ્રયોગ પણ પ્રાકૃતમાં નથી તેથી, हीध २ माहिqा शहे। पछी हवे 'पहेला बे अक्षरवाळा पछी त्रण अक्षरवाला' ए क्रमे एकार आदिवाळा शब्दोनो आरंभ थाय छः एलो कुशले,एक्को स्नेहपरे, चन्दने एक्कंगं । एत्तोपं एतत्प्रभृति च, प्रविशति एमाणो ॥१४४॥ 'एल-कुशल-चतुर एत्तोप-एतत्प्रभृति-आजथी मांडीने, एक-स्नेहपरायण-स्नेही अत्यारथो मांडीने-हवेथी मांडीने के अहाँ एकंग-एकाङ्ग-चंदन थी मांडीने एमाण-प्रवेश करतो--पेसतो एत्तोप्प अभिमानचिह्न नामना देशी २२४१२नां सूत्रोनु विवरण करनारे 'अत्तोपनो मथ मेहभेत्त' वेडो छे. 'मेडभेत्त' सेटले अताવન્માત્ર” અર્થાત્ એટલું. પરંતુ તેણે જણાવેલ તે અર્થ બરાબર નથી, ४२५ 3 ते विवरण ४२ना२, अभिमानचिह्ननो साशय सम यो नथी. - બીજા બીજા દેશી કેશમાં પણ “gોને અર્થ જે અમે અહીં જણાવેલ છે તે અર્થાત્ તત્કમૃતિ એટલે જ જણાવેલે દેખાય છે, એટલું જ નહિ પણ અભિમાનાિહે પિતે પિતાનાં સૂત્રોની વૃત્તિમાં આ બાબત ચચીને જે હકીકત જણાવી છે તેથી, અમે જણાવેલા અર્થને टे। भणे छे. Page #427 -------------------------------------------------------------------------- ________________ શીશબ્દસંગ્રહ અમિમાજિદે, એ બાબત નીચેની ગાથા ને પેલી છે दिवसं थुई कयमुखो जूर्यते अधस्तात् तव वचः देवर ! અરમામિ સદુ કાર્જિ . [ ] ઉક્ત ગાથામાં માનસિક “ઉત્ત' શબ્દને પ્રયાગ કરેલ છે અને તે, એ પત્તો શબ્દ દ્વારા અહીં તwત્કૃત્તિના આશયને વ્યક્ત કરે છે. આ ગાથામાં આવેલા પત્તો ને અર્થ “ ઘ ર-ઘટ કરવામાં આવે તે તે અર્થ આ ગાથામાં સંગત થઈ શકતું નથી. ગાથાને સળંગ. અર્થ નીચે પ્રમાણે છે: [“હે દેર ! કેપને લીધે જેનું મુખ બીડાઈ ગયેલું છે એવી તારી વહુ, આ દિવસ નીચે રહી પૂરે છે માટે તું પત્તો એટલે આજથી માંડીને અમારી સાથે પરિહાસ ન કરતા.”]. ઉદાહરણગાથા– एमाणमदनबाणोत्थिते ज्वरे तस्याः तव एक्काए । पत्तोप्पं एलाणं पक्कंगरसोऽपि नाभिमतः ॥१०९॥ તારા ઊપર નેહપરાયણ એવી તેણીને મદનને પ્રવેશ થતાં મદનનાં બાણ વાગ્યાં અને તેથી જ્વર આવી ગયું, ત્યારથી માંડીને (તેણીની સ્વજન એવી) કુશલ સખીઓને (તેણીની ચિંતાને લીધે) ચંદનને રસ પણ ગમતું નથી. આ સ્થળે નીચેના ત્રણ શબ્દ, વ્યાકરણસાધિત હોવાને કારણે નધેલા નથી. દત્ત – સુવાનોમ - હમણું-આજકાલ [ટારા૧૩૪] ૬ – ઈચ-એટલું [૮૫૨૧૭] પક્ષ એટલે સાર-લેઢાની બનાવટો બનાવનાર-લૂહાર [૮૧૧૬૬] एक्केक्कम अन्योन्ये, एक्कनडो तथा च कथके । सा एमिणिया यस्याः सूत्रेण प्रमीयते अङ्गम् ॥१४५॥ एक्केक्कम-एकक -अन्योन्य-एकएक - एमिणिया-ए प्रमाणे मपायेली स्त्री-सुतरथी - एकबीजार्नु-परस्पर स्त्रीना शरीरनु माप भरी पछी ते एकनड-कथक-नृत्य अथवा नटनी सुतरने दिशाओमां फेंकी देवातुं. आ प्रवृत्ति साथे कथा करनार रीते स्त्रीना शरीरनु माप लेवानो रिवाज, कोई अमुक देश मां अमुक प्रकारनी विधि करती वखते प्रचलित होवो जोइए. Page #428 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ઉદાહરણગાથા— पमिणियाप तस्याः रूपं दृष्ट्वा कामशरविद्धा: । Rahrai कथयन्तः तरुणा जायन्ते एक्कनडा ॥ ११०॥ જે સ્ત્રીના શરીરને સુતરથી માપી પછી તે સુતરને દિશાઓમાં ફેકી દીધુ' છે એવી તે સ્ત્રીનું રૂપ દેખીને કામના બાણુથી વિધાયેલા તરુણા એકબીજા–પરસ્પર વાત કરતાં કરતાં નૃત્ય સાથે ક્થા કરનારા થઈ गया छे. एक्करिल-1 एकवई एकवई शब्दनो अर्थ रथ्या - शेरी - छे. तेनी व्युत्पत्ति एकपदी શબ્દ ઊપરથી થઈ શકે એમ છે. એકપદી-એકવઈ. એક એક પગલે यासी शाय मेवी सांडी शेरी ते मे यही एकपदी शब्द, उत्त रीते વ્યુત્પન્ન છે માટે તેને અહીં નાંયે નથી. एक्करिल्लो देवरे, सहोषिते एक्कसाहिल्लो । सा एक्कसिंबली या शाल्मलिपुष्पैः नवफलिका ॥ १४६ ॥ एक्कसिंबली - शाल्मलिनां पुष्पो साथेनी नवी फळी नवी शिंग. शाल्मलि एटले शेमळो - एकगृह - एक घर-मां रहेनार देवर-देर एक साहिल - एकशाखीय - एक शाखा ऊपर रहेनार - एक स्थानां साथै रहेनार ૯૧. ઉદાહરણગાથા --- एक्करिल्ल ! न लज्जसे किं एक्कसाहिल्लमनुष्याणामपि । यद् एक्कबिलिमिषात् पुनः पुनः णियसि मालाकारीम् ? ॥ १११ ॥ હે દેવર ! શું એક સ્થાનમાં રહેનારા મનુષ્યાથી પણ તું લાજતા નથી કે શેમળાની નવી ફળી–શિ ંગ-ના ખાનથી તું પેલી માલણ સામે વારવાર તાક્યા કરે છે ? एक्कल्लपुडिंगं विरलाम्बुकणे, एणुवासिओ भेके । एक्कलपुडिंग - वरसादना थोडा थोडा एणुवासिअ - भेकदेडको छांटा पडवा - फरफर आववी ઉદાહરણગાથા सुन्दर ! गौराङ्गयां गौरी अद्यैव तस्यै सुप्रसन्ना ॥ ११२ ॥ एक्कलपुडिंगधुतपणुवासिए आगतोऽसि यत् काले Page #429 -------------------------------------------------------------------------- ________________ ૯૨ દેશી શબ્દસંગ્રહ હે સુંદર ! તે ગૌરાંગી ઊપર, શ્રીગૌરી-પાર્વતી-આજે જ પ્રસન્ન થયાં છે અને તેથી જ વરસાદના છાંટાથી દેડકાઓ નડાયા તે જ સમયે તું આવી પહોંચે છે. एक्कसरिय આ નિપાતરૂપ શબ્દનો અર્થ શીત્ર છે અને અમે એની નોંધ વ્યાકરણમાં નિપાત ગણાવતાં કરેલી છે માટે તે શબ્દને અહીં ફરી व्यो नथी. [८१२।२१३] [એકાર આદિવાળા એકાર્થક શબ્દો સમાપ્ત] हवे एकारआदिवाळा अनेकार्थक शब्दोः एराणी इन्द्राणी, पुरन्ध्रका तद्वतस्था च ॥१४७॥ एराणी-१ इन्द्राणी २ इंद्राणीनुं व्रत करनारी स्त्री एलविलो धनिक-वृषभौ, अधर्म-रोर-प्रियेषु एक्कमुहो । एलविल १--धनवान २ बळद । एकमुह-१ धर्मरहित २ दरिद्र ३ प्रिय [मेश शाही सभास] ઓકાર આદિવાળા એક અર્થવાળા શબ્દોप्राकृत भाषामां ऐकारनो प्रयोग नथी तेथी हवे अनुक्रमे ओकारआदिवाळा शब्दोनी नोंध करी छः ओली कुलपरिपाटी, ओझं अचोक्षे, विमलने ओप्पा ॥१४८॥ मोली-कुलनी परिपाटी-पेढी दर पेढो ओप्पा ओप चडाववो-विमल करवुचाली आवेली मर्यादा निर्मळ करवु-सराण वगेरे द्वारा ओज्झ-उज्य-चोक्खु नहि-ए/- मणि वगेरेने ओप चडाववो अवित्र ओली पङ्क्ति अथ ने। सूय मे भी ओली छे परंतु तेनी ઉત્પત્તિ અસ્ત્ર શબ્દ ઊપરથી કરવાની છે [૮૧.૮૩) એથી પંક્તિ અર્થને “ઓલી” શબ્દ દેશી નથી. ઉદાહરણગાથા Page #430 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ नृपमुकुटओपियपदनख ! कोर्तिः तव धवलयति ओझं अपि । शशिकुलभवानाम् अथवा ओलिस्वभावः अयं कुमारपाल ! ॥११३॥ ઉદાહરણગાથા– પગના નખે, રાજાઓના મુકુટ દ્વારા ઓપાયેલા છે એવા હે કુમારપાલ ! તારી કીતિ મલિન પદાર્થને પણ ઢોળ ચડાવે છે–વિમલ બનાવે છે અથવા ચંદ્રકુલમાં–ચંદ્રવંશમાં–પેદા યયેલા લોકોની એવી જ સ્વાભાવિક કુલપરિપાટી છે કે તે, વસ્તુમાત્રને પવિત્ર બનાવે છે. ओझं वार्ता, ओरं रुचिरे, करिबन्धखातम् ओवं च । ओसार-ओसक्का गोवाट-अपमृतौ, हिमे ओग्गीओ ॥१४९। ओभ--वार्ता ओसार-गायनो वाडो ओर-चिर-सुदर भोसक-अपमृत - ओसरेल-पाछा हठेल ओव-हाथी वगेरेना बंधन माटे ओग्गी-हिम-झाकळ खोदेलो खाडो ઉદાહરણગાથાत्यक्तआजिओवओ रिपवः ओग्गीअओरयशः ! तव । भोताः ओसारेसु वसन्ति समराद् ओसक्का ॥११४॥ ઝાકળ જેવા સુંદર યશવાળા હે રાજા ! ભય પામેલા અને રણમેદાનેથી પાછા હઠેલા તારા શત્રુઓ રણસંબંધી અને હાથી વગેરેને પકડવા સારુ બંધન માટેના ખાડા સંબંધી બધી વાત છેડી દીધી હોય એ રીતે ગાયના વાડામાં રહે છે. केशविवरणे ओच्छियं, ओंडलं अपि केशगुम्फे । ओसिअं अबले, ओणीवी नीत्रे, ओत्थरोऽपि उत्साहे ॥१५०॥ ओच्छिय-केशविवरण-केश • समारवाः भोसिस-ओशियालु-अबळ-नबलु ओडल-केशनो गुंथणी-धम्मिल्ल जेवी ओणीवी-नेवु-छापरा ऊपर- नेवू रचना ओत्थर-उत्साह २ ॥थाअणोत्थर ओसियाणं जरदउटजओणीविसंगटिलेषु ।। म्तव रिपूणाअरण्ये कथम् ओच्छियं ओंडलं च केशेषु ? ॥११५॥ Page #431 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ ઉત્સાહ વિનાના અને એશિયાળા એવા તારા શત્રુઓના જીર્ણ ઝુંપડાંનાં નેવાંના સંગથી જટિલ થયેલા અર્થાત્ નેવાંમાં ભરાઈ જતા કેશને-માથાના કે દાઢીના વાળને અરણ્યમાં સમારવાનું કેમ બને તેમ જ એ કેશને ધમ્મિલ્લ કરો યે બને ? ओग्गालो ओआलो वहोलए(वहके), ओत्थो च अवसन्ने । ओक्कियं उषिते, रप्फे श्रोणिव्यो, नीविकायाम् ओवड्ढी ॥१५१॥ भोग्गाल -वहेळो-पाणं - नानू ओकिय-रहेल ओमाल झरj ओणिव्व--राफडो-कीडोओए जमीन खणीने ऊंचो करेलो माटीनो ढगलो ओत्थअ-अवसन्न अवसाद पामेल-खेद पामेल ओवड्ढी-नीविका -घाघरानी नाडो पहेरवाना कपडानो एक भाग ओत्थय बीजा देशीकोशकारो मा शमनी म पिहित-ढांकेल मतावे छे. ओकिय अन्य देशीसंग्रहकारो मा शम्न। म वांत-वमन-उलटीओक मतावे छे. ____|३२६गाथाबाष्पओगालघनओयालपूरितओणिव्यनिर्गताहिभया । गलितओवड्ढी तव रिपुवधूः वने ओत्थअओक्किया लुठति ॥११६॥ આંસુઓના પાણીનું નાનું ઝરણું અને વરસાદના પાણીનું નાનું ઝરણ તે બન્ને દ્વારા રાફડા પૂરાઈ જવાને લીધે તેમાંથી બહાર આવેલા સાઁથી ભય પામતી, ખેદ પામતી અને જેની નાડી ગળી પડી છે એવી તારા શત્રુની વહૂ વનમાં રહેતી આળોટે છે. ओसाओ प्रहररुजा, ओच्छत्तं दन्तधावनके । . ओसीसं अपवृत्ते, ओवट्ठो मेघवारिसेके ॥१५२॥ मोसाभ-प्रहाररुमा-प्रहारभी पीडा- ओसीस-अपवृत्त-दुश्चरित्र . घानी पीड़ा ओवट्ठ-अपवृष्ट-मेहना पाणीनो भोच्छत्त-दंतधाकनक- दातण छटकाच Satsel Page #432 -------------------------------------------------------------------------- ________________ પ્રથમ વ ओ ! ओच्छन्तमिषेण पथिकः ओसीसिऊण यान् अपि । नवमदनशरओसाओ मर्दयति ओषट्ठफुल्लनीपलताम् ॥१९७॥ એ ! દાતણ કરવાના ખાનાથી દુષ્ટ ચરિત્ર અતાવીને-આચરીને જતા જતા પણુ પ્રવાસી-નવીન મદનના બાણુના ઘાથી પીડા પામેલાभेडना पाणीना छंटावथी जीसेली नीप-हम्-नी बताने वेदानेમરડતા જાય છે. ओहंक- ओहट्ट ओलिप्पा हासे, छन्नरमणं ओलंकी । ओलिंभा उपदेहिका, ओचुल्लं चुल्लिएकदेशे ॥ १५३॥ ओलिभा - ऊधई ओचुल -- भोलोचुलो - मुख्य चुलानो एक भाग ओ हंक भोट्ठ ओलिप्प - हास्य- हांसी-हसवु आलुको -छानी रमत-नासो नासोनेसंताई सताईने छोकरांओ रमे छे ते रमत ओलुकी केटलाक संग्रहकारी ओलुकीने अर्थ आंख ढांकीने रमाती रमत उरे छे. (आपला देशमां गळगळ आंगळी नामनी रभतमां अथवा अकरडीककरडीनी रभतमां ने ढांडवामां आवे छे.) ઉદાહરણગાથા— ओहरि ! ओह त्यज ओलुकिं च सारवेसु गृहम् । ओचुल्ले ओलिभं दृष्ट्वा ओलिप्पिही तव ननान्दा ||११८ | હું હસનારી ! હવે તું હસવું છેાડ અને આ સંતાકૂકડીની રમતને ય પડતી મૂક. તારું ઘર સમુ' કર, એલાચૂલામાં ઊધઈ ને જોઈ ને તારી નણ ંદ તને હસશે. बलि ओज्जलो, गर्जिते भोक - ओज्जाया । दीर्घमधुरध्वनौ ओरली, ओरलणी शिखरिण्याम् ॥ १५४॥ ओरली - लांबो मीठो ध्वनि ओहणी-शिख'ड ૫ ओज्जल- बळवान ओक भोज्जाय गाजवुं -गर्जना Page #433 -------------------------------------------------------------------------- ________________ ૯૬ उहाराशुगाथा ओज्जल्लभटओज्जायं करिओअकं च श्रुत्वा संग्रामे । ओल्लणिमधुर ओरल्ली मुखरा ये भवन्ति ते पुरुषाः ॥ ११९ ॥ રણમેદાનમાં બળવાન સુભટેની ગતા અને હાથીઓના ગજા રવ સાંભળીને પણ જેએ શિખડ જેવા મધુર રહે છે તથા લાંબા મીઠા વિન સાથે મુખરતા-વાચાલતા-બતાવે છે તે ખરા પુરૂષ છે. ओसणं उद्वेगे च, ओरिल्लो अचिरकाले । ओढणं उत्तरीये, ओइतं ओइत्तणं च परिधाने ॥ १५५ ॥ ओढण -- ओढणु - भोढवानुं ओइत्तण-पहेरण, पहेरवु', पहेरबानु દેશીશબ્દસ ગ્રહ ओसण -- उद्वेग ओरिल्ल -- लांबा काळनुं नहि-हमणांनुं ઉદાહરણગાયા ओरिल्लमदनवार्ताओसणार ओइन्तणम्नि व्हसियम्मि (नस्ते) परिहितं ओइढणं ओढियं ओइत्तं तव दर्शनत्वरया || १२० ॥ તાજા મદનની વાતને જાણીને ઉદ્વેગ ધરતો એવી તેણીનું પહેરવાનુ વસ્ત્ર સરી પડયું, પછી તેણે તારા દર્શીનની ઉતાવળને લીધે ઓઢણ્યું હતુ તે પહેયું અને જે પહેરવાનુ હતુ તે ઓઢયુ. ओडडूढं रक्ते, ओलत्थो दलिते, नते ओइत्तो । ओसन्नं त्रुटिते, ओरुंजं' नास्ति' इति भणितक्रीडायाम् ॥ १५६ ॥ ओसन्न - त्रुटित - त्रुटेल; त्रुयुं ओरु ज-- जे रमतमां 'नथी नथो' एम / वारंवार बोलवुं पडे ते रमत ओडड्ढ -- रक्त-रातुं रागवाळु - आसक ओलत्थ -- विदारित-फाडा नाखेल- फाड) **** नाखवु ओहत्त-न- नम्र, नमवुं ઉદાહરણગાથા— अन्याओsssो दयितः तव ओहन्तोऽपि नवनखओलत्थो । ओरुजं मुक्कलिओ मा मम ओसन्नस्नेहिका भव ॥ १२१ ॥ નમ્ર છતાં ય નવા નખદ્વારા વિદ્યારિત એવા તારા વર મીજી સ્ત્રીમાં રક્ત છે અને (‘નહિ નહિ’ખેલવુ પડે એવી રમતની જેમ) ‘નહિ નહિ' એમ કહેવાને માકળે-સ્વતંત્ર-છે તે તુ મારી સાથેને સ્નેહ ન તાડ. Page #434 -------------------------------------------------------------------------- ________________ भोवरभ /-समूह-जत्थो પ્રથમ વર્ગ विफले ओहुडं, ओहुरं च खिन्ने, ओवरो निकरे ।। भोसुद्धं विनिपतिते, ओझरी, अन्त्रआवरणे ॥१५७॥ દુર–વિષ૪–૧૪% મોણુ--અપશુદ્ર–નિવાસ – ओहुर--खिन्न-खेदयुक मीचे पडेल-भ्रष्ट थयेल, विनिपात पामयो-नीचे पडवू-भ्रष्ट थर्बु भोज्झरी-मांतरडांनुं ढांकण-होजरी ओहुर અવન્તિાકુરને નામને દેશીસંગ્રહકાર “હુર” શબ્દના બે અર્થ બતાવે છે; હુર–અવનત- અવનતિ પામેલ, અવનતિ હુર–સસ્ત-સરીગયેલ, સરી જવું એ જ કેશકાર “ઓહરના અર્થને સ્પષ્ટ કરવા નીચેનાં બે ઉદાહરણે આપે છે, क्षणमात्रकलुषिताया लुलितालकवल्लरीसमवस्तरितम् । મરમોટુ પ ર્વ મનામ: ગુહ રચાર I [ ]. “ક્ષણમાત્ર માટે કલુષિત થયેલી એવી તેણીનું લટકતા કેશની વેલથી ઢાંકેલું મુખ, કેમ જાણે ભમરાના સમૂહથી નીચું નમેલ અવનતિ. પામેલ-કમળ ન હોય એમ અમે તેણીના મુખને યાદ કરીએ છીએ.” किं तदपि खलु विस्मृतं निष्कृप! यद गुरुजनस्य मध्ये । अभिधाव्य गृहीतः त्वम् ओहुरउत्तरोयया १ [ ] “હે નિર્દય ! ઉત્તરીય વસ્ત્ર-ઓઢવાનું કપડું–સરી ગયેલું છતાં ય તેણીએ ગુરુજનની-વડીલેની–વચ્ચે, સામે દેડીને તને પકડેલે , એ વાત પણ શું તું ખરેખર ભૂલી ગયે” ? ઉદાહરણગાથા– प्रहारओसुद्धहतओज्झरिओवरस्खलनओहुरा रणात् रिपवः । तव कुमारपाल ! ओहुडभुजदण्डा यान्ति अरण्येषु ॥१२२।। હે કુમારપાલ ! તારા પ્રહારને લીધે કપાઈ ગયેલી હેજરીઓહાજરીને સમૂહ-નીચે પડી ગઈ અને તેથી આંતરડાં પગમાં અટવાવાને Page #435 -------------------------------------------------------------------------- ________________ દેશી શબ્દસપ્રહ લીધે ખલન પામવાથી ખેદ પામેલા તથા જેમના ભુજદંડ નકામા થયા છે એવા તારા શત્રુઓ રણમેદાનમાંથી અરણ્યમાં જાય છે. ओसित्तं उपलिप्ते, अभिभूते ओहुअ-ओग्गिअ-ओणुणया । ओइल्लं आरूढे, ओसीअ-ओहाइया च अधस्तनमुखे ॥१५८॥ भोसित्त-अवसिक्त-उपलिप्त-छंटायेल, . ओइल- आरूढ-चडेलु, चडदु छंटावू. खरडायेल, खरडावं मोहुभ ) ओहाइय अधोमुख-नीचा मुखवाको ओग्गिा -अवभूत-अभिभूत-पराजय । ओणुणय Jपामेल, पराजय पामवो । महागाथा ओइल्ले गजम् ओग्गिअगिरि मदओसित्तमुखम् अणओसीअं । त्वयि ओहुअहरिचरिते ओणुणअओहाइया भूता रिपवः ॥१२३॥ હે રાજા ! વિષ્ણુ વા ઈદ્રના ચરિત્રને પરાભવ આપે એવા ચરિત્રવાળ તું પહાડને પરાભવ કરે એવા, મદથી છંટાયેલ અથવા ખરડાયેલ મુખવાળા તથા ઊંચા મુખવાળા હાથી ઊપર જ્યારે ચડ્યો ત્યારે તારા શત્રુઓ પરાજય પામ્યા અને નીચું મોઢું કરી ગયા. ओलित्ती ओलिप्पत्ती असिदोषे, ओकणी युका। ओज्झायं ओहट्टियं अन्यं प्रेर्य करेण यद् गृहीतम् ॥१५९॥ भोलित्ति । तरवार छरी वगेरेनो ओज्झाय । बीजाने प्रेरीने-बीजाने भोलिप्पत्ति दोष-तलवार वगेरेनुं __ ओहट्टिय -खसेडीने-धक्को मारीने जे कांई हाथ वडे लेवु ते कटावु-वा बुंदु थq -बीजाने पीलीने-दाबोने-हाथवडे मोकणी-जू ... मेळववं ते ઉદાહરણગાથાछुरिकाओलित्ती असिओलिप्पत्ती ओकणी च नववस्त्रे । कथयति रिपूणां त्वया यशः ओहट्टिअयं श्रियं च ओज्झायं ॥१२४॥ - શત્રુઓની કટાયેલી છરીએ, બૂઠી થયેલી તરવાર અને તેમના નવા કપડામાં પડેલી જૂઓ એ બધું કહી આપે છે કે તે શત્રુઓના યશને તેમને પીલીને તારા હાથમાં કરી લીધું છે અને તેમની લક્ષમી પણ તેમને દબાવીને તે તારા હાથમાં મેળવી લીધી છે. Page #436 -------------------------------------------------------------------------- ________________ પ્રથમ વગ श्येने ओलय - ओलावया च फलहार्गलायां ओहडणी । दयितभूता च ॥ १६०॥ ओळयणी नववधुका, ओलइणी भोलय ओलावय } - श्येन पक्षी - 1 -बाज ओहडणी - फलहकनो आगळो - बारणं बंध करवानो भोगळ- आगळियो ओलयणी --- नवी वहू भोलइणी -- वहाली स्त्री ओलअ बीजा संग्रहकारो या शहना अपलाप-मेटले 'यु' होय छतां નામકર જ’ એવેા અથ કરે છે. अहीं नीयेना ओहइ- ओमाल - ओज्झर-ओसत्त मे यार शो નથી આપ્યા, કારણ કે તે ચારે શબ્દો વ્યાકરણુસાધિત છે. ओहह - अवतरति - अवतरे छे-नीचे आवे छे जन्म धारण करे छे. 'ओई' क्रियापद छे, तेमां मूळ धातु 'मोह' छे. तेनी साधना व्याकरणमा बतावेल छेः [८ । ४ । ८५] ओमाल — निर्माल्य - देवने चडेली वस्तु - शिव निर्माल्य 'माल' शब्दने 'निर्माल्य' शब्द द्वारा साधी बताव्यो छेः [८ । १ । ३८] ओझर-झरणं 'ओझर' शब्दने 'निर्झर' शब्द द्वारा निपजावेलो छेः [८ । १ । ] ओसन्त-संबद्ध. 'ओसत्त' शब्दनी उत्पत्ति 'अवसक्त' शब्दमांथी करी बतावी छेः [८ । १ । १७२ ] उदारगुगाथा ओलणी ओलयणी रिपूणां ओलयप्रिये रणे खङ्गः । ओहडणोदीर्घभुज ! तव भटचटक ओलावओ रोदयति ॥ १२५ ॥ ૯૯ ભાગળની જેવી લાંખી ભુજાવાળા હે ! ભટરૂપ ચકલાંને નાશ કરવાને બાજ જેવું તારું ખ, ખાજને (સુભટાનાં મડદાંઓનુ` ખાણુ મળતુ` હેાવાથી) પ્રિય એવા રણમેદાનમાં શત્રુએની વહાલી નવી बहुमाने, शवरावे छे. ओसुंखियं च उत्प्रेक्षिते, अलिन्दे ओसरिआ । ओआवलो च बालातपे, ओहाडणी पिधान्याम् ॥१६१ ॥ Page #437 -------------------------------------------------------------------------- ________________ ૧૦૦ ओसुंखिय — उत्प्रेक्षित- उत्प्रेक्षा, उत्प्रेक्षा पामेल ओसरिआ --- भोसरी - उंबरा बाहारनी घरमाँ आवेली सपाट जमीन उहाशुगाथा ओसुखिय प्रियम् आयन्तम् ओआवलं ओसरि सरन्तं च । गंदी क्षिप्त्वा जारम् असती ओहाडणि ददाति ||१२६|| દેશીશબ્દસ ગ્ર ઊગતા સૂરજના તાપ થતાં એસરી તરફ સરકતા-આવતા-પ્રિયને ઉત્પ્રેક્ષીને—ખરાખર જોઈ ને-ખુશી થવાથી જાર પુરુષને ધકેલી અસતી શ્રી ઢાંકણુ દે છે-ખારણું બંધ કરે છે. अभावल—भवतापलव- उगता सूरजनो ताप ओहाडणी - ढांकणी - दरवाजो बंध कर वानुं ढांक ओवोsपि अस्तक्षणे, ओअट्टियं च चाटुनि । ओअग्घियं ओसिंधियं, अङ्गपिनद्धे ओलइयं ॥ १६२ ॥ ओभभव -- अवभातप-अस्त समय आथमवानो समय भोभट्टिय --- चटु - सारुं लागे तेवु बोलवु - खुशामत ओग्घिय ओसिंधिय } प्रात- घथुं, सुचेलं भोलइय - अवलगित - शरीर ऊपर लागेलुंअंग ऊपर पहेरेलं ओसिंघिय રિધિય પણ દેશી શબ્દ જ છે પરંતુ તેને અહી પાઁય બતાવવાની રીતથી સૂચવેલા છે. ઉદાહરણગાથા— न खलु ओअग्घइ कमलं ओलइअ न सहते जलार्द्रामपि । ओअट्टिएहि ओआअवेऽपि ओसिंघए न सा अशनम् ॥१२७॥ તેણી કમળને ખરેખર સૂંઘતી નથી તેમ શરીર ઊપર પહેરેલા પાણીથી ભીના કપડાને પણ સહી શકતી નથી અને કેટલીએ ખુશામત કરી તેા ય સૂર્યાસ્તને સમયે પણ તેણી અશન-ખાણાને ય સૂંઘતી નથી. ओलंपओ च तापिकाहस्ते, ओहीरिअं च उद्गीते । सुप्ते ओल्लरिओ, विधिकृते ओसाणिहाणं च ॥ १६३॥ Page #438 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ १०१ भोलंपअ-तवेथो-शिरो के शेरो-हलवो-के । ओलरिस-सुप्त-सू, सुतेल दूधपाकने पकवती वखते हलाववानुं साधन ओसाणिहाण-विधिपूर्वकर्नु अनुष्ठान भोहोरिम-उद्गीत-ऊंचे स्वरे गानगाणु करवू, ऊंचेथी गावं, गायेल ओहोरिअ बीजा संग्रहकारो मानी २मथ अवसन्न-खिन्न ४२ छे. એક બીજે આ જ નિદ્રા અર્થને સૂચક ગોદો શબ્દ છે परंतु ते, व्या२शुसाधित छ [८-४-१२] भाटे देशी नथी. ઉદાહરણગાથા– निशि ओल्लरणे ओसाणिहाणि किमपि तया यत् त्वया । तद् एव ओहीरइ सा ओलुपयकर्मव्यापृताऽपि दिने ॥१२८॥ રાત્રે સૂતા પછી તે જે કાંઈ તેણીની સાથે વિધિયુક્ત અનુષ્ઠાન કર્યું છે તે જ અનુષ્ઠાનને તેણી દિવસે તવેથા વડે હલાવવાના કામમાં જોડાયેલી હોય તે પણ ઊંચે સાદે ગાયા કરે છે. આ સ્થળે નીચેના ધાતુઓ વ્યાકરણમાં ધાત્વાદેશના પ્રકરણમાં નેધેલા હોવાથી ફરી જણાવ્યા નથી. ओरुम्मा--ओरुम्माइ-उद्वाति-मूकाय छे [८-१-११] ओहाम-ओहामइ-तोलयति-तोळे छ [८-४-२५] ओलंड-ओलुंडइ-विरेचयति-जूदु करे छे [४-४-२६] ओसुवक-ओसुक्कइ-तेजयति-तेज करे छे [८-१-१०.] ओग्गाल-ओग्गालइ-रोमन्थयति-ओगाळे छे-वागोळे छे [८-४-१३] ओरस-ओरसइ-अवतरति-अवतरे छे [८-४-८५] ओअंद-ओअंदइ । चिकनत्ति-छेदे छे [८-४-१२५] ओहाल ओद्दालइ । ओग-ओभग्गइ-व्याप्नोति-व्यापे छे [८-४-१४१] ओहाव-ओहावइ-आक्रामति-आक्रमण करे छे [८-४-१६०] भोवास -ओवासइ-अवकाशते-वकासे छे [८-४-१७९] भोअक्ख -ओमक्खइ-पश्यति-जुए छे [८-४-१८१] ओवाह-पोवाहइ-अवगाहते-अवगाहे छे [८-४-२०५] [એક અર્થવાળા ઓકારાદિ શબ્દ પુરા Page #439 -------------------------------------------------------------------------- ________________ १०२ દેશીશબ્દસ ગ્રહ ઔકારાદિ અનેકા શબ્દો 'पेला बे स्वरवाळा पछी त्रण स्वरबाळा' एवा क्रमे अनेक अर्थवाळा ओकारादि शब्दोनी नोंध छेः निशाजल - हिमयोः ओसा, सेवक - अप्रभ - अबलेषु ओलुग्गो । ओली असिदोष - आली, ओलुहं अघटमान- मिथ्ययोः ॥ १६४ ॥ ओखा- १ अवश्याय-झाकळ - ओस २ हिम. ओलुग्ग १ सेवक - नोकर २ कांति विमानों - निस्तेज ३ निर्बळ. ओआली1- १ खडगनो दोष- तरवारनुं कटाई जवु वगेरे २ पंक्ति-प्रांत-हार. 'ओलट्ट- -१ अघटमान-अनुचित २ मिथ्या - उलडं. ओल्लो पर्यस्त - प्रकम्प - गोवाट - लम्बमानेषु । ओरतोsपि विदारित गर्विष्ठ- कुसुम्भरक्तेषु ॥ १६५ ॥ ओअल्ल 5- १ पर्यस्त - उल्टुं २ प्रकंप - थरथराट ३ गायनो वाडो ४ लटकतुं. ओरत - १ विदारित-फाडी नाखेल, फाडी नाखवु २ अपरक्त-अभिमानी ३ भवरक्त - कसुंबाधी रंगेल . ओहो अपसृते अवगुण्ठन-नोविकयोश्च । ग्रामेश - हृत - आज्ञा - बन्धनखातेषु ओआओ || १६६॥ ओहट्ट - १ अःसृत - पाछु इठवु, पाछु हटेल २ घुंघट - घुमटो ३ नीवी - नाडी. अपहरण थई गयु छे ते ओभाभ-- १ गामनो अधीश - स्वामी २ अपहरायेल - जेनुं ३ भाज्ञा ४ हाथी वगेरेने बांधवा माटेनो खाडो. ओहारो कच्छपके, अन्तद्वषे भागे च । ओवियं आरोपित - रुदित चाटु-मुक्तेषु हृते च ॥ १६७ ॥ ओहार - १ काचबो २ नदी वगेरेनो वच्चेनो द्वीप-स्थलभाग ३ भाग -अंश. ओविय - १ आरोपित - चडाववु चडावेलु २ रोवु ३ चाटु-मीठी वाणी - खुशामत ४ , मुक्त - छूटु थवु, छूड थयेल ५ हृत-हरी जर्बु, हरेल. १ सरखावो वर्ग १ गा० ८९ 'उल्लुट्ट' शब्द . २ सरखावो वर्ग १ गा० ९० 'उरत' शब्द. ३ सरखावो वर्ग १ गा० १४९ 'ओव' शब्द. ४ " उहारो देश्याम् संस्कृतेऽपि " अभिधानयितामणि नाभना अशनी વૃત્તિમાં આચાર્ય હેમચ'દ્ર જણાવે છે કે, કચ્છપ અને હાર શબ્દ દેશ્ય છે અને સંસ્કૃત પણ છે. Page #440 -------------------------------------------------------------------------- ________________ પ્રથમ વર્ગ ओहित्थं च विषादे रभसे विचारिते तथा च । चन्दन-शिलयोः ओहंसो, ओसन्धिअं अशोभ-सादेषु ॥१६८॥ ओहित्य-१ विषाद-खेद २ वेग-उतावळ ३ विचारित-विचारेलु. ओहंस-१ चंदन २ चंदन घसवानो ओरसियो. ओसव्विभ-१ शोभा विनानु २ अवसाद-खेद. ओसिंघियम्मि चन्दनघर्षणशिलायां च ओहरिसो । ओत्थरिओ आक्रान्ते आक्रममाणे च ज्ञातव्यः ॥१६९॥ ओहरिस-१ सुंघेलु २ चंदन घसवानी शिला-ओरसियो. ओत्थरिअ -१ आक्रमायेल-दबायेल २ आक्रमण करतो-दबावतो. ओसाअंतो जम्भालसे सीदत्-सवेदनयोश्च । ओघसरो च अनर्थे गृहाणां वारिप्रवाहे च ॥१७०॥ ओसाअंत'-१ वगासां खानार आळसु २ सोदतो ३ वेदनावाळो. ओघसर-१ अनर्थ-हानि २ घरोनो-घरोमांथी नीछळतो-पाणोनो प्रवाह. अधोमुख-काणेक्षित-आकीर्णेषु च. ओसरियं । ओहंपियं च ओरंपियं च आक्रान्त-नष्टयोः ॥१७१॥ भोसरिय-१ नीचं मोलु २ आंख संकोचवो-आंखने काणी करोने-मों चीने-जो ३ आकोर्ण-सांकडं-भरेलु. भोइंपिय -१ आक्रान्त-आक्रमायेल, दवायेल-दबाववु २. नष्ट-नाश पामेल, ओरंपिय नाश पामवो ओइंपिय-ओरंपिय ओइंपिय शहना से अर्थ छतमा ओरंपिय शहना प मर्थ છે અને એ હકીકતને સ્પષ્ટ કરવા સારુ જ મૂળમાં બે ચકાર મુકેલા છે. बोजा देशीसंग्रहकार ५९५ मा ीतनेट मा छे. तो ४छे -"ओइंपिय-ओरंपियशब्दो नष्टे तथा आक्रान्ते" अर्थात् "ओहंपिय भने ओरंपिय थे. २ शो नष्ट भने आक्रान्त से भन्ने अर्थ मा छे." श-रेम शो मे छ तेम अर्था ५५ मे छे तेथी ओइंपिय शह आक्रान्त मा छे भने ओरंपिय ७६ नष्ट अ भा छ मेवा અનુકમ કેમ ન થાય ? १ सरखावो वर्ग १ गा० १४१ ऊसायंत Page #441 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ सभा-या देशीसंग्रहकारोए ओइंपिय भने सोरंपिय से मन्ने શબ્દને એક બીજાના પર્યાય તરીકે–સમાન અર્થના વાચક તરીકેબતાવેલા છે તેથી ઊપર જણાવેલે અનુક્રમ ન થઈ શકે. એ અનુક્રમ બરાબર હોય તે એ બન્ને શબ્દ જુદા જુદા અર્થવાળા થાય, પરંતુ જુદા જુદા અર્થવાળા શબ્દો સમાન અર્થવાળા ન હોઈ શકે. વળી, ઉક્ત રીતે એ બે શબ્દની બીજા લોપ પર્યાય શબ્દ તરીકે કરેલી નેંધ કેમ સંગત થાય ? પર્યાય તરીકેની નેંધ બરાબર છે માટે જ ઊપર જણાવેલે અનુક્રમ ન થાય. ओअग्गिअं अभिभूते केशादिपुजकरण च । अन्यासक्ते तृष्णापरे च ओलेहडो प्रवृद्धे च ॥१७२॥ ओअग्गि-१ अभिभव पामेल २ केश-वाळ-वगेरेनो पुंजो-ढगलो-करवो. भोलेहड-१ बीआमां आसक्त २ तृष्णावाळो ३ प्रवृद्ध-वघारे वधेलो के घरडो. चन्दन-रतियोग्ये ओवसेरं, ओहसियं अंशुक-धृतेषु । ओसिक्खियं च गमनव्याघाते अरतिनिहिते च ॥१७३॥ 'ओवसेर-उपस्मेर-१ चंदन २ रति करवाने योग्य. ओहसिय-१ वस्त्र-कपडु २ धृत-तिरस्कार योग्य, तजी दीधेल, खंखेरेल. भोसिक्खिय-अपशिक्षित-१ गमनव्याघात-अवामां विघ्न २ अरतिमां निहित. चंदण-रइजोग्ग चंदण भने रइजोग्ग से मन्ने महान समाहा२ . समास छे. ओहसिय ... उपहसित-उपहास-मस्करी-ना मथना य से मान्न ओहसिय શબ્દ છે પણ તે દેશી નથી. કારણ કે ઉપહાસ અર્થવાળા એ સિવ नी व्युत्पत्ति सस्त उपहसित अ५२थी मतापीय छे.[८-१-१७३] ओहरणं विनिपातनम् अर्थस्य आरोपणं चैव । मोहरण--१ विनिपातन-विशेष नीचे पडवु २ जे हकीकत न संभवती-न घटती होय तेनो आरोप करवो-तेनी कल्पना करवी... ओबाल-बालइ-छादयति-ढांके छे. [८-४-२१] ओंबाल-मोबालइ-प्लावयति-पलाळी दे छे-पाणी फरी वळे छे. [८-४-४१] ૧ સરખા રર વર્ગ૧ ગા૨ ૧૦૪ Page #442 -------------------------------------------------------------------------- ________________ પ્રથમ વગ ૧૦૫ આઠમા અધ્યાયના ધાવાદેશના પ્રકરણમાં આ ધાતુ, નોંધેલા છે માટે અહીં ફરી નથી લખ્યા. ૩ને વાર તથા નો પ્રકાર ક્યારે થાય ? એ હકીકત બતાવવા નીચેની અડધી ગાથા જણાવે છે परतः स्थितसंयोगे उकार-ओकारविनिमयो भवति ॥१७४॥ આ રેસમાં ૩ને બદલે મોર ક્યાં વાપરવાને છે અને ગોવાને બદલે ૩૪ કયાં વાપરવાને છે તે બાબતને વિભાગ આ અડધિયામાં આ પ્રમાણે બતાવે છે. ઉત્તર પછી કઈ સંયુકત અક્ષર આવેલ હોય ત્યારે તે વાને બદલે ગોળ સમજો અને યોજના પછી કઈ સંયુકત અક્ષર આવેલ હોય ત્યારે તે પોતાને બદલે ૩૪ સમજ. આ પ્રમાણે કાર અને ગોવરની અદલાબદલી થાય છે. જેમકે– -=+ર્કદી એકજંદી, ઉદ્ધદી. ખલી-એફખલી, ઉફખલી વગેરે. આ પ્રમાણે જ ફુવાને અને પ્રકારને પણ ફેરફાર કરે અર્થાત્ વાર પછી કઈ સંયુક્ત અક્ષર આવેલ હોય ત્યારે તે દવાને બદલે પર સમજ અને પાર પછી કઈ સંયુક્ત અક્ષર આવેલ હોય ત્યારે તે પાને બદલે હાર સમજ. જેમકે- “રો-એ, ફ્રોદરિદ્ર-વગેરે. अमे आ विधानने अमारा व्याकरणमां पण याद कर्यु छः મોત સંયો [૮૧૧૬] તઃ પદ્ વા [ | ૧ | ૮૫] ચોળે [૮] ૧૮૪] ए प्रमाणे आचार्य हेमचन्द्रे रचेला अने पोतानी बनावेली टीकावाळा देशीशब्दसंग्रहनो प्रथम वर्ग पूरो थयो. સ્વરા બધા શબ્દો સમાપ્ત. ૧ વર્ષ ૧ ૦ ૮૭ ૨ ૩ ૧ ૦ ૮૨ Page #443 -------------------------------------------------------------------------- ________________ द्वितीय वर्ग વ્યંજનાદિ શબ્દે પ્રથમ વર્ગમાં સ્વર આગ્નિવાળા બધા શબ્દોના સંગ્રહ આવી ગયા. હવે બ્યંજન આદ્ધિવાળા શબ્દોના સંગ્રહ કરવાના છે. ‘પેલા બે સ્વરવાળા, પછી ત્રણ સ્વરવાળા’ એ ક્રમે અને વગના અનુક્રમે આ નીચે વ્યંજન દિવાળાં શબ્દોની નોંધ આપવાની છે. सौथो प्रथम कवर्गवाळा अने तेमां य पहेला 'क' आदिवाळा शब्दोनी नोंध आपवानी छे: अन्धिककपर्दिकासु कत्ताओ, मूलके कंदी | कंतू कामे, कंची मुसलाननलोहवलये || १७५ ॥ कत्ता - जुगार रमवानी आंधळी कोडी. कंदी - मूळानुं शाक के कांदावाळो मूळो उदाहरणुगाथा मुसलमुखं कंचीप कच्छप्रदेशश्व कंदीहिं | कत्ताहिं बहुतम् रत्या कंतू च शोभन्ते ॥ १२९ ॥ સાંબેલાનું મુખ કાંચીવડેલોઢાની કુંડળીવડે–ોભે છે, કચ્છના પ્રદેશ મૂળાના શાક વડે શેલે છે, બટુકાના માલકાના-જુગાર આંધળી કાડીઓવડે શેલે છે અને કામદેવ રતિવડે શાલે છે. कल्ला कविस मधे, कलि - कल्लोला विपक्षे | कच्चं कोडं कार्ये, कस्सो कच्छरो च पङ्के ॥ १७६॥ कच्च करवा जेवु } } 23134 } कोडुं ब }-कार्य, } —कचरो-गारो-पंक. कस्स कच्छर कल्ला कविस कलि 'कल्लोल - मद्य-दारु. -विपक्ष-विरुद्ध पक्षवाळो शत्रु. -- कन्तु - कान्त - कामदेव. कंची - काञ्ची-सांबेलाना मुख ऊपर खांडवानी बाजुए जडेलं लोढानुं वलय - लोढानी कुंडळी. कल्ला મદ્ય અથ માં સાંસ્કૃતમાં જ્યા कल्ला शब्द नीपलवी शाय मरो; શબ્દ છે અને તે ઊપરથી આ परंतु संस्कृतने। कल्या शह १ "कल्लोलः अरौ" हैम अनेकार्थ० सोल- शत्रु Page #444 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૦૭ કવિઓમાં અતિપ્રસિદ્ધ નથી તેથી જ અહીં વ્યુત્પન્ન આ શબ્દને પણે નેંધ પડ્યો છે. SE२५॥थाप्रियकविसकच्छर ! त्वं कल्यां कस्सं इव मुश्च अनेन हि । कल्लोल-अकलि-कच्च-अकोढुंबाणं मन्यते-(ज्ञायते) न मेदः ॥१३०॥ મદ્યરૂપ કચરાને પ્રિય સમજનાર હે! તું મદ્યને કચરાની પેઠે મૂકી દે, કારણ કે, એ પીવાથી શત્રુ અને અશત્રુને તથા કાર્ય અને અકાર્યને ભેદ જાણી શકાતું નથી. कवयं भूमिच्छत्रे, नालिकवल्ल्यां च कलंबू । उपसर्पिते कमिओ, कीटीभेदे करोडी च ॥१७७॥ कवय-भूमिच्छत्र-चोमासामां फूटी कमिभ-उपसर्पित-पासे गयेल. नोकळनारा बिलाडोना टोप करोडो-एक प्रकारनी कीडी. कलंबु-नालिक नामनी वेल घारगाथाकि ते ऋद्धि प्राप्ताः पिशुनाः ये प्रणयिनोऽपि तापयन्ति । कवय-कलंबूउ वरं कमियकरोडीण ददति ये छायाम् ॥१३१॥ જેઓ સ્નેહિઓને પણ તાવે છે એવા ઋદ્ધિને પામેલા તે પિશુનેહરામખ-શા કામના છે? એમના કરતાં તે બિલાડીના ટેપ અને નાલિક નામની વેલ સારાં છે કે જેઓ પાસે આવેલી કીડીઓને છાંયે તે આપે છે. कयलं अलिञ्जरे, कंदलं कपाले, छुरिकायां कट्टारी । कसरो अधमबलीवर्दे, कंटाली रिंगणीए च ॥१७८॥ कयल-अलिंजर-अलजर-मोटो सुंडलो. । कसर-हलको बळद. कंदल-कपाळ. कंटालि-रिंगणी-कांटावाळी रिंगणीनो कट्टारि-कटार-छरो. छोड. ઉદાહરણગાથાतव सितकट्टारीस्फुटितकंदलो बर्बरः कयलतुंदो । कसर इव सिद्धनरपते ! लोटति कंटालिसंकुलनद्याम् ॥१३२॥ Page #445 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહ હું સિદ્ધરાજ મહારાજ ! તારી શ્વેત કટારી વડે ફુટેલા કપાળથાળા અને મોટા સુંડલાની જેવી દુદ ફાંદ-વાળા ખાખરા, રિંગણીએથી ઘેરાયેલી નદીમાં હલકા મળદની પેઠે આળાટ છે. कलहं च प्रत्याकारे । च अर्धजङ्घायाम् ॥ १७९ ॥ करे डु - करेटु- कृकलास- काकीडो - क + वास - कुवस्त्र - अर्धजङ्घाअडधी जांघ सुधी पहोंचे तेवुं मोचक मोजुं अथवा चड्डी ૧૦૮ , कउहं नित्ये, कणई लतायाम् कक्किंडम्मि करेडू, कवास - कविसा उह - नित्य - रोज - हमेशां. कणइ - लता - वेल. फलह – प्रत्याकार - तरवारनु म्यान वगेरे - तरवारने ढांकवानो सामान. कणिस - किशारुक - अनाजना दाणानु सोय जेवुं अणीदार नाकुं. कसिया कसई afers આ શબ્દ પણ દેશી છે પરંતુ પર્યાય બતાવવાની રીતે સૂચવેલા છે. ઉદાહરણગાથા तव जयश्रीकणईद्रुम ! कलहउद्गतखङ्ग ! कउहं अरिनिवहः । अकवासो कविस संस्मरति करेडू इव बदरीवनं यन् ॥१३३॥ હું વિજયલક્ષ્મીરૂપ વેલડીના આશ્રયસમાન વૃક્ષ ! મ્યાનમાંથી કાઢેલી તરવારવાળા ! (રાજા !) મેાજા વિનાના તારા શત્રુના સમૂહ, કાકીડાની પેઠે ઓરડીના વનમાં જતા મેાજાને હમેશાં સભારે છે. किशारुके कणिसं, कसिया कसई च अरण्यचारीफले । afast वाने, करमो क्षीणे, कडसी श्मशाने ॥१८०॥ ...} - अरण्यचारीफल - जंगली चारोळी (?) कवास कविसा कविल - कपिल - कुतरो. करम - क्लम-करमायेलो - क्षीण-दुबळो. कडसी - मसाण - महाण. कणिस कणसलुं-(धान्यनु भाथु ) अर्थभां ये जीले भावेो ४ कणिस शह છે પણ તે દેશી નથી. એ અથ ના નિલ શબ્દની વ્યુત્પત્તિ સંસ્કૃત कणिस अपरथी समवानी है. डुरगाथा कलिया आकुले ग्रामे कलईकणिसेसु बद्धसंतोषः । अलस ! न लज्जसे कि त्वं करमो कविलो इव कडसीप || १३४ || Page #446 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૦૯ का करनार. कफाड--कपाट-गुहा-गुफा. હે આળસુ ! જંગલી ચાળીથી ઘેરાયેલા ગામમાં રહેનાર અને એ જ ચાળીના (8) સેય જેવા નાકાવાળા દાણુઓમાં સંતોષ માનનાર તું મસાણમાં રહેલા બળા કુતરાની પેઠે કેમ લાજતો નથી ? कंटोल कंकोडं, करणी रूपे, करीषके कउलं । अयोदयां कडच्छू , पथिक-गुहासु च कंपड-कफाडा ॥१८१॥ -कंकोडु, ककोडानु शाक. कडच्छु--लोढानी कडछी के कडछो करणी--रूप-आकार-देखाव. कंपड---पथिक-प्रवासी-पथे-रस्ते-प्रवास कउल--छाj-छाणानो ककडो वा छाणानो गोर. कंटोल-कंकोड मा भन्ने होश छे. कंटोलन। अर्थ कंकोड समाव । कंकोडने। अर्थ कंटोल समभव। अर्थात से अन्न शह श३५ ५५ છે અને વિધેયરૂપ પણ છે – કટેલ એટલે કંકેડું અથવા કઠેડ એટલે કંટેલું. करणी આ શબ્દ, અહીં જણાવેલા અર્થમાં સંસ્કૃતમાં દેખાતો હોય તે તેને દેશી ન સમજે. उहाडरायाकंपडकरणीउ तव अरिवध्वः करेण भुग्नकंटोल । कर्षन्ति कउलज्वलनात् कुतः कडच्छू कफाडम्मि ? ॥१३५।। પ્રવાસીની જે આકાર ધારણ કરતી તારા શત્રુઓની વહુએ છાણુના દેવતામાંથી વાંકા કટેલાને પિતાના હાથે કાઢે છે. કારણ કે, ગુફામાં રહેતી એવી તેમની પાસે લેઢાની કડછી કયાંથી હોય ? कमणी निःश्रेण्याम् , शुष्कत्वचि करंजो च । कज्झालं शेवाले, मालिक-वंशेषु कम्हिय-कलंका ॥१८२॥ कमणो--क्रमणी-नीमरणी-दादरो- कज्झाल–सेवाळ-लील. घरमांथी मेडीए-चडवानु साधन. कम्हिअ---माळी. करंज-सूकी चामडी-छाल. कलंक -वंश. Page #447 -------------------------------------------------------------------------- ________________ ૧૧૦ દેશીશબ્દસંગ્રહ लिम ) कमल- है-उत्पल-नोलुं | कंडूर -वगलो. महारगाथाकमणीकलंककझालिओ अपि सकरंजओ अपि धन्योऽसि । उच्चतरुकुसुमग्रहणे कम्हिअ ! तरुण्या स्पृश्यसे सदा यत् ॥१३६॥ હે માળી! તું નીસરણીના વાંસડામાં ચોંટેલી સેવાળ જે છે અર્થાત જેમ વાંસડા ઊપર શેવાળ ચોંટેલી હોય તેમ તું વાંસડા ઊપર ચેટેલચડેલે છે અને તારી પાસે સૂકી છાલ છે છતાં ય તું ધન્ય છે, કારણ કે જ્યારે તું ઊંચા ઝાડ ઊપરથી ફૂલે લે છે ત્યારે તને તરુણી નિત્ય स छ. कविडं च पश्चिमाङ्गणम् , उत्पलके कलिम-कंदोहा । कल्होडो वत्सतरे, बके कंडूर-काउल्ला ॥१८३॥ कविड-घरनु पाछलु आंगणु. कल्होड--वाछडो कल्होडो--वाछडी कंदोट्ट कन्दोत्थ-5 कमळ.. ! काउल्ल काउल्ल શઆ નેધ માત્ર આદિવાળા શબ્દોની ચાલે છે છતાં તેમાં Rા આદિવાળે આ શબ્દ વગર કમે શા માટે મૂક્યા છે ? समा०-कंडूर अने काउल्ल से मन्नन समान छे भाटे कंडूरनी साथे का उल्लने ५Y महारथी नांधी मतान्यो छे. Bाराथाकंदोट्टअक्षो कविडे उड्डीनकंडूरकलकलं श्रुत्वा । कल्होडपायनमिषात् सरः सकाउल्लकलिमम् अभिसरति ॥१३७॥ - ઘરની પાછળના આંગણામાં ઊડેલા બગલાંઓને કલકલ નાદ સાંભળીને નીલ કમળ જેવી આંખવાળી તેણી વાછડાને પાણી પાવાને બાને બગલાવાળા અને નીલા કમળવાળા સરોવર તરફ અભિસરે છેઅભિસાર કરે છે. नालिकेरे कडारं, वंशाकुरके करिल्लं च । कव्वाडो दक्षिणके हस्ते, चौरे कलम-कुसुमाला ॥१८४॥ कडार--नाळियेर. कन्वाड--जमणो हाथ. करिल्ल--वांसडानो अंकुरो. 'कलम कुसुमाल १ कलमः शालि-चौरयोः"-शालि-योभा तथा यौर में में अभी कलम शम छ-हैम अनेकार्थसं० Page #448 -------------------------------------------------------------------------- ________________ દ્વિતીય વ कलम આ શબ્દ સંસ્કૃતની જેવા છે પણ કવિએમાં એની પ્રસિદ્ધિ નથી માટે અહી' દેશીમાં બતાવેલ છે. उदाहरशुगाथा शैले करिल्लकडार एसु व्यापार्य कवाडं । कुभिरिव त्वं मुख कुसुमाल ! कलमत्वम् ॥१३८॥ હું ચૌર ! તુ પહાડમાં વાંસડાના અંકુરાવાળી જગ્યાએમાં અને નાલિચેરાવાળી જગ્યાઓમાં તારા જમણા હાથનેા ઉપયેાગ કરી તારુ પેટ ભરનારા થા અને ચારપણુ` મૂકી દે. पुजे कयार - कज्जव - कतवारा, कक्खडो पीने । तथा च कलिंज-किलिंचा लघुदारु, कच्छुरी अपि कपिकच्छूः ॥ १८५ ॥ क्यार -- पुंज - पूंजो-कचरो - काजो -- कज्जव कतवार कक्खड -- पीन - पुष्ट. - कतवार - तृण वगेरेनो उत्कर-समूह-ऊकर डो. ૧૧૧ कलिंज किलिंच }-नानु' लाकडं. कच्छुरि — कपिकच्छु - कौवच. कज्जव बीजा देशीसंग्रहकारो आ राहतो अर्थ विष्ठा-गू सतावे छे. कक्खड ये जीने कक्खड शब्द, कर्कश - कठोर खडबड मेवा अर्थभां छे परंतु ते संस्कृत कर्कश अपरथी ? अपलववानो छे भेटले कर्कश અથવાળા લઽશબ્દને દેશી સમજવાનો નથી. उधाहरणुगाथा— मन्यते मणीन् कयारं कज्ववं इन्दु बिसानि कतवारं । स्खलति किलिये कक्खडस्तनिका कच्छुरिकलिजस्पृष्टा इव ॥ १३९ ॥ પુષ્ટ સ્તનવાળી તેણી મણિએને કચરા માને છે, ચદ્રને પૂજો સમજે છે, ખિસાને કતવાર–મેલના ઊકરડા-ગણે છે અને કેમ જાણે કૌવચના નાના લાકડાથી સ્પર્શાયેલી હેાય એ રીતે તેણી નાના લાકડામાં સ્ખલિત થાય છે. कस्य - कोसलिया प्राभृते, कराली च दन्तपवने । कंकेल्ली च अशोके, तुम्बिकरके कलवु - कुउआओ || १८६ ॥ Page #449 -------------------------------------------------------------------------- ________________ ૧૧૨ દેશીશબ્દસંગ્રહ ___ कलवू _तंबडान पात्र-ठाम-वासण कस्सय 7-प्राभृत-मेटणु-नजराणुं । कंकेल्लि-अशोकनुं वृक्ष. कोसलिय उपकरण-साधन. कराली-दातण-दांत साफ करवान । कुउआ ). काष्ठ. कोसलिय बीजा देशीसंग्रहकारो छ, "कोसलिय शाह छेडे मारवाणे छे सेट कोसलिया छे." | कोसलिय ने पहले कोसल्लिय शम् ५४ छ अर्थात् तनो ल आर બેવડો પણ થાય છે. क माहिवाणा शहानी नोधमां को महिलाको मा कोसलिय શબ્દ અથેના સંબંધથી નોધે છે. આ જાતના કમભંગ માટે બીજે ઠેકાણે પણ આવું જ સમાધાન સમજવાનું છે. S२॥थाकेकेल्लियष्टिकोदण्डकस्सयं चूतबाणकोसलियं । उपनयति वसन्तश्रीः जगज्जयकामस्य कामस्य ॥१४०॥ વસંતઋતુ, જગતને જિતવાની ઈચ્છાવાળા કામને-કામદેવને અશોકવૃક્ષની-લાકડીના-ધનુષ્યનું ભેટશું કરે છે અને આંબાના વૃક્ષના બાણનું न०१२॥ मेट घरे छे. अद्यापि कोऽपि करालिं न करोति कलवूकरः त्वं भ्रमसि । भिक्षो ! कस्तव कुउअं पूरिष्यते पिण्डपातेन ॥१४॥ ભિક્ષો ! તું હાથમાં તુંબીપાત્ર લઈને ભમે છે પણ હજુ સુધી કઈ પણ દાતણ કરતું નથી તે તારા તુંબીપાત્રને પિંડપાત દ્વારાभीम वडे-3] १२शे ? निकरे कडप्प-कइयंका कइयंकसइ-कुक्कुरुडा । विज्ञाने कंबर-कोत्थरा, च तरुणे कहेडो च ॥१८७॥ कंबर कइयंक । कडपलो-समूह - ढगलो कोत्थर -विज्ञान-कलाकौशल. कइयंकसद कुत्थर कुक्कुरुड कहेड-तरुण-जुवान. कडप्प -उत्कर-ऊकरडो Page #450 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૧૩ પ–સંસ્કૃતના ર૪ શબ્દ ઊપરથી આ જવ ને ઊપજાવી શકાય ખરે; પરંતુ સમૂદ અર્થવાળો દઇ શબ્દ, કવિઓમાં અતિપ્રસિદ્ધ નથી તેથી એ વ્યુત્પન્ન શબ્દને પણ અહીં દેશી તરીકે નૈધ પડ્યો છે. ટા શિક્ષકો કહે છે કે વડા એટલે કપડાને એક ભાગ-કપડાને છેડે”. –૧૭૪મી ગાથાના ઉત્તરાર્ધમાં જણાવેલા નિયમ પ્રમાણે ૩ અને જેને અદલબદલે થતાં રોસ્થર અને યુથર એમ બન્ને શબ્દ નીપજે છે. ઉદાહરણગાથા– अपकंबरय ! कहेडय ! कोत्थरकइयंकसेवनात् लभसे । गुणकइयंकसई तथा यशाकुक्कुरुडं श्रीकडप्पं च ॥१४२॥ વિજ્ઞાન વિનાના હે જુવાન ! વિજ્ઞાનના સમૂહની સેવા કરવાથી તું ગુણના સમૂહને, યશના ઢગલાને અને લક્ષમીના કડલાને પામે છે. मधपरिवेषणभाण्डे करिया तथा कोत्तलंका च । - कण्णासो अन्ते, करम्बे कक्कस-कक्कसारा अपि ॥१८८॥ our-છેલો. જરિયા ) મા વીરસવાનું પત્ર- कोत्तलंका । दारु पीरसवार्नु ठाम. ककसार – અને રોલાનો જવો. ५९ ઉદાહરણગાથાमदकोत्तलंकशकुन रथ्याकण्णासयम्मि दृष्ट्वा । मनोरुचितकक्कसआसवमदकरियं लभसे कक्कसारं च ॥१४३।। શેરીના છેડે મધ ભરેલ મદ્ય પીરસવાના પાત્રનું શકુન જોઈને તું મનગમતા કરંબાથી યુક્ત આસવ ભરેલ મદ્ય પીરસવાના પાત્રને અને કરંબાને પામે છે. दौवारिके कंठिय-कडइल्ला तथा च कडअल्लो । कडअल्लो कण्ठे, कद्दमिओ महिषे, करमरी बन्दी ॥१८९॥ Page #451 -------------------------------------------------------------------------- ________________ ११४ દેશી શબ્દસંગ્રહ कंठिय कडमलि-कंठ-गलु -द्वारपाळ-रक्षक-चोकीदार. कद्दमिभ-कादमिक-कर्दममां-कादवमांकडअल्ल रहेनार महिष-पाडो. करमरि-बलात्कारे हरेली स्त्री. कंठिय केटलाक देशोसंग्रहकारो "कंठियने महले कंट्टिय श माने ." कम्मण-कम्मण श६, संस्कृत कार्मण अ५२थी माव छ भने से कम्मणने। म कामण-वशीकरण वगेरे थाय छे. कलाव--सस्कृत कलाप ५२थी । कलाव ५४ नी५१ छ भने तन। म तूण-भाधु-'ती२ भवानु मामु' थाय छे. कव्वाअ-संस्कृत क्रव्याद श५४ अ५२थी कव्वाअ शम् त । छ भने तने। मथ राक्षस थाय छे.. આ રીતે ઉકત ત્રણે શબ્દો વ્યુત્પન્ન લેવાથી અહીં નેધેલા નથી. ઉદાહરણગાથા– कडइल्लाण मध्ये कडअल्लो कंठिएण त्वरितः । कहमिओ इव सरोषः करमरिकडयल्लियं लाति ॥१४४॥ દ્વારપાળની વચ્ચેના એક દ્વારપાળ દ્વારા ત્વરિત થયેલે તેરે ચડે–અને પાડાની પેઠે રેષવાળે થયેલ એ બીજે દ્વારપાળ અલાકારે આણેલી સ્ત્રીના કંઠને લે છે અર્થાત્ તેણુને ગળે પકડે છે. स्थूलाम्बरे करअरी, कडंतरं जीर्णशूर्पादिः । कच्छरिअं ईषितके, कणोवअं उष्णतोये ॥१९०॥ करमरि- -जाडु कपडु-जाडी खादी जेवू । कच्छुरिअ-ईर्ष्या-अदेखाई. कपद्ध. कणोवभ-कूष्णोदक- ऊर्नु पाणी, ऊर्नु कडंतर-जून सूपडु वगेरे उपकरण. घी, जनुं तेल वगेरे. करअरि केटलाक देशीसंग्रहकारो "करअरिने मवे करअडि ४९ छ અર્થાત દરમાં છેલ્લા રેફને બદલે ૩ હોવાનું માને છે” कणोवअ भूमाथाभां कणोवअ Aw४ने। म अनुपाणी मता छ ५९y Page #452 -------------------------------------------------------------------------- ________________ દ્વિતીય વગ ૧૧૫ ये अर्थ उपलक्ष३५ छे तेथी ऊनु घी, ऊनु तेल वगेरे अनी थालेन। પણ ળોવના અર્થમાં સમાવેશ કરવાને. डाडुरबुगाथा - करअरि-कडं तरपरिग्रह कथित सतीत्वायाः कच्छुरिए । शापजलमित्र विलोचनकणोवअं भवति दुस्सहं मूढ ! ॥ १४५ ॥ હું મૂઢ ! જાડાં-કરકરાં-કપડાં અને જૂનું સૂપડું' વગેરે પરિગ્રહ દ્વારા જેણીનું સતીવ કહેવાયેલું છે એવી સ્ત્રીની ઈર્ષોં ક૨ે તેણીની આંખનુ ઊનું પાણી-આંખનાં ઊનાં આંમુડાં-શાપના પાણીની પેઠે દુસ્સહ થાય છે. कज्जउडो च अनर्थे, कण्टकप्रोते कंटउच्ची च । कडिखंभो कटिहस्ते करइल्ली शुष्कवृक्षे ॥१९१॥ कज्ज उड—अनर्थ. कंटउच्चि - कांटाथी परोवायेल- कांटो भरायेलो होय एवं. कडिखंभ - कटिस्तम्भ - कड ऊपर मूकेलो हाथ. कर इल्लि - सृकुं झाड - हूं ऊं. कडिखंभ केटलाक देशोसंग्रहकारो “कडिख भने अर्थ कटघाघात - '33 अपरनो आघात - तावे छे." उदाहरणुगाथा कज्जउडशील ! विरचितकडिखंभो ! हिण्डस्व कंटउच्चिपद ! | करइल्ली इव कठोर ! न त्वां स्वप्नेऽपि सा महति ॥ १४६॥ હે અનશીલ ! કડે હાથ દેનાર ! કાંટામાં પરાવાયેલ પગવાળા ! સૂકા ઝાડની પેઠે કઠાર ! તુ હીંડ્યો જા, તને તેણી સ્વપ્ને ય ચાહતી નથી. कल्लविय - कराइणि- करवंदी तीमितक - शाल्मलि - मल्लिकाः । कण्ठे वस्त्रादीनां निबद्धग्रन्थौ कण्ठकुंचो च ॥ १९२॥ कंठकुची- - वस्त्र वगेरेने छेडे बांधेली गांठ कल वियतीमित - भीनुं - भोजायेलु - कालवेळु कराइणी - शेमळानुं झाड. करयंदि - मल्लिका - मोगरो कल्लविय बीजा देशीसंग्रहकारो "कल्लवियने अर्थ विस्तारित - विस्तारबाळु उडे छे.” Page #453 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ कराइणी कोई संग्रहकार “कराइणीने पहले कारायणी ४ छ." कण्ठकुंची बीजा संग्रहकारो "कंठकुंचीने। म अ५२ अयी थी नसानी is-नाथि अर्थात् रसोळी मतावे छे." अनुकरयदि-कराइणितले इयं अश्रुकल्लवियअङ्गी । बध्नाति कंठकुंचि तद् न शुभं धर बाहौ ॥१४॥ મગરો અને શેમળાના ઝાડની પછવાડે નીચે–તળે-બેઠેલી અને પાંસુઓથી ભીંજાયેલ અંગવાળી આ સ્ત્રી, વસ્ત્રને છેડે બાંધેલી ગાંઠની જેમ પિતાની જાતને બાંધે છે–ગળે ફાંસે નાખે છે, તે ઠીક નથી, તું અને હાથમાં ધર–બાહુમાં લે. सखिकायां कक्खडंगी, आयुधभेदे कडतला च । कण्णच्छुरी कुड्डगिलोइया च गृहगोधिकायां च ॥१९३॥ कक्खडंगी-सखी-मित्र. कण्णच्छुरी -घरोळी कडतला-एक बाजु धारवाळु वांकु कुड्डगिलोई -कुड्यगुडूची लोढानु हथीयार-खडताल , कुड्डगिलोइया -कुड्यगुचिका Bहारगाथाजानाति कक्खडंगी कडतलवकाणि तव चरितानि । कण्णच्छुरिआलापं कुड्डुगिलोई चैव मन्यते ॥१४८॥ તારાં ખડતાળ જેવાં વાંકાં ચરિત્રોને સખી જાણે છે. ઘોળીના આલાપને ઘરાળી જ જાણે છે.” कण्णोड्ढिा नीरङ्गिका, मृतवहने कंठमल्लं तु । कप्परिय-कडंतरिआ दलिते, कडंभुरं च कुटकण्ठे ॥१९४॥ कण्णोड्ढिा - नीरंगिका--बुरखो-काने कप्परिय ? फाडेलु, फाडQ-चीरी कतरिय नाखवु. ओढवु-कान ढांकवा-लाज काढवी. कड भुभ--घडानी जेवा कांठावाळु कंठमल्ल-मुडदानु प्रवहण-जे द्वारा 'कुभग्रोव' नामनु एक प्रकारनु भांडमुडदान वहन थाय ते यहाण, वासण-ठाम. Page #454 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૧૭ कंठमल्ल केटलाक संग्रहकारो छ ?-"कठमल्ल भेटले यानपात्रसामान्य वहाण-डाही.' कडंभु आचार्य शीलाङ्क छ --"कडंभु मेटले धान 1 ही." ઉદાહરણગાથા— दन्तकडंतरिअअधर ! नखकप्परियअङ्ग ! मुञ्च कण्णोइदि । तामेव कभुअस्तनी व्रज न यावत् कंठमल्लयोग्या सा ॥१४९॥ દાંતથી ચીરાયેલ હોઠવાળા અને નખેથી ચીરાયેલ અંગવાળા હે! તું લાજ મૂક અને જ્યાં સુધી તેણી ઠાઠડીને 5 થતાં વહાણ દ્વારા વહાવવા જેવી નથી થઈ ત્યાં સુધી તું કુંભગ્રીવ જેવા સ્તનવાળી એવી તેણીની જ પાસે જા. कणइल्ल-कोर-कुंता शुके, कइउल्ल-कीलया स्तोके । गुञ्जायां च कणेइढिय-काहेणू-काइणीओ च ॥१९५॥ कणइल) कणेड्डिय ) कीर --शुक-सूडो-पोष्ट काहैणू --गुजा-चणोठी काइणी --काकिणी कइउल्ल कीलय --थ डं कील ) ઉદાહરણગાથા– अग्निकण-काइणीणं आश्रमकणइल्ल-पदिलकुंताणं । कइउल्लं अपि न जानासि यद् अन्तरं तत्तवम्) कणेरिढमात्रमतिः॥१५०॥ અગ્નિને તણખે અને ચણોઠી વચ્ચે તથા આશ્રમને પિપટ અને પલ્લિભીલના ગામડા–ને પોપટ એ બે વચ્ચે તું થોડું પણ અંતર જાણતા નથી તેથી તું ચણોઠી જેટલી મતિવાળે છે. कीलयमतिः कपिर्यथा काहेणुशोतहारिणों शिशिरे। तथा कोरपाठवित ! अविद्यामपि मन्यसे विद्याम् ॥१५१॥ જેમ થોડી બુદ્ધિવાળો વાંદરો ચઢીને શિયાળામાં શીત હરનારી સમજે છે તેમ પોપટપાઠી (કાંઈ સમજનાર નહીં પરંતુ માત્ર પિપટની પેઠે રટનારો) એવા હે ગર્વિત ? તું અવિદ્યાને પણ વિદ્યા સમજે છે. मतिः कपिर्यथा अविद्यामपि मन Avi Page #455 -------------------------------------------------------------------------- ________________ ૧૧૮ દેશી શબ્દસંગ્રહ स्थपतौ कडइओ, कग्यायल-करघायला किलाटे । कण्णोढत्ती-कण्णोच्छडियाओ दत्तकर्णायाम् ॥१९६॥ कडइम-कडियो-स्थपति-मकान चणी आपनार कारोगर कण्णोढत्ति 1-कान दईने सांभळनारी कग्घायल ) दूधनो क्लिाट नामनो कण्णोच्छडिया ।-बोलवा माटे-पडउत्तर करघायल विकार-दूध साथे पकावेलं करवा सारु-बीजानुवाक्य बराबर सांभळनारी दही अथवा दहाँ साथे पकावेलु दूध GUSणगाथाकग्घायलं कडइओ परगृहभुक्तकरघायलो कथयति । कण्णोढत्तिप्रियायाः कण्णोच्छडिया न सा अपि शंसति ॥१५२॥ બીજાને ઘરે દૂધ સાથે પકવેલા દહીંને જમી આવેલે કહિયે, સાંભળવાને તત્પર એવી પ્રિયાને દૂધ સાથે પકવેલા દહીંની વાત કહે છે, પણ દત્તકણ તેણી પ્રશંસા કરતી નથી–તે વાત ઊપર ધ્યાન આપતી નથી. कण्णाआसं कण्णंबालं कर्णस्य आभरणे । कण्णाइंधणं, अत्र च कसणसिओ सीरपाणौ ॥१९७॥ कण्णाआस) | कसणसिम--कृष्णसित-बलभद्र-बलभदनु कण्णंबाल ---काननु घरेणु-कुडळ वगेरे शरीर श्वेत छे अने तेनां कपडा नीलां कण्णाइंधण) । छे माटे तेनु नाम कृष्णसित. करंज-करंजइ-भनक्ति-भांगे छ [ ८ । ४ । १०६ ] कम्मव-कम्मवइ-उपभुच्यते-भोगवे छे । ८ । ४ । १११] कमवस-कमवसइ-स्वपिति-सूए छे [ ८ । ४ । १४६ ] ધાત્વાદેશના પ્રકરણમાં આ ત્રણે ધાતુઓને નેધેલા છે માટે અહીં ફરીવાર નથી બતાવ્યા. थाभग्नं कण्णंबालं कण्णाइंधणप्रिये ! यदि तव एकम् । कसणसियस्त अपि कर्णात् कण्णाआसं तव दास्यामि ॥१५३॥ Page #456 -------------------------------------------------------------------------- ________________ छेदे कंठदीणाम पाली દ્વિતીય વર્ગ ૧૧૯ હે કુંડલને પ્રિય સમજનારી ! જે તારું એક કુંડલ ભાંગી ગયું તે તને હું બલભદ્રના પણ કાન ઊપરથી બીજું કુંડલ લાવીને દઈશ. छिद्रे कंठदोणार-कुडिय-कुणिया-कुडीर-कुच्छिल्ला ।। कणियारिय-कण्णस्सरिया काणच्छी, वृतिः कलंकवई ॥१९८।। कंठदीणार कणियारिय ) -आंख काणी करीने जो कुडिया कण्णस्सरिय काणाक्षि-त्रांसी भांखे कुणिया --छिद्र-छींडु-वाडनु छीड काणच्छो जोवू कुडीर कलंकवइ-करावृति-वाड-हाथीया कुच्छिल्ल थोरनी वाड-झाडनी फरती करवामां आवती वाड कण्णस्तरिय बोजा देशी संग्रहकारो कण्णस्सरियने महवे कण्णोस्सरिय ४ બેંધે છે અને એને અર્થ “કાણી આંખ કરીને જેએલું કે જેવું એ सतावे छे. २६गायाआवन्ति कंठदीणारएण कुडियभ्रमणशीला भुजंगा इति । कुच्छिल्लपूरणे त्वं कण्णस्तरियाई किं करोषि ? ॥१५४॥ ભુજ, વાડનાં છીંડાંમાં ભમનારા છે તેથી તેઓ વાડને છીછે થઈને આવે છે તે તું વાડનાં છીંડાંને પૂરી નાખતાં શા માટે ત્રાંસી આંખે જોયા કરે છે-વાડનાં છીંડાંને પૂરવા તરફ કેમ બેદરકાર રહે છે ? अधैव कलंकवई तव पत्या णिक्कुडीरिया रचिता। तव कणियारियवृत्तैः तैः कुणियाशतं कृतं तत्र ॥१५५॥ આજે જ તારા પતિએ નિછિદ્ર એવી વાડ રચેલી છે, તેમાં તારી કાણી આંખે જોવાનાં તે કર્તકે-ચરિત–દ્વારા વળી સે છિદ્રો ત્યાં કરેલાં છે. यवनिकायां कंडपडवा, कइलबइल्लो च स्वैरवृषभे । पार्श्वयुगलापवर्ते कडाहपल्हथियं चैव ॥१९९॥ कंडपडवा-यवनिका-पडदो कडाहपल्हस्थिय-बन्ने पडखां बदल्यां कइलबइल्ल-स्वच्छंदे चरनारो बळद करवां भांकेलो खुटियो Page #457 -------------------------------------------------------------------------- ________________ ૧૨૦ દેશી શબ્દસંગ્રહ ઉદાહરણગાથા– कालबइल्लो इव त्व गृहात् गृहे कि भ्रमसि निर्लज्ज ! ? । कंडपडवाइ मध्ये कडाहपल्हत्थियं पश्य तस्याः ॥१५६॥ નિર્લજજ હે! આંકેલા સાંઢની માફક તું આ ઘરથી પેલે ઘર અને પિલે ઘરથી ઓલે ઘર શા માટે ભમે છે, પડદામાં બેઠેલી એવી તેણી પિતાનાં બને પડખાં ફેરવ્યાં કરે છે, તે તે તું જે. [ આદિમાં “ક” વાળા એકાઈક શબ્દો પુરા] #ારા રેar हवे आदिमां 'का' वाळा शब्दो कावी नीला, काओ लक्ष्ये, कालं तमिस्र । कारा कोणू लेखा, कारं कटुके, काहली तरुणी ॥२०॥ કાવી–ની૪––રીર જામ – શ્રદ્ઘ-વઘવા ચોથ-નિશાન #ોજુ कार-कडवु काल-कालु-अंधाएं વારી-તળી-યુવતિ-ગુવાન સ્ત્રી काअ વીના રહ્યા. તે સ્ત્રીને અર્થ નિશાન નથી કરતા પરંતુ ૩પમાન પદાર્થને લક્ષ્ય કહે છે-ગુણવડે જે ઓળખાય તે ઉપમાનભૂત કહેવાય અને તે જ લક્ષ્ય. રાજા, કર્ણ જે છે એ વાકયમાં દાન ગુણ વડે ઓળખાતા જ એ ઉપમાનભૂત છે અને તે જ લક્ષ્ય છે. ઉદાહરણગાથા– हतकाविकाललहर्या विरहिकारायां चन्द्रकाराए। मकरध्वजधानुष्कः कालितनुकोणुकायम् आहन्ति ॥१५७॥ કાઈ જેવી અંધકારની લહેરેને હણનારી અને વિરહિઓને માટે કારાગૃહ-જેલ-જેવી ચંદ્રની રેખા ઊગતાં મકરધ્વજ-કામદેવ–નામને ધનુર્ધર, યુવતિ સ્ત્રીઓના શરીરની રેખાઓને લક્ષ્ય-ધ્ય–બનાવીને આઘાત કરે છે. कारिमं अपि कृत्रिमके, कासारं सीसपत्र । काहारो परिस्कन्धे, कासिज्ज काकस्थलदेशे ॥२०१॥ Page #458 -------------------------------------------------------------------------- ________________ જામિ- -ામિ- હૃત્રિમ-વસાવટી कासार - सीसानुं पतरूं દ્વિતીય વગ ઉદાહરણુગાથા कासिज्जदेशलुण्टनका हाराऽऽनीयमान कनकानि । कासारम् इव बुधानाम् अकृत्रिमं ददासि चालुक्य ! ॥ १५८ ॥ ૧૨૧ काहार — काऽऽहार- पाणी वगेरेने भरनारो नोकर-कहार कासिज्ज - काकस्थल नामनो देश હું ચાલુકય ! કાકસ્થળ નામના દેશને લૂટી લઈને કહાર દ્વારા આણવામાં આવતી સેાનાની લગડીએને સીસાનાં પતરાંની પેઠે તુ અકૃત્રિમભાવે પંડિતાને આપે છે. काय दी જ્ઞાનજ્જી काहिल — गोवाळ - गोवाळियो कार्यदी काणी परिहासे, काहिलो च गोपाले । પૂર્ત-સહન-ધનુપુ ાયાવહિય—જાવટ્ઠાડું ॥૨૨॥ --રસાસુ-ઢાંસી હ્રાચ——ધૂર્ત-ધુતારો कालिय- असहनशील-सहनशक्ति वगरनो कालवड --- कालपृष्ठ-धनुष कालवट्ठ સંસ્કૃતના જાળપૃષ્ઠ શબ્દ ધનુષના અમાં રૂઢ હેાય તેા તેના ઊપરથી જાવક શબ્દ નીપજી શકે છે અને અના પણ કશે। વાંધે રહેતા નથી. એ રીતે જોતાં અહી જણાવેલા જાહવર્ક શબ્દ વ્યુત્પન્ન જ છે પણ દેશી નથી પરતુ સંસ્કૃતમાં જાવૃષ્ટ શબ્દ ધનુષના અથમાં રૂઢ ન હાય તા તા આ વિદ શબ્દ દેશ્ય જ છે. અનેક દેશીસ ગ્રડામાં વિના વિવાદે નાંધાયેલા આ વિટ્ટુ શબ્દ અમે' જોયેલા છે અને તેથી જ અહી' તેની દેશી તરીકેની નાંધ લેવામાં આવેલી છે. ઉદાહરણગાથા— त्यज हृतं मम मनः कालय ! का काहिलेहि काणद्धी १ । कार्यदीइ अपि मदनः कावलियो हन्ति कालवण ॥ १५९ ॥ હે ઠગ ! હુરેલા-ચારેલા-મારા મનને છેડી દે, ગાવાળિયાઓ સાથે અર્થાત્ ગોવાળિયાની જાત સાથે વળી શે। પરિહાસ ? અસહનશીલ કામદેવ, હાંસીના ધનુષથી પણ હણે છે. Page #459 -------------------------------------------------------------------------- ________________ ૧૨૨ દેશી શબ્દસંગ્રહ लता काणत्थेवो विरलाम्बुकणे, कालिंजणी अपि तापिच्छे । कायंधुओ च कायंचुलो च कार्मिजलविहंगे ॥२०३॥ काणत्थेव-आछो आछो वरसाद-थोडा थोडा छांटा पडे एवो वरसाद-फर फर कायंधुअ) कालिंजणी-तापिच्छनी लता-तमालनी कार्यचुल -कपिजल-विशेष प्रकारनुं कामिंजल जलपक्षी कालिंजणो केटलाक संग्रहकारो कालिंजणीने पहले कालिंजण शह नेधेि छे. बोजा केटलाक संग्रहकारो कालिंज शमा छ भने तना मर्थ तमालनु फूल सेवा मतावे छे. कार्मिजल આ શબ્દ પણ દેશ્ય જ છે પરંતુ તેને અહીં પર્યાય બતાવવાની રીતે મૂકેલે છે. ઉદાહરણગાથાकालिंजणिश्यामलघनकाणत्थेवे रुदन्ति विरहिजनाः । रे कायंधुअ ! कायंचुलीइ सहितः असि कूजसि त्वं तस्मात् ॥१६०॥ - તમાલની લતા જે કાળે મેઘ થડા થડા છાંટા પાડે છે–આછા આ છે વરસે છે–ત્યારે વિરહી લોકે રડે છે. તે કાર્યાધુઓ ! તું તે કાયંચુલીની સાથે છે, માટે કૂજન કરે છે-ઉન્મત્ત થઈને મદમાતું मोसे छे. कारकडो च परुषे, कायपिउच्छा च कलकण्ठी । कामकिसोरो च खरे, कारकड ।-परुष-कठे एवं-न गमे | कायपिउच्छा-काकपितृष्वसा-कागडानी कारकडम तेवू फई-कलकंठी-मधुर कंठवाळी-कोयल कामकिसोर-गधेडो [कामाहवा मे शन्ही सभा ] Page #460 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૨૩ हवे आदिमां कि वाळा शब्दो किन्नं शोभमानके, किरो क्रोडे ॥२०४॥ किन्न-शोभतु-शोभावालु । किर-शूकर-सुव्वर ઉદાહરણગાથા सा कुत्र ललितकिन्ना किरो इव कारंकडअङ्ग ! कुत्र त्वम् १ । कुत्र कलकायपिउच्छा कामकिसोरो कटुध्वनिः कुत्र ? ॥११॥ તે સુંદર શોભાવાળી કયાં અને સુવરની પેઠે કઠે એવાન ગમે એવા–શરીરવાળા હે ! તું કયાં ? કયાં મધુરવચની કેયલ અને કયાં કડવા અવાજવાળો ગધેડે ? किर--किल---निश्चित-नकी (अव्यय) [८-२-१८६] किणो—प्रश्नसूचक (विभक्त्यंत प्रतिरूपक अव्यय) [८-२-२१६] कोस-प्रश्नसूचक(विभक्त्यंत प्रतिरूपक अव्यय) [८-३-६८] किडि-सुव्वर [८-१-२५१] આ ચારે શબ્દોને શબ્દાનુશાસનમાં સાધી બતાવ્યા છે, માટે અહીં બીજી વાર બતાવવાની જરૂર નથી. किंबोडो स्खलिते, किंकियं च धवले, किंपओ कृपणे । किंजक्खो च शिरीषे, रथ्यायां किलणि-कीलणिया ॥२०॥ किंबोड-स्खलित-स्खलन पामेल किंजक्ख-कियक्ष-शिरीषनु वृक्ष किकिय-धोलु किलणी -क्रीडनिका-क्रीडा करवानी किंपअ--किंपच-कृपण-कंजूस कोलणिया । जग्या--शेरो-रथ्या ઉદાહરણગાથા– कोलणिकिंजक्खतले वेषं दृष्ट्वा किंकियदुकूलम् । किंपय ! त्वं मुधा चैव किलणोप भ्रमसि किंबोडो ॥१६२॥ શેરીમાં આવેલા શિરીષના ઝાડતળે ધોળા કપડાવાળા વેષને જોઈને કંજૂસ ! ખલન પામેલે તું શેરીમાં નકામે જ આથડે છે–ભમે છે. लघुमत्स्ये किंधर-कुंधरा च, सर्पे किकिंडी। कथिते किलिम्मियं, तथा लाक्षारक्ते किमिरायं ॥२०६॥ किंधर) किलिम्मिय - कहेलं, कहेवू कुंधर -नानु माछलु किकिडी--सर्प-साप-नाग । किमिराय--लाखथी रंगेल Page #461 -------------------------------------------------------------------------- ________________ ૧૨૪ દેશીશબ્દસંગ્રહ किमिराय સંસ્કૃતમાં કૃમિ શબ્દ છે તે ઉપરથી જમાઇ શબ્દ નીપજી શકે છે પરંતુ સંસ્કૃત દ્વારા નીપજતો નિમિત્તા અને અહીં ગાથામાં જણાવેલ ઉમિજાજી એ બેના અર્થમાં ફેર છે. સંસ્કૃત માને અર્થ– લેહીમાં પેદા થયેલા કીડાઓએ વમેલા રેસાઓ દ્વારા નીપજતું વસ્ત્ર' થાય છે ત્યારે આ ગાથાના કામને અર્થ સ્ત્રાવથી પોસ્ટ થાય છે. એટલે “કીડાઓને રેસા દ્વારા બનતા વસ્ત્રના અર્થવાળે તિમિર (મજ વિઝિ) શબ્દ દેશી નથી ત્યારે સ્ત્રાવથી અર્થવાળો શિબિરાર શબ્દ દેશી છે. વિષિ -શિસ્ત્રલિયા-એ-રમે છે–આ ધાતુ, ધાત્વાદેશના પ્રકરણમાં [૮-૪–૧૬૮] કહે છે માટે અહીં કો નથી. ઉદાહરણગાથાકિંજફિf! વિમાનવને ! ઉપ!િ તક વિરા ताम्यति स्तोकजले कुंधर इव स इति किलिम्मेमि ॥१६॥ હે નાગ જેવી વેણિવાળી ! લાખથી રંગેલાં વસ્ત્રવાળી ! નાના માછલા જેવી આંખવાળી ! તારો વિરડ થતાં, થોડા પાણીમાં નાનું માછલું તરફડે તેમ તે તરફડે છે, એમ હું કહું છું. किमिहरवसणं कौशेयके च, किमिहरवसण-कृमिगृहवसन-कौशेय-कोशेटामांथी बनेल वस्त्र-रेशमी वस्त्र “1” વાઝ શર नववध्वां कीलજાનવી વહૂ. માષ્ટ્રિમાં “શ્રી” વાકો મા gas રાજ છે. [એક અર્ધવાળા અને આદિમાં વિવાળા તથા વાળા શબ્દો સમાપ્ત] જે “ વાળા શબ્દો –ો | वेणुमयइक्षुपीडनकाण्डे कुंडं च, कुड्डे आश्चर्ये ॥२०७॥ कुकुला-नवो वहू कुंड-शेरडी पोलवानुं वांसजें जर्नु कांड -સાધન ૩–ો – દૌતુ-કાશ્ચર્ય Page #462 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૨૫ कुण्ड આ શબ્દને જે અર્થ અમે બતાવ્યું છે તેનો સંવાદ આ પ્રમાણે છેઃ “વેળુમમ્ કોળે વિહુ સુંદ” [ ] અર્થાત શેરડીને પીલવાનું વાંસડીનું જૂનું કાંડ-એને ?v૩ જાણવું” દરવા સંઘરો ને બદલે જોડું બતાવે છે પણ એ તે વર્ગ ૧ ની ૧૭૪ મી ગાથામાં જણાવેલા નિયમથી જ સિદ્ધ છે અર્થાત ગુરૂ અને જો એ બને શબ્દ સમાન છે અને સમાન અર્થવાળા છે. ઉદાહરણગાથાउत नागरकोलाए कुंड प्रेक्षमाणायाः परिप्रंसते । किमिहरवसण कुड्डा स्पृश्यमानं हलिककुकुलाहिं ॥१६॥ જે-નજર નાખ, શેરડીને પીલવાના વાંસડાના જૂના કાંડને જોતી એવી નાગરિકની નવી વહૂનું અથવા નાગરની નવી વહુનું, ખેડૂતની નવી વહુઓ દ્વારા આશ્ચર્ય સાથે સ્પર્શતું રેશમી વસ્ત્ર સરી પડે છે. રવી , ઉ ર છે, જો કુંટી कुंभी सोमन्तादिः, कुई बहु, मजरी कुंती ॥२०॥ વી–૪-કુક્ષિ-પેટ | કૃમિ-સીમન્ત-સૈયો-વગેરે દ્વારે कुल्ह-कोलु-शियाळ ___ वाळनी रचना करवी ઉંટિ–પાછું-પોટરી-વ-નાની ઘia ની લાડી- | ૬-aહું-ઘણું : मां बांधेल कोई पण चीज कुंति-मंजरी-मांजर -मोर-कोटा फुटव कुक्खो શ૦-સંસ્કૃત કુક્ષિ ઊપરથી વિણ શબ્દ નાપજી શકે છે અને અર્થમાં પણ ફેર નથી છતાં અહીં ફુજિતને શા માટે ને ? સવ-જે જે શબ્દ અરિ ગણુમાં છે તેમના ને જ થાય છે, તું નથી થતું. અસ્થાદિ ગણમાં [૮-ર-૧૭] ક્ષ શબ્દને પાઠ છે માટે સુરત ઊપરથી જ બને છે પણ વિશ્વ નથી બનતું, આ કારણથી કુવા શબ્દને દેશ્ય તરીકે બતાવ પડ્યો છે. ઉદાહરણગાથાगृहीत्वा शम्बलकुंटिं त्यक्त्वा प्रियाकुभिकुतिकर्माणि । अरण्ये कुद्दकुल्हे तव रिपवः क्षामकुक्षिणो यान्ति ॥१६॥ Page #463 -------------------------------------------------------------------------- ________________ १२६ દેશી શબ્દસંગ્રહ પિતાની પ્રિય સ્ત્રીને સેંથો પાડે, તેમાં મંજરિ ગોઠવવી વગેરે કામને છોડી દઈને અને માતાની પિટલી લઈને દૂબળા પેટવાળા તા. શત્રુઓ ઘણું શિયાળવાં જેમાં રહે છે એવા અરણ્યમાં જાય છે. कुट्टा-कुमारि-कुट्टयरी-कोसट्टइरियाउ चण्डयाम् । कुहियं लिप्ते, कुहेडो च गुरेटे, तीमने कुसणं ॥२०९॥ कुहिय-लिप्त, लीपवु कुमारी कुहेड-गुरेटक नामर्नु हरियु घास -चण्डो-पार्वती कुसण-तीमन-टोमण-भोजनने स्वादिष्ठ कोसट्टइरिया ) बनावनार चटणी वगेरे खाद्य कुट्टयरी कुड मेट घडो. मा शसस्कृत कुट अ५२थी अ५२ छ माटे તેને દેશીસંગ્રહમાં ઉવેખે છે. ઉદાહરણગાથા– कोसट्टहरीपितुः कुमारिशिखरे सकुट्ट अर्व हला! । कुट्टयरिपतिं सकुसणबलिभिः घुसृणकुहियं कुठेडेहिं ॥१६६।। ચંડીના પિતાના કુમારિ શિખર ઊપર રહેલા અને કુંકુમથી લેપાચેલા એવા ચંડી સહિત ચંડીપતિ-મહાદેવ–ને તમને અને બલિ સાથેના ગુરેટ દ્વારા હે સખી ! તું પૂજન हाले कुंतलो, कुक्कुसो तुषे, कुप्पढो गृहाचारे। कुहडो कुब्जे, मनोरथे कुतत्तो च, कुंचलं मुकुले ॥२१०॥ कुंतल-हाल सातवाहन शालिवाहन राजा कुहड-कुब्ज-वामन-नीचु-हलकु कुक्कुस-कुशका-धान्य वगेरेनां ढु सां-फोफां | कुतत्ति-मनोरथ कुप्पढ-घरनो आचार-घरनी रीतभात | कुचल-मुकुल-कळी कुप्पढ बीजा संग्रहकारो कुप्पढनो म भिक्षा मावे छे. कुचल ૪ શબ્દ જે અર્થને સૂચવે છે તે જ અર્થને એક બીજે कुपल श-४ छ ५२ ते कुंपल ४५६ सरत कुड्मल अ५२थी लातरी આવેલો છે(તારાપર) માટે દેશ્ય નથી અને તેથી જ તેને અહીં બતાવ્યું નથી. Page #464 -------------------------------------------------------------------------- ________________ દ્વિતીય વગ १२७ कुडय ઉદાહરણગાથા– अधरितकुंतलकुप्पढ ! अदोषकुक्कुस ! कुमारपालनृप !। कुहडियशत्रुकुतत्ती दिशासु यशाकुंचलं विकासय ॥१६७॥ રાજા શાલિવાહનના ઘરની રીતભાતને હલકી પાડનાર ! દેષરૂપ હુંસા વિનાના ! અને શત્રુઓના મને રથને વામણા–નીચા-કરનાર હે કુમારપાલ નૃપ ! તું તારી યશરૂપ કળિઓને દિશાઓમાં વિકસાવ-ખીલવ. मत्ते कुक्कुडो, कुदओ कुशे, कुडिओ अपि ग्रामेशे । कुट्टाओ चर्मकरे, कुडय-कुडंगा लतागृहे ॥२११॥ कुक्कुड-मत्त-छकेल कुट्टाम-चमार कुंदा-कृश-दूबलु-पातलु कुडिअ कौण्डिक -प्रामनो अधिपति-गामेती | कौण्डिक -कुडग-लतागृह-वेलनु घर कुडंग । ઉદાહરણગાથા— कुडियपुत्रः कुडया कुडंगए भ्रमति तव अनुरक्तः । कुदयकुट्टायं इव नेच्छसि यत् कुक्कुडा असि त्वं पुत्रि ! ॥१६८॥ હે પુત્રિ ! તારા તરફ અનુરક્ત થયેલે ગામેતીને પુત્ર, એક લતાના માંડવામાંથી બીજી લતાના માંડવે જાય છે-આમ તેમ ભમે છે પરંતુ તું દૂબળા ચમારની પેઠે તેને નથી ઈચ્છતી, કારણ કે તું છકેલી છે. गर्तायां कुंभिणी, कुंतली करोटिकायाम् कुद्दणो रासे । नीव्यां च कुऊलं कुत्थुहवत्थं च कोसलं चैव ॥२१२॥ कुभिणी-पाणीनो खाडो-जलगर्त | कुऊल । .. . कुंतली- करोटिका नामर्नु पीरसवानु कुन्थुहवस्थ ---नीवी-घाघरानो नाडी कोसल उपकरण-साधन-कथरोट(?) कुद्दण--कूर्दन-जेमो कूदवानुं छे ते-रासरासडो कुऊल केटलाक संग्रहकारो 'Aनो "पडेरेसा ४५४ानी छ ।', ४ छे. Page #465 -------------------------------------------------------------------------- ________________ ૧૨૮ દેશીશાબ્દસંગ્રહ ઉદાહરણગાથાवरनाभिः कुभिणिकुतलिकर्म त्यक्त्वा खेलय कुद्दणयं । दृढकोसलसखिकाभिः कुत्थुहवत्थं द्रढय सुकुऊले ! ॥१६९॥ ઉત્તમ નાભિવાળી તે પાણીના ખાડામાં કટિકાને તરાવવાનું કામ છોડીને રાસ રમ અને હે સારી નાડીવાળી! મજબૂત નાડીવાળી સખીઓ વડે અથવા સાથે તારી ઘાઘરાની નાડીને મજબૂત કર-દઢ કર. कुंभिल्लं खन्ये, कुंदीरं कोल्हाहलं च बिम्बे । अनिष्टे कुरुच्चं, कुमुली कुलसंतई च चुल्ल्याम् ॥२१३॥ कुंभिल्ल--खन्य-खोदवा जेवू कुरुच्च--कुरुच्य-अनिष्ट-न रूचे तेवू-न कुंदीर ---घोलीनु फळ-बिबीनू फळ- गमे तेवू कोल्हाहल । -बिंब-घोल-पाकुं टीडोरूं । टोडार कुमुली । कुलसंतई J--चूलो २९गाथादृष्ट्वा कुदीरओष्ठी पथिकाः कोल्हाहलाई चुण्टन्ति । कुलसंतई अपि खनकः कुरुच्चकुभिल्लकुमुलिओ भवति ॥१७०॥ પાકાં ઘેલાં જેવા રાતા હોઠવાળી તેણીને જોઈને પથિકો-પ્રવાસીઘેલાને-પાકાં ટીંડેરાંને–ચુંટી કાઢે છે અને જેને ચૂલો દવાનું અનિષ્ટ લાગે છે એવો ખેદન, ચૂલાને પણ ખોદી કાઢે છે. कुररी पशुः, म्लाने कुम्मण-कुंटार-कुरुमाणा । पिशुने कुसुंभिलो कोडिल्लो च, कुडिल्लयं कुटिले ॥२१४॥ कुररि-पशु कुसुंभिल ] -पिशुन-चाडी करनार कोडिल्ल चाडियो कुटार-करमावू म्लान थर्बु-चीमळा. कुडिल्लय---कुटिळ-वांकु कुरुमाण ) कुप्पिस ॥ शहना अथ यु- स' थाय छे. संस्कृत ' स' अ५२थी ॥ शने Snानी छ [८-१-७२] S२५गाथाअकुसुभिला कुडिल्लयकेशी कोडिल्ल ! सा खलु कुरुमाणा । कुंटारेइ सखीः अपि अकुम्मणो पुनः त्वं कुररी ॥१७१॥ कुम्मण Page #466 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૨૯ ચાડિયા હે ! ચાડી નહિ કરનારી, વાંકડિયા વાળવાળી અને પ્લાન થતી એવી તેણી, પિતાની સખીઓને પણ પ્લાન કરે છે ત્યારે વળી નહિ કરમાતે એ તું પશુ છે. कुरुचिल्लं ग्रहणे, कुसुमण्णं घुसणे, कुडुच्चियं सुरते । गर्भिणी-कुलीर-कान्दविकाः कुच्छिमइ-कुरुचिल्ल-कुल्लरिया ॥२१५॥ कुरुचिल्ल--ग्रहण करव-धरवु-पकडवु कुच्छिमई--कुक्षिमती-कुक्षिवाळी कुसुमण्ण-कुंकुम-कंकु गर्भिणी-भारेवगी कुडुच्चिय--सुरत-रतिक्रीडा कुरुचिल्ल---कुलीर-करचलो कुल्लरिअ-कांदविक-कंदोई-कुलेरियो ઉદાહરણગાથા– ओ ! कुरुचिल्लइ पथिकः कुरुचिल्लनिभः कुडुच्चियस्स कृते । क्षणकुसुमण्णविलिप्तां कुल्लरियं कुच्छिमइयं अपि ॥१७२॥ ઓ ! કરચલા જે પ્રવાસી, શરદપૂનમના ઊત્સવમાં કુંકુમથી વિશેષ લેપાયેલી, ભાવગી કંઈયણને પણ રતિક્રીડા માટે પકડે છે. कुसुमालिओ च शून्यमनसि, कुरुकुरिअं च रणरणके । कुलफंसणो कुलकलङ्के, सुधायां च कुड्डलेवणिया ॥२१६॥ कुसुमालिम---शून्य मनवाळो-मूढ कुलफंसण--कुलपांसुल-कुलमां कलंकरूप कुरुकुरिय--रणरणक-उतावळ-उत्सुकता कुडलेवणी--कुड्यलेपनी-भीतने धोळनारो-चनो-सुधा-छो उहागाथामा कुडुलेवणीधवलकुट्टिमे परवy दृष्ट्वा । कुसुमालिअ ! कुरुकुरियं कुरु कुलफंसणो भविष्यति ॥१७३॥ ચૂનાથી ધોળેલી ફરસ ઊપર પારકી-બીજાની-વહુને જોઈને હે મૂઢ! તું ઉત્કંઠા ન કર, કુલમાં કલંકરૂપ થઈશ कुंडियपेसण--कुंतीपोट्टलया ब्रह्मविष्टि-चतुष्कोणाः । कुंडियपेसण-ब्राह्मणनी विष्टि-ब्राह्मणर्नु । कुतीपोट्ट लय-चार खूणि-चार खूणावालु नरकमा पराणे पडवू [माहिमा कु शva! पुर। थया] उत्कंठा Page #467 -------------------------------------------------------------------------- ________________ ૧૩૦ દેશી શબ્દસંગ્રહ आ पछी हवे 'कू' आदिवाळा शब्दो क्लं बलपश्चात्, कूडो पाशे, कूवल जघनवसने ॥२१७॥ कूल-सेनानो पाछलो भाग कुबल-जघननु वस्त्र-घाघरो कूड-कूट-पाश-फांसो कूर કુર” એટલે “ભાત' આ શબ્દ સંસ્કૃતસમ છે માટે અહીં લખ્યું નથી. ઉદાહરણગાથાकुडियपेसणकारी कुसुमशरकूलकूवलवत्याः। कुंतीपोट्टलभवने उत पतति द्विजः कटाक्षकूडम्मि ॥१७॥ કામદેવની સેનાના પાછલા ભાગમાં ઘાઘરો પહેરીને રહેનારી એવી તેણીના ચાર ખૂણિયા ભવનમાં રહેલા અને પરાણે નરકમાં પડવાનું કરતે બ્રાહ્મણ તેણીના કટાક્ષ પાશમાં પડે છે. જે-નજર કર. कूणियं ईपन्मुकुलिते, गर्ताकारे कूसारो । कूणिभ-थोड्डु खोलेलं । कूसार--खाडानो आकार [माहिमा का शो समाप्त ] हवे माहिभा 'के' वाळा शब्दो केआ रज्जुः, केली असती, केऊ च कन्दे ॥२१८॥ केआ--रज्जु-दोरडी | केठ-कंद-कांदो केली असती स्त्री केद्दह ६. मेट यत्-४८, संस्कृत कियत् अ५२थी । 'केदह' श: 60 श छ [८-२-१५७] केलाय 'केलायइ-समारचयति सभुरे छे. 'साय' थातुनी सभा यात्वादेशना ४२मा आपेटी छ [८-४-८५] Page #468 -------------------------------------------------------------------------- ________________ (દ્વિતીય વગર ૧૩૧ ઉદાહરણગાથા कूसारस्खलत्पदः केउकृते पथिक ! मा भ्रम कच्छे । यत् केलीए कूणियप्रेक्षितकेआण पतसि पाशेषु ॥१७५॥ હે પ્રવાસી ! ખાડાના આકાર જેવી જગ્યામાં લપસતા પગવાળો તું કાંદે મેળવવા માટે પાણીવાળા પ્રદેશમાં ન ભમ-ફર, કારણ કે એમ ફરતાં ફરતાં તું, અસતીનાં ચેડાં ખીલેલાં આંખમીંચામણુરૂપ દેરડીના ફાંસામાં પડી જઈશ. 'ચારવા શા केयारबाण-केदारबाण-केसुडांगें वृक्ष-पलाश-खाखरो [ આદિમાં જે વાળા શબ્દો સમાપ્ત] રે આદિમાં “ો વાઝા શબ્દો શોદા –ાપુ, વાળો कोलो ग्रोवा, कोप्पो अपरावे, गेहकोणके कोण्णो ॥२१९॥ कोट्ट- नगर શોર –દો –૪-જીરું-શીયા-રોજ कोप्प--अपराध कोण्ण-घरनो खुणो कोण વીઝા તંત્રદૃારે જોન અર્થ ““કુટ-લાકડી' બતાવે છે.” જોગ સંસ્કૃત ‘કેક ઊપરથી કેઅ શબ્દ નીપજી શકે છે અને તેને અર્થ “ચક્રવાક’–‘ચકો” થાય છે. એ રીતે આ “ક” શબ્દ વ્યુત્પન છે પણ દેશી નથી માટે તેને અહીં જણાવ્યું નથી. ઊદાહરણગાથાજેસાવાળાકટરોને જોગાના મોઢા . मन्यन्ते हृतकोट्टा तव रिपवः कोप्पं आत्मोयम् ॥१७६।। ૧ અહીં મૂળ ગાથામાં ગાવાન-ટ્ટ ક્રિકુરાપુ' એ પાઠ છે પણ તે વાળા તથા જો વાળા શબ્દને જુમ પાડવા સંપાદકે આવો પાઠ સ્વીકારેલ છે, Page #469 -------------------------------------------------------------------------- ________________ ૧૩૨ દેશી શબ્દસંગ્રહ કાળા મુખવાળા, નમી ગયેલ ડેકવાળા અને હરાઈ ગયેલ નગારવાળા એવા કેસુડાની ઝુંપડીના ખૂણામાં રહેતા તારા શત્રુઓ આ બધે અપરાધ પિતાને છે એમ માને છે. कोच्चप्पं अलीकहिते, स्त्रीरहस्ये कोज्जप्पं । कोलीरं कुरुविन्दे, कोहल्ली तापिकायां च ॥२२०॥ कोच्चप्प-मिथ्या हित-खोटा चाळा-नखरां कोलोर--कुरुविंद-हिंगळोक कोज्जप्प--स्त्री संबंधी रहस्य-स्त्रीचरित्र कोहल्ली--तवी- तावडी-कहलु GSPाथादयिते सापराधे आयति कोलीररक्तनयना इयम् । कोहल्लिपूपरचनात् कोच्चप्पं करोति अहह !!! कोज्जप्पं ॥१७७॥ અપરાધી પતિ આવતાં હિંગળક જેવી લાલ નેણવાળી આ સ્ત્રી, તવીમાં પૂડલે નાખવાને બાને મિથ્યાહિત-પતિને ખુશ કરવા બેટા ચાળા ४रे छे. महो!!! श्रीयरित्र छे. कोलंब-कोल्लरा पिठरे, कोसय-कोडिया लघुशरावे । कोटिंबो द्रोण्याम्, कोटुंभं करहते तोये ॥२२१॥ कालव । __ कोटिंब-द्रोणी-होडी कोल्लर J-पिठर-थाळी कोटुंभ-कराहत--हाथथी आहत थयेलं कोसय 1-कोशक-लघु शराव-नागें । पाणी-जेना ऊपर हाथ जोरथी कोडिय रामपातर-कोडियु पछाडेला होय एवं पाणी कोलंब बीजा संग्रहकारो कोलंबने। A : 'घर' मतावे छे." हारगाथा-- कोल्लर-कोडियवाणिज ! छर्दितकोलंब -कोसओ कस्मात् । निपतसि कृतकोटुंभो नद्यां कोर्टिबस्थिताम् इमां दृष्ट्वा ? ॥१७८॥ પિઠર-થાળી અને કેડિયાના વેચનાર હે વાણિયા ! પિઠર અને કેડિયાને વેપાર છેડી દઈને, હેડીમાં બેઠેલી એણને જોઈને પાણી ઊપર હાથ પછાડતે પછાડતે તું શા માટે નદીમાં પડે છે ? Page #470 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૩૩ कोष्ठे कोत्थलो, कोमुई तथा पौर्णमास्याम् । भेदेन ग्रामभोक्ता च कोंडिओ, कोउआ करीषाग्निः ॥२२२॥ ત્ય—પઢો-ક્રોટો–ોટો દિ– ક્રૌfoઇ-મરચાનું સંગઠન कोमुई-कौमुदो-पूनम-गमे ते पूनम तोडीने अर्थात् भेद नीतिथी-छळकपट द्वारा-गामनी ऊपजने भोगवनारप्रामभोक्ता कोउआ-छाणांनो अनि कोमुई - શ૦-સંસ્કૃત મુવી ઊપરથી જોઇ શબ્દ ઉપજી શકે છે છતાં એને અહીં કેમ ગણાવ્યું ? સ–સંસ્કૃત મુવી ઊપરથી થતા જોઈ અને અહીં જણાવેલા મુ એ બન્નેના અર્થમાં ભેદ છે. સંસ્કૃત ઊપરથી થયેલ છે શબ્દ શરદ ઋતુની જ પૂનમને સૂચક છે ત્યારે આ સંગ્રહમાં જણાવેલ જોઈ શબ્દ ગમે તે પૂનમને સૂચક છે અને એમ છે માટે જ ગમે તે પૂનમને સૂચક આ મુ શબ્દ દેશી છે. આ હકીકત સારૂ રાજે જણાવેલા નિમ્ન વચનને ટેકે છે. “ોમુ આદિ જ ફાડ્યો જાજિત તૈનાની ચાવ” અર્થાત્ રાજ નામનો કરી સરર શબ્દને ગમે તે કોઈ પૂનમના અર્થને બતાવનાર તરીકે સૂચવે છે. ઉદાહરણગાથા– कोत्थलकर्मनियुक्ता कोंडियपुत्रस्य दत्तसंकेता। मन्यते ग्रामणीवधुका कोमुईज्योत्स्नामपि कोउयसदृक्षाम् ॥१७९॥ _ છળકપટથી ગામનું મુખીપણું ધરાવનાર મુખીના દીકરાને જેણુએ સંકેત આપેલ છે એવો અને કેથળા વા કઠલાને બનાવવાના કામમાં– નિજાયેલી-નિમાયેલી-ગામના નાયકની વહુ, પૂનમની ચાંદનીને પણ છાણની આગ સમાન દાહક માને છે. कोंडल्लू च उलूके, शिवायां कोविया भवति । कोलित्तं च अलाते, कोइला काष्ठअङ्गाराः ॥२२३॥ Page #471 -------------------------------------------------------------------------- ________________ ૧૩૪ દેશીશખસંગ્રહ कोंडल्लु-उलूक-घूवड-घूड कोलित--उलमुक-उमाडियुं कोविया-कोविदा-शियाळ (मादा) | कोइला--कोयला-लाकडाना अंगारा । (कोइला श६ प्रायः मपयनी छे) अहाइ२॥था-- 'निशि नदी यन्ती कोविय-कोंडल्लूण 'दरामि तस्य कथय । कोलित्तकोइलेहिं इति लिखित्वा दूतिकया कथयति वधूः ॥१८॥ રાત્રે નદી તરફ જતી હું, શિયાળે અને ઘૂવડથી ડરૂ છું એમ તેને કહે એવા અક્ષરો ઊમાડિયાના કેયલાવતી લખીને વહૂ દૂતી દ્વારા डेरावे छे. कोलाहलो खगरुते, श्वाविध-जन्तौ कोटलिया । कोक्कासियं विकसिते, आपूरितके कोज्झरियं ॥२२४॥ कोलाहल-पक्षिओनो अवाज । कोकासिय-विकसित-खीलेलं कोंटलिया-कुतराने वींधनार प्राणी- कोज्झरिय-आपूरित--भरेल-पूर्ण शाहुडी कोलाहल ગમે તે પ્રકારને કેલાહલ' એ અર્થને સૂચક “કલાહલ' શબ્દ સંસ્કૃતસમ છે પણ દેશી નથી. कोटलिया बीजा संग्रहकारो कोटलियानी म “डीट'-31 सतावे छे. " ઉદાહરણગાથા – कोक्कासिअअक्षि ! सायं जलम् आनयन्ती न किं त्वं दरसि । कोलाहल-कोटलियाकोज्झरिए अत्र तीर्थे ? ॥१८॥ પક્ષીઓના કલાહલથી અને શાહુડીઓથી ભરેલા આ બાંધેલા કાંઠા ઊપર જઈને સાંઝે પાણી આણતાં તું શું બીતી નથી? હે વિકસિત मामाजी! कोहली-कोहेडी આ બન્ને શબ્દો સંસ્કૃત માણી ઊપરથી ઉતારવાના છે અને मेमनी अर्थ जी- व- जानी वस' से सुप्रसिद्ध छे. [८-१ १२४ तथा ८-२-७३] "द भये' इति भौवादिको धातुः- हेमधातुपारायण अङ्क १०१५) Page #472 -------------------------------------------------------------------------- ________________ | દ્વિતીય વર્ગ ૧૩૫ कोक-कोक्कइ-व्याहरति-कूके छे-बोले छे [८-४-७६] कोआस-कोमासइ-विकसति-खीले छे [८-५-१९५] कोट्टुम-कोटुमइ-रमते-रमे छे [८-१-१६८] આઠમા અધ્યાયમાં આ ત્રણે ધાતુઓને સાધિત કરેલા છે તેથી તેમને ફરીવાર અહીં નથી લખ્યા. આદિમાં થી માંડીને જ વાળા બધા એકાથી શબ્દ પુરા થયા] - हवे अनेक अर्थवाळा ककारादि शब्दोः कंदो दृढ-मत्तेषु, कंडो दुर्बल-विपन्न-फेनेषु । कंठो सूकर-सीमसु, कडो क्षीणे उपरते च ॥२२५॥ कंद -१ दृढ-मजबूत २ मत्त-उन्मत्त । कंठ-१ शूकर-सुव्वर २ सीमा-मर्यादा -छकेल -कांठो कंड-१ दूबळो २ विपन्न-विपत्ति वाळो | कड-१ क्षीण २ उपरत-मरी गयेलो ३ फीण बोजा देशोसंग्रहकारो कंद शाहनी भीन्ने ५१ अर्थ-स्तरण'माछाहन-ढis' सतावे छे.'' निश्छिद्रे कटिवस्त्रे द्वारस्थ-विपक्ष-आशीःषु । गहने वने कडिल्लं, कर्मान्त-गृहेषु कव्वालं ॥२२६॥ कडिल्ल-- १ छिद्र विनानुं २ केड ऊपरतुं वस्त्र ३ द्वारपाल ४ शत्रु २ आशीष ६ गहन-घाटुं ७ वन कव्वाल-१ कर्मस्थान-काम करवानुं स्थान-लुहारनी कोड वगेरे २ घर कङ्काल-करालेषु कलेरो, स्तोक-आई-बहलेषु । बाप्पे च कसव्वं, कग्घाडो अपामार्ग किलाटे च ॥२२७॥ कलेर-, कंकाल-मुडदु २ कराल- कम्घाड-१ अघाडो २ किलाट -दही भयंकर के छाशनी साथे पकावेला दूधना कसव्व १-थोडु २ आलु-भोनुं फोदा ३ प्रचुर-घणुं १ बाष्प-बाफ Page #473 -------------------------------------------------------------------------- ________________ ૧૩૬ દેશી શબ્દસંગ્રહ नालिकेर-काक-वृषभेषु करोडो, पिठर-पटहेषु ॥ मुख-हरिणेषु च कमलो, कलओ अर्जुनतरु-सुवर्णकारेषु ॥२२८।। करोड--१ नाळियेर २ कागडो ३ बळद| कलअ--१ अर्जुननुं वृक्ष-मांजणानुं कमल--१ पिठर-थाळी २ पडो-ढोल झाड-आसौंदरो २ कलाद-सोनी ३ मुख ४ हरण भिक्षापात्र--अशोकेषु करकं, व्याघ्र-लट्वासु । शबलेऽपि च करडो, कमढो मन्थनी-पिठर-हलधर-मुखेषु ॥२२९॥ करक-१ भिक्षानुं पात्र-भीख मागवानुं । कमढ-१ मंथनी-दहीं वलोववानु ठाम पात्र २ अशोकनुं झाड __ -दहींनी गोळी २ थाळी ३ हलधर करड-१ करट-व्याघ्र-वाघ २ लट्वा- बलदेव ४ मुख-मोहूँ गामचकलो ३ शबल-काबरचितरं કાગડે? વગેરે અર્થવાળે “કરડ' શબ્દ તો દેશી નથી પરતું સંસ્કૃત '४२८ ५२थी मावतो छ. લવા’ શબ્દ સ્ત્રીલિંગી છે એને લઈને ‘લા અર્થને સૂચક કરડ શબ્દ પણ સ્ત્રીલિંગી થાય ત્યારે કરડા” શબ્દ સમજે. कमढ ૧ કાચબ ૨ ભિક્ષુનું પાત્ર અને ૩ દૈત્ય એવા ત્રણ અર્થવાળે કમઢ' શબ્દ સંસ્કૃત ‘કમઠ” ઊપરથી જ ઊપજાવવાનો છે. (કમઠ” શબ્દના આ ત્રણે અર્થો આચાર્ય હેમચંદ્ર પિતાના અનેકાર્થ સંગ્રહ કાં ૩૦ ૧૬૪ માં नधि छ-स०) मूलक-मुसलेषु कडंतं, कुसुमावचय-इषुषु कणओ च । गर्वित-नकुल-सखीषु कलिओ, कउअं प्रधान-चिह्वेषु ।२३०॥ कडत-१ मूळानुशाक २ मुसळ-सांबलं , कलिम-१ गर्विष्ठ-अभिमानी २ नोळियो कणअ-१ फूलो चूंटवां २ बाण ३ मित्र-सखी कउल-१ प्रधान-मुख्य २ चिह्न १ "कमठः कच्छपे दैत्यविशेषे मुनिभाजने" [ हैमअने. क. ३ श्लो. १६४ ] Page #474 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૩૭ कलिअ सखी श६ श्रीसिंगा डाय त्यारे कलिअन महसे कलिआ अभ સ્ત્રીલિંગી શબ્દ સમજે. જ્ઞાત-પ્રસિદ્ધ-કળાયેલ એવા અર્થવાળો સ્ટિમ શબ્દ સંસ્કૃત कलित अ५२थी तरे छे भाटे ज्ञातार्थ कलिअ २४ दृश्य नथी ५६५ વ્યુત્પન્ન છે. कम्म्-कम्मइ-हजामत करे छे । ८-४--७२] कम्म्-कम्मइ-भोजन करे छे [८-४-११०] આ બન્ને અર્થવાળો ૧ ધાતુ ધાસ્વાદેશના પ્રકરણમાં કહે છે માટે અહીં નથી ધ્યા. चन्चु-अवतंसेषु कण्णोल्ली, घण्टा-झषकेषु कडुयालो आर्द्र-कृत-चित्रित-कणाकीर्णेषु कणइअं चैव ॥२३१॥ कृण्णोल्ली-१ चांच २ अवतंस-कलगी कणइअ--१ मालु २ करेलु ३ -छोगुं चितरेलु ४ कणकित-कणथी भरेलु कडुयाल-१ घंट २ नानुं माछलु घडियाल नामनुजलचर प्राणो झस 'मत्स्य-माछ-मथ पाण। झस-झस श६ ताछे ५Y नानु भाछ" અર્થ સૂચવવા માટે ફૂલ શબ્દને હસ્વતાસૂચક “ક” પ્રત્યય લગાડવામાં मावतो छ तेथी भूखमा झसने पहले झस+क-झसअ शहने मतावतो छ. पाटलि-प्रसिद्धकेषु कलयंदी, काहलो मृदु ठकेषु । काय-कलान्तर-मेघेषु कालिआ, कायलो प्रिये काके ॥२३२॥ कलयदी-१ पाटलानुं वृक्ष २ प्रसिद्ध । कालिया-१ शरीर २ कला-विकला काहल-१ मृदु-नरम-कोमल २ ठग एम समयांतर ३ कालिका-मेघ कायल-१ प्रिय २ काक-कागडो . कलयंदी केटलाक देशीसंग्रहकारो “कलयंदी ने पहले पाटला अर्थ मां कणयंदी ४३ छ" Page #475 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્રહ 'काही' ये 'कृ' धातुनु भूतआज मने लविण्याणना त्री पुरुषना मेऽवयननु डियायह छे. 'काही' भेटते अकार्षीत् उरतो तो तथा 'करिष्यति' - रशे. या डिया पहने व्याशुभां साधित यु छे तेथी महा सभी मतान्युं नथी. [८-४-२१४] काहल ૧૩૮ काही 'कायर' अर्थन। 'काहल' शब्द, संस्कृत 'कातर' अपरथी ४ अपनओ छे. [८-१-२१४] कायल केटलाक देशी संग्रहकारो 'कायल' ने पहले 'प्रिय' अर्थभां 'कायर' શબ્દને નાંધી બતાવે છે. व्ययकरण - तापिकासु काहल्ली, तनु- घनेषु कालिंबो । कासिय - किण्हा श्लक्ष्णे वस्त्रे तथा श्वेतवर्णे ॥२३३॥ 'काहल्ली - १ नित्य वपराशमां भवतुं धान्य वगेरे २ ' तपनी - तवी ने नामे प्रसिद्धि पामेलु पूडला वगेरेने पकाववानुं भांड - पात्र - कहलुं कालिंब - १ शरीर २ मेघ-मेह किरिकिरिया- १ faast पार्श्वद्वारे, गृहपश्चिमाङ्गणे चैव । fafas तथा निर्दिष्टं धान्यखले तत्रजाते च ॥ २३४॥ कासिय किण्ह * किविडो - १ पासेनुं - पडखानुं - कमाडबारं २ घरनी पाछळनुं भांगणं कर्णोपकर्णिकायां कौतूहलके च किरिकिरिया । कुल्लो ग्रीवायां तथा असमर्थे छिन्नपुच्छे च ॥ २३५ ॥ १ सरखावो 'कोहली' - वर्ग २ गा० २२० । २ सरखावो वर्ग २ 'कवि' । कर्णोपकर्णिका-एक अने बीजे कानेथी चाली भवती कानेथी बीजे काने श्रीजे काने ए रीते वात सांभळवी २ कुतूहल } -- १ चोकणुं पातळु वख १२ श्वेत वर्ण किविड – १ धान्यनुं खळ २ धान्यना खळामां पेदा थयेलं गा० १८३ कुल – १ कोट- ग्रीवा - गळु - डोक २ असमर्थ ३ कपाल पूंछडावाळो - बांडो Page #476 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૩૯ हृतानुगमे हृतच्छर्दके तथा च कुढ-कूवा । कुहिणी कूपर-रथ्यासु, कुभिलो चौर-पिशुनेषु ॥२३६॥ कुढ 7-१ लूटनी पाछळ ज्वु २ . कुहिणी-१ कफोणी-कोणी २ रथ्या कूवी लुटने मुकावनार-लूटेला | -रथ चाली शके एको जग्या-शेरी मालने पाछो मेळवनार कुभिल-१ कुम्भिल-चोर २ पिशुन __चाडियो चुल्ल्यां लघुभाण्डे च कुडयं कुल्लडं चैव ।। अदय-निपुणेषु कुरुडो, कुरुलो पुनः कुटिलकेशेऽपि ॥२३७॥ कुंडय ?- १ चूलो-चूल २ कुलडी-नानु | कुरुड-१ क्रूर २ निपुण-चतुर कुल्लड । ठाम अथवा कुंडक-कुंडं | कुरुल-१ क्रूर २ निपुण-चतुर ३ वांका वाळ अथवा वांकडिया वाळवाळो कीलाघाते समुदाचारे नर्मणि च कुप्परं भणितम् । छिद्र-कुटी-त्रुटितेषु कुडिच्छं, कोट्टी दुर्दोह-स्खलनासु ॥२३८॥ 'कुप्पर-१ कीलाघात-क्रीडाघात-रति- । कुडिच्छ-१ छिद्र-वाडर्नु छीडु २ क्रीडा करती वखते छाती ऊपर एक कोटडी ३ तुटेलं विशिष्ट प्रकारनो आघात करवो २ । कोट्टो-१ दुर्दोहा-दोहवामां-दोतो वखते समुदाचार-भिक्षा ३ हास्य-हांसी । -तोफान करे तेवी २ स्खलना-चूक कोसो कौसुम्भ-जलधिषु, कोलिओ तन्तुवाय-लूतासु । इक्षुनिपीडनयन्त्रे कोल्हुओ तथा शृगाले ॥२३९॥ कोस-१ कसुबे रंगेलं वस्त्र २ समुद्र , कोल्हुअ-१ शेरडीने पीलवान यंत्र-कोश-पाणीनो कोश कोल्हु-कोलु २ शियाळ-कोल्हु कोलिअ-१ कौलिक-वणकर-कपडां वणनार २ जाळ करनारो कृमि-करोळियो [એકાWક તથા અનેકાર્થક એવા આદિમાં જાવાળા શબ્દો સમાપ્ત ] १ सर० कुप्पढ वर्ग २ गा० २१० Page #477 -------------------------------------------------------------------------- ________________ १४० દેશી શબ્દસંગ્રહ खन्न हवे ‘ख खा खि खी खु' वगेरेना क्रमे अने तेमां य पेला बे स्वरवाळा पछी त्रण स्वरवाळा ए क्रमे 'ख' आदिवाळा शब्दोनी नोध थाय छः खड्डा खानिः, खल्ला चर्मणि, खड्डे च श्मश्रुणि । खन्नं खत्तं खाते, तिलपिण्ड्यां खली चैव ॥२४॥ खड्डा---गर्ता-खाड-खाण खल्ला-खाल-चामडी-वन-चामडे -खात-खणेलु-खोदेखें खड्ड-दाढीमूछ-मश्रु खली--तेल काढ्या पछीना तलनी पिडी -खोळ खड्डा 'बीजा देशीसंग्रहकारो स्खडानम "'तमा मोडे-पतन मायावे छे." ઊદાહરણગાથા खड्डा गृहेषु, खत्तं वप्रे, खन्नं च वासभवने । खलिभोजनानां खल्लाअम्बराणां तव वैरिकाणां धिक् खई ॥१८२॥ ખળ ખાનારા અને ઢેરની ખાલના વસ્ત્રવાળા તારા વેરિઓના ઘરોમાં ખાડા છે, ગઢમાં દેલું છે, રહેવાના મકાનમાં ય ખણેલું છે, ધિક્કાર તેમની દાઢીમૂછને. खडें क्वथिकायाम्, खडं तृणे, खद्धं-खरिया च भुक्ते । खवओ स्कन्धे, असत्यां खंडई, खड्डिओ मत्ते ॥२४१॥ खट्ट–खाटो-कढी-तोमन खवअ-स्कंध-खभो खड-खड-तृण-घास खंडई-असती --खाधु-भोजन कर्यु खड्डिअ-मत्त-छ केल खद्ध 2ais सक्ष्यामा-हरभ-या शाह, प्रचुर-घणु-मथने ५५ બતાવે છે એમ દેખાય છે. खड्डिअ बीजा देशोसंग्रहकारो खड्डिअ ने महसे मत्त अर्थ मां खलगंडिअ શબ્દને ધે છે. खद्ध HTTTT Page #478 -------------------------------------------------------------------------- ________________ उदाहरणुगाथा- खंडई ! तदा यान्ती नर्तनशीलखवया न ददासि गृहकिरिकम् । खरियखडखड्डियवृषभखद्धं खहं पश्यसि किमिदानीम् १ ॥१८३॥ દ્વિતીય વગ હું અસતી ! ખંભા નચાવતી નચાવતી તું તે વખતે જતી જતી ઘરના સુવરને તેા (ખાવાનું) આપતી નથી અને હુમણાં ખડ ખાધેલ એવા છકેલ ખળદે ખાધેલી કઢી તરફ શા માટે જુએ છે ? खडया मुक्ता, खणुसा मनोदुःखे, खंजरो अपि शुष्कद्रुमे । वहंगं छाया खन्वुलं वदने, खण्णुओ कीले । २४२॥ " खड्ड्या -- मोती खणुसा -खणस - मननुं दुःख खंजर - झांखरुं - सुकुं झाड उदाहरणुगाथा - दुरखम्बुल्ले का तव खणुसा खड्याऽऽवलिं न यद् लभसे । खष्णुयभूते सखि ! खंजरम्मि किं भवति खगं ॥ १८४ ॥ -अच्छभल्ल - रीछ खच्चल्ल खप्पर - - लूखो-खापरो खज्जो - खद्योत - नक्षत्र - तारा તે દુખવાળા તરફ તારું મનદુ:ખ કેવું છે કે તું મેાતીઓની સરને પામતી નથી. હું સખ ! ખીલા જેવું જે સૂકું ઝાડ-ઝાંખરુ−હાય તેમાં શું છાયા ઢાય ? स्वट्टंग - छाया खव्वुल्ल - खावानुं साधन-‍ खण्णुअ - खाणु - खीलो खच्चल्लो ऋक्षे, खप्परो अपि रूक्षे, उडुनि खज्जोओ । खच्चोल-खंजणा व्याघ्र - कर्दमौ, खग्गिओ अपि ग्रामेशे ॥ २४३ ॥ खच्चोल --- बाघ खंजण - कादव खग्गिअ - ग्रामनो ईश- गामनो स्वामी -मुखी खप्पर बोजा संग्रहकारो खप्परने महले खजण ૧૪૧ - - मोढुं - वदन खपुर उहे छे. खंजरीट पक्षीना अर्थ वाणी खंजण शब्द देशी नथी, तेनी व्युत्पत्ति संस्कृत खञ्जनभां छे. Page #479 -------------------------------------------------------------------------- ________________ १४२ દેશીશખસંગ્રહ खल्लिरी र संकेत-निशान-ईसारो महागाथाखच्चल्ला खच्चोला खजणविषमा मही यस्मिन् ग्रामे । खप्परखग्गियदुःस्थे मा वस तस्मिन् सुखज्जोय ! ॥१८५।। હે સારા નક્ષત્રવાળા !–સારા નક્ષત્રમાં જન્મેલા ! જે ગામમાં રીંછ હોય, વાઘે હોય અને જે ગામની મેં કાદવને લીધે ખાડાખડિયાવાળીવિષમ-હોય એવા અને ખાપરા મુખીને લીધે ખરાબ સ્થિતિવાળા ગામમાં तु न २९. खट्टिको शूनापतौ, खल्लिरी खुल्लिरी च संकेते । स्थूलेन्धनअग्निके खंधग्गी खोडपज्जाली ॥२४४॥ खट्टिक -खाटकी-घातक-जीवतां खंधग्गि ।-मोटा लाकडांनो भनि पशुओने कापनार- कसाई । खोडपज्जाली -मोटा मोटा खोडसां जेवां लाकडाओनुं प्रज्वलन-बळवू खुल्लिरी - ઉદાહરણગાથાगुणखल्लिरी त्वया खुल्लरिं अनयता कर्मखट्टिक्क!। सा विशति विरहखधग्गिपीडिता खोडपज्जालिं ॥१८॥ કર્મચાંડાલ હે ! સંકેત પ્રમાણે નહીં પમાડતા- લાવી દેતા-એવા તારે લીધે ગુણના સંકેતવાળી અને વિરહના ભારે અગ્નિથી પીડાયેલી એવી તેણી મોટાં મોટાં ખેડાં જેવાં લાકડાંની આગમાં પેસે છે. लघुद्वारे खडक्की, तथा खवडिय-खुडया स्खलिते । बाहौ खंधयट्ठी च खंधमंसो च, खलइयं रिक्ते ॥२४५॥ खडक्की-खडकी-नानुं वार' खंधयहि । खवडिय । खुंडय खलइय-खाली-रिक्त-रीता खसिअ-आ शब्द देशो नथी परंतु संस्कृत 'खचित' ऊपरथी ऊपजेलो छे. [८-१-१९३] खचित-जडेलु-भरपूर-ठसोठस-जडेलु खड्ड-खड्इ-मृद्नाति-मरडे छे-मर्दन करे छे-मसळे छे. आ धातु धात्वादेशना प्रकरणमां कहेलो छे [८-४-१२६] खुडिय-आ शब्द पण देशी नथी परंतु संस्कृत 'खण्डित' ऊपरथी निपजाववानो छे. [८-१-५३] खंधमंस बाहु-बांय स्खलन Page #480 -------------------------------------------------------------------------- ________________ દ્વિતીય વગ ઉદાહરણુગાથા सा ललितधयडो तमः खु डयलोकखलइए मार्गे । सखिदत्तखंधमंसा अखर्वाडियं अभिसृता खडक्कीओ ॥ १८७॥ અધારાનાં સ્ખલનેાને લીધે લેાકેાથી ખાલી થયેલા માર્ગ ઊપર અર્થાત્ રાત્રે વારવાર આવજા કરતાં ઠેસ વાગવાને કારણે લોકો મા ઊપર ચાલતા બંધ પડ્યા છે-માગ તદ્દન ખાલી જણાય છે એવા માગ ઉપર સુંદર ખાડુંવાળી એવી તેણી સખીના હાથને ટેંકે અસ્ખલિત રીતે નાના બારણામાંથી અભિસરી ગઈ–નીકળી ગઇ. तरुमर्कटे खडडी, खंधीधारो च उष्णजलधारा । खडइय - खवलिय - खरहिय-शब्दाः संकुचित- कुपित - पौत्रेषु ॥ २४६ ॥ खडहडी - वृक्षनो वांदरो- खोसकोली खंधोधार - वधारे गरम पाणोनी धार खडइभ - संकुचित बलिय—कुपित खरहिय - पौत्र उदाहरणुगाथा— उत विधिखर हियनन्दनोद्याने खडहडी खडओ अपि । सीतालोचनखंधीधारं दृष्ट्वा खवलियो तव ॥१८८॥ ૧૪૩ બ્રહ્માના પૌત્રના—રાવણુના-ન ́દનવન જેવા ઉદ્યાનમાં નાની પણુ ખીસકેાલી સીતાની આંખમાંથી નીકળતી અતિશય ગરમ પાણીની (मांसुनी) धार ले ने तारा उपर उचित थ - - २४२ ४२. खउर - खउरइ - क्षुभ्यति - क्षाल पाने छे. भाडियापहना खउर धातु, ધાત્વાદેશના પ્રકરણમાં [૮-૪-૧૫૪] બતાવી દીધા છે માટે અહી લખ્યો નથી. खारय - खाइय-खारंफिडीउ तथा मुकुल - परिखा - गोधासु । खाडइयं प्रतिफलिते, खिक्खिरी डुम्बचिह्नयष्ट्याम् ॥२४७॥ - मुकुल - खोलनारी कळी खारय खाइया - खातिका - खाई - परिखा खारंफिडी - गोधा - घो खाडइय-- प्रतिबिंबित· प्रतिफलित- पडछंदो खिकिखरि डुंब - डोम - वगेरेनी लाकडी जेने ओईने अथवा जेनो अवाज सांभळीने लोको तेमने न अडके एवी तेमनी जातिना चिन्हरूप लाकडी Page #481 -------------------------------------------------------------------------- ________________ ૧૪૪ ઉદાહરણુગાથા खाइयलङ्घन ! खारयमुखिका खिकिखरिकरा तव अरिवधूः । खाडइयनिजरवेषु अपि दरिता खारंफिडी इव लीयते ॥ १८९ ॥ ખાઈને આળંગી જનાર હું ! કળી જેવા મુખવાળી, કોઇ તેને ન અડકે માટે હાથમાં ડામની લાકડીવાળી એવી તારા શત્રુની વહૂ પેાતાના શબ્દોના પડછંદાએથી પણ ભય પામેલી તે, ઘેાની જેમ સંતાઈ જાય છે. खिज्जिय- खिखिणी - खिक्खिडा च उपालम्भ-शृगाली- कृकलासाः । कुटी - लघु - त्रुटितेषु खुल्ल - खुड्डु - खुट्टा, निमग्ने खुत्तं ॥ २४८ ॥ खुल्ल -- खोली- कुटी-कोटडी-झुपडी खुड्ड — क्षुद्र - नानुं -लघु - हळवुं खुट्ट- खुटो गयेलं, खुटो जवुं खुत्त --- चहुट्टअ - चोटेलुं - खुती गयेलु, खुती जवु-चोटी जवुं खिर - खिरइ - क्षरति-भरे छे-अरे छे, भाडियाहने। खिर धातु, धात्वाद्देशना प्र२शुभां [८ -४ -१७३] आपेसो छे भाटे ही उद्यो नथी. खिज्जिय–खोजबाट- उपालंभ आपयो -ओळ भो देवो-ठपको देवो દેશીશબ્દસ ગ્રહ खिखिणि-शियाळ्य खिक्खिंड - काकोडा - का चंडी- कृकलास उदाडुरगुगाथा खिvिasो इव तदा त्वम् उद्ग्रीवः खिखिणी व भ्रमसि । किम् आर्य! ( किमद्य ) खुडखुल्ले खिज्जेसि विधिं अखुट्टदुःखखुत्तो ॥ १९०॥ કાકીડાની પેઠે ઊંચી ડાક રાખનારા એવા તુ ત્યારે શિયાન્યની પેઠે ભમ્યા કરે છે. હું આય ! અખૂટ દુઃખમાં ખુતેલે એવે તું નાની कुंडी भाटे (माने) विधि - भाग्य - अपर शा भाटे जीन्नय छे ? १ मूळ गाथामां 'गाली' अर्थनो सूचक 'भसुय' शब्द मूक्यो छे अने 'काकीडा' अर्थवाळो 'किक्विड' शब्द नोंघेलो छे. संस्कृत अनुवादमां ते बन्नेने बदले अनुक्रमे 'शृगाली' भने 'कृकलास' एवा पर्यायवाचक शब्दो आपेला छे. 'भसुय’ शब्द तो देश्य छे अने ते आ ग्रंथमां ज छट्टा वर्गमां आववानो छे तथा 'किक्विड' शब्द पण देश्य जणाय छे. जो के तेनी नोंध आ संग्रहमा 'काकीडा' अर्थ माटे नथी देखाती पण पाइअ० ना० (३०५ पंक्ति) मां 'काकीडा' माटे 'कक्कडय' शब्द नोलो छे. २ मूळमां 'अज्ज' शब्द छे तेना 'आर्य' अने 'आजे' एवा बन्ने अर्थ संगत छे, Page #482 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ खुन्नं मंढिए, ख़ुपा वृष्टिबाणे, खुट्टियं सुरते । . खुलुहो गुल्फे, खुवओ गण्डुत्समकण्टकिलतृणे ॥२४९॥ खुन्न-मढेलु-चारे बाजु वीटेढं-परिवेष्टित | खुलह-गुल्फ-धुंटी खुंपा-वरसादथी बचवान-घास वगेरेथी । खुवा-'गंडुत्' नामना घास जेवू बनेटु-साधन-घास वगेरेथी बनेल छत्री | कांटावालु घास खुट्टिय-सुरत क्रीडा खुप्प-खुप्पइ-मज्जति-खुपी जाय छे-खुती आय छे. [८-४-१०१] खुट्ट–खुट्टइ-तुडति-त्रुटे छे-खुटे छे [८-४-११६] खुड-खुडइ-तुडति-त्रुटे, छे-खुटे छे [८-४-११६] આ ત્રણે ધાતુઓ, ધાત્વાદેશના પ્રકરણમાં નોંધેલા છે માટે અહીં લખ્યા નથી. ઉદાહરણગાથા– खुपाखुन्नतनवः खरखुवयपाटितान्त खुलुहाओ । वर्षाराचे कुलटाः खुट्टियअर्थम् अभिसरन्ति ॥१९१।। વરસાદથી બચવા માટે ઘાસના ખુંપા નામના સાધનને શરીર ઉપર વીંટેલી, કાંટાવાળા તીક્ષણ ખુવય નામના તૃણદ્વારા જેણીની ઘુંટીના છેડા ફાટી ગયા છે–ચીરાઈ ગયા છે એવી કુલટા સ્ત્રીઓ ચોમાસાની રાતમાં સુરત ક્રીડા માટે અભિસરે છે–સંકેત પ્રમાણે ચાલી નીકળે છે. खुखुणि-खुंखुणय-खुणुक्खुडियाओ रथ्या-नक्रशिरा-घ्राणानि । प्रणयप्रकोपे खुरुडुक्खुडी, तथा खेल्लियं हसिते ।।२५०॥ खुंखुणी-थ्या-रथ चालो शके एवी । खुरुडुक्खुडो-प्रणयकोप पहोळी शेरी खेल्लिय-हसर्बु खुंखुणय-नाकनी नस-नाखोरी खुणुक्खुडिया-नस्कोरं-घ्राण-नाक १ 'मढेलं' अर्थनो मा 'मढिअ' शब्द देश्य छे पण प्रस्तुत संग्रहमां तेने नोंधेलो नथी. ए शब्दने पाइभ. ना. पंक्ति ६८४ मां "खुन्नं मढिअं' कहीने जणावेलो छे . ૧૦ Page #483 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્ર ઉદાહરણુગાથા खुरुडबुडयपणस्त्रीपघातच्छुटितखुखुणो भट्टः । खुखुणिया खुणुषखुडि उत धावमानः जनेन खेल्लिया ॥ १९२॥ પ્રણયમાં કુપિત થયેલી વેશ્યાની પાટુ વાગતાં જેના નાકની નસ છુટી ગઇ-તુટી ગઇ–એવા અને એ તુટી ગયેલી નાખારીને શેરીમાં ધેાતા અથવા નાખોરીને લઈને શેરીમાં દોડતા એવા ભટ્ટની લાકે હાંસી કરે छे-लुखो खेयालू असहे, खोट्टी दासी, दन्तुरे खोसलओ । खेयालु — निस्सह - ढीलो - नमी गयेलो खोट्टी- दासी | खोसलअ -- खोखळ देतो- बाहर नीकळेला दांतवाळो खेयालु - बीजा संग्रहकारो खेयालु। अर्थ असहन 'सहन शक्ति विनाना' - असहनशील व सतावे छे. खेड-खेडूइ - रमते क्रीडति मेटो छे-२ मे छे. या खेड धातु, धावाशी साथै भावे छे [८-४-१६८ ] तेथी गड्डी मतान्या नथी. बुढीहुरणुगाथा रे खेयालय ! खोसल ! आसां खोट्टीनां मध्यम् आपतितः । छुट्टियसि कथमिव त्वं अकुट्टितः टक्कराभिः स्फुटम् ॥१९३॥ હૈ ઢીલા અને ખેાખળ દતા હૈ ! આ દાસીઓની વચ્ચે આવી પડેલા તુ' તેમની ટકરાવડે કુટાયા વિના કેમ કરીને સ્પષ્ટપણે છૂટી શકીશ ? [ખ’ થી માંડીને ખે...' આદિવાળા એકાક શબ્દો પુરા થયા] 'ख' आदिवाळा अनेकार्थक शब्दो खल्लं वृतिविवर - रतिषु वामकर - रासभेषु खन्च - खवा ॥ २५९ ॥ खल्ल - १ वाडनुं छोडुं २ रति-विलास खव्य | -१ डाबो हाथ २ गधेडो खव खंड शिरः - सुराभाण्डेषु, खंडिओ मागध- अनिवारेषु । खर- स्थपुटेषु खरुल्लं, जीर्ण- उपालब्धकेषु खेज्जिययं ॥ २५२ ॥ Page #484 -------------------------------------------------------------------------- ________________ ત્તિીય વર્ષ ૧૭ खंड-१ मुंड-माथु २ मद्यतुं पात्र | स्वरुल्ल-१ खर-कठण २ स्थपुट-मीचुखंडिअ-1 मागध-चारण २ अनिवार- ऊंचु-विषम न अटकावी शकाय एवं खज्जियय । -१ जीर्ण-जूनुं २ 'उपा'खजिजय लंभने पात्र-ठपको देवा योग्य रण-मनोदुःखेषु खम्मक्खमो च, खरडियं च रूक्ष-भग्नेषु । खल्लइयं संकुचित-मुदितेषु, खित्तयं अनर्थ-दीप्तेषु ॥२५३॥ खम्मक्खम–१ रणसंग्राम २ कमकमा । खल्लइय-१ संकुचित-वळी गयेलु २ आवां-मननु दुःख-कमकमाट __हरखवालु खरडिय-१ लू २ भांगेलु खित्तय--१ अमर्थ २ दीप्त-बळेल -प्रज्वलित-सळगेल, परजाळवं खम्मक्खम बीजा संग्रहकारो ४ छ । खम्मक्खम मेटले विशेष प्रा२नु:ખાસ જાતનું-મનદુબ” એટલે “અનુશય સહિત–પસ્તાવા સાથે–નીસા भूया. खोडो सोमाकाष्ठे धार्मिकके खञ्जके चैव ।। खोलो लघुगर्दभके वस्त्रस्य च एकदेशे ॥२५४॥ खोड-१ सीमाकाष्ठ-हद बतावमारुं । खोल-१ खर-खोलकुं-नानो गधेडो लाकडं-हद बताववा खोडेलु लाकडं २ क्रोड-खोळो-कपडानो एक पहोळो २ धार्मिक-धर्मवृत्तिवाळी माणस ३ छेडो खोडो-खंज-लंगडो “ખ” થી માંડીને ખે' આદિવાળા અનેકાર્થક શબ્દ સમાપ્ત] हवे 'ग गा गि गी' ए क्रमे अने तेमां य 'पेला बे स्वरवाळा पछी त्रण स्वरवाळा' ए क्रमे 'ग' आदिवाळा शब्दोः गंजो गल्ले, गड्डी शकटे, गज्जो यवे, गहो दुर्गे । गड्ढं शयने, गलियं स्मृतम्, अक्षवलये गणेती च ॥२५५।। १ सरखावो 'खिज्जय' व. २ गा० २४८. Page #485 -------------------------------------------------------------------------- ________________ ૧૪૮ गंज- गंज- ढगलो-गल्लो गड्डी - गाडी - शकट-छकडो गज्जजव गढ - गढ - बहु मुशीबते जई शकाय एवं स्थान- दुर्ग श्रद्वाशुगाथा શીશબ્દસ મહ पामे छे. मदनगढं गज्जच्छविगंजं गड्ढम्म गडिचक्रकटिम् । गणिकां गलिउं भिक्षुः गणितकगणेत्ती अपि मूर्छति ॥ १९४॥ કામદેવના દુગ –કિલ્લા-જેવી, જવની કાંતિના ઢગલારૂપ અને ગાડીના પૈડા જેવી પાતળી કેડવાળી એવી ગણિકાને શયનમાં યાદ કરીને-સ ંભારીને -જેણે રુદ્રાક્ષની માળા ગણેલી છે-ફેરવેલી છે એવા પણ ભિક્ષુ મૂર્છા गड्ढ - गादलु - गादी - शयन- पथारी गलिय - स्मरण करेल - याद करेल, सांभरवुं के संभारवुं - स्मृत गणेत्ती - अक्षतुं वलय - हाथमां राखीने फेरववानुं रुद्राक्षनुं कडुं-नानी माळा गहणं अजलस्थाने, गंडीरी इक्षुखण्डे । गाडी तथा गाणी गवादनी, कटुध्वनौ गद्दन्भो || २५६ ॥ गहण - गहन - निर्जळ स्थान - पाणी विनानो प्रदेश गंडीरी - गंडेरी - शेरडीना खंड - शेरडीनी - कातळी गत्ताडी गाणी } — वादनी गायाने खावानुं स्थान-गमाण गद्दब्भ— कडवो कानने न गमे -गर्दभ गत्ताडी - गोपाल हे छे गत्ताडी भेटले गायिका - गायन करनारी-गानारी. अवाज ध्वनि- जे एवो कडवो छे ते उदाहरणुगाथा— गहन्भशब्दकरभोचिते गहने धवल ! मा व्रज । तत्र न दुर्वागाणी दूरे गंडीरिमत्ताडी १ ॥ १९५॥ ધાળિયા હૈ !-ધારી હે ! તું એવા નિળ પ્રદેશમાં ન જા કે જે કડવા અવાજવાળા ઊંટને જવા યેાગ્ય છે; ત્યાં ધરાની ગમાણુ તે નથી જ એટલે ગડેરીની-શેરડીની કાતળીઓની-ગમાણુ તા દૂર જ હાય ને–હાય જ શાની? गंधिय-गद्दिय-गद्दह शब्दा: दुर्गन्ध - दृप्त - कुमुदेषु । गंदीणी चक्षुः स्थगनक्रीडा, गजिल्ल - गाडिया विधुरे || २५७ || Page #486 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૪૯ गंधिय-गन्धित-गंधवाळु दुगंधी-गंधारु गंदीणी-आंख ढांकवानी रमत गद्दिय--गर्वित-गर्ववालु-अभिमानी गंजिल्ल )-विधुर-धुरा विनानुंगद्दह-कुमुदनुं फूल-रात्रीए खोलना । गाडिय निरंकुश-अंकुश रहित कमळ अथवा व्याकुळ Bहारगाथा--- गंधिय ! गहिय ! उदिते गद्दहनाथे कामगंजिल्लो । भ्रान्त्वा किम् अनया गोसे करोषि विरहगाडियाइ गंदीणि ? ॥१९६॥ હે ગંધારા ! અને અભિમાની ! ગહનાથચંદ્ર-ઊગ્યા પછી કામથી વિધુર થયેલે એ તું ભમીને-રખડીને, વિરહથી વિધુર થયેલી એવી આની સાથે પ્રાતઃકાળે આંખ ઢાંકવાની રમત શાને કરે છે? गड्डरि-गामेणीओ छगल्याम् , गंछो वरुटे । गहणी तथा बन्याम्, गहरो गृधे, धनुषि गंडीवं ॥२५८॥ गड्डरी गाडरी-छाळी-बकरी- गहणी-बंदी बलात्कारे पकडेली स्त्रीगामेणी प्रामणी-(प्राम+एणी)-गामनी | बान स्त्री हरणी-छाळो गहर-गृध्र-गीध गंछअ---गांछो-वांसफोडो-वांसने फाडीने गंडोव-गाण्डीव-धनुष तेमा टोपला-सुंडला-वगेरेने बनावमार-वरुट हाहरणगाथागंछा इव दलयित्वा वंशं गहणि गामेणियं वा ताडयन्ति । धिक गडुरिभोजनकान् पापान गंडीविणो गहरघोरान् ॥१९७॥ ગાંછાઓની પેઠે વાંસને ફાડીને જેઓ બાન પકડેલી સ્ત્રીને ગાડરડીનેબકરીને-મારે તેમ મારે છે અથવા ખાન સ્ત્રીને અને ગાડરડીને મારે છે તથા ગાફૂરડીનું ભજન કરનારા છે એવા ગીધ જેવા ભયાનક ધનુધર પાપિઓને ધિક્કાર છે. गहिय-गवत्ता वक्रित-घासाः, गहिया च काम्यमानायाम् । नासायां गंधलया च, गडयडी वज्रनिघोंषे ॥२५९।। गहिय-वक्रित-वांकुं-वांकुं थयेलं . गंधळयागन्धरताः।-गंधमां रत थयेली गवत्त-गवत (गो+अत्त)-गायने खावानुं गन्धलया -लीन-गंधने । लेनारी-नासिका गहिया-गृहीता-ग्रहण करेली गडयडी—मेघनो गडगडाट-वीअळीना इच्छित-स्त्री कडाका -घास Page #487 -------------------------------------------------------------------------- ________________ ૧૫૦ દેશી શબ્દસંગ્રહ गहिल–सरत अहिल अपश्थी गहिल श४ मा छ, हिस-धेसी-गा। गग्गर-संस्कृत गद्गद अ५२थी गग्गर शम्नी होछ [८-१-२१८] गग्गर-२९-गाह थयु-२७ता २७तi Mणा गंजिअ-सुरागृह-हाउनु पाई' से अर्थवाणे। संस्कृत गंजा शम् छ. से अपरथी गाजिक, भने गाजिक अ५२थी गंजिअ श६ S५० छे. गजिअ थेट कल्यपाल-सा- वेयनार.. આ શબ્દ, જણાવેલી રીતે વ્યુત્પત્તિવાળા હેવાથી અહીં તેમને નોંધેલા નથી. महागाथामेघे गडयदंते अगहियचित्तां विना गहिययुवतिम् । जिघ्रति गंधलयाए को नु गवत्तं इव मालतीदाम १ ॥१९८॥ મેઘને ગડગડાટ થતો હોય ત્યારે સરળ ચિત્તવાળી ઈચ્છિત યુવતિ વિના માલતીની માળાને ઘાસની પેઠે નાસિકાવતી કોણ સુંઘે ? गोष्ठीरते गणसमो, गल्लप्फोडो डमरुके । गहकल्लोलो राहुः, विवाहगणके गणायमहो ॥२६०॥ गणसम-गणसम-गोष्टीमा रत-गोठ प्रिय गहकलोल-प्रहकल्लोल-ग्रहोमां कल्लोल छे एवो -विपक्ष-शत्रु-जेवो राहु गल्लप्फोड-गल्लस्फोट-गालफोडो-गालोने गणायमह-विवाहनुं ज्योतिष बतावनार फोडी नाखनार-जेने वगाडतां वयाडतां -विवाह क्यारे करवो ? ए बाबत गाल फुटी जाय-गलोफां थाकी आय गणित करीने मुहूर्त वगेरे वतावनारएवं वाद्य-वाजु-डमरु । - गन्धुत्तमा-सत गन्धोत्तमा श६ अ५२थी मा गंधुत्तमा शहने उतारवानी छे. आधुत्तमा-सुरा--सुमधा हार. गठिच्छेअ-सस्कृत ग्रन्थिच्छेद श अ५२थी २॥ गंठिच्छेअ શબ્દને નિપજાવવાને છે. ગંઠિયા-ગાંઠિયા-ગાંઠ કાપીને ચેરી કરનાર गठिया. ઉદાહરણગાથા – गणसम ! गल्लप्फोडं मुखेन वादयसि किं गणायमहा । ग्रहगणविपरीतगतिं गहकल्लोल न जानासि १ ॥१९९।। जोशी Page #488 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૫૧ ગોષ્ઠીમાં રત હે! તું મુખવડે ગાલફડાને–ડમરૂને-વગાડે તે છે; પરંતુ વિવાહનું મુહૂર્ત આપનારા જ્યોતિષી પાસેથી શહેના શત્રુરૂપ એવા રાહુને શું તું જાણતા નથી ? गणणाइया च चण्ड्याम्, गलथलियं गलत्थियए (गलहस्तितके)। गयसाउलो विरक्ते, गंधपिसाओ च गान्धिकके ॥२६१॥ નાથા–જનાચાં –ચાણી-વો गयसाउल-विरक्त-वैराग्यवाळो પાર્વતી fiધવિતા – પિશા-જાધિगलत्थलिय-गलहस्तित-गळामां हाथ । गांधी-गंधियाणानो वेपारी दईने हांकी का ढेल-गडथोलेल-फेंकेल, हांको काढवू જરથ –ધાવાદેશના પ્રકરણમાં [૮ ૪૧૪૩] લિપ ધાતુને જરા આદેશ બતાવે છે એટલે મૂળ ગાથામાં જણાવેલું રાશિ પદ એ જરા દ્વારા સાધી લેવાનું છે અર્થાત્ અહીં શરિથs પદ મૂકીને fક્ષy ધાતુના સમાન અથવાળા પદની સૂચના કરેલી છે. રાણાવહ૪–કેટલાક જે જયલકને બદલે વિરા અર્થમાં થતા હ૪ શબ્દ નેધે છે. પરંતુ એ શબ્દને નેધવાની જરૂર નથી. આ સંગ્રહમાં જ ના આદિવાળા ત્રણસ્વરવાળા શબ્દોના પ્રકરણમાં (વર્ગ ૮ ગા. ૨૪) અનુજ અને વાચક રાહ૪ શબ્દ આવવાને છે. તેને વત શબ્દ સાથે સમાસ કરતાં જણાવહ શબ્દ નિપજી જાય છે તઃ Hrsસ્ત્રો-અનુરાન-એ સર પ હો અર્થાત વિરક્તવૈરાગ્યવાળે. એ રીતે વાયા ૪ શબ્દની નિષ્પત્તિ થઈ જવાથી તેને અહીં નેધવાની જરૂર નથી. ઉદાહરણગાથાगणणाइयाइ भक्तोत्सवे न समागत इति वेश्यया । गयसाउलचित्तया गंधपिसाओ गललिओ ॥२०॥ “ગણનાયિકા–ચંડી–ના ભક્તોએ કરેલા ઉત્સવમાં તું નહિ આવેલા એમ કહીને વિરક્ત ચિત્તવાળી વેશ્યાએ ગાંધીને-ગંધિયાણાના વેપારીનેહાંકી કાઢ્યો-ગળચી પકડીને કાઢી મૂક્યું. गयणरई मेचे, गज्जणसदो हरिणवारणरवे । गागेज्ज गेज्जं मथिते, नवपरिणीतायां गागेज्जा ॥२६॥ Page #489 -------------------------------------------------------------------------- ________________ ૧૫ર गणरs - गगनरति-मेघ-मेह गज्जणसद्द -- गजनशब्द - हरणियांने अटकाव वानो अवाज - खेतरमां हरणियां वगेरे आवतां होय त्यारे टोयाओ तेमने अटकाववा ने जतनो अवाज करे ते अवाज दस श्रद्ध ढाडुरगुगाथा गागेज्जव्यापृता गागेज्जा गेज्जाऽऽरखं मृदुं करोति । गयणरइ गजिंगभीरं गज्जणसद्दं शृण्वतिका पत्युः || २०१ || · गाहुली - प्राह - एक प्रकारनुं क्रूर जलचर गायरी -गोया } जागरी न गागेज्ज गेज्ज હરણિયાં વગેરેને અટકાવવા માટે પતિએ કરેલા મેઘની ગજના જેવા ગભીર અવાજ સાંભળતી અને લેાવવાના કામમાં રાકાયેલી એવી નવી પરણેલી સ્ત્રી, વલાણાના કમળ અવાજ કરે છે. } —मधेनुं—गागरमां वलोवेलं गागेज्जा - जेनां ताज गीत गवायेल छे एवी नवी परणेली स्त्री-ताजी परणीने आवेली स्त्री ग्राहे गाहुली, गायरि - गोया गर्गर्यां च । ग्रामप्रधाने गामणि - गामउड - गामगोह-गोहा च ॥ २६३ ॥ 1-गागर गामणि गामउड गामगोह गोह गगगरी - भूणगाथाभां अर्थसून माटे में गगारी शब्द नोंदो छे तेने पशु डेंटला देशीसंग्रहकारो देशी ४ समने छे अर्थात् गगरीगगरी से लतनी मे गग्गरी शब्हनी व्युत्पत्ति नथी मानता. अभे थे गगगरी शहने - ("मन्थनी गर्गरी समे" - [अमर है००२ वर्ग १८, 10 ૭૪] અમરકારે એ રીતે ‘વલેણાની ગેળી’ માટે ગોરો શબ્દ નાંધેલા છે - संपा० ) - स० गर्गरी अपरथी यावेसेो समभिये छियो भने तेथी गगगरी शहने अड्डी देशीस ग्रहमा स्थान नथी भायता, वणी, गग्गरी શબ્દ દેશી જ હાય તા અમને પણ તેના દેશી તરીકેના સગ્રહ ઇષ્ટ છે એ હકીકત સૂચવવા અમે અહી તે શબ્દને પર્યાય નોંધવાની રીતે નાંધી પશુ મતાન્યા છે. - प्रामणी - गामनो मुखी Page #490 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૫૩ गोह-बीजा संग्रहकारो गोहन। म भट-योद्धो-मतावे छे. quी, केटलाक संग्रहकारो गोहना अर्थ पुरुष-भायडो सतावे छे. गाणिसुय-बीजा केटलाक संग्रहकारो छे , गामणिसुय શબ્દ પણ “ગામને મુખી એ અર્થને બતાવે છે. हरगाथा-- गामणिसुतेन केनाऽपि गोहसुता भग्नगायरी कथयति । गामउडगामगोहगृहिणीनां गाहुलिहतां ० हता) गोयं ॥२०२॥ ગામના મુખીના કેઈ પણ છોકરાએ જેણની ગાગર ભાંગી-ફોડીનાખી છે એવી ગામના મુખીની પુત્રી કહે છે કે ગામના મુખીની સ્ત્રીએની ગાગરને ગ્રાહકૂર જલચર-હરી ગયો છે–ખેંચી ગયો છે. અથવા એ ગાગને દૂર જલચરે હણ-ભાંગી-નાખેલ છે. गामहण-गामरोडा ग्रामस्थान-छलग्रामभोगिषु । गुंफो कारा, गुम्मी इच्छा, गुंठी च नीरङ्गी ॥२६४॥ गामहण-प्रामधन-गामनुं स्थान-गामडानुं गुफ-कारा-जेलखानु सौने बेसवानुं स्थान-चोरो गुम्मि-इच्छा गामरोड-धूर्त मुखी-गामने छलपूर्वक गुंठि-नीरंगो-पडदो-बुरखो भोगवनार-गाममा मेद करीने-अंदर अंदर फूट पाडीने-गामने छलपूर्वक भोगवनार मुखी Bाराथातदा तां कृतगुंठिं गामहणे सुभग ! गामरोडवधूम् । उपभुक्षे गुम्मीए, इदानी लज्जसे कि गुंफे १ ॥२०3।। હે સુભગ ! તે વખતે તે ત્યાં ગ્રામસ્થાનમાં–ચેરામાં ધૂત મુખિની તે બુરખાવાળી વહુને તું ઇચ્છાપૂર્વક ભગવે છે અને હવે જેલમાં આવીને शाने शरमाय छे-सार छ ? गुंफी च शतपद्याम्, गुलं गुडोलदिया च चुम्बितके । मुस्तासमुत्थे तृणे गुंद्रं, तुरगाधमे गुंठो ॥२६५॥ गुंफी -सो पगवाळे ४।-कानखजूरो | गुंद-मोथ साथे उगनारं 'लचक' अथवा 'लवक' नामनुं घास गुडोलदिया चुबवु-बचा करवा । गुंठ–अधम घोडो-टारडो-तोफानी घोडो Page #491 -------------------------------------------------------------------------- ________________ ૧૫૪ દેશી શબ્દસમૂહ हा२४ाथागुंफिसमायां यस्यां रक्तः गुंठ इव गुंद्रिणिमह्याम् । तस्या एव कुरु गुलं मम गुडोलदियं मुश्च ॥२०॥ लवक है लचक नामना घासवाणी भीन ५२ मत ઘોડે આસક્ત થાય છે તેમ તું કાનખજૂરા જેવી જેણમાં–જેણે ઊપરજે સ્ત્રી ઊપર આસક્ત થયેલ છે તેનું જ ચુંબન કર અને મારું ચુંબન મૂકી દે. मूलोत्सन्न-भ्रमित-भासेषु गुम्मिय-गुलुच्छ-गुत्थंडा। गुंजेल्लियं च गुडदालियं च पिण्डीकृतार्थे ॥२६६॥ गुम्मिय-मूलमांथी ऊखडो गयेल गुंजेलिलय । ----पिंडोकृत-मेगु करेलुगुलुच्छ -भ्रमित-भमतु-रखडेल । गुडदालिय । गुत्थंड-भास नामर्नु पक्षी ___ गडदाळो करेल गुलुञ्छ-गुलुञ्छ मेट गु७-२७-शुरछ।-दूसना गरे।. . गुलुञ्छ २५६ संस्कृत' वा छे. गुंठ-गुण्ठह-उर्दूलयति-फेलाय छे-धूळवाळु थाय छे [ ८-४-२९] गुम-गुमइ-भ्रमति-घूमे छे [ ८-४-१६१] गुंज-गुंजइ-गुञ्जति-हसति-गुंजे छे-हसे छे [ ८-४-१९६ ] गुम्म-गुम्मइ-मुह्यति-गुम थाय छे-मुंझाय छे [ ८-४-२०.] જુર વગેરે આ ચારે ધાતુઓને ધાત્વાદેશના પ્રકરણમાં કહેલા છે તેથી महा मताच्या नथी. ઉદાહરણુગાથા– गुंजेल्लियनिःश्वासां गुडदालियनुकरां च गुत्थंड !। विरहगुलुच्छ तथा गुम्मियं च उड्डोय कथय मां तस्य ॥२०५॥ હે ભાસ પક્ષી ! તું ઊડીને તેને એમ કહે કે ડું ઢગલે નસાસા મૂકું છું, મારો હાથ અને હડપચી ભેગાં થયેલાં છે અર્થાત મેં હડપચીને મારા હાથ ઉપર ટેકવી છે-લમણે હાથ દઈને વિચારમાં બેઠી છું, તથા વિરહને લીધે ભ્રમિત થઈ ગયેલી છું અને તેથી મૂળથી ઉખડી ગયેલ જેવી રખડેલ થઈ છું. १ "गुम्छे गुच्छ-स्तबक-गुत्सकाः । गुल्लुञ्छ:''-[अभिधानचिन्ता० कां ? श्लो. १९२] Page #492 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૫૫ गुत्तण्हाणं पितृजलदाने, गुलुगुंछिओ वृत्यन्तरिते । गुफगुमिओ सुरभिः गेंड-गेंठ्या च स्तनवस्त्रग्रन्थ्याम् ।।२६७॥ गुत्तण्हाण-गोत्रस्नान-पितृओने पाणी । गुफगुमिअ-सुगन्धवाळू आपq-पितृओने पाणीनी अंजलि । गेंड । ग्रंथि-स्तन ऊपर पहेरवाना आपवी गेंठय कपडानी गांठ-छाती ऊपर गुलुगुंछिअ-वच्चे वाडवाळु-वाडथी व्यवहित । पहेरवानी चोळीनी गांठ गुज्झहर- गुह्यहर (गुह्य+९२) ६ ५२थी । गुज्झहर શબ્દ આવે છે ગુઝહર–ગુહ્ય વાતને હરી જનાર–લઈ જનાર-રહસ્યને ખુલ્લું કરનાર-છૂપી હકીકતને ઉઘાડી પાડનાર-ગોઝારે. गुलल-गुललइ-चाटु करोति-खुश करे छे-मीठे मोठु लगाडे छे-रीझवे छे [८-४-७३ ] गुजुल्ल-गुंजुल्लइ-उल्लसति-ऊलसे छे-हूल से छे [८-४-२०२] गुम्मड---गुम्मडइ-मुह्यति-मुंझाय छे [ ८-४-२०७ ] આ ત્રણે ધાતુઓ ધાત્વાદેશના પ્રકરણમાં કહેલા છે તેથી અહીં સેંધી બતાવ્યા નથી. गुलुगुंछिय-शुशुशुण्य मेटले उन्नमित-नभी गये' मा अर्थ मा 40 शनी ५५त्ति उन्नम् (उत्+नम्) [८ ४-38] धातु ५२थी अथवा उत्क्षिप् (उत्+क्षिप् ) धातु ५२थी [८-४-१४४] ४२वानी छे. ઉદાહરણગાથા– गुलुगुछिय ! मदगुफगुमिअअङ्गो काक्षसि किम् अगेंड इमाम् । गुत्तण्हाणकृते छुट्ट(मुक्त)गेटुआ याति यत् सरितम् एषा ॥२०६॥ વાડની આડમાં રહેલા હે મદથી-મૃગમદથી-કસ્તુરીથી સુગંધિત અંગવાળે તું, જેણું ઉઘાડી છાતીવાળી છે–એવી આને–શા માટે છે છે. કારણ કે એણું તે છાતી ઉપરની કાંચળીની ગાંઠ છૂટી મૂકીને પિતૃઓને જલની અંજલિ આપવા-પિતૃઓનું શ્રાદ્ધ કરવા-નદી ભણી જાય છે. गेंडुल्लं गोविल्लं कूर्पासे, गेण्हिरं च स्तनसूत्रे । क्रीडायां गेंदुई, गेज्जलं च ग्रैवेयके, वने गोंडं ॥२६८॥ Page #493 -------------------------------------------------------------------------- ________________ - ૧૫૬ ठुल्ल गोविल्ल गेव्हिअ - स्तन ऊपरनुं सूत्र - छाती ऊपरनुं सूत्र - उर: सूत्र - मंगळसूत्र ઢશીશ་સંગ્રહ }–कूर्पास-कंचुक—कांचळी गोच्छा गौछो गोंडी गोंजी दुई - कंदुकनी - दडानी - क्रीडा रमत खेल गेज्जल – ग्रैवेयक - डोकनुं घरेणुं गोड उद्वाहुरलुगाथा - गे दुइगोंडे गौरीं सगेज्जलं पुलकस्फुटितगोविल्लं । उत दृष्ट्वा रतितृषितः गेंडुल्लं गेव्हिअ च अपहरति ॥ २०७ ॥ - मंजरी - मांजर-वृक्ष उपर नो मोर -वन-गोड नामनी आदिवासीनी वनवासीनी जात प्रसिद्ध छे ડેાકમાં ઘરેણાંવાળી, રેામાંચને લીધે કાંચળી ઊપસી ગઈ છે એવી ગૌરીને, દડાની ક્રીડા કરવાના-ક્રીડાવનમાં જોઈ ને, રતિકૃષિત એવા તે તેણીનાં કાંચળીને અને ઉરસૂત્રને મગળસૂત્રને-અપહરી લે છે–ઉપાડી જાય છે જો-નજર કર गोच्छा-गोंछी-गोंडी - गोंजीओ मब्जर्यां च । गोलो साक्षी, गोल्हा बिम्बी, - गोली च मन्थनिका ॥ २६९ ॥ गोल-साक्षी - - साख अपनार गोल्हा - घोलांनी वेल-बिंबी-घोली गोली — गोळी-वलोणुं करवानी गोळी उदाहरणुगाथा— गोंडी गण्डे, गोच्छा भाले, गौछी उरसि, स्तने गोंजी । गोलीश्रमजलपृषतिकाः अत्र गोल्हाओष्ठि ! कः गोलो १ ॥२०८॥ - गास अयर भंनरि, लास-म्यास- अपर भंबरि, छाती अपर મંજરિ અને સ્તન ઊપર મજર તથા લાવવાની ગેાળીમાં વલેણુ કરવાથી થયેલા પરિશ્રમને લીધે આવી ગયેલાં પાણીનાં નાનાંનાનાં બિંદુએ જેવાં બિંદુ, હું ઘાલાંની જેવા રાતા એઠવાળી ! તારી આવી અવસ્થા માટે અહીં કાણુ સાક્ષી છે ? गोवी बाला, गोसं गोसग्गं, गोव्वरं करीषे । गोमदा गोअग्गा रथ्यायाम्, गोहुरं च गोविष्ठा ॥२७०॥ Page #494 -------------------------------------------------------------------------- ________________ દ્વિતીય વગ गोवी - गोपी- बाला - युवती खो - गोस- गोसर्ग-प्रभात - घोहो-मौसुझणं गोस गोसग्ग - गोव्वर - गोबर - सूकुं-छाण, छाण गोमद्दा मोअग्गा } गोहुर — गोइठा - छाण 'गोसग्ग -- संस्कृतमां गोसर्ग (गो-शिशु, सर्ग -सन-रिनु સર્જન-જે વખતે સૂર્યનાં કિરણે ફુટતા હોય ત વખત–ગેાસગ–પ્રભાત) શબ્દ પ્રચલિત–રૂઢ-ડાય તેા ત ઉપરથી શબ્દને નીપજાવવા, પ્રચલિત ન હેાય તેા ગોસન્ત શબ્દને દેશી સમજવા, એ જ વાતને સુચવવા અહીં તેને પર્યાય શબ્દની રીતે નાંધી બતાવ્યા છે. उदाहरणुगाथा गोव्वर - गोहुरकार्ये गोअग्गं गोवि ! मा भ्रम गोसे । चम्प्यसे यत् तस्मिन् केनापि गोमद्दवृषमेण ॥ २०९ || गोदीण - मोरनुं पीत-पित्त गोणिक-गायनो के बळदनो समूहगाय वगेरेनुं टो १५७, गायो द्वारा कचरांती जमीन - गोमदा - शेरी - आगला भागमां ज्यां गायो बांधेली होय ते - गोअग्रा - शेरी- 1- रथ्या હું ખાલા ! તું સૂકાં છાણાં વીણવા કે છાણુ મેળવવા માટે મેસૂઝણી સવારે શેરીમાં ન ભમ, કારણ કે તે વખતે શેરીના કોઈ સાંઢ તને ચેપી नामशे-पछाडी वगाडी-देशे तु य पाई गई. गोदीणं शिखिपित्ते, गोणिको गोसमृहे । प्रतोदन - जडेषु गोच्चय-गोसण्णा, गोविओ अजल्पाके ||२७१ || गोच्चम - गाय वगेरेने गोचा- घोंचामारवानुं साधन - परोणो गोसण्ण - गोसंज्ञ - गायनी जेवी संज्ञावाळो - सानवाळो - मूरख गोविभ - नहि बोलनारो - बडबड नहीं करनारो श्लो० ३ ) ए रीते १' व्युष्टं विभातं X x गोसर्गः " ( अमर • कां० ४ अमरकोशकारे अने आ० हेमचन्द्रे ( अभिधान० कां० २ श्लो० शब्दने 'प्रभात' अर्थमां नौघेलो छे. तथा 'गोस' शब्दने तरीके आ० हेमचन्द्र पोताना अनेकार्थसंग्रहमां पण ( कां० २ श्लो० ५६५ ) मधे छे. भाषामा 'घोहो' शब्द प्रचलित छे. ५३ ) पण 'गोसर्ग' 'प्रभात' अर्थना सूचक Page #495 -------------------------------------------------------------------------- ________________ १५८ દેશી શબ્દસંગ્રહ GBPाथा-. गोसण्ण ! गोवियं इम गोणिकं गोचरण कि हैसि । मयूरं कटाक्षयमाणां गोदीणप्रियां निवारय बिडालीम् ॥२१०॥ હે મૂરખ નહિ બોલનાર એવા આ ગાયના ટોળાને પરણાવતી તું શા માટે હણે છે. !મેરના પિત્તને પ્રિય-વહાલું-ગણનારી અને તે માટે મોર ઊપર કટાક્ષ ભરી નજર કરતી આ બિલાડીને જ અટકાવને. गोअंटा गोचरणेषु, गोइला दुग्धविक्रयिणी । गोवालिआउ प्रावृट्कोटाः, गोरंफिडी गोधा ॥२७२॥ गोअंट-गायना पग गोवालिया-चोमासामा थतो एक गोइला-गोपिका-दूध वेचनारी प्रकारनो कीडो-गोकळगाय 'गोरंफिडी-गोधा-घो गोअंट-बोजा संग्रहकारो ४९ छ “गोअंट मेटये भान अ५२ થતાં સિંગડાં” गोअंट-गोखुरल्ल-मान्ने हो 'वृद्धत्व' मथ ने मतावना। છે એમ કહેવું છે તે પ્રજ્ઞા પ્રમાદ છે અર્થાત છેટું છે. गोइल्ल-ग+Jeeस, गो शपथी भरपथ सूय इल्ल प्रत्यय [८-२-१५८] साता गोइल्ल सन्नी पत्ति थाय छे ।गीमान्-यवाणे:-गोय. गोमुह-गोमुह मेट उपलेपन. मा गोमुह १४ सयकृत गोमुख ७५२थी मावती छे भाटे तने महीशी तरी मतान्ये नथी, हलायुध नामनो संस्कृत २४॥२ ४ छ -“गोमुखम् उपलेपनेऽपि स्यात्'' [५, ११] अर्थात् सस्कृतशिमा ५ गोमुख श६ उपलेपन અર્થમાં બતાવેલ છે. ઉદાહરણગાથા – रेल्लिअ(रेखित गोअंटपदं गोवालिप्रिये घने वर्षति । गन्त्रीषु गोइलासुं गोरंफिडि ! मा कुरु अशनिनिपातम् ॥२१॥ ૧ સર૦ વર્ગ ૨ ગા. ૨૪૭ Page #496 -------------------------------------------------------------------------- ________________ द्वितीय ૧૫૯ ગેવાલિઆ-ગોવાલણ-નામના કીડાને પ્રિય એવે મેઘ ગાયનાં પગલાં જેટલે રેલે ચાલે તેમ વરસતે હતું તે વખતે જતી દૂધ વેચનારીઓ अ५२ भारशिला ! ( रा !)-तु निपात न ४२. આદિમાં “ગથી માંડીને સુધીના અક્ષરવાળા એકાર્થક શબ્દો સમાપ્ત] -हजाम हवे आदिमां 'गकार' वाला अनेकार्थक शब्दोः घूणित-मृते गये, वन-तलार-बालमृग-स्ना(ना)पिते गंडो। गत्तं ईषा-पङ्केषु, इच्छा-रजनीषु गंधोल्ली ॥२७३॥ गय–१ घूमेलुं २ मरेलु मत्त-१ ईषा-हळनो दांडो २ पंक-कादव गंड-१ वन २ तलार-दांडपाशिक- गंधोल्लो--१इच्छा २ रजनी-रात कोटवाळ ३ नानु हरण ४ नवरावनारोनवरावधानी प्रवृत्ति करनारोस्नापित-हजाम 'वण-तलार-बाल०'-भूजना पा8मा मा न्यारे शहाना समाहार वं समास छ माटे । मे भाभु ५४ सवयनवाणुछे. गंधेल्ली छाया-सरघासु, गहवई च ग्रामिक-शशिषु । गंधोल्लिअं उर्दुषितम् हासस्थाने च अङ्गम् आश्लिष्टम् ॥२७४॥ गंधेल्ली--१ छाया २ मधमाख । गंधोलिअ-१ रोमांच थवो २ गलगलियो गहवइ-१ ग्रामीण २ चंद्र थवां-गदगदियां थवां- हसवू आवे एवी जग्याए अंगनो स्पर्श करवो अर्थात् लोकप्रसिद्ध 'गलगलियां' ... गहवइ-अडी अ५२नु माधिपत्य सूर्य मा ४ छे भाटे ग्रहपति श, साहित्य-सूर्य-मम ॥ ३८ छ, ग्रहपति शनी प्रसिद्धि चंद्र म मा नथी माटे चंद्र अर्थवाणे 20 गहवइ श५४, प्रसिद्ध ग्रहपति શબ્દ ઊપરથી ઉપજાવવાનો નથી. बिन्दु-अधमेषु गुंपा गुंदा, गुंछा तु दाढियाए-दाढिकायाम्-अपि । गुत्ती बन्धन-इच्छा-वचन-लता-मौलिमालासु ॥२७५॥ Page #497 -------------------------------------------------------------------------- ________________ १.६० गुंपा गुंदा } गुंछा - १ बिंदु २ अधम ३ दाढी- डाढीनीचेना होउनी श्रमश्रु -१ बिंदु २ अधम દેશી:શબ્દસ ગ્રહ शय्यायां संमूढे गोपिते तथा च गुप्पंतं । . गुमिलं मूढे गहने प्रस्खलित - आपूर्णकेषु च ॥ २७६॥ I गुपंत - १ शय्या - पथारी २ संमूढ ३ गोपित रक्षित - गुत्ति- १ गुप्ति- बंधन - जेल २ इच्छा ३. वचन ४ लता ५ माथानी माळा-मुकुट उपरनी माळा बुसिका - विलोडितेषु कन्दुक स्तबकेषु तथा गुलिया । संचलित - स्खलित विघटित - पूरित - मूढेषु गुम्मइओ ॥ २७७॥ गुलिया - १ भुंसो २ वलोववु ३ कंदुक गुम्मइअ – १ संचलित २ स्खलित ३ विटित - बगडेल ४ पूरे लं- पूरुं ५ मूढ गोड्ड – १ पंक- कादव २ जव गोला - १ गाय २ गोदावरी नदी ३ नदी ४ सखा - मित्र गुमिल - १ मूढ २ गहन ३ प्रस्खलित ४ आपूर्ण-पूरेपूरुं -दडो ४ गुच्छो-फूलनो गजरो पक-यवेषु गोडुं गो- गोदा-नदी-सखीषु गोला च । सीता - अक्षि- ग्रीवासु गोरा, गोणो च साक्षि- वृषभेषु ॥ २७८ ॥ गोरा - १ हळनो दंड २ आंख ३ डोक गोण - १ साक्षी २ बळद गोला - गोला शब्द संस्कृतसभ छे तो ખતાન્યેા છે તે અથમાં કવિઓના વ્યવહારમાં તેને અહીં દેશી તરીકે બતાવ્યા છે. पशु के अर्थ मां सही અતિપ્રસિદ્ધ નથી માટે गोण-गोण शब्द के अर्थ मां यहीं તાન્યા છે તે જ અથમાં तेनी साधना व्याहरणुभां [ " गोणादयः " ८-२-१७४] ४री तावी छे તાપણુ ગોળ સંબંધી વ્યાકરણની સાધના અને આ દેશીસંગ્રહુમાં આવતી સાધના એ બન્ને જુદી નથી; કિંતુ આ સંગ્રહ, વ્યાકરણના નિપાતસાધક ભાગના પરિશિષ્ટરૂપ એક સવિસ્તર સંગ્રહ છે માટે વ્યાકરણગત શોની નોંધ અને આ સંગ્રહમાં આવેલી નોની નોંધ એ બન્નેમાં કશે સેદ્ર નથી એમ સમજવુ. [ આદિમાં જ્ઞ વગેરે અક્ષરાવાળા અનેકાક શબ્દો સમાપ્ત ] Page #498 -------------------------------------------------------------------------- ________________ घडो દ્વિતીય વર્ગ हवे आदिमां 'घ' वाला शब्दो:घण्णो उरःस्थले, घल्लो अनुरक्ते, गृहे घंघो । घडि-घडियघडा गोष्ठी, गृहगोल्यां घरोली च ॥२७९॥ घण्ण-उरःस्थल छाती-हृदय घल्ल-अनुरक्त-अनुरागवाळो घडियघडा 8-गोष्ठी-गोठ-मित्रमंडली घंघ-घर घरोली-गृहगोलिका-घरोळी-ढेढ घरोली गृहगोधिका घण्ण-बीजा संग्रहकारो "घण्णन। म अनुरक्त' मतावे छे. S२गाथाघल्लस्स घंधपतेः घण्णे 'लग्नायाः कथं घडीरुचेः (कथाघडीरुचेः)। घडियघडा निःशङ्का भ्रमति यद् उन्मत्ता घरोली इव ? ॥२१२॥ અનુરાગવાળા અને ગેઝીમાં રૂચિ ધરાવનાર એવા ઘરધણિના હૃદયમાં લાગેલીની–વસેલીની અર્થાત ઘરધણિની પ્રિય સ્ત્રી ની નિઃશંક ઠી ઉન્મત્ત ઘરેળીની પેઠે કેમ ભમે છે ? १ 'लग्गा इ' आम पदविभाग करीए तो 'हृदयमा लागेलो-प्रेमपात्र बनेलीगोष्ठी' एवो अर्थ समजवो अने 'इ' पादपूरणार्थे समजवो. २ मूलमा 'कह' शब्द छे. तेनो अर्थ 'कथा' थाय अने 'कथम्' पण थाय. छायामां बन्ने अर्थो बताव्या छे अने अनुवादमां 'कथम्' अर्थ सूचव्यो छे. गृहभोजने घरोलं, सधर्मिण्यां घरिल्ली च । घंघोरो हिण्डनके, धम्मोई 'गण्डुत्'तृणे ॥२८०॥ घरोल-घरोलं-धरनुं विशेष प्रकारचें घंघोर-हिंडोरो-हिंडनारो-नमणशीलभोजन रखडनारो घरिल्ली-घरवाळो-सर्मिणी-पत्नी घम्मोइ-'गंडुत्' नामर्नु घास-घमोई ઉદાહરણગાથા— सह तया हिण्डस्व त्वं धम्मोइसद्दलाइ धंघोर! । भोक्ष्यसे घरोले पुनः सुरसे दत्ते घरिल्लीए ॥२१३॥ રખડનાર હે! ઘાઈના જેવા શબ્દ-અવાજ-વાળી અથવા રંગે. ઘમેઈના સદ્દલ-સુંદર દલ–પાદડાં-જેવી એવી તેણીની સાથે તું ભામ, વળી,. ૧૧ Page #499 -------------------------------------------------------------------------- ________________ ૧૬૨ દેશીશબ્દસંગ્રહ જ્યારે પત્ની સરસ રસવાળું વિશેષ પ્રકારનું ભેજન આપે ત્યારે તેની साथे सन २२-भरे. जघनस्थवस्त्रभेदे घग्घरं, आदर्शके घरयंदो। । घणवाही इन्द्रे, घरघंटो चटके च, शकुनिका घारी ॥२८॥ घग्घर-घाघरो-जघन ऊपरनुं विशेष घणवाही- घनवाही-मेघोने वहावनार-इन्द्र प्रकारनु वस्त्र घरघंट-- गृहघण्ट-घरमां घंटनी जेम घरयद-गृहचन्द्र-घर मां चन्द्र समान- वाग्या करे-बोल्या करे-चकलो भारिसो ) घारी-समळी-'शकुनिका' नामर्नु पक्षी जारमायाघणवाहिधनुर्मनोहरे काले घरघंट-धारिसंहरणे । सकलकलाघरयंदो को यत् शिथिल्यमानघग्घरा स्मरसि? ॥२१४॥ ચકલા તથા સમળીના સંહારક એવા મેઘ ધનુષ જેવા મનહર સમયે, બધી કળાના રિસા જે એવો તે કોણ છે કે જેને તું, ઘાઘરો ઢીલ થઈ જતાં સંભારે છે–ચાદ કરે છે ? प्राकारे च धारो, घारंतो घृतपूरे चैव । गायने घायणो, भत्सिते घिअं, कुब्जके घिट्टो ॥२८२॥ घार-प्राकार-गढ-कोट-किल्लो घायण-गायन-गान करनार-गानार - गवैयो धारत-घेबर घिअ-तिरस्कारपात्र-घृणापात्र घिट्ट - कुब्ज-ठिंगणो-गट्टी-घेटा जेवो Bहणगाथाघारते भिक्षमाणः गेहद्वारे घिओ परिजनेन । उत घिट्टघायणो धृष्टतया घारम्मि आरोहति ॥२१५॥ ઘરન દ્વારે ઘેબરોની ભીખ માગતો અને સંબંધીઓના તિરસ્કારને પામેલે એ ઠિંગણે ગવૈયા-જુઓ-ધૃષ્ટપણે કેટ ઊપર ચડે છે. घिस-घिसइ-ग्रसते पास से छे-जये छे-माय छे. सा धातु, धात्वाशीमा डटो छे [८-४-२०४] भाटे अडी साताव्ये नथी. भेके घुग्घुरि-घुरुधुरिणो, धुत्तिय-घुसिणिया गवेषिते । धुंघुरुडो उत्करे, घुग्घुस्सुसयं सशङ्कभणिते ॥२८३॥ Page #500 -------------------------------------------------------------------------- ________________ .. द्वितीय ૧૬૩ घुग्घुरि । . -मेक-डेडको-देडको घुघुरुड-उत्कर-समूह-ढगलो धुरुधुरि । घुग्घुस्सुसय-धुसपुस करवी-सशंक बोलवू धुत्तिय -गोतवं- गवेषणा करवी, । घुसिणिय । गोतेल घुसिणधुसिष्य मेले . ॥ घुसिण शहने संस्कृत घुसूण ઉપરથી લેવાને છે. घुट्ट-घुट्टइ-पिबति-पीए छे-घुट ले छे [ ८-४-१० ] घुल-घुलइ-घूर्णते-घोळे छ [ ८-४-११७] घुम्म-घुम्मइ-घूर्णते-घूमे छे [८-४-११७ ] घुसल-धुसलइ-मथ्नाति-मथे छे [८-४-१२१ 1 આ ચારે ધાતુઓને ધાત્વાદેશના પ્રકરણમાં નેધેલા છે માટે અહીં બતાવ્યા નથી. ઉદાડરણગાથા– 'प्रसृतघुग्घुरिघुरुघुरिनिरवे सा घुत्तिआ तिमिरघुघुरुडे । तावत् घुसिणसु दूति ! त्वम्' इति घुग्घुस्सुसइओ चवह . वक्ति-कोऽपि ॥२१६॥ દેડકાંઓને અને દેડકીઓનો અવાજ જ્યારે ફેલાયે ત્યારે અંધારાના સમૂહમાં-ઘણું અંધારું થઈ ગયા પછી–(તે) તેણીને ગાતેલી, તે હે દૂતિ ! તું ગોત’ એ પ્રમાણે કોઈ શંકા સાથે-ઘુસ્યુસ કરતે--બોલે છે. कर्णोपकर्णिकायां घुणधुणिया, घुसिरसारं अवस्नाने । घुट्टघुणियं गिरिगण्डे, घुग्घुच्छणयं च खेदे ॥२८४॥ घुणघुणिया--कर्णोपकर्णिका-एक कानेथी । घुट्टधुणिय-गिरिनो गंड-पहाडनी पहोळी बीजे काने अने बीजे कानेथी त्रीजे शिला-पहोळो पत्थर काने एम उत्तरोत्तर संभळातुं आवे घुग्घुच्छणय-खेद ते-परस्पर एक बोजा गणगणे ते घुसिरसार-अवस्नान-नहावाने प्रसंगे पिसेला मसूर वगेरेनुं शरीरे चोळवा माटेनु पोठलं- पीठो घूअ-धूम-धू-धूप-असू. २मा घूअ शहन संस्कृत घूक परथी લાવવાનો છે. Page #501 -------------------------------------------------------------------------- ________________ ૧૬૪ દેશીશબ્દસંગ્રહ ઉદાહરણગાથાतव आगमधुणधुणियं श्रुत्वा त्यक्त्वा घुसिरसाराई। घुघुणिपसु घुग्घुच्छणेण व्रजन्ति रिपुवधुकाः ॥२१७॥ કર્ણોપકર્ણની રીતે–એક ગણગ અને બીજો ગણગણ્ય એ રીતે તારા આવવાની વાત સાંભળીને નહાવાને વખતે શરીરે ચાળવા માટે તૈયાર કરેલા મસૂર વગેરેનાં પિઠલાને છોડી દઈને શત્રુઓની વહુએ પહાડની પહેલી શિલાઓ પાછળ ખેદપૂર્વક ચાલી જાય છે. घोरी शलभविशेषे, घोसाली शरवल्लिभेदे । ઘોરી– પ્રચારનો મ–તળિયું-તીર | ઘોલારી-શરઋતુમાં થનારી પ્રચારની વેજ–ઘીશોરી વોડ-વોટ-ઘડે-અબ્ધ. આ શબ્દને સંસ્કૃત વોટ ઊપરથી લાવવાને છે. –ોઢા--છે. આ પોસ્ટ ધાતુ, ધાત્વાદેશના પ્રકરણમાં કહે છે [૮-૪-૧૧૭] માટે અહી કહ્યો નથી. ઉદાહરણગાથા— श्रीकुमारपाल ! नरपते ! तव तुरगा घोरिणो इव अगण्याः । कवलयन्ति वैरिपार्थिवबलानि घोसालियादलानि इव ॥२१८॥ હે શ્રીમાન રાજા કુમારપાળ ! પતંગિયાંની પેઠે અગણ્ય-ગણી શકાય નહિ એવા તારા ઘડાઓ, શત્રુ રાજાઓનાં બલેને-લશ્કરોને, ઘસાલિયાનાં-ઘી સેડીનાં–પાંદડાંની પેઠે ચાવી જાય છે- કેળિો કરી જાય છે. [ “ઘથી માંડીને “ઘ' સુધીના આદિમાં “ઘ” વાળા એકાઈક શબ્દો પુરા થયા]. 'घ'वाळा अनेकार्थक शब्दो घट्टो कुसुम्भरक्ते, सरित्तीर्थे, वंशे च ॥२८५॥ ઘટ્ટ–૧ કસુંબાથી રંગેલ વસ્ત્ર-ઘાટ ૨ નદીને ઘાટ ૩ વાંસડો અથવા વંશ घम्मोडी मध्याह्ने, मशके, ग्रामणीतणे चैव । घोरो नाशित-गृधेषु, घोलियं शिलातले हठकृते च ॥२८६॥ Page #502 -------------------------------------------------------------------------- ________________ દ્વિતીય વર્ગ ૧૬૫ धम्मोडी-१ मध्याह्न-बपोर-दिवसनो घोर-१ माशित-नाश पामेल २ गीध बीजो प्रहर २ मच्छर ३ 'प्रामणो' पक्षो नामनु घास | घोलिय-१ शिलातल २ हठे करेलु घत्त-घत्तइ-क्षिपति-खेवे छे-माखे छे-फ्रेंके छ [८-४-१४३] पत्तइ-गवेषयति-गोते छे-गवेषण करे छे [८-४-१८९] આ બને ધાતુઓને, ધાત્વાદેશના પ્રકરણમાં કહી બતાવ્યા છે માટે અહીં નથી લખ્યા. ए प्रमाणे आचार्य हेमचंद्र रचेला अने पोतानी बनावेली टीकावाळा देशीशब्दसंग्रहनो बीजो वर्ग पूरो थयो. चत्त--त्राक - तृतीय वर्ग हवे आदिमां चकारवाळा शब्दोचत्तो तकुः, चंगं चारु, चड-चोट्टियाउ शिखा । चट्टू च दारुहस्ते, चंभो चासो च सीरसीमन्ते ॥२८७॥ चटु-चाटवो-लाकडानो हाथ-कडछी चंग-चारु-सारु-चंगु __जेवू लाकडानु पीरसवार्नु उपकरण चंभ । _चास-हळ द्वारा थयेलं सेंथा चोट्टिया-चोटली-शिखा चास जेवू खेडाण-हल द्वारा चोट्टो ) फाडेली भोयनी रेखाओ हागाथारे चंगचोट्टिय ! चर्ड तोडिष्यामि चट्टएण च हनिष्यामि । चासक्षमा घटस्व कुशी न खल चंभे करोति चत्तमात्रकुशी ॥२१९॥ સારી એટલીવાળા હે ! તારી ચેટલી તેડી નાખીશ અને તને ચાટવા વડે હણીશ. જે વડે જમીન ઉપર ચાસ થાય અર્થાત્ જમીન બરાબર ખેડી શકાય એવી મજબૂત અણીવાળી કેશને ઘડી આપ. આ ત્રાક જેવડી કેશથી જમીન ખેડી જ શકાતી નથી–ત્રાક જેવડી કેશ જમીનમાં ચાસ જ પાડી શકતી નથી चत्थरि-चहुट्ट-चंडिक्का हास-निमग्न-रोषेषु । चंदिल-चउक्क-चक्कोडा नापित-चत्वर-अग्मिभेदेषु ॥२८८॥ Page #503 -------------------------------------------------------------------------- ________________ १६६ દેશી શબ્દસંગ્રહ चत्थरि -चस्तरि-हास-हांसो : चंदिल-चण्डिल-नावो-हजाम चहुट्ट-चोटेखें-खूतेलु-निमग्न चउक-चतुष्क-चोक-चाचर-चत्वर चंडिक-चण्डैक्य-रोष । चक्कोडा-विशेष प्रकारनो अग्नि चण्डिल-41 शह तो संस्कृतसम, छे भाटे महा नव्या नथी. (सरा मा uथानचंदिल) चरि-चउक्कयो संस्कृतमा चस्तरि भने चतुष्क शहने स्वीरे छे तथा ये चस्तरि परथी मा चत्थरि शहने अने चतुष्क ઉપરથી રજા શબ્દને નીપજાવે છે તેઓના મત પ્રમાણે જાતિ અને चउक्क से भन्ने हो तुश्य नयी ५४ व्युत्पन्न छ. ઉદાહરણગાથા– तस्याः विरहचक्कोडालितः स चंदिलो सखि ! इदानीम् । हृदयचउके चत्थरिचहुट्टनखोऽपि करोति चडिक्कं ॥२२०॥ તેણીના વિરહની અગ્નિથી બળે તે હજામ હે સખિ ! હમણાં હાંસીથી તેના હૃદયચોકમાં તેણીના નખ ચાંટી ગયા છે–બેસી ગયા છેતે પણ શેષ કરે છે. पीन-च्छिन्न-विगानेषु चंडिल-चंडिय-चवेणा । युतकरपुटे चवेडी, त्वचा चकप्पा चुडप्पा च ॥२८९॥ चडिल-पीन-पुष्ट चवेडी-जोडेलु करसंपुट चंडिय-कृत्त-कतरायेल-कपायेल-छेदायेल चकप्पा 2_त्वक्-चामडी त्वचा-झाडन चवेण-निंदा, निंदनीय-निंदापात्र चुडप्पा 5 छाल-वल्कल चवेडी-बीजा संग्रहकारो चवेडीने म मात्र संपुट सतावे छे. चुडुप्प-बीजा संग्रहकारो चुडुप्प भेटवे यामी-छ6-टीवी' એમ કહે છે. ઉદાહરણગાથા– चडियचकप्पवसना चुडुप्प-कन्दाशनआहुतचवेणा । रिपवः अचंडिला तव कुर्वन्ति भिल्लानामपि चवेडिं ॥२२॥ ઝાડની છાલનાં કપડાં કપાઈ ગયાં છે, ઝાડની છાલ અને કંદોને ખાય તેથી જેઓનું આહુત-હવન દ્રવ્ય–નિંદિત છે એવા તારા દુબળા શત્રુઓ ભિલ્લાની સામે પણ જોડેલું કરસંપુટ ધરે છે-માગવા માટે હાથને ભેગા કરે છે–ખે ધરે છે. Page #504 -------------------------------------------------------------------------- ________________ તૃતીય વગ चच्चिक- चित्तला मण्डिते, कुमुदे चंदोज्जं । चक्खुड्डणं च प्रेक्षणके, चंचप्परं असत्ये ॥ २९०॥ } -मंडित - शोभावाळु चित्तल चंदोज चंदोज्ज+क= चंदोज्ञ्जय मळ - कुमुद - चंदोद्योत चक्खुडण - प्रेक्षणक - प्रेक्षणीय - जोवा जेषु - नाटक वगेरे चंचप्पर असत्य - खोडं चंदिमा - चंदनी ज्योत्स्ना संस्कृत चन्द्रिका उपरथी आ चंदिमा शब्द उपजे छे [८-१-१८५] चवला -- वीरजी वीणी लारे यपण छे भाटे चपला उडवाय छे. संस्कृत चपला उपरथी या चवला शम्हने निपलववानो छे. चव -चवइ - वक्ति-कथयति-कहे छे [८-४-२] त्रय - चयइ - शक्नोति शके छे [८-४-८६ ] चजचजड़ - पश्यति जूए छे देखे छे [८-४-१८१] - ૧૬૭ चच्छ - चच्छइ - तक्ष्णोति पातळु करे छे [८-४-१९४] આ ચારે ધાતુઓને ધાત્વાદેશના પ્રકરણમાં નોંધી બતાવ્યા છે માટે यहीं इरी सच्या नथी. उदाहरणुगाथा चच परं न भणामः करोषि 'चक्खुडणे कटाक्षैः । चंदुज्जयचचिक्का दिशाः मृगनाभिचित्रलकपोले ! ॥२२२॥ સ્તૂરી વડે સુશોભિત કપાલવાળી એવી હું ! અમે ખેાટુ' નથી ખેલતા કે તુ નાટકમાં-નાટક કરતી વખતે-તારા કટાક્ષેા દ્વારા દિશાઓને કુમુદ્દોથી સુરોાભિત કરે છે. १ मूळमां 'चक्खडुण' शब्दनो अर्थ बताववा ' पेक्खणय- प्रेक्षणक' शब्द वापरेलो छे, 'प्रेक्षणक' नो अर्थ 'नाटक- खेल-तमासो' एवो थाय छे एटले अनुवादम 'पेक्खणय'नो 'जोवा जेवु' अर्थ बतावीने साये 'नाटक' एवो अर्थ पण अहीं सूचव्यो छे. टोकामां ' पेक्खणय'नो पर्याय 'प्रेक्षणीय' मूकेलो छे, 'प्रेक्षणीय' एटले 'जोवा जे - दर्शनीय-मनोहर' एवो अर्थ पण थाय छे, परंतु मूळने अनुसरीने ' पेक्खणय' नो प्रस्तुतमां 'नाटक- खेल-तमासो' अर्थ लेवो विशेष उचित छे, छतां जो 'प्रेक्षणीय' नो अर्थ 'सुंदर' लेवो होय तो गाथाना 'चक्खुडणे' ने सप्तमीविभक्तिवालुं न समजतां संबोधन समजी 'हे देखावडो !' एवो पण अ तेनो अर्थ घटावी शकाय. Page #505 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંહमयूरे चंदइल्लो, चउक्करो कार्तिकेये । चडियारो आटोपे, अहिभेदे चक्कुलंडा च ॥२९॥ चंदइल-चंद्रवाळो-जेनां पीछांओमां । चडियार-आटोप-आडंबर चंद्रको छे-मोर चक्कुलंडा-विशेष प्रकारनों साप-चाकळ चटकर-चतुष्कर-चार हाथवाळो- - के चाकण-बे मोढावाळो आंधळो साप कार्तिकेय ઉદાહરણગાથા– गणपतिगर्जितनृत्यत्चउक्करचंदइल्लशब्दैः । प्रस्तगलचक्कुलंडो नृत्यति रुद्रः सचडियारं ॥२२॥ ગણપતિનું ગર્જન, નાચ કરતો કાર્તિકેય અને તેને મેર એ બધાના શબ્દ વડે જેના ગળામાં રહેલે વિશેષ પ્રકારને સાપ ત્રાસી ગયેલ છે એ રુદ્ર આટોપ સાથે નાચે છે. नाम्नि चरुल्लेवं, चक्खडियं जीवितव्ये ।। चंदट्ठिया च खवए, ऊौं चक्कणाहयं चैव ॥२९२॥ चरुल्लेव-नाम चंदट्ठिया-हाथर्नु शिखर-खभो-खंभो चक्खडिय-जीवितव्य-जीवन । चक्कणाहय-मि-तरंग चंदडिया-बीजा संग्रहकारो चंदट्ठियाने। अर्थ गुच्छो-गजरो मताव छे. तमो छ -"स्तबकः चंदट्ठिया-संक्षः" इति [ ] अर्थात् स्तबकनु चीन नाम चंदट्ठिया छे. . चंचरीअ-संत चञ्चरीक अ५२थी चंचरीअ श६ तावान। छे. चञ्चरीक-चंचरीअ मेट समरे. . . चंदसाला-संस्कृत चन्द्रशाला ५२थी चंदसाला शहने ઉપજાવવાનો છે. ચંદસાલા-એટલે ઘર ઉપર આવેલી જાળીયાંવાળી કેટડી. चच्चुप्प-चच्चुप्पइ-अप यति-सोपे छे-आपे छे [४-४-३९] चमढ-चमढइ-भुङ्क्ते-खाय छे [८-४-११०] . चक्कम-चक्कमइ-क्रमीति--भ्रमति- भमे छे-फरे छे-चक्रमण करे छे [८-१-१६१] આ ત્રણે ધાતુઓ ધાત્વાદેશના પ્રકરણમાં નોંધેલા છે માટે અહીં નથી લખ્યા. Page #506 -------------------------------------------------------------------------- ________________ .. तृतीय १६५ ___GIRगाथानिःश्वासचक्कणाहयतापितचंद्वियाइ तव विरहे। कण्ठे तस्याः वर्तते चक्खडियं तव तथा चरुल्लेवं ॥२२४॥ તારા વિરહમાં નીસાસાઓની ઊમિઓએ જેને ખભે તપાવેલ છે એવી તેણુનું જીવન–પ્રાણ– કંઠે આવ્યું છે તથા તારું નામ તેણીના કંઠમાં છે અર્થાત તારું નામ રટ્યા કરે છે. हाले चउरचिंधो, नारङ्गफले चक्कणभयं च । चंदवडाया अर्धाऽऽवृताङ्गी, चक्खुरक्खणी लज्जा ॥२९३॥ चउरचिंध--चतुरचिह्न-'जेनी पासे चतुर | चंदवडाया- चन्द्रपताका-चदनी धजा -डाह्या-माणसो बेसी रहे छे' ए जेनुं | जेवी-अडधा अंगे ओढेली अथवा निशान छे ते हाल-सातवाहन अंग ऊपर अडधा ओढणावाळी-स्त्री शालिवाहन-राजा चक्खुरक्खणी-चक्षुरक्षणी-आंखने चक्कणभय-नारंगफल-नारंगो ढाकनारो-लाज-घुमटो चलणाउह-संस्कृत चरणायुध श६ ७५२थी । चलणाउह शहने नीपतवान। छे. चलणाउह मेट नुमायुध-शन- य२५-५-छપગરૂપ શસ્ત્રવાળે અર્થાત કૂકડો. ઉદાહરણગાથાदृष्ट्वा त्वां चक्कणभयस्तनी अपरचउरचिंधं इव । ताम्यति चंदवडाया मुग्धा अपि खलु मुक्तचक्खुरक्खणिया ॥२२५॥ જાણે કે બીજો શાલિવાડના રાજા ન હોય એવા તને જોઈને નારંગી જેવા સ્તનવાળી, અડધે અંગે ઢંકાયેલી અને લાજ મૂકી દીધેલી છે એવી તેણી મુગ્ધા પણ તને ઈચ્છે છે તારા માટે તમતમે છે. चडुलातिलयं काश्चनशृङ्खलिकालम्बिरत्नतिलके । शठ-तण्डुल-शिरोभूषासु चाड-चाउलय-चालवासा च ॥२९४॥ चड्डुलातिलय-सोनानी सांकळोमां लटकतुं चाड-~-मायावी-ठग-लुच्चो- चाडिभो रतननुं तिलक-लटकण चाउल -चावल-चोखा चाउल+-चाउलय। -भात चालवास-माथान विशेष प्रकारचें घरेणुं .. चडला-बीजा देशीसंग्रह कारो 'रतननु तिलक' अ भा चडुला शहने मताव छ. Page #507 -------------------------------------------------------------------------- ________________ चारण ૧૭૦ દેશી શબ્દસંગ્રહ ઉદાહરણગાથીयस्याः तव निहितं बडुलातिलयं च चालवासो छ । तामेव चाड ! अनुसर कि चाउलखण्डिन्या मया ? ॥२२६ લુચા હે ! સેનાની સાંકળીમાં લટકતું તારુ રતનનું તિલક અને માથાનું વિશેષ પ્રકારનું ઘરેણું એ બને જેણીને ત્યાં તે રાખ્યાં-મૂકયાંહોય તેણીની જ પાછળ તું જા, ચોખા ખાંડનારી એવી મારે સાથે શું ? અર્થાત્ ચોખા ખાંડનારી એવી મારી સાથે તારે શું લેવા દેવા છે ? ग्रन्थिच्छेदक-ग्रीष्मानिलेषु चारणय-चारवाया अपि । चिल्ला शकुन्याम्, चिपिटनासके चिच्च-चिच्चरया ॥२९५॥ -गांठ कापनार- चिल्ला – 'समळी' नामनु पंखी-चील चारण+क=चारणय । गठियो चोर "चिच्च ___खिस्सा कातरू-गठियो चिच्चर (-चीबो-चपटा चारवाय-ग्रीष्मऋतुनो पवन-उनाळानो चिच्चर+क चिचरय । - नाकवाळो-चिबलो पवन ઉદાહરણગાથાन खलु मुञ्चति प्रहरन् ही चिच्चं चिच्चरं च चिल्लं इव । उत मदनः मानिनी मानग्रन्थिचारणयचारवायसखः ॥२२७।। હે ! તું જે તે ખરો, માન-અહંકાર-રૂપ ગાંઠને કાપનાર ગઠિયા અને શ્રીમના પવનનો સખા–મિત્ર એ કામદેવ, જાણે કેઈ સમળી ઊપર ઘા કરતા હોય એ રીતે, અભિમાનવાળી ચીબી માનિની ઊપર ઘા કરત–પિતાના ઘામાંથી એવી ચિબલી સ્ત્રીને પણ બાકી મૂકતા નથી. बाले चिल्ल-चेडा, चिच्चं रमणे, हुताशने चिच्ची । चिंचिणि-चिंचा अम्लिकायाम्, तथा चिंचणी घरट्याम् ।।२९६॥ १ 'चपटा नाकवाळा'ना अर्थमां भाषामां 'चीबो' के 'चिबलो' शब्द सुप्रतीत छे. त्यारे भा गाथामां तेने बदले अंते बे'च' वाळो 'चिच्च' शब्द आपेलो छे. भाषानो 'चीबो' शब्द जोतां 'चिव' के 'चिब्ब' शब्दनी संभावना करी शकाय. भाषामा ज्यां 'ब'नो ध्वनि छे त्यां आ संग्रहमां, घणे स्थळे 'च'नो ध्वनि आपेलो छे: चुक्कड वर्ग ३ मा. ३०२-भाषामा बोकडो. चुक्क वर्ग ३ गा० ३००-भाषामां मुक्को के बुक्को. च, व अने व ए त्रणे, लिपिमा लगभग सरखा जेवा लखाय छे, संभव छे के एथी 'ब' के 'व' ने बदले 'च' लखायो होय वा वंचायो होय. Page #508 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ ૧૭૧ चिल्ल -बालक चेड चिचिणि । चिचा आवला-आपलानु वृक्ष चिच्च-चित्त्य-चित्तने गमे तेवु-रमण | चिंचणी--घंटी -सुंदर-मनोहर-आकर्षक रमत रमवी चिच्ची-चित्य-हुताशन-अग्नि चिंचिणि-चिंचा-केटलाक देशीसंग्रहकारो 'चिचिणिचिंचाने એક અખંડ શબ્દ માને છે અને તેને વાંaછી અર્થ બતાવે છે. GK२॥याचिंचवने चिचिणियाचटिते चेडम्मि चिच्चस्थितचिल्ला । उत धावति जननो त्यक्त्वा चिंचणी-चिच्चिकर्माणि ॥२२८॥ જે જે નજર કર, જેણીનાં બાળકે રમતમાં બેઠાં છે એવી માતા, આંબલીના વનમાં આંબલીના ઝાડ ઊપર બાળક ચડી ગયો ત્યારે ઘંટીનાં અને અગ્નિનાં-ચૂલે સળગાવવાનાં-કામ છેડી દઈને દેડી लय छे. मशके चिल्लिरी, रोमशे चिमिणो, कुट्यां चिरया च । चिक्खल्लो कदमके, मुसले चिल्लूर-चेलुंपा ॥२९७॥ चिल्लिरि-मच्छर चिक्खल्ल-जेनाथी वारंवार स्खलम थाय चिमिण-रोमवाळो-मेंढो-घेटो ते-चिखल-कादव-कीचड चिरया-कोटडो चिल्लूर_सळ-सांबेलु चेलूप । चिंच-चिंचइ-मण्डयति-शाले छ [८-४-११५] આ ધાતુ, ધાત્વાદેશના પ્રકરણમાં કહે છે માટે અહીં નથી नध्या. ઉદાહરણગાથા– चिक्खल्लियचिरयाए चिल्लिरिदष्टाः तव अरयः चिमिणा । कण्डयन्ति स्वयं चिल्लूरपण चेलुपपाणितुल्यबलाः ॥२२९॥ જેનાથી વારંવાર ખલિત થવાય એવા કાદવવાળી ઓરડીમાં મરછરોથી ડસાયેલા તથા મુસલધર–બલદેવ–જેવા બળવાળા છતાં ય ઘેટાની જેવા તારા શત્રુઓ પોતે જાતે સાંબેલા વડે ખાંડે છે. Page #509 -------------------------------------------------------------------------- ________________ १७२ દેશીશબ્દસ ગ્રહ * વિષ્ટિષિ-વિષ્ટિ-પીછા, પરિતોષિતે વિત્તઢિયો । चिरिहट्टी च चिणोट्ठी, मधुपटले चित्तदाऊ च ॥२९८॥ નિમિષા } —આર્દ્ર-મીનું ચિત્ત-િ-ચિત્તષિત-સ્થિર ચિત્તવાનો चिरिहिट्टि चिणोट्ठि } चित्तदाठ --- मधपूडो परितोषित-तोष पामेल- संतोष पामेल વિનોદી-ચિોરી શબ્દ પણ દેશી જ છે, પર્યાય બતાવવાની પદ્ધતિએ તેને અહી બતાવેલા છે. -~-~ળોટી ચિત્તાઃ——અમે અહીં મૂળમાં મત્તુ છે ચિત્તા એવા પાઠ રાખેલા છે, તેને બદલે ોટાદ મંત્ર જાત્તે “તિનિસક્રિમ ચિત્તવાન'' એવા પાઠ બતાવે છે અને સિનિકના અથ વિશેષ પ્રજાનું વૃક્ષ કહે છે અર્થાત્ અમારા કહેવા પ્રમાણે ચિત્તલાક શબ્દ મધપૂડાના વાચક છે ત્યારે તેમના કહેવા પ્રમાણે ચિત્તાર શબ્દ વિશેષ પ્રકારના વૃક્ષના વાચક છે. પરંતુ અમે સારામાં સારા દેશીસ ગ્રહેાને જોઈને નક્કી કયુ" છે કે સિવિલ એટલે મધપૂડો. એ રીતે સપ્રમાણ નક્કી કર્યા પછી જ અહી અમે સિનિસ મનુપ છે [૧૦ ૫ ગા૦ ૧૧] અર્થાત્ મધપૂડા અમાં નિસ શબ્દ છે. એવી તેની વ્યાખ્યા કરી છે અને એ વ્યાખ્યામાં ત્તિનિસને જે અથ જણાવ્યા છે તે જ અર્થ અહીં મત્તુપલજ શબ્દ દ્વારા સૂચવ્યેા છે અને એ રીતે અમારા મતે ચિત્તવા શબ્દ તિવિસ અ`માં હાય તેા ય મધપૂરાના અર્થમાં આવે છે. અહીં શું યુક્ત છે અને શું અયુક્ત છે ? એ ખાખતમાં તે મહુષ્ટાઆ પ્રમાણુરૂપ છે. ઉદાહરણગાથા – शबरः स्वेद चिलिच्चिलं अशुचिलिच्चीलं अरिवधूं तव । चिरिrिहिलोचनः काङ्क्षति चित्तदाउ इव चित्तठिअचित्तो ॥ २३०॥ સ ંતોષયુક્ત ચિત્તવાળા અને ચણાઠી જેવી લાલ આંખવાળા ભિલ્લુ, પરસેવાથી ભીની અને આંસુએથી ભીંજાયેલી એવી તારા શત્રુની વહૂને મધપૂડાની પેઠે કાંક્ષે છે-ચાહે છે. चण्डात चिंफुल्लणी, चिरिचिरा-चिरिंचिरा धारा । चलिते च चिचइओ, निर्नाशित के चिद्दविओ ॥ २९९ ॥ Page #510 -------------------------------------------------------------------------- ________________ . तृतीय . १७३ चिंफुल्लणी--चण्डातक-अर्धारुक-अडधा- | चिंचइअ---चलित-चंचळ-चालेल-हली .. ऊरु-साथळ-सुधी-पहेराय तेवु स्त्रीभोनुं | गयेल-चाली गयेल वस्त्र-चड्डी चिद्दविअ-नाश पामेल चिरिचिरा धार-धारा-पाणोनी धार चिरिंचिरा चिंचइअ-मण्डित-शोभित अथवा चिंचइअ शन्ने चिंच धातु अ५२थी Anान छे. मा चिंच धातु, मण्डपातुने महसे १५राय छे. [८-४-११५] चिचिल्ल-चिचिल्लइ-मण्डयति-शाले छ... मा चिचिल्ल धातु धात्वाशना प्र४२४मा डेटा छ [८-४-११५] भार सही नiध्ये नथी. ઉદાહરણગાથા – घनजलचिरिचिराचिदविया प्रोषितवध्वः चिंचाया। नयनाश्रुचिरिचिराआदितचिंफुल्लणियाउ प्रियाभिमुखम् ॥२३॥ વરસાદના પાણીની ધારાઓ દ્વારા નિર્માશિત થયેલી–ઉપદ્રવ પામેલી અને આંખના આંસુઓની ધારાઓ વડે જેમનું અડધી જાંઘ સુધી પહેરેલું વસ્ત્ર ભીનું થઈ ગયું છે તેવી પ્રવાસે ચડેલી વહુઓ અથવા જેમના ધણું પ્રવાસે ગયા છે એવી પ્રેષિતભર્તુકાઓ પોતાના પ્રિયે જ્યાં છે તે તરફ ચાલી ગઈ છે. दधिके चिरिड्डिहिल्लं, चीही मुस्तासमुत्थतृणे । चीवट्टी भल्ल्याम्, चुक्को मुष्ट्याम्, चुज्जं आश्चर्ये ॥३०॥ चिरिडिहिल्ल-दही । चीवट्टी-भल्लो-भालं चीही-मोथ नामनी वनस्पतिमाथी उद्भव | 'चुश्क-मूठि पामतुं घास-मोथनी साथे ऊगतुं घास | चुज्ज आशय चोज्ज आश्चर्य GIगाथासा हिण्डमाने त्वयि चिरिडिहिल्लमत्त ! नवचीहिसमये । दृढचुक्ककामचीवहिताडिता यद् जीवति तत् चुज्जं ॥२३२॥ દહીં ખાઈને મત્ત થયેલા હે ! નવી મોથમાં ઘાસ થવાના સમયે –ચોમાસામાં-તું હિંડ રહે છે તેથી દઢ મૂઠિવાળા કામદેવના ભાલાથી ઘવાયેલી એવી તેણી જે જીવે છે એ આશ્ચર્ય છે. १ जुमओ गाथा २९५ 'चिच्च'नु टि०१ Page #511 -------------------------------------------------------------------------- ________________ चप्प १७४ દેશીશખસંગ્રહ परिशोषिते चुंछो, सस्नेहे चुप्प-चोप्फुच्चा । चुल्ली शिलायाम्, चुडुली उल्का, चुणिओ विधारितके ॥३०॥ चुछ-परिशोषित-सुकायेल चुल्लि-शिला-पत्थर चुडुलि--उल्का-उमाडियु चाप्फुच्च -स्नेहयुक्त-स्नेहवाळो । चुणिअ-विधारित-विशेष धारण करेल चुच्छ-तुच्छ अर्थ' आ चुच्छ शहने संस्कृत तुच्छ १५२थी Snाने छ [८-१-२०४] भाटे मही या नथी. उरगाथासुन्दर ! त्वयि चोप्फुच्चा अचुप्पविरहाग्निचुडुलिचुंछा अपि । बालधृता इव चुल्ली सा आस्ते आशातन्तुचुणिअआत्मा ॥२३॥ હે સુંદર! તારામાં સ્નેહવાળી અને તારી જેવા સ્નેહરહિતના વિરહરૂપ અગ્નિની ઉલ્કાથી સુકાયેલી પણ તેણી, બાળકે ધરી રાખેલી શિલાની પેઠે આશારૂપ તંતદ્વારા આત્માનેપિતાની જાતને-વિશેષ ધરી રાખતી २९ छे. चुण्णासी दासी, चुंचुय-चुप्पल-चुंभला च शेखरके । चुण्णाआ च कलायाम्, छागे च चुक्कड-चुलप्पा ॥३०२॥ चुण्णासी–दासी चुण्णा आ-कला चुचुअ) चुक्कड ) - चुप्पल -शेखरक-छोगु-कलग चुलप्प -छाग-बोकडो-छालं चुभल ) चुक्क--चुक्कइ-भ्रश्यति-यू छे [८-४-१७७] मा चुक्क धातुने ધાવાદેશના પ્રકરણમાં કહેલો છે માટે અહીં નવ્યા નથી. हागाथाचुण्णासीइ सचुण्णाआए चुप्पलचुलप्पिदुग्धानि । रे जडचुंभलचुक्कड ! अर्पय किं "चुचुअ' आदिना मम ? ॥२३४॥ જડેમાં કલગી સમાન-ઉત્તમ-બાકડા જેવા અર્થાત્ હે મહાજડ !. કલાવાળી દાસીને શેખરરૂપ-ઉત્તમ-અકરીનાં દૂધ આપ, છેગાં વગેરેનું મારે શું કામ છે? १ जुओ गाथा २९५ 'चिच्चनु टि. १। Page #512 -------------------------------------------------------------------------- ________________ ૧૭૫ તૃતીય વર્ગ चुप्पालओ गवाक्षे, वस्त्रे नवरक्तके चुप्पलियं । चुल्लोडओ अपि ज्येष्ठे, चूर्णप्रहते चुण्णइओ ॥३०३॥ चुप्पालभ-चतुष्पाटक-चोपाल-गोख- । चुल्लोडभ-ज्येष्ठ-जेठ झरूखो चुण्णइस-चूर्णवडे भाहत-कोई प्रकारनुं चुप्पलिय- नवु रंगेलुं वस्त्र चूर्ण नाखवाथी आघात पामेल चुण्णइअ-चुण्णइअटले धूळथी खरडायेलो, भामर्थन। चुण्णइअ શબ્દ, સંસ્કૃત ભૂત શબ્દ ઊપરથી ઉપજાવવાનો છે. Bहारगाथाचुप्पालयद्वारेण नवचुप्पलिया इ पिच्छप्रहरन्ती । उत चुल्लोडयजाया चुण्णइया देवरेण फल्गुक्षणे ॥२३५॥ જે નજર કર, નવા રંગેલ વસ્ત્રવાળી અને ઝરૂખાના બારણામાંથી પીંછા વડે–પંખા વડે અથવા સેપારીઓ વડે પ્રહાર કરતી એવી જેઠાણને -જેઠની વહૂને-ફાગના ઉત્સવમાં તેના દેરે ચૂર્ણથી આહત કરી નાખી છેએણીના ઊપર ગલાલ કે એવું કંઈ બીજું ચૂર્ણ નાખીને હેરાન કરી नामी छे. अलसे चुंचुमाली, चुंचुलिपूरो च चुलुके । वलयावलि-स्तनशिखा-वामनकेषु चूड-चूअ-चोला च ॥३०४॥ चुंचुमाली--अलस-आळसु चूड-वलयनी ओळ-बलोयां-चूडो चुंचुलिपूर-चुलुक-चळु-चळु करवा | चूअ-चूचुक-स्तनमी टोच सारु पावळु पाणी | चोल-वामन-ठिंगणो-बोनो चुलुचुल-चुलुचुलइ-स्पन्दते-धीरे धीरे से छे [८-४-१२७] આ પુસુપુત્ર ધાતુ, ધાત્વાદેશના પ્રકરણમાં કહે છે માટે અહીં નેધ્યા नथी. ઉદાહરણગાથા– तव जलचुचुलिपूरो अपि दुर्लभः चुचुमालिणो चोल ! । मणिचूडमण्डिताः चारुचूअआ कामिनीः किं कायसि ? ॥२३६॥ હે વામન ! તારી જેવા આળસુને ચળું કરવા પાવળું પાણી ય મળવું કઠણ-દુર્લભ છે. તે પછી મણિના ચૂડાઓથી સુશોભિત અને સારી ટાચવાળા સ્તનવાળી એવી કામિનીને તું કેમ કક્ષે છે–ઇચ્છે છે ? चूड-व Page #513 -------------------------------------------------------------------------- ________________ ૭૬ દેશીશબ્દસંગ્રહ ___ मालूर-तोत्र-नमःशितिचतुर्दशिका चोढ-चोत्त-चोरलिया । चोढ--बीलं-बीलानुं फळ वा वृक्ष चोरली-1... चोत्त-तोत्र-प्रतोद-परोणो चोरलिया पण मासना अधारा चादश चोप्पड-चोप्पडइ-म्रक्षक्षयति-या५3 छ [८-४-१८1] 240 चोप्पड ધાતુને ધાત્વાદેશના પ્રકરણમાં કહેવામાં આવ્યું છે માટે અહીં નથી કહ્યો. उहा२४॥थाचोरलिपवित्रकक्षणे चोढदलैः त्वया हरो महितः। मदनशरचोत्तनुन्ना यत् त्वामेषा अभिसरति ॥२३७॥ તે શ્રાવણ માસની કૃષ્ણ-કાળી-ચૌદશના પવિત્ર ઉત્સવને જ બીલાનાં પાંદડા વડે હર-મહાદેવને પૂજેલ છે તેથી કામના બાણુરૂપ પણ વતી પ્રેરાયેલી એવી તેણુ તને અભિસરે છે તારા તરફ આવે છે. [च थी वो साणा से शह। पुरा थय।] हवे आदिमां 'च' साथेना अनेकअर्थवाळा शब्दोःचच्चा च हस्तबिम्बे तलप्रहारे च ज्ञातव्या ॥३०५॥ चच्चा-चर्चा-१ हाथ बोर्बु-कंकु वगेरेवाळा हाथना थापा २ हस्ततलनो प्रहार-फेलायेला हाथनो आघात-हथेळो वडे धक्को-धब्बो-मारवा. चंडिज्जो खल-कोपेषु, चप्फलं शेखरे असत्ये च । कुण्डल-वर्तुल-दोलाफलक-विशालेषु चक्कलयं ॥३०६॥ चंडिज्ज-१ खळ-लुच्चो २ कोप | चकलय -१ कुंडल २ चक्रक-गोळ चप्फल-१ एक प्रकारनु छोगु २ असत्य चक्कल आकार ३ हिंचकानु पाटियु ४ विशाल-पहोलु चप्फल-भूगाथामा चप्फलने! म शेखर पेटस मतान्यो छ त। ५ तेन। अथ विशेष प्रकारनो शेखर-अमुक जातर्नु छोगुंखास प्रकारनी कलगी सेवा मास विशिष्ट अर्थ समर. सामान्य शब्दो पण विशेष अर्थमा प्रवर्ते छे सबो से न्याय છે. અર્થાત્ જે શબ્દને સામાન્ય અર્થ હોય તે શબ્દો પણ અમુક ખાસ વિશેષ અર્થને બતાવે છે એવી એક પરિપાટી છે. એ કારણને લીધે चप्फल १५६ मही विशेष मथः सूयवे छे. Page #514 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ १७७ चा-चड्डइ-मृदनाति-मर्दै छ-मरडे छे [८-४-१२६ ] __चड्डइ-मुक्त-भोजन करे छे [८-१-११०] चइ-पिनष्टि-पीसे छे-वाटे छे-चूरा करे छे [ ८--४-१८५] એ રીતે ભિન્ન ભિન્ન અર્થવાળો ૨૬ ધાતુ, ધાત્વાદેશના પ્રકરણમાં કહ્યો છે માટે અહીં તેને જણાવ્યું નથી. चारो पियाल-गुप्ति-इच्छासु, चिक्का अल्प-तनुकधारासु । चर्ममयवारिभाण्डे तनुधारा-दिनमुखेषु च चिरिक्का ॥३०७॥ चार-१ 'पियाल' नामर्नु वृक्ष-चारोलीनुं । चिरिक्का-१ पाणी भरवान चामडानुं ' झाड २ चार-केदखानुं ३ इच्छा भांड-पासण २ पाणी वगेरेनी पातळी चिक्का-१ थोडी वस्तु २ पाणी बगेरेनी धार ३ दिवसर्नु मुख-प्रातःकाळ पातळी धार चिंधालं रम्ये उत्तमे च, चुल्लो शिशौ दासे च । पाण-अल्प-बाल-मुक्त-च्छन्द-अरुचि-व्यतिकरेषु चुणओ अपि ॥३०८॥ चिंधाल-१ रम्य-सुंदर २ उत्तम-मुख्य चुणअ---१ चंडाल २ थोडं ३ बाळक चुल्ल --१ बाळक २ दास-नोकर ४ मुक्त-छूटो ५ छंद-अभिप्राय ६ अरोचक-न गमे तेवु ७ व्यतिकर ___सबंध-प्रसंग चुणअ-धनपाल, चुणअने। म विअरअ मतावे छे. चुणओ विअरओ [ ] से धनधारनु वयन छे. विअरअ मे छिद्र, ३८९ संग्रहकारो चुणअने। अर्थ आघात-सुंघेलु ५९ मतावे छे. चंचु-चुलुकेषु चुचुलि, अवगमित-सतृष्णतासु चुंचुलियं । चुंचुणिया च्युत-प्रतिरव-रमण-अम्लिका-मुष्टिद्यूत-यूकासु ॥३०९॥ १ 'चंडाळ' अर्थनो 'पाण' शब्द देश्य छे. जुओ गा० ५०० । २ धनपालविरचित 'पाइअलच्छोनाममाला'मां आ विशे. कशो उल्लेख मळतो नथी तेम अन्य प्राकृतकोशोमां पण आ विशे कोई विशेष माहिती मळती नथी तेथी 'विअरम' अने 'चुण' ना धनपालसंमत अर्थ विशे कशुं विशेष जणावी शकाय एम नथी. ૧૨ Page #515 -------------------------------------------------------------------------- ________________ દેશી શબ્દ સંગ્રહ चुचुलि-१ चांच २ चुलुक-चलु चुंचुणिया--१ च्युत-भ्रष्ट २ गोष्ठीमा चुंचुलिय -१ अवधारित २ लालचुपj थतो प्रतिध्वनि ३ रमण-रमवु ७ आंबलीन झाड ५ मूठिथी रमवामां आवतो जुगार ६ जू चुचुलि-भरी शते भूजमा चुचुली सेवा ५४ डावो नये, પરંત વિભક્તિને લેપ કરીને પાઠ મૂકે છે તેથી સુરષ્ટિ એવે નિર્દેશ કરે છે. चुचुणिया-240 शहनी ये मथ प्रतिध्वनि ५५ भूगमा सूयवेटो छ. से प्रतिध्वनि श५६ मही गोष्ठीनो प्रतिध्वनि सेवा मापने सूयवे छ, [नुस। पृ० १७६, 3०६ भी आयामां मावा चप्फल श५४ ५२नु विव२५ ] चुचुणिया प्रतिरवो गोष्ठ्याम् [ ] सवयन ५ छ अर्थात् गोष्ठीमा प्रतिध्वनि सेवा २मय मां चंचुणिया श४ छे. Bा संग्रहकारो चुचुणियाने हवे चुचुणिअ ४ छ भने तेना भथ चलित-चळेलु-चालेलं मताव छ. [ “ચ આદિવાળા અનેકાર્થ શબ્દ પુરા થયા ] छकुइ --कपिकच्छ-कौवचनी वेल हवे 'छ'कार आदिवाळा अकार्थक शब्दोछल्ली त्वचि, छद्दी शय्यायाम्, विधुति छडा । कपिकच्छूः छंकुइ-छुछुईउ, छलिया छइल्ल-छप्पण्णा ॥३१०॥ छल्लि छाल-त्वक् छदि-शय्या-सेज-पथारी छुछुइ । छडा-छटा-वीजळी छलिय) --विदग्ध-पदप्रज्ञ-छ शास्त्रोमां छइल्ल जेनी बुद्धि फेलायेली छे ते- .. छप्पण्ण) पंडित-छेक-छेल-चतुर छण-क्षण पेटले उत्सव. २॥ शहने संस्कृत क्षण अपरथी उपलो छ, [८-२-२०] भाटे महीनध्या नथी. _ छलिअ-छइल्ल-छप्पण्ण-पंडित मात्रणे शो देशी છે અને પરસ્પર પર્યાય બતાવવાની રીતે અહીં નોંધેલા છે. Page #516 -------------------------------------------------------------------------- ________________ તૃતીય વ उद्धारयुगाथा - कदलीछल्लि छंकुई, अम्बुजछद्दिम-अपि छुछु मन्यते । छलिएण छइल्लप्रिया तेन विना छडचलेन छप्पण्णा ||२३८ || વીજળી જેવા ચપળ એવા તે છેલ વિના, ચતુર એવી તેણી છેલની પ્રિયા કેળની છાલને કોવચ જેવી માને છે અને કમળની સેજને-પથારીનેય કૌવચની જેવી માને છે. छवडी चर्म, छप्पंती नियमो यत्र लिख्यते पद्मम् । तनुके छउयच्छिक्कोलिया, छमलओ च सप्तच्छदे ॥३११॥ छवडी— चर्म - चामडु - चामडी - छप्पं ति - षट्पक्ति-जेमा छ लींटीओ दोरीने कमळ आलेखवुं पडे एवो एक प्रकारनो नियम ૧૭૯ छड्डु – छड्डुइ - छर्दति - मुञ्चति -छांडे छे [ ८-४-९१ ] छज्ज - छज्जइ - राजते - छाजे छे-शोमे छे [ ८–४–१०० ] આ બન્ને ધાતુઓને, ધાાદેશના પ્રકરણમાં આપેલા છે તેથી અહીં નથી મતાવ્યા. उाडुरगुगाथा यस्य कृते छप्पंती करोषि छउयअङ्गि ! सोऽपि तव कृते । छमलयतले छिक्कोलिओ न मुञ्चति मृगछवडिं ॥२३९॥ પાતળા અ’ગવાળી હૈ ! જેમાં કમળને આલેખવુ પડે એવા ઇતિના નિયમે તુ' જેને માટે કરે છે, તે પણુ, તારા માટે પાતળા થયેલા, સાઇડના વૃક્ષની નીચે રહેતા, મૃગચમને છોડતા નથી. छठय छिक्कोलिय } –पातलुं-तनु-छोयुं छमलभ - सप्तच्छद - सादडनुं वृक्ष स्कन्दे छडक्खरो अपि खलु, छासी तक्रे, ऋक्षके छारो । छाही खे, छाईओ मातरः, लघुकमत्स्यके छिद्दो ||३१२ ॥ छडक्खर -- षडक्षर-स्कन्द छासी - छाश - तक्र छाही – गगन छाइ - माता - देवी - जगदंबा छार-रींछ छिद्द – नानुं माछ छाही - 'छाया' अर्थ वाळो 'छाही' शब्द, संस्कृत 'छाया' ऊपरथी नीपजावेलो छे [ ८-१-२४९ ] Page #517 -------------------------------------------------------------------------- ________________ ૧૯૦ ઉદાહરણગાથા छाइ - छडक्खर - छाहोमणीन् न प्रणमसि कथय कस्य कृते । छासीहारिणि ! दुहितः ! छारशिरः ! छिद्दगन्धवति ! ॥ २४०॥ દેશીશબ્દસ ગ્રહ છાશ લઈ જનારી ! રીછના માથા જેવા માથાવાળી ! અને नाना भाछसा लेवी गंधारी-गंधवानी - ! हे हीउरी ! तु गहुभ्याने, સ્કંદને અને ગગનમણિ-સૂર્ય-ને શા માટે નમતી નથી ? એ કહે. छिल्ली शिखायाम्, छितं स्पृष्टे छिन्वं कारिमम्, इक्षुदले छिवियं, छिल्लि - शिखा - चोटली छित्त --- स्पृष्ट- स्पर्शायेल-अडी रहेल छिण्ण छिण्णाल छिण्णा छिण्णाला -छिनाळवो-जार पुरुष छिन्नकालकालना नियमने छेदनार तोडनार वा छिन्नाचारआचारना नियमने छेदनार -- तोडनार - छिनाळवी - छिन्नकालाकाळना नियमने छेदनारी अथवा छिन्नाचारा - आचारनी नियमने छेदनारी- छिनाळ स्त्री जारेषु छिष्ण-छिण्णाला । वाहलीइ छिछोली ||३१३॥ छिव्व - कृत्रिम - बनावटी छिविय - शेरडीनो कटको छिछोलि पाणीनुं नानुं नानुं पाणीनो नानो वहेळो छिण्ण-छिण्णाला भन्ने शब्दनो अर्थ अताववा भूणभां जारे એમ એકવચન જ કહેવું ઉચિત છે છતાં નારે એમ એકવચન ન કહેતાં જે નારેલું એમ બહુવચન મૂકેલ છે તે મહુવચન એકશેષવાળું સમજવાનું છે એટલે તેમાં નરજાતિ અને નારીજાતિ બન્નેને સમાવેશ થઈ જાય છે માટે ઉક્ત બન્ને શબ્દોને સ્ત્રીલિંગી પણ સમજવાના છે. छिछोलि 'छिंछ।सिनो अर्थ मताववा भूणभां वाहलो शब्द आपेसो छे. पाणीनो नानो वहेलो अर्थवाणी भी वाहली शब्द पशु देशी ४ છે એમ આગળ કહેવાતુ છે. चाहली शहना अर्थ वहोलो वाहलि-विरया [ वर्ग नानो प्रवाह मे अर्थ भां वहोल सूर्य वयन या प्रमाणे छे : लघुजलव सातम गाथा १४८ ] अर्थात् पाणोनो वालि भेने विरय मेम त्रयु शम्हो छे. Page #518 -------------------------------------------------------------------------- ________________ તૃતીય વગર ૧૮૧ Bारगाथाछिव्वस्नेहा छित्तछिल्लि छिविपण भोलिऊण शिशुम् । यत चलसि घटकरा त्वं छिण्णे ! छिछोलियाइ छिण्णालो ॥२४॥ છિનાળવી હે! અડકી રહેલ ચેટલીવાળાનાના બચ્ચાને શેરડીને કટકે આપીને ભેળવી હાથમાં ઘડે લઈ બનાવટી સ્નેહવાળી તું ચાલવા માંડી છે, કારણ કે તારે જાર-છિનાળ–પેલા પાણીના નાના નાળામાં-વહેળામાં છે. छिप्पीरं च पलाले, छिप्पालो सस्यसक्तवृषभे। छिल्लरं अपि पल्बलके, मुखविकूणे च छिव्योल्लो ॥३१४॥ छिप्पीर–पलाल-पराळ-चोखानु घास । छिल्लर----छिल्लर-खाबोचियुं-क्यारो छिप्पाल-ताजा लीला घासमा आसक्त । छिन्योल-'छि' एवो बोल-निंदा बताववा एबो बळद-आखलो __ मोढ संकोचवु-बगाडवु-मुखद्वारा थतो निंदासूचक आकार छिन्योल्ल-भीत संग्रहकारो छिचोल्ल ने निंदा बताववा संकोचेलु मोटुज मेम मतावे छे. हेमचंद्र 21 ने जियासू५४ तरी नांध છે ત્યારે જ સરકારે આ શબ્દને મુખનું જ વિશેષણ બતાવે છે એટલે એ બેમાં ભેદ છે. छिव-छिवइ-स्पृशति-स्पर्श करे छे-छूए छे [८-४-१८२ ] छिह-छिहइ-स्पृशति-स्पर्श करे छे-छूए छे ८-४-१८२ ] આ બે ધાતુઓને ધાવાદેશના પ્રકરણમાં નેધ્યા છે માટે અહીં નથી નેંધ્યા. २९गायातव कृते बाष्पैः सा छिल्लरयं भरति दुष्ट ! त्वम् । छिन्वोल्लेण ताम् ईक्षसे छिप्पीरतमिव छिप्पालो ॥२४२॥ દુષ્ટ હે ! તેણે તારે માટે આંસુઓથ ખાબોચિયું ભરે છે ત્યારે તાજા લીલા ઘાસમાં આસકત થયેલે આખલે જેમ પરાળ તરફ મોઢું સંકોચે છે તેમ તું તેણીની તરફ જોતાં મોટું સંકેચે છે. छिप्पालुय-छिक्कोअण-छिहंडया पुच्छ-असहन-दधिसराः। छिण्णोन्भवा च दूर्वा, तथा छिण्णच्छोडणं शीघे ॥३१५॥ Page #519 -------------------------------------------------------------------------- ________________ ૧૮૨ દેશી શબ્દસંગ્રહ छिप्पालुय-पूंछड्डु छिण्णोन्भवा-छिन्नोद्भवा-छेद्या-काप्याछिकोअण-असहन-सहन न करी शके ते छतां उद्भव पामनारी-उगनारी-दूर्वा छिहंडय-दधिसर-दहींनी तर-मस्तु-मट्ठो -धरो छिण्णच्छोडण-शीघ्र-जलदी-तरत ઉદાહરણગાથા— वरछिप्पालुय ! छिण्णोब्भवा-छिहंडेहिं धवल ! पुष्टोऽसि । छिण्णच्छोडणगमने हक्काछिक्कोअणो भव इदानीम् ।।२४।। ઉત્તમ પંછડાવાળા હે ધવલ-બળદ ! તું ધરે ખાઈને અને દહિસરદહીની તર-મહૂ–પી પીને પુષ્ટ થયો છે તે હવે શીધ્ર જવામાં હાકને ન સહન કર એ તું થા અર્થાત તને ચલાવવા માટે હાક ન મારવી પડે એ તું થા. दधिके छिहिंडिभिल्लं', छिछटरमणं च मिंचण-मिषण-क्रीडा । छंदं बहुके, बलाकायां छुई, लिप्तके छुहियं ॥३१६॥ छिहिंडिभिल्ल-दहीं छुद-बहु-घj छिंछटरमण-आंखो मींचवानी रमत- छुई-बलाका-बगली 'आंखमींचामणी' नामनी रमत छुहिय-सुधित-(सुधा-चूनो. चूनो चोपडेल होय ते सुधित) लोपेल-धोळेलु -धोळ करेलु महागाथाछुदघनच्छुहि नभः उडीनछिहिंडिभिल्लधवलछुई । यावद् भूतं तावत् तया छिछटरमण सखोभिः कृतम् ॥२४४॥ જ્યાંસુધી દહીં જેવી ધળી બગલીઓ આકાશમાં ઊડતી હતી અને ઘણું મેઘેથી આકાશ લીંપાયેલું હતું ત્યાં સુધી તેણીએ સખીઓની સાથે આંખમીંચામણીની રમત કરી. १ सरखावो “दहिए चिरिडिहिल्लं' (वर्ग ३ गा० ३००) अर्थात् 'चिरिड्डिहिल्ल' भने 'छिहिंडिभिल्ल' ए बन्ने शब्दोनो समान अर्थ छे अने एमना उच्चारणमां पण विशेष अंतर नथी. ए बेमांथी कोई एक शब्द, बोजा शब्दना विकृत उच्चारण द्वारा नोपजेलो जणाय छे. Page #520 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ १८3 छुरिय-छुरमड्डि-छुछुमुसया मृत्तिका-छुरहत्थ-(क्षुरहस्त)-अरतिषु । छेडी लघुरथ्यायाम, छेलो स्तोकप्रसनमालायाम् ॥३१७॥ छुरिया-माटी छेडी-छिद्र-छींडु-मानी शेरी छुरमड्डि-क्षुरमर्दि-छुग-अस्त्रा-वडे मर्दन- छेली-थोडा फूलवाळी माळा ___ मुंडन-करनारो-हजाम-नापित छुरहत्थ-क्षुरहस्त-हाथमा छुरा-अस्त्रा -वाळो-हजाम-नापित छुछुमुसय -अरति-रणरणक-उत्सुकताउत्कंठा-ने लीधे थती बेचेनी छुरहस्थ-भूगमा छुरमड्डिन। म मता! छुरहत्थ शम् भूटा છે. પરંતુ રથ શબ્દ પણ દેશી છે. અને તેને પર્યાય બતાવવાની રીતે મૂળમાં નેધી બતાવ્યા છે. GIS२४ाथा-- युक्तं छुछुमुसय करोषि छुरमड्डियाए छुरहत्थ!। छली चैव अनुरूपा छुरियाघटितस्य छडियक्षस्य ॥२४॥ म! मी भाटे अति-मेयेनी-४२ छ-मनुसते ઠીક છે. માટીથી બનાવેલા છીંડીના-નાની શેરીના-ચક્ષને ચેડાં કૂવાળી માલા જ એગ્ય છે. छेत्तरं अनव्यशूर्पादि, छेभओ हस्तबिम्बे । छागे छेलओ, क्षेत्रजागरे छेत्तसोवणयं ॥३१८॥ छेत्तर-जून सूपड वगेरे उपकरण छेभभ-हाथy बीबुं-हाथनो छाप-यापो छेत्तसोवणय-क्षेत्रस्वपनक-खेतरनी चोकी माटे खेतरमां जागता सुवू खेतरमा जागवू ઉદાહરણગાથા मषिछेभइल्लवसनां परिहत्य छेत्तरं इव मां भगिनि ।। तस्याः कृते स छेलो निशि ब्रजति छेत्तसोधणमिषेण ॥२४६॥ छेल+-छेलअ -छाग-बकरो Page #521 -------------------------------------------------------------------------- ________________ ૧૪૪ દેશીશબ્દસ ગ્રહ હે મહેન ! મષના થાપાવાળાં કપડાવાળી મને જૂનાં સૂપડાં વગેરે ઉપકરણાની પેઠે તજી દઈને તે અકરે-બકરા જેવા જડ, તેણીને માટે રાત્રે ખેતરમાં જાગવાને માને જાય છે. छोन्भो पिशुने, दासे छोइओ, अप्रिये छोन्भत्थं । छोन्भ - पिशुन - खळ माणस જોડ્ય—ાસ-ચાર } —ાપ્રિય-મળવમતું છોન્મ પહેલાના દેશોજોગોમાં એ ઘુલઃ આવા પાઠ છે. આ પાઠ જોઈને કેટલાક ફેશી સંગ્રહારો વહ શબ્દના અર્થ કરતાં ઠગાયા છે, કુહ શબ્દ લુજી માત્ત અથ માં છે અને લોજ ના અમાં પણ છે. ઠંગાયેલા એ રેસીપ્રદ્દારોપ ઉક્ત બે અથ માંથી અહી' લોજ અને લીંધે અને પેાતાના કેશેામાં નાંધ્યુ કે છોો ઇહો. આમ નાંધ્યા પછી તેઓએ વર્લ્ડ ની વ્યાખ્યા કરતાં જણાવ્યું કે ઘરુ એટલે પિયા-જ્ઞોજ અને ઉદાહરણ પણ એ અને બંધબેસે એવુ આપ્યું. પરંતુ અમે તે સારામાં સારા દેશોકેાશાનું પર્યાલાચન કર્યુ છે અને એમ ખરાખર તપાસ કર્યા પછી જ હોમ ! અથ વિશન-વ માળલ-જીજ્જો એમ નેાંધ્યું છે અને ઉદાહરણ પણ એ અને ઘટે એવુ આપ્યુ છે. छोन्मत्थ छुमत्थ આમાં કેણુ ખરૂં છેઅને કાણુ ખાટુ છે ? એ તે તે જ જાણે જેઓ બહુદશી હાય અર્થાત્ આવા વિવાદવાળા સ્થળેામાં મહુદશીને પ્રમાણુરૂપ સમજવા. ઉદાહરણગાથા तस्याः कटिभववस्त्रं उत्तरीयं कृत्वा मम दर्शयन् । શિ પિત્ત અટ્ટ અપ'ને છોા ! હોમ ! હોલ્મર્ત્ય ર૪] તેણીના કટિવને ઉત્તરીયરૂપે કરીને મને દેખાડતા હૈ ! ચાકર ! હું ખળ ! તુ હવે શુ નિંદનીય-અણુગમતુ -કરીશ. १ 'भण' शब्द 'गाळ' अर्थने तथा 'निंदा' अर्थने सूचवे छे. तेना संवाद माटे जुभो पाइअसद्दमहण्णव' मां 'अण' शब्द. Page #522 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ ૧૮૫ અહીં ૬૬ અvi એ પાઠાંતર છે. તેને અર્થ અ વીકુ થાય છે. અને એ અર્થ પણ સંગત છે. [ આદિમાં છવાળા એકાWક શબ્દ પુરા થયા ] आदिमां 'छ'वाळा अनेकार्थ शब्दोःछटो जलच्छटा-शीघेषु, छाओ च बुभुक्षित-कृशेषु ॥३१९॥ છંટ–૧ પાળીના છાંટા–ાળીનો છંટવ | છ–૧ મુદયો ૨ ફૂવો–વાતો २ शीघ्र-उतावळो છામ– --સંસ્કૃત છાત ઊપરથી આ આગ શબ્દ ઊપજી શકે એમ છે અને અર્થમાં પણ વાંધો આવવાનો નથી છાતો ગુદરા ક્ષણ મુતવમૂત્ર માઘ સર્ગ ૫, રોગ ૨૩] એ પદ્યમાં માઘ કવિએ પોતે છાત શબ્દને વાતૐ-રા' અર્થમાં વાપરે છે. અર્થાત “પાતળા” અર્થમાં છાત” શબ્દ પ્રયોગ માઘ જેવા સુપ્રસિદ્ધ કવિએ કરેલો છે. અને એ “છાત” ઉપરથી “છા” શબ્દની વ્યુત્પત્તિ થઈ શકે એમ છે છતાં તેને આ દેશીશબ્દસંગ્રહમાં કેમ નંધ્યું ? સમાજૂ અનર્મળ [ધાતુપાળ પૃ૦ ૧૭૦ ધાત્વક ૬ દિવાદિ ગણુ અર્થાત “છે” એટલે અંત કરે-વિનાશ કરે-છેદી નાખવું એ અર્થવાળા આ “છે ધાતુ દ્વારા સં. “છાત” શબ્દ નીપજે છે માટે “છાત” શબ્દના મૂળ ધાતુ પ્રમાણે તેને “છિન્ન-છેરાયેલું –અર્થ જ બરાબર છે પાતળા અર્થમાં તેને પ્રયાગ, “છાતીના મૂળ ધાતુ પ્રમાણે બરાબર નથી અર્થાત્ સં“છાત” શબ્દ ઊપરથી નીપજતાં છાઅ” શબ્દ પાતળા અર્થમાં પ્રસિદ્ધ નથી માટે જ તેને અહીં “પાતળા” અર્થમાં દેશી તરીકે નોંધી બતાવ્યું છે. શં–ધાતુઓના અનેક અર્થો છે. એ ન્યાયે “છાત નો મૂળ ધાતુ પાતળું કરવું અર્થવાળે કેમ ન હોય? અને હોય તો પછી “છાત” શબ્દ પણ “પાતળા” અર્થવાળો થયો અને એ ઊપરથી “છાઅ” શબ્દ વ્યુત્પન્ન થાય એટલે પણ અહીં છાઅને નેધવાની શી જરૂર ? વળી માઘ કવિને જે ક આગળ બતાવ્યું છે તેમાં તે “છાત’ને ‘પાતળું” અર્થ છે જ. Page #523 -------------------------------------------------------------------------- ________________ ૧૮૬ દેશી શબ્દસંગ્રહ સમા–“ધાતુઓના અનેક અર્થો છે” એ ન્યાય તે બરાબર છે પરંતુ એને ઉપગ કાંઈ આપણું ઈરછા પ્રમાણે ન થાય અર્થાત્ આપણે જેમ ઈચ્છિએ તેમ ધાતુના અનેક અર્થો ન કરી શકાય; કિંતુ ધાતુઓના અનેક અર્થો એ ન્યાય ઊપર લોકપ્રસિદ્ધિને અંકુશ છે એટલે લોકોમાં જે ધાતુ, જેટલા અર્થમાં પ્રસિદ્ધ હોય તેટલા અર્થમાં તે, અનેક અર્થવાળે કહેવાય. આ રીતે જોઈએ તે છાતીને મૂળ “છે ધાતુ લેકમાં “છેદવા અર્થમાં જ પ્રસિદ્ધ છે નહિ કે “પાતળા” અર્થમાં. વળી, માઘ કવિનો જે દાખલે બતાવવામાં આવે છે તે પણ બરાબર નથી. કારણ કે એ એક દાખલા સિવાય લેકમાં કયાંય “છાત” શબ્દ “પાતળા” અર્થમાં નથી વપરાયે તેમ મા સિવાય બીજા કોઈ કવિઓએ પણ છાતને “માતા” અર્થમાં પ્રચંગ નથી . એ ઊપરથી એમ સપ્રમાણ થાય છે કે “છાત” શબ્દ “પાતળું' અર્થમાં પ્રસિદ્ધ નથી માટે જ એ ઊપરથી વ્યુત્પન તથા “છાઅ” શબ્દને “પાતળું” અર્થ કેમ થઈ શકે ? આમ છે માટે “છાઅ” શબ્દને પાતળા” અર્થમાં અહીં દેશી તરીકે નેંધી બતાવ એ ન્યાયપ્રાપ્ત છે. આ વિશે વધારે લખવાથી શું ? धान्यादीनां मलने गोमय-वस्त्रेषु तथा छाणं । छाया कोर्ति-भ्रमरीषु, छारयं इक्षुशल्क-मुकुलेषु ॥३२०।। છાન–૧ ધાજો રેને મઝવું ૨ | હાચ–૧ થી ૨ મનની गोमय-छाण ३ वस्त्र-कपडु छारय -१ शेरडीनो कटको अथवा शेरडोनी ___कातळी २ कळी કાળી–કેટલાક શીર્વહૃાો “છાણને બદલે “છા પાઠ નેંધી બતાવે છે. छाइल्लो च प्रदीपे सदृशे ऊने सुरूपे च । છિદ્ર-ટીપુ છિર, છિદં શિવ-છત્ર- પુ રૂરશા જા–૧ છાયાવાઝો-રીવો ૨ સરહ્યો | ઝિર–૧ છિદ્ર- િર ોટરી ३ ऊपो ? छाया-कांति-कांतिवाळो छिंड -१ शिखा'-चोटलो २ छत्र -પુes । 'छेड ३ धूपर्नु यंत्र-धूपधाणु १ जुओ वर्ग १ गा. १७४ । Page #524 -------------------------------------------------------------------------- ________________ ૧૮૭ તૃતીય વર્ગ छिल्ल-केठलाक संग्रहकारो छ, 'छिee' मेटले पाउनु मत२' छिप्पं भिक्षा-पुच्छेषु, स्पृष्ट-क्षुतेषु छिक्कं च । छिवओ समूह-नीवीषु, छिछओ देह-जारेषु ॥३२२॥ "छिप्प-१ भिक्षा २ 'पूंछडु छिवभ-१ समूह २ नोवी-नाडी छिक-१ स्पर्शायेल २ छींक-छींकवु छिछअ-१ देह-शरीर २ जार पुरुष छिछअ-हैसंग्रहकारो छान महसे छिछ्य' नांधे छ અને તેને અર્થ “કાચું ફળ” બતાવે છે અને એ વિશે નીચેનું ઉદાહરણ मापे छ : "दुहितुः प्रथमगर्भमिव रक्षति उत (पश्यत) आता गृहिणी । तुम्ब्याः प्रथमनिर्गतम् आबन्धुरबन्धनं छिछ' ॥ [ ] “જુઓ-નજર કરો પ્રથમ નીકળેલા અને સુંદર ડીંટના બંધનથી થડા બંધાયેલા એવા તુંબીના કાચા ફળને, આદરવાળી ગૃહિણે દીકરીના પ્રથમ ગર્ભની પેઠે સાચવે છે.” छिप्पंती व्रत-उत्सवभेदे, पिष्टेऽपि छिप्पिडी।। छिक्कोट्टली च पदरव-पादमर्द-छगणखण्डेषु ॥३२३॥ *छिप्पंती-१ विशेष प्रकारचें व्रत २ । छिकोट्टली-१ पगनो अवाज-छीकोटो विशेष प्रकारनो उत्सव करवो २ बे पगवडे धान्यने मसळवू छिप्पिडो १ विशेष प्रकारचं व्रत २ ३ छाणानो टूकडो विशेष प्रकारनो उत्सव ३ पिष्ट-पीठ -चोखा वगेरेनो लोट छिप्पंदूरं गोमयखण्डे तथैव विषमे । शिशु-शशिषु छुद्दहीरो, छेओ अन्ते देवरे च ॥३२४॥ छिप्पंदूर-१ छाणानो टूकडो २ विषम-सम नहि-वांकुचुकुं छुद्दहोर-क्षुद्रहोर-१ मानो होरो-बालक २ नानो हीरो-चंद्र छेभ--१ छेद-छेडो-अंत-नाश २ देर-दियर १ जुओ 'छिप्पाल' वर्ग ३ गा० ३१४ तथा 'छिप्पालुय' वर्ग ३ गा० ३१५ । २ सरखावो 'छप्पंती' वर्ग ३ गा. ३१११ Page #525 -------------------------------------------------------------------------- ________________ ૧૮૮ દેશી શબ્દસંગ્રહ छेधो स्थासक-चौरेषु, शिखा-नवमालिकासु छेडा अपि । छोहो गण-विक्षेपाः छोभाइत्ती अस्पृश्य-द्वेष्यासु ॥३२५॥ 'छेध–१ 'हाथनो थापो २ चोर । छोह-१ गण-समूह २ क्षोभ-विक्षेप *छेडा-१ शिखा-चोटली-२ नव- छोन्भाइत्तो-१ अस्पृश्या-नहि अडकवा मालिका-नोमाली के नोमालीनी वेल जेवो २ द्वेष्य-द्वेष करवा योग्य द्वषपात्र [આદિમાં છવાળા અનેકાર્થી શબ્દો પુરા થયા] हवे आदिमां 'ज'वाळा एकार्थक शब्दो:जंगा गोचरभूमिः, जच्चो पुरुषे, तुषे जंभो । जयणं हयकवचे, जरंडो वृद्ध, जण्हली नीवी ॥३२६॥ जंगा-~-जग्या-गायोने चरवानी जग्या- । जयण-जीन-घोडानुं जीन-बख्तर गोचर जरंड---जरठ-जरडो-घरडो माणस जच्च-जात्य-जातिवंत-पुरुष जण्हली-नीवी-नाडी जंभ-तुष-फोफु जरड-मीन देशीसंग्रहकारो '१२७ने महसे '०४२७' ५४ मताव छ. ઉદાહરણગાથા जयणेहिं हयाः, ग्रामाः जंगाहिं, कणाश्च जभभावेन । महिलाः जण्हलोहिं शोभन्ते गेहा जरंडजच्चेहिं ॥२४८॥ ઘોડાઓ જીન વડે-બખ્ત વડે–ભે છે. ગોચરો હોય તે ગામે શેભે છે. ફેફાં વડે દાણાઓ શોભે છે, સ્ત્રીઓ નાડીઓ વડે સારી લાગે છે અને ઘરડા પુરુષો વડે ઘરે શેભે છે. जडियं खचिते, जगलं पङ्कसुरायाम्, जंबुलो च वानीरे । लाङ्गलशिखायां जवणं, जडे जंभल-जहाजाया ॥३२७।। १ सरखावो 'छेभअ' वर्ग ३ गा० ३१८ । • सरखावो ‘छिंड-छेड' -वर्ग ३ गा०३२१ तथा 'छिल्लो'-वर्ग । गा०३१३ । Page #526 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ ૧૮૯ अडिय-जटित-जडेलु-खचित-(ख+चित | जवण--हळनी ऊपरनो भाग-हळनी टोच -ख-खाली जग्या, चित-भरी देवू) | जंभल ।-अड-मूरख जगल-पंकिल सुरा-चोक्खं नहीं पण जहाजाअ -यथाजात-जन्मती वखते आविल-डहोळायेल-मद्य जेवो हतो तेवो-जड मूरख जंबुल-बानीर-नेतरतुं झाड-नेतर जगल-भात संग्रहकारो'T'नो मथ ५ वाजे। स२।' मताव छे. जंबुल-सातवाहन नामनो संघ२ मुख'नो अर्थ 'भानु मान-पात्र मताव छ. जगर-०४२'नो अर्थ 'सना-मन्त२' छ भने मे ४२' શબ્દ દેશી નથી પરંતુ સંસ્કૃતસમ છે. जप-जंपइ-कथयति-जल्पति-कहे छे [८-४-२] जव-जवइ-यापयति-यापन करे छे-वीतावे छे [८-४-४०] એ બને ધાતુઓને ધાત્વાદેશના પ્રકરણમાં નોધેલા છે માટે અહીં નંધ્યા નથી. ઉદાહરણગાથાमणिजडियवासभवने जगल जंबुलगृहोचितं नयन् । जहजाय ! कस्मात् लज्जसे जवणउचितहस्तजंभलत्वेन ॥२४९॥ નેતરના ઘરવાળાને ગ્ય એવી પંકવાળી સુરાને, મણિઓથી જડેલા વાસભવનમાં લાવતો તું હે જડ! શું કામ લાજે છે ? તારે લાજવાની જરૂર નથી, કારણ કે, તારે હાથ હળની ટોચને એગ્ય છે અને તેથી તું જડતાવાળે છે. जहिमा विदग्धगाथा, जवय-जवरया यवाङ्कुरे । जंघामओ च जंघालुयम्मि, जंबालयं च जलनीली ॥३२८॥ जहिमा-यथा+इमा यथेमा-पंडिते रचेली जंघामअ 7-जंघाल-आंघोथी चालनार जंघालुअ -मात्र चालोने आजीविका गाथा-उदाहरणरूप गाथा करनार-खेपियो जवय र जवारा-जवना अंकुरा अवरय जंबाल-जम्बाल-जलनीली-पाणीनी लील-शेवाळ Page #527 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ जंघालुअ-धायुम' श६ ५४ देशी छ भने पर्याय मतावानी ઢબે તેને તેંધી બતાવ્યા છે. जलनीली-raनावी सह सस्कृतमा प्रयतित नाय तो तर પણ દેશ્ય સમજ. ઉદાહરણગાથા– जंघालुए ! नदीतटं गता असि यत् तव तनौ जंबालो। तथा जवरयगोप्यः तव जहिमं तत्र गायन्ति ॥२५०॥ त्वं जवयगौरकाङ्गी स्मृत्वा जंघामओ भूत्वा व्रज । जलणोलिदुर्गमार्गः न विजृम्भते प्रावृड् यावत् ॥२५॥ ખેપ કરનારી ! તારા શરીર ઉપર પાણીની લીલ એંટી છે અને જવારાની રખેવાલીઓ ત્યાં-નદી કાંઠે—તારા સંબંધમાં વિદગ્ધરચિત ગાથા ગાય છે તેથી એમ જણાય છે કે તું નદીને કાંઠે ગયેલી છે. જવારા જેવી ગૌર શરીરવાળીને સંભારીને તું ખેપિયે થઈને જા; જ્યાં સુધી ચોમાસું નથી બેઠું ત્યાં સુધી શેવાળને લીધે ન ચાલી શકાય એ રસ્તો નથી થયે. १ आचार्य हेमचन्द्रे पोतानी अन्ययोगव्यवच्छेदबत्रीशीमां 'जङ्घाल' शब्दने अहीं जणावेल अर्थमां ज वापर्यो छे : "लोम जङ्घालतया समुद्र वहेम-चन्द्रद्युतिपानतृष्णाम्" ॥३१॥ स्याद्वादमञ्जरी पृ०२३८ पूना. जच्छंदओ स्वतन्त्रे, जक्खरत्ती च दीपाली। जण्णोहणो निशाचरे, जंघाछेओ च चत्वरके ॥३२९॥ जच्छंद. 7-यच्छन्दक-जे गमे ते जणोहण-यज्ञावहन-यज्ञने हणनार-राक्षस अच्छंद करनारो-गमे तेवा छंद जंघाछेअ-जवाछेद-जे स्थान आवतुं __वाळो-स्वतंत्र-स्वच्छंदी जोईने जंघा छेदाय एटले जल्दी न जक्खरती-यक्षरात्री-यक्षोनी रात्री-दीवाळी । उपडे ते स्थान-चोक ઉદાહરણગાથાमणिवलयैः कुर्वती जंघाछेयम्मि जक्खरत्ति इव । जण्णोहणाण अपि त्वं निशि जच्छदेण किं दरसि ? ॥२५२।। Page #528 -------------------------------------------------------------------------- ________________ जरलवियामडियो તૃતીય વર્ગ ૧૯૧ રાક્ષસને પણ જાણે મણિનાં વલ-બલોયાં દ્વારા ચોકમાં દીવાળી કરતી–પ્રકાશ કરતી-તું રાત્રે સ્વછંદથી શા માટે કરે છે ? विद्रविते जगडिओ, जंभणअ-आदिः यथेच्छभणक-आदिः। जरलद्धिय-जरलविया ग्रामीणे, ऊरुके जहणरोहो ॥३३०॥ —an૪-રર્થના પામે जभणभ-यद्भणक-जेवू इच्छे तेवू बोलनार-यथेष्टवक्ता ગાજરોદ–અષનોદ-ગાનમાંથી–હના आगला भागमांथी-पेडुमाथी-ऊगनार -ऊरु-साथळ કિમળમ-ગાદિ છમરિ-આઈ-આ બને શબ્દ સાથે મૂળમાં ગઈ –આદિ-શબ્દ જોડેલે છે માટે જંમળાની પેઠે કાપજી કછમવિર વગેરે બીજા પણ અનેક શબ્દ સમજી લેવા. જપિછઅન્ય-અપિ-ઈચ્છક–ગમે તેની ઇચ્છા કરનાર અથવા યપ્રેક્ષક-જે ગમે તે વસ્તુને જેનાર. પશ્કિરમગિર– પ્રેક્ષકમાર્ગક-જેને જેને પખે તેને તેને માગનાર ઈત્યાદિ. કમળ-કેટલાક સંત્ર માને બદલે મામા એ શબ્દ નોંધે છે. जअड-जअडइ-त्वरते-शीघ्र करे छे-झट करे छे-त्वरा करे छ । ૮િ-૪-૧૭૦] આ ધાતુ, ધાત્વાદેશના પ્રકરણમાં નેંધી બતાવ્યું છે માટે અહો નોંધ્યો નથી. ઉદાહરણગાથાजरलद्धिआइ द्रष्ट्वा पवनम्रसमानअंशुक जहणरोह। ओ ! कामशरजगडिया जरलविया भवन्ति जभणया ॥२५३॥ જુઓ-કામના બાણોથી કદર્થના પામેલા ગામડિયાઓ, પેલી ગામડિયણના સાથળ ઉપરનું વસ્ત્ર પવનથી સરી પડેલ હોવાથી ઉઘાડા સાથળને જોઈને જેમ ફાવે તેમ બેલે છે. जहणूसवं अर्धारु, जंकयमुकओ अल्पसुकृतग्राह्ये । जाडी गुल्मम्, जाई सुरा, कपित्थे जाऊरो ॥३३१॥ Page #529 -------------------------------------------------------------------------- ________________ ૧૯૨ દેશી રાદસંગ્રહ जहणूसव-अर्धऊरु-अडधा साथळसुधी । जाडी-जाडो-गुल्म पहेरवान वस्त्र-जांघियु-चड्डी जाई-सुरा-दारु जंकयसुकअ-यत्कृतसुकृत-थोडा सुकृतथो । जाऊर-कोठं ग्रही शकाय एवो-थोडा सुकृतथो वशमां भावे तेवो ઉદાહરણગાથા जाऊरजाडिकण्टकस्फट्टितजहणसबा अपि तेन समम । जाईलुब्धा ब्रजसि जंकयसुकया असि त्वं पुत्रि ! ॥२५४ હે પુત્રિ ! તારું જાઘિયું કઠાની જાડીના કાંટામાં ભરાવાથી ફાટી ગયું છે છતાં દારુમાં લુબ્ધ થયેલી તું તેની સાથે જાય છે તેથી એમ જણાય છે કે તું શેડા જ સુકૃતથી તાબે થા એવી છે અર્થાત થોડુંક મનગમતું મળે તેટલામાં તું તાબે થનારી છે. जालघडिया शिरोगृहे, जिग्घियं 'ओसिंघिय' अर्थे । जिण्णोब्भवा च दूर्वायाम्, जीवयमई च व्याधमृगी ॥३३२॥ आलघडिया--जालघटिता-माथानु घर- जिष्णोब्भवा--जीर्णोद्भवा-जीर्ण थया पछी ऊपरनु घर-जाळीमोथी बनावेलो फरीवार उगनारी-दूर्वा-धरो घरनो ऊपलो माळ--अगाशी जीवयमई - जीवितमृगी-व्याधमृगीजिग्घिय--जिघ्रित-सुंघेलु व्याधे बनावेली हरणी-हरणोने पकडवा माटे शिकारीए बनावेली बना वटी पण जीवती लागे तेवो मृगी-हरणी जिमिय–'जिमिय' एटले जमायेलं-खाधेल-आ शब्द, 'भुज' धातुने स्थाने वपराता 'जिम' धातु जारथी आवेलले छे [८-४-११०] जीह-जोहइ-लज्जते-लाजे छे-शरमाय छे [८-४-१०३ ] આ ધાતુ ધાસ્વાદેશના પ્રકરણમાં કહેલ છે તેથી અહી નેધેલ નથી. १ सरखावो 'छिण्णोब्भवा' गा० ३१५ ।। २ संस्कृत धातुसंग्रहमा "चमू छमू जमू झमू जिमू अदने" [धातुपा० पृ. ४७ धात्वंक ३८१-३८४] नोंधीने वैयाकरणोए 'खावा' अर्थनो सूचक 'जिमू' धातु जणावेलो छे. तेनुं भूतकृदन्त जिमितम्' थाय, ते ऊपरथी, प्राकृतशैलीए वर्णविकार करतां 'जिमिअं' पद ऊपजी शके छे. २ संस्कृत धातुसंग्रहमा 'ह्रींक लज्जायाम्' [ धातुपा० पृ० १६३ अदादिगण धात्वंक ४ ] धातु छे. तेनुं वर्तमानकाळमां 'जिह्वेति' रूप थाय छे. ए रूपना ( जिह्न+ एति ) 'जिह्र' अंगमां प्राकृतशैलीए वर्णविकार करतां 'जोह' पद ऊपजे छे अने ए रीते प्राकृतमां प्रतीत 'जोह' धातुनी निष्पत्ति छे. Page #530 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ ૧૯૩ ઉદાહરણગાથા– जालघडियाइ यावत् तां न पश्यसि जीवयमई इव मदनस्य । तावत् भ्रम हरिण इव त्वं कुलटाजिण्णोमवाउ जिघ्रन् ।।२५५॥ ઉદાહરણગાથા– મદનરૂપ વ્યાધિની વ્યાધમૃગી જેવી તેણીને અગાશીમાં જ્યાં સુધી તું નથી ત્યાંસુધી હરણની જેમ કુલટા સ્ત્રીએરૂપ ધરીને સુંઘતે सुधता (तु) सभ्या ४२. जुण्णो छेके, जुयलो तरुणे, अपरिग्रहे जुजुरुडो । जुलिय-जुरुमिल्ला द्विगुणित-गहनाः, यो च बप्पीहे ॥३३३।। जुण्ण-छेक-चतुर जोर्ण-वयोवृद्ध- जुयलिय-युगलित-जोटावालु-द्विगुणित अनुभवी -बेवर्ल्ड जुयल-युवक-तरुण-जुवान जुरुमिल्ल-गहन जुजुरुड-परिग्रह विनानो जूयअ-बपैयो-चातक जुरुमिल्ल-गोपाल नामनो देशीसंग्रहकार 'जुरुमिल्ल' ने बदले 'जूरुमिल्लय' शब्द नोंधे छे. जूरव-जूरवइ-वञ्चति-वांचे छे-ठगे छे. आ धातु, धात्वादेशमा प्रकरणमां कहेलो. छे [८-५-९३ ] माटे अहीं नोध्यो नथी. ઉદાહરણગાથા– जुजुरुडाय धनरवजुयलियविषमशरवेदनाया मम । दुःखजुरुमिल्लअवस्था कथय जूयअ ! तस्य जुण्णजयलस्स ॥२५६।। હું પરિગ્રહ વિનાની છું અને વરસાદની ગર્જનાને લીધે કામદેવની વેદના બેવડી વધી ગઈ છે એવી મારા દુઃખની ગહન અવસ્થાને ચાતક हे ! ते यतुर भुपानने डेरे जेमणयं दक्षिणके अङ्गे, जो रं च 'यः किल' अर्थे । जोक्खं अचोक्षे, जोओ चन्द्रे, जोग्गा च चाटौ ॥३३४॥ जेमण ..जमणं अंग हाथ वगेरे जोक्ख-चोखु नहि-मेलु जेमणय " हाच वार जोम-द्योत-चंद्र जो रं-'यः किल'-'यः खलु'-आ शब्द जोग्गा-चाटु-खुशामत वाक्यनो आदिमां वपराय छे. तेमांना 'जो' नो अर्थ 'जे' छे भने 'र' नो अर्थ 'किल-निश्चय छे Page #531 -------------------------------------------------------------------------- ________________ ૧૯૪ દેશીશાબ્દસંગ્રહ नक्षत्र ઉદાહરણગાથા – जयश्रीनिवासजेमणभुज ! तव गुणवर्णने का जोग्गा । जो रं यशसा चालुक्य ! जोक्खं अपहरसि जोअस्स ? ॥२५७॥ જયશ્રીના નિવાસરૂપે જમણા હાથવાળા હે ચાલુક્ય ! “જે તું તારા યશ વડે ચંદ્રની મલિનતાને ખરેખર મટાડી દે છે એ પ્રકારે તારા ગુણનું વર્ણન કરવામાં કઈ ખુશામત છે ? नक्षत्रे जोडं जोइसं च, जोई च विद्युति।। स्खलिते जोइरो, जोइक्खो दीपे, जोडिओ व्याधः ॥३३५॥ जोड ] - द्योत- 7. जोइर–स्खलित जोइस ) ज्योतिष-5 जोइक्ख-ज्योतिष्क-ज्योतिवाळो-दीवो जोइ-ज्योतिष् वो अको जोडिअ-व्याध-शिकारी द्युति हा २९५ माथामेघे पिहितजो इसपति-जोडे रुचिरजोइजोइक्खे । हिण्डन्ते च जोइरया मन्मथजोडियशराहताः कुलटाः ॥२५८॥ | મેઘ વરસે છે. મેઘને લીધે ચંદ્ર અને નક્ષત્ર ઢંકાઈ ગયાં છે અને વિજળીને સુંદર દી ચમકે છે એવે વખતે કામદેવરૂપ શિકારીના ખાણેથી વિધાયેલી કુલટા સ્ત્રીઓ ખલિત થતી–ઠેબાં ખાતી ખાતીલપસતી જતી છતાં ભમ્યા કરે છે. नयने जोयणं, तथा खद्योते जोइयं जानीहि । जोइंगणो च इन्द्रगोपे, जोवारीइ जोण्णलिया ॥३३६॥ जोयण-द्योतन-नयन-आंख जोइंगण-इन्द्रगोप नामनो कीडो जोइअ-द्योतित-खद्योत-खजूओ- जोण्णलिया ।-जुवार-जार-आ नामर्नु भागियो जोवारी धान्य जोवारी---241 श६ ५५ हेश ४ छे. १ मूळना 'अ जोइरया' पाठने 'अजोइरया' एम अखंड वांचिए तो तेनो अर्थ 'अस्खलित' एम स्मजवो-अर्थात् 'एवे वखते पण कुलटा स्त्रीओ स्खलनो पाम्या विना भम्या करे छे' एवो एनो सळंग अर्थ समजवो. Page #532 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ ૧૯૫ Bहारगाथा-. चलजोइअ-जोइंगण ईक्षित्वा जोण्णलियकारण कालम् । कर्षकवध्वः हर्षाद् उत्फुल्लकजोयणा भवन्ति ॥२५९॥ ખજૂઆઓને અને ઈદ્રગેપ નામના કીડાઓને ચાલતા જોઈને ખેડૂતની વહુઓએ જાણ્યું કે હવે ‘જાર નામના ધાન્યને થવાને સમય પાસે આવ્યું છે. આ રીતે એમ જાણીને જેમનાં નયનો હર્ષથી ફૂલી ગયાં છે એવી તેણીએ આનંદયુક્ત થાય છે. जोवणणोरं तथा जोवणवे जोवणोवयं च जरा । जोव्वणणीर ) - यौवन नीर-जुवानी- पाणीजोव्वणवेअ -यौवनवेग-जुवानीनो वेग-जुवांनी जतां छतां य । तेनी असर वेगरूपे शरीरमा रही छे ते -जरा-वृद्धावस्था जोव्वणोवय ) -यौवनउपवय-जुवानीनी पासेनु वय जोव्वणणीर-जोव्वणोवअ--कोई संग्रहकारे मा भन्ने होने અર્થ “અક્ષ-રીંછ બતાવે છે. અને “રીંછ અર્થ સમજીને એ સંગ્રહુકારે આ બને શબ્દોને પગાં પ્રાણીના વર્ગમાં નેધી બતાવ્યા છે તે, તેને सभा-श्रम-४ छे. उहाहरगाथाजोवणणारं तरुणत्वेऽपि विजितेन्द्रियाणां पुरुषाणाम् । जोव्वणवेप अपि न जोग्वणोवयं भवति इतरेषाम्॥२६०॥ ઈદ્રિયોને જિતી લેનાર પુરુષને માટે તેમની તરુણ અવસ્થામાં પણ જરા-વૃદ્ધાવસ્થા–છે અને બીજાઓને-ઈદ્રિયાને તાબે રહેનારાઓનેમાટે તે જરા-વૃદ્ધ અવસ્થા–આવવા છતાં ય વૃદ્ધ અવસ્થા નથી હોતી. [આદિમાં “જ” થી માંડીને ‘’ વાળા એકાઈક શબ્દો પુરા ક્યા ____ आदिमां 'ज'वाळा अनेकार्थक शब्दो जण्हं लघुपिठरे कृष्णे च, जंपणं अकीर्ति-वदनेषु ॥३३७॥ जण्ह-१ नानी थाळी २ कृष्ण-कालू जपण-१ जल्पन-अकीर्ति २ वदन जलान-जे वडे बोलाय ते-बोलवान साधन-मुख Page #533 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્રહ वेतस - वरुणेषु जंबुओ च, ग्रामणी - विटेषु जणउत्तो । जच्चंदणं अगुरुः कुङ्कुमं च, जोवो च बिन्दु- स्तोकेषु ||३३८ || ૧૯૬ जंबुक्ष - -१ नेतरनुं वृक्ष २ पश्चिम दिशाओ दिक्पाल - वरुण जणउत्त जनपुत्र १ ग्रामणी - गामनो जन नायक २ विट जार जूर - जूर इ - खिद्यते - खोजे छे-जूरे छे जूरइ - क्रुध्यति - क्रोध करे छे । जच्चंदण ----- जात्यचन्दन- १ अगर २ कंकु - केसर जोव - १ बिंदु २ थोडं आ धातुओ, धात्वादेशना प्रकरणमां कहेला छे [ ८-४-१३२ ] [ ८-४ - १३५ ] माटे अहीं कह्या नथी. ['ज' माहिवाजा शो चुरो थया ] हवे 'झ' आदिवाळा एकार्थक शब्दो सततवर्षे झडी, झंखो तुष्टे, झला च मृगतृष्णा । झंटी लघुऊर्ध्वकेशेषु, पीलु - मायासु झंडुय - झमाला ||३३९ || झटी-झटियां- -नाना अने ऊभा वाळ झंडुय - पीलुनुं वृक्ष - पोलुनी झाळ्य, पीलु झमाल - माया- इन्द्रजाल - धमाल झडी -- निरंतर वरसाद - वरसादनी झडी झख -- तुष्ट-तोष पामेल झला -- मृगतृष्णा-झांझवां ઉદાહરણગાથા न झडिं झंखो अपि रविः करोति झलं चैव अत्र मरुदेशे । मुञ्च झमालाई लुलझंटिओ झंडयाई चुण्टय ॥ २६९ ॥ સૂ તુષ્ટ થયા હોય તે પણ મારવાડમાં ડિ–વરસાદની ડિ વરસાવતા નથી પણ તે અહીં મારવાડમાં ઝાંઝવાં જ કરે છે. ઈંદ્રજાળાને મુકી દે અને ફરફરતા ઝ`ટિયાં માથામાં ઊભાં છે એવા તું પીલુઓને युट-लेगा ४२. झंडलि-झंखर - झरया असती - शुष्कतरु- सुवर्णकारेषु । झज्झर-झरुया खिक्खिरि-मशकेषु, झंपणी पक्ष्मणि ॥ ३४० ॥ Page #534 -------------------------------------------------------------------------- ________________ झडली असती- कुलटा स्त्री झखर - झांखरं - सूकुं झाड झरय - सोनी - झारनारो झारण करनार તૃતીય વગ झरुअ - ''ना अर्थ भरा छे गाने ने शो भशा अर्थाने सतावे छे ते बघा 'श्री' अर्थने या मतावे छे. कोईए अछे “ ‘મશક’ અર્થાંને ખતાવનારા શબ્દો ચીરી’ અને પણ મતાવે છે એવા કાવ્યતત્ત્વજ્ઞોને અભિપ્રાય છે.” ૧૯૭ झज्झर - पोताने कोई न अडके एवं बताववा चंडाळ वगेरे, हाथमां जे लाकडी राखे छे तेनुं नाम झज्झरि अने एनुं बीजु नाम 'खिक्खिरि' छे. झरुअ - झीरुका - मशक-मच्छर झंपणी पांवण उहाडुरशुगाथा- झरुअआकुले मीलितझपणियं झज्झरीकरविरूपम् । झखरतले झरयमधमं दहा ! ! ! झंडली रमयति ॥ २६२ ॥ झfor झिंखिय -- જ્યાં મચ્છર ખણખણે છે એવા સૂકા આંખરાને તળે-નીચે–મી'ચાયેલ પાંપણવાળા, હાથમાં ઝઝર નામની લાકડી રાખનાર ચંડાળની જેવા ४६३षा सेवा नीव्य सोनारने पेली असती रमाडे हे. हुडा !! वचनीये झक्किय - झिखिया, झरंको च तृणपुरुषः । झंटिय- इंटलियाओ प्रहृत - चङ्क्रमण अर्थेषु ||३४१॥ -वचनीय - निंदनीय, निंदा झक करवा } झरंक --- घासनो पुरुष - ओडुं चाडियो झंटिय -प्रहार झंडलिया - चंक्रमण - वारंवार क्रमण चालवु उज्झिखिय- -आ शब्दनो अर्थ 'निंदनीय' छे अने तेने, 'झिंखिय'नी आगळ 'उत्' उपसर्ग लगाडाने निपजाववानो छे. झरंक - केटलाक संग्रहकारो आने बदले 'झरत' शब्द नौधे छे. झड - झडइ - शीयते - पातळु करे छे [ ८ -४ -१३० ] झंप - झंप - भ्रमति - भमे छे [ ८-४-१६१ ] આ બન્ને ધાતુઓને ધાવાદેશના પ્રકરણમાં નાંધેલા છે માટે અહીં નથી અતાવ્યા. ૧ જુએ ગા૦ ૨૪૭ Page #535 -------------------------------------------------------------------------- ________________ ૧૯૮ ઉદાહરણુગાથા न कुर्वन्ति झंटियं न च इंटलियं झक्कियाई अगणयन्तः । तव कुमारपाल ! रिपवः अझिखिय ! रणाजिरे झरंका इव ॥ २६३ ॥ હું અનિતિ કુમારપાલ ! રાંગણમાં એડા જેવા અને નિદાને નહિ ગણકારતા એવા તારા શત્રુએ પ્રહાર કરતા નથી તેમ यउभशु-लागवानु-पशु उश्ता नथी. दग्धे झलुसियं तथा झलुंकि झामि चैव । झंकारिय-झंखरिया अवचयने, झोलिकायां झलझलिया || ३४२ || - चुंटवुं - फल फूल उतारवां -जोळी झलुसिय झलकिय झामिअ દેશીશબ્દસંગ્રહ } - दग्ध-बळेलं, बळवुं, झुलस 1 झोलिका - संस्कृतभां प्रयसित न होय तो या शब्हने पाशु देश्य समन्व झंकारिथ झखरिय झलझलिया ઉદાહરણગાથા तापझलुकिय दवझलुसिभ तव प्रतापझामिओ च रिपुः । फलझंकारिय- दलझंखरियाई करोति झलझलियहत्थो || २६४|| झाड - लतागहन-झाड झामर - प्रकर्षप्राप्त वयवाळो - घरडो झाउल- - वणनुं फळ - कपासनुं फळ - झिंडवु તાપથી દાઝેલા, દવથી ખળેલે અને તારા પ્રતાપથી સળગેલા તારે શત્રુ હાથમાં જોળી લઈને ફળાને અને પાંદડાંને ચુંટે છે. झाडे लतागहने, झामरो जरी, झाउलं च वउणिफले । झारुअ - झिरिंड - झीरा चीरी - जरकूप - लज्जासु || ३४३ || १ 'अझिखियरणाजिरे' एम अखंड अर्थ करी शकाय अने ते संगत पण छे. झो} झारुअ - चोरी - विशेष प्रकारनु जीवरात्रे झींझ एवा अवाज करनारुं जीवडुं -2 -मच्छर झिरिंड - जूनो कूवो झोरा - होका-लाज - शरम वांचतां 'अनिंदनीय रणांगणमां' एवो Page #536 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ ઉદાહરણગાથાझाउलचुण्टनकायें अझीर ! कथं झामरं नियोजयसि । झारुअ-झाडच्छन्ने झिरिंडए एष यत् पतिष्यति ॥२६५॥ નિર્લજજ હે! ઝિંડવા ચુંટવા માટે ઘરડા માણસને શા માટે જે છે? કારણ કે એ ઘડે ચીરી–ગણ ગણું કરતાં નાનાં જીવડાં-અને લતાએથી ઢંકાયેલા જુના કૂવામાં પડી જશે. झंखो वाधविशेषे, झुत्ती छेदे, झुटुं अलीके । झुल्लुरि-झुंटण-झुंझुमुसया गुल्म-प्रवाह-मनोदुःखेषु ॥३४४॥ झुख–'तुणय' नामनुं विशेष प्रकारनुं वाजें झुल्लुरि--गुल्म-नाना छोड-धड के शाखा झुत्ति-छेद-काप वगरनुं झाड झुट्ठ-अलीक-खोटं झुटण-प्रवाह झुझुमुसय-मननुं दुःख झुमुझुमुसय-बोआ संग्रहकारो 'झुझुमुपय'ने बदले 'झुमुझुमुसय' एवो शब्द नोधे छे झुण-झुणइ-जुगुप्सते-घृणा करे छे [ ८-४-१] આ ધાતુને ધાત્વાદેશના પ્રકરણમાં નેધલે છે માટે અહીં કે नथी, गाथातव नास्ति बुझुत्तो झुटणतटझुल्लुरीसु ज्ञातोऽसि । झुझुमुसयवत्या मम कथितं तत्र झुंखवादैः ॥२६६।। તું જૂઠને કાપતે નથી એટલે બેટા બોલે છે, પ્રવાહને કાંઠે પહેલા નાના છેડવાઓમાં તું જાણિત છે એટલે એ છોડવાઓમાં તું ભમ્યા કરે છે. (આ વાત) ત્યાં મનના દુખવાળી તેણીએ તુણયને વગાડનારાઓ દ્વારા મને કહેલ છે झूरं कुटिले, झेरो जरघण्टे, झंदुओ च कन्दुकके । अर्धमहिष्यां झोट्टी, झोडप्पो चणकधान्ये ॥३४५॥ Page #537 -------------------------------------------------------------------------- ________________ २०० દેશી શબ્દસંગ્રહ सूर-कुटिल-वक्र-वांकुं __ झोट्टी-अडधी भेश-पाडो-जुवान भेंश झेर-खोखरो घंट-डेरो-तोफानी ढोरने झोडप्प-चणानुं धान्य-चणा ___गळे बाँधवामां आवतुं लाकडं झे दुअ-कंदुक-गेंद-दडो झोडप्प-बीजा संग्रहकारो 'सूका चणाना शाक'ने 'झोडप्प' कहे छे. झर-झरइ-स्मरति-याद करे छे [८-४-७४ ] ધાત્વાદેશના પ્રકરણમાં આ ધાતુ કહે છે માટે અહીં કહ્યો નથી. ઉદાહરણગાથા झोडप्पक्षेत्रकण्ठे झोट्टीओ कण्ठबद्धझेराओ। उत चारयति गोपवधूः क्रीडन्ती झेंदुएण झूरगतिः ॥२६७॥ ચણાના ખેતરને કાંઠે દડા વડે રમત રમતી અને વાંકી ગતિ વાળીગોળ ગોળ ફરતી–ગેવાળ ગળે ડેરા બાંધેલા છે એવી ઝટીઓનેઅડધી ભેંશોને-પહેલવેતરી જુવાન ભેંશને–પાડીઓને ચારે છે–એन०४२ ४२. व्याधे 'झोंडिओ, झोंडलिया रासकसदृक्षक्रीडायाम् । झोडिअ-व्याध-शिकारी । झोंडलिया--रासनी रमत जेबी रमत ઉદાહરણગાથાझोडलियाइ खेलन्तु तावत् बालाः हरिणिका इव । आरोग्य चापं प्रहरति न कामझोडिओ यावत् ॥२६८॥ ધનુષ ચડાવીને કામદેવરૂપ શિકારી જ્યાં સુધી પ્રહાર ન કરે ત્યાંસુધી બાલાઓ હરણીઓને પેઠે રાસકીડા જેવી રમતે ભલે રમે. [महिमा झ वाणा मे४४ शम्। पुर। थय।] आदिमां 'झ' वाला अनेकार्थक शब्दो टङ्कच्छिन्न-अयशस्-तट-तटस्थ-दीर्घगभीरेषु 'झस' शब्दः॥३४६।। झस-१ टांकणाथी छेदेखें-टांकेलं २ अयश ३ कांठो ४ तटस्थ-मध्यस्थ ५ लंबु अने घेरुं-ऊंडं १ सरखावो 'जोडिम' गा० ३३५ Page #538 -------------------------------------------------------------------------- ________________ તૃતીય વર્ગ ૨૦૧ गत-नष्टेषु अत्थं च, झंपियं त्रुटित-घट्टितेषु च । झसुरं ताम्बूल-अर्थेषु, झंडुली असती-क्रीडासु ॥३४७॥ झत्थ-१ गत २ ध्वस्त-नष्ट झसुर-१ तंबोळ २ अर्थ-प्रयोजन, धन झंपिय--१ त्रुटित २ घट्टित 'झडुली-१ 'असती-कुलटा २ क्रीडा रमत-खेल पर्यस्त-आक्रुष्टेषु झसियं, चीहि-मशकेषु झिल्लिरिया । अङ्ग-कीटकेषु झीणं, अत्यर्थे अच्छके च झूसरिअं ॥३४८॥ झसिय--१ पर्यस्त-पलटो पामेलु झीण-१ अंग-शरीर २ कीडो २ आक्रुष्ट-आक्रोशे भरायेखें झूसरिअ-१ अधिकाधिक २ अच्छे झिल्लिरिया-१ चोही नामर्नु घास-मोथ २ झिल्लिका-मशक-मच्छर झंख-झख इ-संतप्यते-संगाप पामे छे [ ८-४-१४० ] झखइ-विलपति-विलाप करे छे [ ८-४-१४८ ] झखइ-उपालभते-उपालंभ आपे छे [८-४-१५६ ] झंखइ-निःश्वसिति-नीसासो मूके छ [ ८-४-२०१] झर-झरइ-स्मरति-याद करे छे [ ८-१-७४ ] झरइ-क्षति-झरे छे-खरी पडे छे [८-४-१७३ ] ધાત્વદેશના પ્રકરણમાં આ બધા ધાતુઓ નેધેલા છે માટે અહીં नांध्या नथी. [આદિમાં અવાળા અનેકાર્થક શબ્દો સમાપ્ત ] ए प्रमाणे आचार्य हेमचंद्रे रचेला पोते बनावेली टीकावाळा देशीशब्दसंग्रहनी वृत्तिनो तृतीय वर्ग पूरो थयो. १ सरखावो 'झडली' गा. ३४० Page #539 -------------------------------------------------------------------------- ________________ ચતુર્થ વર્ગ हवे 'ट' आदिवाळा एकार्थक शब्दो टमरो केशचये, टंकि प्रस्ते, विमोटने टसरं । टसरोदें शेखरके, टट्टइया जवनिकायां च ॥३४९॥ टमर-केशनो समूह-वाळनो जत्थो ! टसरोट-शेखर-छोपे टंकिअ-प्रसरेलु-फेलायेलं टट्टइया-तिरस्करिणो-टट्टी-खसनी के टसर-मरडवू वांसडानी पट्टोओ वगेरेमी बनेलो टट्टो-पडदो-यवनिका ઉદાહરણગાથાमा संस्थापय टमरे टसरियचूतअङ्कुराणां टसरोदें । टंकियमृगाङ्कज्योत्स्नाया अन्तरे देहि सखि ! टट्टइयं ॥२६९॥ હે સખિ ! વાળના સમૂહમાં, મરડેલા આંબાને અંકુરાનું છોગું ન સ્થાપ અને ચંદ્રની ફેલાયેલી ચંદ્રિકાની આડી ટટ્ટી દે-પડદે નાખ. टंबरओ भारिकके, करालकर्णे टप्परओ । अरणिकाकुसुमे टक्कारिया च, टारो अधमतुरगे ॥३५०॥ टंबरअ-भारे-वजनदार टक्कारो । टप्परअ—टापरो-बीहामणा कानवाळो टार--टार-टारडो-हलको आतनो घोडो ઉદાહરણગાથાटारम्मि चटितमात्रः टंबरओ टप्परो च वामनकः । झटिति पतितो हस्यते टक्कारीचुण्टिकाभिः वने ॥२७०॥ શરીરે ભારે, ટાપરો અને ઠિંગણે એવો એ, ટારડા ઊપર ચડતાં. વેંત જ પડી ગયા અને વનમાં અરણીનાં ફૂલેને ચુંટનારીઓએ તેની डांसी ४३१. टिप्पो टिक तिलके, टिंबरु तुम्बुरु च, टिग्घरो स्थविरे। टुंटो छिन्नकरे, टेंटा द्यूतपदे, टेक्करं च स्थले ॥३५१॥ टक्कारिया -अरणोनुं फूल Page #540 -------------------------------------------------------------------------- ________________ ચતુર્થ વર્ગ २०३ टिप्पी -टीपकी-टपकुं-तिलक टुंट-तुंठो-कपायेला हाथवाळो टिक -टीकी-तिलक-टीको | टेंटा-बूत रमवानी जग्या-जुगार टिंबरु-तुंबरु-विशेष प्रकारचें फळ रमवानुं स्थान टिग्घर-स्थविर-घरडो टेक्कर-टेकरो-स्थळ टिक्क-बीजा संग्रहकारो 'टिक'नो अर्थ 'माथा ऊपरनो गुच्छो' कहे छे. टिविडिक्क-टिविडिक्कइ-मण्डयति-मांडे छे-शोमे छे [ ८-४-११५] टिरिटिल्ल-टिरिटिलइ-भ्राम्यति-भमे छे-टेले छे [ ८-४-१६१] ધાત્વાદેશના પ્રકરણમાં આ બન્ને ધાતુ નેધેલા છે માટે અહીં બેંધ્યા નથી. ઉદાહરણુગાથા-- चन्दनटिक्कियपरवधूम् इह टेक्करए रममाणिकां दृष्ट्वा । टिंबरुयोग्यक! टिग्घर ! टुंटय ! टेंटि! करोषि किं टिपि ॥२७॥ ટેકરા ઊપર રમતી અને ચંદનની ટીકીવાળી બીજાની વહુને દેખીને, જુગારના અખાડામાં રહેતા હે ! ટિંબરુનાં ફળ ખાવાને ગ્ય એવા હે ઘરડા ! ઠુંઠા ! તું શું ટીકી કરે છે ? टोलो शलमे, टोलंब-टोकणा मधूक-मद्यभाण्डेषु, ।। टोल-शलभ-पतंगियु टोक्कण-मद्यने मापवानुं वासण टोलंब-महुडो-महुडान वृक्ष के फळ । टोल-बीजा संग्रहकारो टन अपिशाय' मतावे छे. "टोलं पिशाचमाहुः सर्वे, शलभ तु राहुलकः.” [ ] मर्थात् बधा संग्रहकारो टो'नो अर्थ पिशाय' छ भने से राहुलक ४ छे है 'टोल' मेट शत-पतमिथु. टोक्कणखंड-केटलाक संग्रहकारो-टा 'ने महले टे म'' શબ્દ બતાવે છે. અર્થ તો જે અહીં ટેક્કને બતાવ્યું છે તે જ ટક્કણુખંડ' ને કહે છે. ઉદાહરણગાથા– टोलो इव मा पत त्वम् उद्याने वाणिणीउ यत् पुरतः । टोलंबवने टोकणहस्ता मदनाग्निज्वालाः ॥२७२॥ તું પતંગિયાને પેઠે ઉધાનમાં ન પડ-ન જા. કારણ કે મહૂડાના શું ટીકા બિરુનાં કબજાની વહુને ? Page #541 -------------------------------------------------------------------------- ________________ २०४ દેશી શબ્દસંગ્રહ વનમાં મઘ માપવાનું વાસણ હાથમાં રાખીને કામદેવરૂપ અગ્નિની જવાલા જેવીઓ વનમાં રહેનારીઓ-વ્યંતરીઓ-આગળ ઊભી છે. [ એક અર્થવાળા અને આદિમાં ૪ વાળા શબ્દો પુરા થયા ] हवे आदिमां 'ट' वाळा अनेकार्थक शब्दो असि-छिन्न-खात-जङ्घा-खनित्र-भित्ति-तटेषु टंको अपि ॥३५२॥ टक-१ तरवार २ छेदा येलु-टांको ३ खोदेखें ४ जंघा-जांघ-टांगा ५ खणवान खोदवान-साधन-टांकणु कोदाको बगेरे ६ भीत, ७ कांठो [ આદિમાં ૮ વાળા અનેકાધ શબ્દ પુરા થયા ] हवे आदिमां'ठ' वाळा शब्दो ठल्लय-ठइय-ठविया निर्धन-उत्क्षिप्त-प्रतिमासु । ठाणो माने, ठाणिज्जो गौरविते, शिश्नके ठिक्कं ॥३५३॥ ठल्लय-निर्धन-रांक-ठालो ठाण-स्थान-मान-सत्कार-मादर-गौरव ठइय-उत्क्षिप्त-उन्मूलित-निर्वासित- । ठाणिज-स्थानीय-गौरवयुक्त-स्थान मूळथी ऊखडी गयेल-फेंकाई गयेल । योग्य-आदरणीय ठविया --प्रतिमा स्थापिता-स्थापन करेली- | ठिक्क-शिश्न-जननेन्द्रिय-पुंश्चिह्न बेसाडेली ठइअ-बोजा संग्रहकारो-मानो अर्थ ' अश' मतावे छे. थाणिज्ज-केटलाक संग्रहकारो-'llegat'ने महसे याdिre' પાઠ બતાવે છે અર્થાત “ઠાણિજ પાઠ અદિમાં મૂર્ધન્ય અક્ષરવાળે છે ત્યારે સ્થાણિજજ” પાઠ આદિમાં દંત્ય અક્ષરવાળે છે, એ ભેદ છે. हा२॥था--- ठाणो न उल्लयाणं, ठाणिज्जत न चापि उइयाणं । न च ठिकं षण्ढानाम्, अठविय उपलानां न च पूजा ॥२७॥ નિધનને આદર નથી અર્થાત નિધનું કયાંય કશું સ્થાન નથી. ઉક્ષિત લોકેનું એટલે મૂળથી ઉખડી ગયેલા લોકેનું ગૌરવ નથી, ને પૃશ્ચિહ્ન હેતું નથી અને જે પથરે અપ્રતિમારૂપ છે તેમની પૂજા થતી નથી. Page #542 -------------------------------------------------------------------------- ________________ २०५ . यतुर्थ वर्ग हवे आदिमां 'ठ' वाळा अनेकार्थक शब्दो गौरवित-ऊर्वेषु ठरियं, ठिवियं ऊर्ध्व-निकट-हिक्कासु । ठरिय-१ गौरवित-गौरववाळु २ ऊर्ध्व स्थित-ऊ, ठिविय-१ अर्ध्व-ऊ, २ पासे ३ हिका-हेडकी ठियय-बीजा संग्रहकारो 'ऊभु' अर्थ माटे 'ठियय' शब्द नोघे छे. [माहिम ठ . शम्हो समात] हवे आदिमां 'ड'वाळा शब्दो दन्तगृहीते डक्कं, डव्वो डावो च वामकरे ॥३५४।। डक्क--दष्ट-दांतमां लोधेलु-दंश पामेल | डव्व। .. डावडाबा हाथ-वाम कर डक्क-'दष्ट'-ड सेलु अर्थवाळो 'डक्क' शब्द संस्कृत 'दष्ट' ऊपरथी उपजाववानो छ [ ८-२-२] ઉદાહરણગાથા– डव्वे स्फरकम् अडावे खड्गं गृहीत्वा तव पतिः समरे । प्रभुप्रत्यक्ष प्रसरति अमरेडक्कअधरः एषः ॥२७४॥ ડાબા હાથમાં ઢાલ અને જમણુ હાથમાં ખાંડું ગ્રહણ કરીને, કોઈને લીધે હઠને દાંતમાં ભીંસીને આ તારે પતિ, યુદ્ધભૂમિ ઉપર પિતાને स्वामी प्रत्यक्ष अनुस-रे गु-मे रीते प्रसरे छे-५सा२ थाय छे. डंडं डिंडी स्यूतकर्पटखण्डेषु, तथा डलो लोष्टे ।। डप्फ सेल्ले, डल्लं पिटिकायाम्, अलिजरे डहरी ॥३५५॥ डंड । --सोइ वडे सीवेला कपडाना । डप्फ--सेल्ल नामनु आयुध डिंडो कटका डल्ल--डालू-पिटिका-पेटी डल--दल-लोष्ट-डली-ढे' डहरी--अलिंजर-मोटुं डालं डंडो-बीजा संग्रहकारो 'डिंडी ने बदले 'डंडों' शब्दने नौधे छे. ઉદાહરણગાથાडंडपरिधान-डिडिप्रावरणाः त्यक्तडफया तव । रिपवः पल्लिवणिग्गृहे टहरी-डल्ले वहन्ति डलस्खलकाः ॥२७॥ સોઈ વડે સાંધેલા કપડાના કટકાનું પહેરણ અને તેવા જ કપડાના કટકાનું પ્રાવણ-નીચેનું પહેરવાનું–પહેરેલા, ડફનો ત્યાગ કરેલા અને ઢેફાંથી ખલન પામનારા–ફાવાળા મારગમાં વારંવાર ઠેબાં ખાતા-એવા Page #543 -------------------------------------------------------------------------- ________________ २०६ દેશી શબ્દસંગ્રહ તારા શત્રુઓ નાના ગામડાના વાણિયાને ઘેર મેટાં ડાલાં અને પિટીઓને वछ- छे. डहरो शिशुः, शिरोगृहे डग्गलो, दवपये डड्ढाडो। रथ्यायां डंडओ, डंभिओ च कितवे, डंबरो घर्मे ॥३५६॥ डहर--दभ्र-'दहर-शिशु-बाळक-छोकरुं । डडभ-दण्डक-पगडंडो-रथ्या-शेरी डग्गल--डागलो-घर जारनी छत-- | डभिअ-दांभिक-जुगारी-कितव-शठ घर ऊपरनुं भौतळ-अगाशी । डबर-घाम-ताप डड्डाडो--दग्धाटी-दवने लीधे बनेलो मारग डल्ल-डल्लइ-पिबति-पिये छे [८-४-१०] डर-डरइ-दरति-त्रस्यति-डरे छे [८-४-१९८ ] ધાવાદેશના પ્રકરણમાં આ બન્ને ધાતુઓને કહેલા છે માટે અહીં લખ્યા નથી. हाहरगाथागृहीत्वा डहरे उत्तीर्य डगला डंडपण तव रिपवः । डड्ढाडिउंबरिल्ले यान्ति वने डभिया इव जरद्वसनाः ॥२७६।। જુગારીની પેઠે ફાટેલ કડાવાળા તારા શત્રુઓ છોકરાઓને લઈને અને ઘરની છત-અગાશી-ઊપરથી ઊતરીને શેરીને રસ્તે થઈ દવથી બનેલા માર્ગવાળા અને તાપ-દામ–વાળા વનમાં જાય છે. डाली शाखायाम्, नयने डायल-डोल-डोयणया । डियली स्थूणा, भेके डिड्डुरो, डिफियं च जलपतिते ॥३५७॥ डाली-दल-डाळ-शाखा डियली-ढिंगली-स्थूगा--लोढानी प्रतिमा डिड्डुर-दर्दुर-ड्राउ ड्राउं करनारोडोल ।-लोचन-डोळो देडको डोयण । डिफिय-पाणीमां पडवू, पाणीमां पडेलु डोयणय । डिभ-डिंभइ-टेंसते-सरी जाय छे [ ८-४-१९७ ] ધાત્વદેશના પ્રકરણમાં આ ધાતુને કહ્યો છે માટે અહીં નથી કહ્યો. १ आ० हेमचंद्र अनेकार्थसंग्रहमा ( कां० ३ श्लो० ५५६ ) 'दहर'नो 'बालक' अर्थ बतावे छे. डायल Page #544 -------------------------------------------------------------------------- ________________ ચતુર્થ વર્ગ २०७ 1 mins गुप्तिदहेलनासिडियन ઉદાહરણગાથા – गतडोल ! डोयणेहिं न पश्यसि डालि लुनासि डियलिकृते । तस्मात् तरलितडायलओ गुप्तिहे डिड्डुरो इव डिफेसु ॥२७७॥ ગયેલો ડોળાવાળા હે ! તું ડેળાવડે દેખતે નથી અને ઢિંગલી માટે ડાળને લણે છે-કાપે છે તેથી તું ચપલ ડેલાવાળા દેડકાની પેઠે જેલખાનામાં આવેલા ધરાના પાણીમાં પડ. डिडिल्लियं च खलिके वस्त्रे, डीरं च कन्दलके । अवतीर्णे च डीणं, तथैव डीणोवयं उपरि ॥३५८॥ डिडिल्लिय -खोळवाळु कपडं-खोळथी | डीण--अवतीर्ण-अवतरेल भरेलु कपडु-घां चीनी जेवु कपडं डीणोवय--ऊपर डीर--कन्दलक-अंकुरो डिडिल्लिय-केटलाक संग्रहकारो (EGEसयन। म मलित हुस्त-साना पाभेटा हाथ' सवा सतावे छे. तमा छ-"डिफियडिडिल्लियया पतिते च स्खलितहस्ते च" [ ] अर्थात् डिफियपतित-५डे अने डिडिल्लियय-२५मितरत-२५सना पामेरा हाथ. डीण- 'न! म 3' डाय त्या तनी व्युत्पत्ति संस्कृत ડીન” ઊપરથી સમજવાની છે ઉદાહરણગાથા– 'विष्णो ! डोणो असि त्वं वलिनृपडोणोवयं पदं ददासि । डोरं लिहन्ति डिडिल्लियं च परिदधति तेन तव रिपवः ॥२७८॥ હે વિણે ! તું અવતર્યો છે અને બલિરાજાના માથા ઉપર પગ દે છે તેથી તારા શત્રુઓ અંકુરાઓને ચાટે છે અને ઘાંચીનાં જેવાં ખાળવાળાં કપડાં પહેરે છે. डुबो श्वपचे, इंघो उदश्चने, डुंगरो शैले । . घण्टे डुडुओ, डोला शिविका, दारुहस्तके डोओ ॥३५९॥ १ गजा कुमारपाळ माटे आ गाथानो अर्थ घटाववानी रीत आ छे:-विष्णु जेवा हे कुमारपाल राजा ! तुं अवतर्यो छे अने बली-बळवान-राजाओना माथा ऊपर पग दे छे-पग मूके छे, तेथी तारा शत्रुओ० इत्यादि उपरनी गाथामां अणावेल अर्थ समजी लेवो. Page #545 -------------------------------------------------------------------------- ________________ ૨૦૮ દેશીશબ્દસંગ્રહ डुब--डोम-श्वाच-कूतराने रांधनार- डंडम--जूनो घंट-खोखरो घंट चंडाल डोला--दोला-डोळो-शिविका-पालखी डुंघ--खास प्रकारनो डुंधो-नाळियेरनो डोअ--डोयो-पाणी लेवानो लाकडाना होको-उदंचन __ हाथावाळो लोटो डुंगर-दुर्गतर-डुंगरो-शैल-मुशीबते जई शकाय एवो गिरिप्रदेश ' डोला-स-३' ाणे मेटवे हिंयवाना' अथवाणी. 'दा' श६, संस्कृत ala' अ५२थी 6mqatनो छ-[८११।२१७) GES२॥थाडुंगरआनीतडोला-डीए विक्रीणतः तव रिपोः । डुडुयस्वरस्य ९बो इति स्पृष्ट्वा धुंधयजलेन लाति जनः ॥२७९॥ ડુંગરમાંથી આણેલાં ડળીએ અને ડેયાઓને વેચતા તથા ખરા ઘંટ જેવા અવાજવાળા તારા શત્રુને લાકે ડેમ સમજીને તેમની પાસેના સામાન ડુંઘાના પાણી વડે સ્પર્શીને-છાંટીને-લે છે. ताम्बूलभाजने डोंगिलो, तथा डोलिओ कृष्णसारे । डोंगिली--तंबोल राख वानु खास प्रकारनु । डोलिय----काळोयार-कृष्णसार नामनो मृग वासण-पान राखवा, पात्र-पाननी पेटो-पानदानो डोंगिलो-केटलाक संग्रहकारो 'ineी'नो म माताતળીની સ્ત્રી અથવા તે બળ આપનારી દાસી બતાવે છે. ઉદાહરણગાથા– दयिते सापराधे आयति डोलिअविशालनयनया । डोंगिलोनिहितबोटककर्षणमिषतः पराङ्मुख्या स्थितम् ॥२८०॥ અપરાધી પતિ આવતાં, કાળીયારની આંખ જેવી વિશાલ આંખવાળી સ્ત્રી, પાનદાનીમાં મૂકેલા પાનના બીડાને ખેંચવા-લેવાનેબાને મેં ફેરવીને ઊભી રહી. [माहिमा ' वा मेथी । पुस] Page #546 -------------------------------------------------------------------------- ________________ ०२०८ यतु १२ हवे आदिमां 'ड' वाळा अनेकार्थक शब्दो डाऊ फलिहंसद्रुमे गणपतिप्रतिमाविशेषे च ॥३६०॥ डाउ-१ फलिहंम नामनु झाड २ विशेष प्रकारनी गणपतिनी मूर्ति । डोंगी च हस्तबिम्बे ताम्बूलस्थानभेदे च । 'डोंगी-१ हाथy बीबु-हाथनो थापो २ विशेष प्रकारनी पानदानी - [माहिमा 'ड' शो ५२१ च्या] हवे आदिमां 'ढ'वाळा एकार्थक शब्दो ढड्ढो भेरी, ढंको च वायसे, ढंढणी च कपिकच्छुः ॥३६१॥ ढडूढ--मेरी-दुंदुभि ढंढणी--कौवचनी वेल ढंक---ध्वाक्ष-कागडो ઉદાહરણગાથા – गोसोत्थितढंककुले देवकुलवाद्यमानढड्ढे च । उत्थापितः वेश्यया ढंढणिस्पृष्ट इव ताम्यति भुजंगः ॥२८॥ સવારના પારમાં કાગડાનું કુળ ઉડયું હતું અને દેવળમાં ભેરિ વાગતી હતી ત્યારે વેશ્યાએ ઉઠાડેલે તેને ભુજંગ-ચાર–કેમ જાણે કવચની વેલ ન અડકી હેય એ રીતે તેણુ તરફ તમતમે છે. ढंकुण ] मांकड मत्कुणके ढंकुण-कुणा, तथा ढंकणी पिधान्याम् । ढंसंयं अयशसि, वीणायां ढंखरी, ढक्कयं तिलके ॥३६२॥ ढंसय--अयश ढेकुणा ढंखरी---डकारी-विशेष प्रकारनी वीणा ढंकणी--स्थगनी-ढांकणी ढक्कय--तिलक ढक्क–ढक्कइ-स्थगति-छादयति-ढांके छे [८-४-२१] ढंस-ढंसइ-विवर्तते-ध्वंसते-विवर्त थाय छे-धसी पडे छे [-४-११८] १ सरखावो 'डोंगिलि' शब्द गा० ३६० । २ सरखावो ‘टिक्क' शब्द-वर्ग : गा० ३५१ । Page #547 -------------------------------------------------------------------------- ________________ ૧૦. કેuિસંહ ધાવાદેશના પ્રકરણમાં આ બને ધાતુઓને ધેલા છે માટે અહીં લખ્યા નથી. ઉદાહરણગાથાढंखरिय ! ढकुणगृहे अस्या मा बज ढक्कयं द्रष्टुम् । ढेकुणखादितः ढंकणिहतः निस्सरसि ढंसयं लब्ध्वा ॥२८२॥ વિશેષ પ્રકારની વિણવાળા હે ! માંકડના ઘરમાં તું એણનું તિલક જેવાને સારુ ન જા. જઈશ તે માંકડો દ્વારા ખવાઈ ગયેલે તું અયશ મેળવીને ઢાંકણુવડે માર ખાઈને બહાર નીકળીશ. चिक्खल्ले ढंढरिओ, ढंढसिओ ग्रामयक्षे । नित्ये ढिक्कयं, ढिंढयं जलगते, बलाकिका ढेंकी ॥३६३॥ ढंढरिम-चीखल-कादव ढिक्कय—नित्य-रोज-हमेशां ढढसिभ-ग्रामनो यक्ष ढिंढय-पाणीमां पडेलु ढेकी-बगली-ढेंक बगली ઢંઢાય-ટઢા સંગ્રા –ઢંઢસિઆનો અર્થ “ગ્રામવૃક્ષ-- ગામનું ઝાડ બતાવે છે. તેઓ કહે છે કે-“હૃતિઓ હૃતિ ગ્રામતી વારે રા” [ ] અર્થાત્ “ઢંઢસિમ-ગ્રામતરુ-ગામનું ઝાડ. ઢંઢરિચ-કર્દમ-કાદવ” દંત–ઢંઢ –પ્રતિ–મ છે. [૮-૪-૧૬ ૧ ]. ઢંઢોસ્ટ–ઢંઢો–ષચરિહંતો છે–પે છે [ ૮–૪–૧૮૧] ઢિયા–ઢિ -વૃષમાં જર્જરિ–વજ જાણે છે [ ૮–૪–૧૬] દ્રુમ-સુમ–ભ્રમત–મ છે [ ૮-૪-૧૬૧ ] દુ –-સ્ત્રમત-મ છે [ ૮–૪–૧૬૧ ] ધાત્વાદેશના પ્રકરણમાં આ બધા ધાતુઓને કહેલા છે માટે અહીં જણાવ્યા નથી. ઉદાહરણુગાથા– ढंढसियपूजनपरा ढेकीओ भणति ढिक्कयं का अपि..।.. રણઃ યુગ મ ઢિલ્લો જિયપુર વા? I૮ષા , 0 ગ્રામયક્ષની પૂજામાં પરાયણ એવી કઈ સ્ત્રી, નિત્યને નિત્ય ઢેક બગલીએને કહે છે કે, પાણીમાં પડી ગયેલે કે કાદવમાં ખુતી ગયેલ એ મારો પતિ તમે કયાંય દીઠી–જે ? Page #548 -------------------------------------------------------------------------- ________________ २११ ચતુર્થ વર્ગ अधने हेल्लो, लॅढिअ-ढोंघरया धूपित-भ्रमणशीलेषु । 'ढेल-अघन-निर्धन टेडिअ-धूपित पर है-रखड् ઉદાહરણગાથા— श्रीकुमारपाल ! रिपवः तव दवदह्यमानपोलुधूमहताः । नवअगरुडेढियाणं स्मरन्ति ढेल्ल-ढों घरा अरण्ये ॥२८४॥ હે શ્રીકુમારપાલ ! દાવાનળથી બળતાં પીલુઓના ધૂમાડાથી હણાયેલા, નિર્ધન અને રખડુ એવા તારા શત્રુઓ નવા અગથી ધૂપિત થયેલાં વાવાળી સ્ત્રીઓને અરણ્યમાં સંભારે છે. [ આદિમાં વાળા એકાથી શબ્દો સમાપ્ત ] डंडल हवे आदिमां 'ढ' वाला अनेकार्थक शब्दो ढंढो पङ्क-निरर्थे, ढंढर-ढयरा पिशाच-ईर्ष्यासु ॥३६॥ ढंढ---१पंक-गारो • निरर्थक । ढंढर ?-१ शिाच २ ईर्ष्या । ढयर । पिटर-उष्णजलेषु ढमरं, ढेंका हर्ष-कूपकतुलासु । ढमर-1 पिटर-थाळी २ गरम पाणी । ढेका–१ हर्ष २ कूवानी तुला-ढौंकवो -दुंदुल्लइ-भ्रमति-भमे छे [८-४-१६१ ] S-टुढल्लइ-गवेषयति-ढंढोळे छे-शोधे छे । ८-१-१८९] ધાત્વાદેશના પ્રકરણમાં આ ધાતુને કહે છે માટે અહીં નથી કહ્યો हवे आदिमां 'ण'वाळा एकार्थक शब्दो णत्था नासारज्जुः, आयुक्ते णव्व-णोव्वा च ॥३६५॥ णत्था-नाकनी दोरी-नाकमां पहेराववानी | णव । . दोरी-नाथ, अथवा नाकमा पहेरवानी । णोव्व आयुक्त कामना मुखा वाळावाळी नथ-नथडी Bहाथाभक्षयता ग्राम णत्थारहितवृषभेण इव समग्रम् । णव्व. ! त्वया णोव्वाणं अन्येषामपि भग्नो मार्गः ॥२८५॥ १. सरखावो 'उल्लय' शब्द गा० ३५३ । Page #549 -------------------------------------------------------------------------- ________________ ૨૧૨ દેશીશબ્દસંગ્રહ सामना मुंभी नाथ विनाना सांढ-म- नीम जाम આખાનું ભક્ષણ કરતાં તે ગામના બીજા મુખીઓને પણ માગ ભાંગી નાંખે છે. णद्धो आरूढे, गंदा-गंदी-गंदिणीउ गवि । परिवश्चिते गडिओ च, णच्चिरो रमणशीले ॥३६६॥ णद्ध-नद्ध-आरूढ-चडेलु-तैयार णडिअ-नटित-ठगायेल णंदा )-नन्दा 1 णच्चिर-नर्तक-नाचनारो -रमणशील गंदी -नन्दी --गाय णं दिणी J-नन्दिनी । णक्ख-संस्कृत 'नख' ऊपरथी 'णक्ख' शब्दने नीपजावेलो ले. णक्खानखो [८-२-९९] . वि'वैपरीत्य' अर्थवाळा आ अव्ययने व्याकरणमा साधी बताव्युं छे [८-२-१७८ ] णइ-'अवधारण' अर्थवाळा आ अव्ययने पण व्याकरणमा साधी बताब्यु छे [८-२-१८४] डिअ-बोजा संग्रहकारो 'डिअनी म' हित-महपाणु' मताव छे. SIS२९गाथा अम्बरणद्धे मेघे गंदापालीनां पंदिणीगोष्ठे। न शृणोषि णच्चिराण यदि गीतं णदिपुत्र! णडिओ असि ॥२८६।। આકાશમાં મેઘ ચડયો હોય ત્યારે ગાયના વાડામાં રમણશીલનાચનારી–ગેવાલણોનાં ગીતને જો તું સાંભળતો નથી તે તું સંદિપુત્ર 3!-महिया !-80सी छे. मलिने णज्जरो, गंदणो च भृत्ये, णज्झरो विमले । णलयं उसीरे, सिंहे गंदिक्खो, गंदियं च सिंहरुते ॥३६७॥ णज्जर-मलिन-मेलु णलय- नलद-उशीर-सुगंधी. वाळो गंदण-नंदन-आनंद आपनार-मृत्य णंदिक्ख-सिंह (णंदि-गाय, वख= चाकर . .. __खाद--खानार) णज्झर-विमल-निर्मळ णंदिय-नर्दित-सिंहनी गर्जना-सिंहनी त्राड Page #550 -------------------------------------------------------------------------- ________________ ઉદાહરણગાથા णज्झरयशः ! तव रिपवः नरपतिर्णदिक्ख ! दियं श्रुत्वा । णज्जरवस्त्राः णलयकराः मालिकणदणा भूत्वा यान्ति ॥ २८७ ॥ પવિત્ર યશવાળા હૈ નરપતિસિંહ ! તારા શત્રુએ તારા સિ’હનાદસિંહની ત્રાડ જેવી ત્રાડ-સાંભળીને જાણે કે માળીના નાકરા ન હોય તેવા થઇને અર્થાત્ મેલાં કપડાંવાળા અને હાથમાં સુગંધીવાળા લીધે છે એવા થઈને જાય છે. दिअ - दुःखित दुःखी डुरी-देडक दुःखिते दिओ, गंडुरी च भेके, मन्दिरे णलियं । हरी छुर्याम्, डुली कच्छपंके, हमुहो घूके || ३६८|| णहरी - नखहरी - छरी - नेरणी -- नखने हरनारी गलिय - निलय - मंदिर - ચતુર્થ વગ - घर डुडुल णवर - केवळ मात्र - फक्त [ ८-२-१८७ ] - બધાને અહી' કહ્યા નથી. णडुली हमुह — नभोमुख - घूवड } –दुलि-काचबो णवरि' – अनंतरता - अव्यवधान - आंतरा विनानुं [ ८-२-१८८ ] આ બન્ને અવ્યયાને વ્યાકરણમાં કહેવામાં આવ્યાં છે. णव्व -- -जणाय छे [ ८-४-२५२ | -णठवड् ज्ञायते णड ---- डइ - गुप्यति - व्याकुल थाय छे [ ८-४-१५० ] ધાત્લાદેશના પ્રકરણમાં ૨૧૩ આ ધાતુઓને પણુ નાંધેલા છે માટે એ उहादुरगाथा- हमुहणलिए अरण्ये रुदितं श्रुत्वा तव रिपुवधूनाम् । हरीहता इव पंडुरि-णडलोड अपि हिमा भवन्ति ॥ २८८ ॥ ઘૂડના મંદિર-ઘર-જેવા અરણ્યમાં તારા શત્રુઓની વહૂએનુ રાણું સાંભળીને દેડકા અને કાચમા પણ જાણે નેરણીથી હણાયા હાય એ રીતે દુઃખી થાય છે. १. व्याकरणमा हेमचंद्र कहे छे के- केटलाक वैयाकरणो 'णवरि' अव्ययना 'अनंतरता' अने 'केवळ' एवा बे अर्थो बतावे छे. Page #551 -------------------------------------------------------------------------- ________________ ર૧૪ દેશીશબદસગ્રહ यत्र पलाशलतया जनैः पतिनाम पृष्टा युवतिः । अकथयन्ती निहन्यते नियमविशेषो णवलया सा ॥३६९॥ णवलता-नबलता-विशेष प्रकारनो नियम-ए नियमनु-रिवाजनु-स्वरूप आ प्रमाणे कहेलं छे "नियमविशेषश्च णवलया ज्ञेयाआदाय पलाशलतां भ्राम्यति लोकोऽखिलो यस्याम् । पृष्टा पतिनाम स्त्री निहन्यते चाप्यकथयन्ती' ॥ [ ] અર્થાત્ જે તિથિએ બધા લેકે ખાખરાની લતા લઈને ભમતા હોય, સ્ત્રીને તેના પતિનું નામ પૂછતા હોય અને સ્ત્રી પિતાના પતિનું નામ ન કહેતી હોય ત્યારે એ પેલાશ-ખાખરા-ની લતા વડે સ્ત્રીને મારતા डाय- तन मास प्रारना नियमनु-प्रतनु-नाम 'शुक्षया' छे. नव+सता-नवता-नवी Adt. अथवा नव -नवसता-नवीनताનવલપણું. ઉદાહરણગાથા– दोलाविलाससमये पृच्छन्तोभिः सखोभिः पतिनाम । यष्टिभिः हन्यमाना वधुका णवलयवंत स्मरति ॥२८९॥ હિંચકા ખાવાના વિલાસની રમત વખતે પતિનું નામ પૂછતી સખીઓએ યષ્ટિઓ–લાતે-દ્વારા હણાતી વહૂ “ણુવલયાના વ્રતને યાદ ४३ छे. णवरिअ सहसा, उपयाचितके णमसियं, तडिति णहवल्ली । णव्वाउत्तो भोगी, कृष्णे णक्खत्तणेमी च ॥३७०॥ णवरिस–सहसा | 'णव्वाउत्त-ईश्वर-स्वामी णमसिय-नमस्थित-मानता-उपयाचितक] णक्खत्तणेमि-नक्षत्रनेमि-नक्षत्रोनी णहवल्ली-नभोवल्ली-नभ-आकाश नेमि-विष्णु नी वेल-वीजळी णवसिय-बीजा संग्रहकारो मसिय' ने पहले 'सिय' पाठ सतावे छे. णवाउत्त-बीजा संग्रहकारो ‘णव्वाउत्त' भेटवे नियागिसुत' મુખીને પુત્ર’ એવો અર્થ નેધે છે. १. सरखाबो ‘णव्व' गा०३६५ । । Page #552 -------------------------------------------------------------------------- ________________ ચતુર્થ વગ ઉદાહરણગાથા– णमसियशतैः प्राप्तश्रिया णक्खत्तणेमिसमम् आत्मानम् । णवरिअ णब्बाउत्तय ! मा मन्यस्व णहवल्लिचञ्चला एषा ॥२९०॥ હે સ્વામી ! સેંકડો માનતાઓ વડે પ્રાપ્ત કરેલી લક્ષ્મી દ્વારા તું તારી પોતાની જાતને વિષ્ણુસમાન ન માનતે, એવું માનવું સાહસ છે, કારણ કે એ લમી તે વીજળી જેવી ચંચળ છે, जलभवफल भेदे णइमासयं, उच्छिष्टके णवोद्धरणं । णाओ गर्विष्ठे, गाउल्लो गोमी, बिले गारोट्टो ॥३७॥ णइमासय-'नदी+आश्रय-पाणीमां .. ज्ञात गर्विष्ठ-गर्ववार्छ थनारुं विशेष प्रकारचें फळ नाग उन्मत्त णवोद्धरण ---नवोद्धरण-नवामांथी णाउल्ल-बळद वाळो के गायवाळो-गोप उद्धरेलुं-बाको-रहेढुं-उच्छिष्ट-एडं । णारोट्ट-बिल-नाएं __णारोह-केटलाक संग्रहकारो एशट्ट' शटले 'सार'-मा।' એમ કહે છે. Galsराथा--- जाउल्ल ! णवोद्धरणेण तुष्य मा विश णाय उडुणयं । दुर्लभणइमासयकृते सदा अपि गोधा न भवति णारोटे ? ॥२९॥ હે માન !-બળદવાળા હે! પાણુમાં થનારા વિશેષ પ્રકારના દુર્લભ ફલ માટે તું ઉન્મત્ત બળદ ઊપર ન બેસ, પણ એ એઠા ફળ વડે જ સંતોષ રાખ, શુંગાધા-ઘ-બિલમાં હમેશાં પણ નથી હોતી ? णालंबी जूटे, णाहिदामं उल्लोचमध्यदाम्नि । णालंपिकं आक्रन्दे, जघने च णाहिविच्छेओ ॥३७२।। १. सं० नदी+आश्रय. प्रा० मई+आसय, अहीं वधारानो 'म्' आवतां अने 'इ' ह्रस्व थतां नइ+म्+आसय-'नइमासय' नदीना आश्रयवाढं-नदीमा थनारं २. 'उडण' एटले बळद, जुओ गा. १२३ । ३ तात्पर्य एम लागे छे केबिलमां घो हमेशां होय छे एथो बिलमा जतां जेम घो भयरूप बने छे तेम आ उन्मत्त सांढ उपर चर्डीने पाणीमा पेसवु भयरूप बनी शके छे Page #553 -------------------------------------------------------------------------- ________________ ૨૧૬ દેશી શબ્દસંગ્રહ णालंबी-जूडो-वाळनो जूडो णालंपिअ-आदित-रोवू-आक्रदन णाहिदाम-नाभिदाम-वचली माळा- ___करवू चंदरवानी वच्चोवच्च लटकती माळा णाहि विच्छे .5-नाभिविच्छेद ? णाहीए विच्छेअर-नाभ्या विच्छेद । नाभिथी विच्छेद-नाभोथी जे छूटो पडेलो छे ते-अघन-साथळ णाहिविच्छेअ-20 २५५ शनी पेठे णाहीए विच्छेओ मेवा છૂટા છૂટા બે પદવાળા એક શબ્દનો પણ “જઘન અર્થ થાય છે. તે સંબંધે કોઈએ કહ્યું છે કે "णाहीए विच्छेओ जघनम् ; कैश्चित् तु णाहिविच्छेओ" । मर्थात् डी विश्छेम' भेटले धन' भने केटलाक संग्रहकारो ણાહિવિ છે અને પણ “જઘન” અર્થ કહે છે. ઉદાહરણગાથા— पुनर्जन्मनि कुसुमानि गतानि णालंबि-णाहिदामेसु । - इति णालंपते तव रिपुवधूनां पृथुणाहिविच्छेया ॥२९२॥ તારા શત્રુઓની વહુઓના પહેાળા સાથળે એ પ્રમાણે આકંદ કરે છે કે-કેશના જૂડાની અંદરનાં અને ચંદરવાની વચ્ચેની માળાનાં ફૂલે પુનર્જનમ-પૂર્વ જન્મમાં ગયાં અર્થાત એ ફૂલે આ જનમમાં મળનાર નથી. णामोक्कसियं कार्ये, णिज्ज-गुवन्ना च सुप्ते । भूते णिडो, हरिद्रा णिग्गा, णिहसो च वल्मोके ॥३७३॥ णामोक्कसिय-कार्य-काज-काम णिड-भूत-पिशाच जिग्गा-हळदर }-सुप्त-उघेल गुवन्न । । णिहस-वल्मीक-राफडो उहाहराया णामोकसियं त्वया कि रे णिड ! णिग्गराग ! णिहसमुख !। तस्या एव यदु नाम लपसि गुवन्नो अणिज्जो च ॥२९३॥ - રે હળદર જેવા રંગવાળા, રાફડા જેવા મુખવાળા હે પિશાચ ! તારે શું કામ છે કે તું સુતે કે જાગતે તેણનું જ નામ લવ્યા કરે છે. १. है मप्राकृतव्या० ।।१।९४। तथा १७४। Page #554 -------------------------------------------------------------------------- ________________ ચતુર્થ વર્ગ ૨૧૭ णिहुणं व्यापारे, कामितायां णिहुया च, णिज्झरं जीणे । णिवहो समृद्धौ, णियडी दम्भे, णिहूयं अपि सुरते ॥३७४॥ णिहुण-व्यापार-क्रिया-प्रवृत्ति णिवह-निवह-समृद्धि-संपत्ति णिहुया-निधूता-कामिता-इच्छेली णियडि-निकृति-निकृति-दभ-कपट इच्छायेली णिहय-निधूत -सुरत-कामक्रीडा णिज्झर-निर्झर-झरो गयेखें-जोर्णजूनु-वृद्ध-घरभु णिझूर-बोजा संग्रह कारो ४ि२'ने महसे यू२' ५४ બતાવે છે. णियडि-सत निति' २५४२ प्रत्याशिमा [८-1-२०६] ઉમેરીએ તો તેના ઉપરથી આ નિયડિ’ શબ્દ ઉતરી શકે. એ રીતે જોઈએ તે “ણિયડિ' શબ્દ દેશી નથી, ઉદાહરણગાથી— णिहुआणिहू अयाणं मा संस्मर, मुञ्च णियडिणिहुणाई। जं णिज्झरो असि इदानीं कुरु मनः पुण्यणिवहम्मि ॥२९४॥ કામિતા સ્ત્રીનાં સુરતને ન સંભાર, કપટની પ્રવૃત્તિઓને મુકી દે, કારણ કે હવે તું વૃદ્ધ થયે છે માટે પુણ્યની સમૃદ્ધિમાં મનને કર– सगा-. तूष्णीके णिउक्को, णिरुली मकराकृतिग्राहे । णिहणं कूले, णिगढो घर्मे, णिसुयं णिसामियं च श्रुते ॥३०५॥ णिउक्क-तूष्णीक-मौन राखनार-चूप णिहण-कूल-कांठो रहेनार-नहि बोलनार णिगढ -~घाम-गरमी णिरुलि-मगरनी जेवी आकृतिवाळो णिसुय । -निश्रुत -श्रुत - ग्राह-विशेष प्रकार- जलचर गिसामिय) - निशामित- सांभळेळ ઉદાહરણગાથા– णिसुए णिरुलोरावे णिसामिए शकुनिकलकले च वधूः । नदीणिहणआगतजारं मत्वा णि उक्का अभिसरति णिगढे अपि ॥२९५।। મગરની જેવી આકૃતિવાળા જલચરને અવાજ સાંભળ્યા પછી Page #555 -------------------------------------------------------------------------- ________________ ૨૧૮ દેશીશબ્દસ ગ્ર અને સમળીના કકળાટ સાંભળ્યા પછી પેાતાના યારને નદીકાંઠે આવેલે માનીને વહૂ, ઘામમાં પણ મુંગી મુંગી ચુપ ચાપ-અભિસરે છે. नूपुरे णियलं, अविशेषिते णिरियं च णिव्वेद - णिच्वढा नग्ने, णिज्जूहो च नीत्रे ॥ ३७६ ॥ नियल — नूपुर - नेउर-झांझर णिरिय- नर्यु - केवळ एक लुं - विशेषित नहि ते - विशेषता विनानुं णिक्खुड-कंप वनानुं - निश्चळ-खोडायेल ઉદાહરણગાથા णिरियट्ठाण ! अठाणय ! किं णियले पश्यसि णिक्खुडो चौर ! | जरणिज्जूहम्मि गृहे णिब्वेढा जिव्वढेण प्रेर्यते ॥ २९६ ॥ णिक्खुडं अकम्पे । હે સાધારણ સ્થાન-ગૌરવ-વાળા, માન વગરના थोर ! अच એવા તું નૃપુરાને-ઝાંઝરાને-શા માટે જુએ છે ? જણું નેવાંવાળા ઘરમાં નાગા વડે નાગેા પ્રેરાય છે-ફેંકાય છે. णियार - शत्रुनुं घर णिव्वूढ - घरनो पाछलो भाग निव्वेढ - निर्देष्ट-वेष्टन विनानोणिव्वढ वट्या विनानो-नागो णिज्जूह - निर्यूह - नेजवुं- नेवुं - छापरानुं ने अरिभवने णियार, णिच्वूढं पश्चिमाङ्गणके । कठिने णिक्कडं तथा, णिप्फेसो शब्दनिर्गमने ॥ ३७७ ॥ १. ठाण एटले गौरव - मान, जुओ गा० पाठ कल्पिए तो तेनो अर्थ- 'जेने मान भने हे चोर ! उदाहरणुगाथा - धनुष्कर्षणणिक्कडभुज ! चालुक्य तव णियारणिब्बूढे । निःशङ्कविलासिनीनां शिवानाम् उल्लसति णिफेसो ॥ २९७॥ णिक्कड - कठण जिप्फेस - शब्दनुं नीकळबुं ધનુષને ખે...ચી ખે‘ચીને અનેલી કઠણ ભુજાવાળા હૈ ચ લુકય ! તારા શત્રુઓના ઘરના પાછલા ભાગમાં નિઃશ કપણે વિલાસ કરતી શિયાળ્યેાને શબ્દનિગ મ ઉલ્લસે છે એટલે લહેરથી શિયાળ્યે આરડે છે-લાળી કરે છે. ३५३ | 'निरियद्वाणाऽठाणय !' भावो अपमाननी विशेषतानी गम नथी एवा Page #556 -------------------------------------------------------------------------- ________________ ચતુર્થ વર્ગ २१८ नष्टे णिरादो, निश्चिते णिरुत्त, नते णिरिको च । संतुष्टे णिसत्तो अपि, णिमेलं दन्तमांसे ॥३७८॥ णिराद-नष्ट-नाश पामेल णिसत्त-संतुष्ट-संतोष प्राप्त णिरुत्त-निश्चित-खरेखर णिमेल-दांतना पेढार्नु मांस णिरिंक-नत-नमेल णिमेला-धनपाल-मेन महसे शुभे ४ छ. ઉદાહરણગાથા तव घातणिमेलउच्छुडुदन्तका रिपुगजाः णिरिंकमुखाः । यान्ति णिरादा तथाऽपि खलु जये णिरुत्त त्वमसि न णिसत्तो ॥२९॥ તારા ઘાને લીધે જેમના દાંતે દાંતના પેઢાના માંસમાંથી જુદા પડી ગયા છે એવા શત્રુઓના હાથીઓ નમેલા મુખવાળા થઈને ખરેખર નાઠા જાય છે તે પણ તું જય મેળવવામાં નિશ્ચિત રીતે સંતુષ્ટ નથી. जिल्लंक-णिलंका प्रतिग्रहे, णिजोमि-णोमिणो रश्मिः । अंगुट्ठीइ णिरंगी-णोरंगीउ, अधिके णिप्पट्ठो ॥३७९॥ जिल्लंक । -निर्लग्न-पतद्ग्रह-पडताने णिरंगी ) -माथु ढांकवु-लाज काढवी णिलंक । ग्रहण करनारं-वासण ण रंगी । -बुरखो पहेरवो ठाम-पडघो-पात्र णिज्जोमि । णिप्पट्ठ-अधिक-वधारे णोमि - -रश्मि-रज्जु-दोरडी-राश । ઉદાહરણગાથાणिज्जोमिखचिअवृषभरथाऽवतीणे प्रिये लाति वधूः । णिप्पट्टप्रेमविरचितणिरंगिया करकणिलंके ॥२९९|| રાશ ખેંચીને ઊભા રાખેલા બળદના રથમાંથી ઊતરતા પ્રિયને જોતાં જ અધિક પ્રેમને લીધે લાજ કાઢેલી એવી વહુ, દાડમથી ભરેલા પાત્ર લે છે. १. धनपाळकृत 'पाइअलच्छी' नाममाळामां आ शब्द उपलब्ध नथी. २. 'करक' शब्दनो 'दाडम' अर्थ पण छे- 'करको दाडिमे पक्षिभेदे करे कमण्डलौ"-हैमअनेकार्थसं. कां. ३ श्लो. १४] - - Page #557 -------------------------------------------------------------------------- ________________ २२०. દેશીસંગ્રહ ઉદાહરણગાથા— किं सखि ! रोदिषि त्वं णीरंगि त्यक्त्वा आचम णिलंके । प्रेक्षसे न चिराद् दयित णोमीबद्धं पुरो बलीवद वा ? ॥३००॥ હે સખિ ! રવે છે કેમ? તું લાજને છોડીને એ પાત્રોનું આચમન કર, અથવા ઘણા વખતથી રાશથી બાંધેલા અને સામે રહેલા એવા તારા પ્રિયને અથવા બળદને તું જેતી નથી ? અથવા બળદની પેઠે રાશથી બાંધેલા તારા પ્રિયને તું જેતી નથી ? हिम्मंसू तरुणे, णिभुग्गो भग्ने, णिक्खयं निहते । सुप्तोत्थिते णिचित्तो, णिस्संको च निर्भरके ॥३८०॥ णिम्मंसु --निःश्मश्रु-दाढी मूछ विनानो- | णिव्वित्त-निवृत्त-सुईने-उठेलो-जागेलो तरुण हिस्संक-निःशङ्क-निर्भर णिभुग्ग-निर्भुग्न-भग्न-भांगेल णिक्खय-निक्षत-निहत-निरंतर हणायेल २ ॥थाणिस्लककामशरणिक्खया इयं स्वप्नके त्वां दृष्टा । णिम्मसुय ! णिवित्ता णिभुगमनोरथा भवति ॥३० १॥ તરુણ છે ? કામનાં બાણથી નિર રીતે નિરંતર હણાયેલી આ સ્ત્રી, તને સ્વપ્નમાં જોઈને, જાગીને ઊઠેલી ભાંગેલ મનેરથવાળી थाय. णिज्जोओ प्रकरे, परिहिते णियत्थं, चले णिकज्जो । णिव्याणं दुःखकथने, स्तब्धे णिव्बूह-णिबूढा ॥३८१॥ णिज्जोभ-निर्योग--मूह णिवाण-दुःख, कथन णियाथ - (नि+व+त) पहेरलु-ओढेलु पणिव्वूह | -स्तब्ध-थंभो गयेलो-स्थिर णिब्बूढ -नियूंढ-जड णिकज-निष्कार्य-काम वगरनो-चल चंचळ-अनवस्थित-ठेकाणा विनानो , १ लखेली जुनी पोथीओमां णिच्छू. पण वंचाय छे Page #558 -------------------------------------------------------------------------- ________________ ચતુર્થ વગ ૨૨૧ णिज्जोअ-बीजा संग्रहकारो 'jिira अ 'पुश्पना म१४२' सतावे छे. અવકરએટલે બહાર ફેંકવા યોગ્ય ફૂલને કચરે. Bहारगाथाणिकज्जे ! यद् मन्यसे णियत्थहारं स्फुलिङ्गणिज्जो । णिचूहे ! णिवाणं कुरु अणिचूढयाण त्वम् अस्माकम् ॥३०२॥ - હે ઠેકાણુ વિનાની ! તું પહેરેલા હારને તણખાને જલ્થ માને છે-સમજે છે, તે થંભી ગયેલી હે ! તું અસ્તબ્ધ એવા અમને તારા मनु अथन ४२. गत-कुशल-उपकृतिषु णिम्मय-णिग्घट्ट-णिज्जाया । स्वेद-उचित-उद्याना णिवाय-णिविट्ठ-णिब्भग्गा ॥३८२।। णिम्मअ-गत-गयेलो णवास-निवात-स्वेद णिग्घट्ट-निधृष्ट-खूब घसायेलो-अनुभवी | विट्ठ-निर्विष्ट-उचित कुशल-चतुर णिभग्ग-निभरन-उद्यान णिज्जास-उपकार णिविट्ठ-सुत'-6uोगमा मात' मेवा अर्थमा भन्ने એક “ણિવિઠ્ઠી શબ્દ છે અને તેની વ્યુત્પત્તિ સંસ્કૃત નિર્વિષ્ટ ઉપરથી સમજવાની છે. ઉદાહરણગાથા— णिब्भग्गणिम्मयं त्वां दृष्ट्वा प्रकटितणिवायशिथिलाङ्गी । ताम्यति तव कृते णिविट्ठयणिज्जायणिग्घट्ट ! ॥३०३॥ ઉધાનમાં ગયેલા તને જોઈને સ્વેદને લીધે ઢીલાં અંગોને પ્રકટ કરતી તેણું, હે ઉચિત ઉપકાર કરવામાં કુશલ ! તારા માટે તમા રાખે છે. सुप्तप्रसुप्ते णिसायं, चामुण्डायां णिम्मंसा । णिद्धम्मो एकमुखे, णिदिणि-णियाणिया कुतृणहरणे ॥३८३॥ णिसाय-निस्वाप-सुतेल भने सारी । णिद्धम्म-निर्धर्म-एकमुखयायी-एक तरफ रोते सुतेल जनार-एकमार्गी-वेदियो हिम्मसा-निर्मासा-चामुंडा देवी गिदिणि ।-नौदणो-मींदवू-खराब णया गया घास काढी नाखवू नका, घास वाढी नाखवू Page #559 -------------------------------------------------------------------------- ________________ દેશ સંગ્રહ णिसाय-te' भय वा साय' ५५६ सव निपा' ઊપરથી ઊપજી શકે એમ છે. ઉદાહરણગાથા– केदारणिदिणिकृते णियाणियामूल्यजल्पनमिषेण । जिम्मसदेवकुल णिद्धम्म' ! प्रिया ब्रजति णिसाये ॥३०४ એક તરફ જનારા-વેદિયા-હે ! ક્યારાને ને દવા માટે નીંદામણનું મૂલ્ય કહેવાને બાને સૌ સુઈ ગયા પછી અને સારી રીતે સુઈ ગયા પછી પ્રિયા, ચામુંડાના દેવળમાં જાય છે. णिण्णाला णोलच्छा णोलइया चैव चचौ । णिग्गिणं णिल्लसियं च निर्गते, पातिते णिसुद्धं च ॥३८४॥ णिण्णाला) णिग्गिण । -निर्गीर्ण-निर्गत-नीकळेल णोलच्छा -निर्णाला-चांच जिल्लसिय नीसरेलणोलइया ) निर्लसित णि सुद्ध-निशुद्ध-पाडेल ઉદાહરણગાથા– णोलइयाइ हणतो णोलच्छिवरो विसालाणण्णालो । णिगिणजिओ भूतः आसमणिल्लसियरावणसुद्धो ॥३०५॥ આશ્રમમાંથી બહાર નીકળેલા રાવણે પાડી નાખેલે અને તેનેરાવણને-ચાંચ વડે હણ-પ્રહાર કરતા-વિશાલ ચાંચવાળે ઉત્તમ પક્ષી– आयु, १ थी. णिज्झाओ पिच्छंडो णिराह-णिग्घोर-णिप्फरिसा । णिद्धंधसो च णिव्वेरिसो च अदये, णिमेणं अपि स्थाने ॥३८५॥ णिज्झाम) –निर्ध्यात ! | णिमेण-स्थान-ठेकाणुं णिच्छुड -नि चुण्ड | णिराह -निराह । णिग्घोर -निर्घोर- निर्दय-दया णियफरिस-नि:स्पर्श वगरनो णिद्धंधस ।-निर्दध्वंस णिव्वेरिस j-निवैरीश ... १ 'णिद्धम्मपिया' आयो समस्त पाठ कल्पता तेनो अर्थ 'वेदियानी प्रिया स्त्री' एवो थाय. Page #560 -------------------------------------------------------------------------- ________________ ૨૩ णिअंधण? -निबन्धन ओढवान कपटुं ચતુર્થ વગ णिव्वेरिस-- Awe 'सत्य'-'''qधारे धार' वा समां પણ દેખાય છે. BalSYथाणिग्योरे णिच्छुडो अणिराहे क इव न खलु अणिप्फरिमो। णिद्धंधसे अणिव्वेरिसो अणिज्झाय ! कुत्रापि णिमेणे ? ॥३०॥ નિર્દય તરફ નિર્દય અને દયાવાળા તરફ ખરેખર દયાવાળો કોણ ન હોય ? પણ હે દયાવાળા ! નિર્દય તરફ દયાવાળો કોઈ પણ સ્થાનમાં છે परे ? अविभिन्नगेहके णिद्धम-णिद्धय-णिद्धमाया अपि । निकरस्थिते णिअरिअं, णिअंधण-णिअंसणा वस्त्रे ॥३८६॥ णिद्धम णिभरिअ-निकरित-समूहमा रहेल णिद्धय -एक घरवाळो-जेमनुं घर णिद्धमाय ) जुदुं नथी ते । णिअसण-निवसन । णिअ-णिअइ-पश्यति-देखे छे [८-४-१८१] णिव्वा-णिव्वाइ-विश्राम्यति-वोसमे छे-वोहमे छे-वीसामो ले छे[८-४-१५९] णिम-णिमइ-न्यस्यति-नीमे छे-स्थापे छे [८-४-१९९] ધાવાદેશના પ્રકરણમાં આ ત્રણે ધાતુઓને કહેલા છે માટે અહીં नयी ४ा. GK२ गाथाणिअरिअगुण ! सुणिअसण ! णिअंधण कर्ष णिद्धमो भूत्वा । णिद्धअ ! बजे रमामहे किं प्रेम अणिद्धमायाणं ? ॥३०७॥ ગુણના સમૂહવાળા ! સારા વસ્ત્રવાળા હે ! એક ઘરમાં રહેનારા હાઈને તું ક૫ડાને ખેંચ, એકસમાન-ઘરવાળા હે ! આપણે વ્રજમાં રમીએ. જેમનાં જુદાં જુદાં ઘર છે તેઓ વચ્ચે શું પ્રેમ હોય ? णिद्धमणं 'ओघसरे णिअक्कलं वर्तले चैव । णिव्वमिअं परिमुक्ते, पाणिग्रहणे णिव्वहणं ॥३८७॥ ५५ झुओ ओधसर गा० १७० । - Page #561 -------------------------------------------------------------------------- ________________ ૨૨૪ દેશ णिद्धमण - निर्धमन- घरोना पाणीनो प्रवाहघरोमांथी पाणीनो जे प्रवाह चाले छे ते - घरना खालोमांथी वहेतो पाणीनो प्रवाह णिमकल - वर्तुल - गोळ ઉદાહરણગાથા गान्धर्वे णिव्वहणे तव णिव्वमिअं णिअक्कलस्तन्याः । विरहे स्मरन्त्याः बाणैः वहति णिद्धमणं ॥ ३०८ ॥ ગાંધ વિવાહમાં તારા ભાગવેલાને તારા વિરહમાં યાદ કરતી ગાળ સ્તનવાળી એવી તેણીનાં આંસુએ કેમ જાણે ઘરના ખાળનેા જલપ્રવાહ ન હેાય તેમ વડે છે. 'ગ્રહ व्विमिअ- निर्वमित सारी रोते भोगवेलुं - एकवार सारी रोते भोगवेल ** णिव्वहण — निर्वहण - पाणिग्रहण - विवाह " अहढे च णिवखुरिअं निरन्तरे चैव णित्तिरिडी । अवतारणे णिवच्छण - णेवच्छ्णया, च्युते णिस्तरियं ॥ ३८८|| णिक्खुरिअ - निक्षुरित - अरढ-दृढ नहिशिथिल णित्तिरिडी- निरंतर अंतर वगर-रं - रोज नित्य - णवच्छ ) निमक्षणणेवच्छण अवतारण ऊतरबुं - ऊतरवानुं साधन नीसरणी वगेरे. निस्सरिअ - निस्सृत-सरी जवुं-सर की जवुं - खसी अबुं - च्युत थवुं बहादुरगाथा - णित्तिरिडिविरहणिक्खुरिअतनुः णिस्सरिअअथुः प्राप्तप्रिये । वच्छणग्रहस्खलिता स्वयमेव णिवच्छणीभूता वधुका ॥ ३०९ ॥ નિરંતર વિરહને લીધે શરીર ઢીલુ થઈ ગયું છે અને આંસુએ ટપકી પડયાં છે એવી વહૂ પેાતાના પ્રિય પહેાંચી જતાં જ. નીચે ઊતરવા માટેની નીસરણી પકડતાં પડી ગઈ અને તે પેતે જાતે જ નીસરણીરૂપ બની ગઈ-ટાંખી થઇને પડી ગઈ. नियच्छ— नियच्छइ - पश्यति - जुए छे [ ८ -४ -१८१] णिरप्प - णिरपइ - तिष्ठति ऊभो रहे छे [८-४ १६] निम्माण – निम्माणइ } — निर्मितीते—निमें छे–निर्माण करे छे[८-४-१९] - Page #562 -------------------------------------------------------------------------- ________________ ચતુર્થ વર્ગ રર૫ णिज्झर-णिज्झरइ-निझीयेति-क्षयति-क्षीण थाय छे [-१-२०] णिव-णिहुवह-निधुवति-कामयते-कामना करे छ [८-४-१५] णिआर-णिभारइ-निभालयति-काणेक्षितं करोति-न्यारे छे-निहाळे छेभांखने काणा जेवी करोने जुए.छे [८-४-६६] . णिरिग्ध-णिरिग्घ-निलीयते-संताई जाय छे [८-४-५५] णिव्वड-णिव्वडइ-पृथग् भवति-जुदो थाय छे अथवा स्पष्टो भवति-स्पष्ट थाय छे [८-४-६२] णिछह-णिदहइ-निःस्तम्भति-निष्टम्भं करोति-थंभी जाय छे-जड-बई जाय छे [८-५-६७ णिधोल-णिव्वोल्इ-मन्युना भोष्ठ मलिनं करोति-क्रोधने लीधे के शोकने लीचे होठ बगाडे छे-मोढुं चडावे छे [८-१-६९] जिल्लुंछ-णिल्लुछइ-मुञ्चति-मुके छे [८-४-९१] णिउडु-णिउइ-निवडति-मज्जति-बूडे छे [८-४-१०१] णिग्छल्ल-णिच्छल्लइ । णिज्झोड-णिज्झोडइ -छिनत्ति-छेदे छे[८-४-१२५] णिल्लूर - णिल्लूरह) णिसुढ-णिसुढइ-निस्सोढयति-भाराकान्तो नमति-भारने लीधे नमो जाय छेभारने लीधे वांको वळे छे [८-४-१५८] णिड्डुअ-णिड्डुअइ-निद्रुवति-क्षति-सरे छे-झरे छे (है. व्या० णिटुभ) [८-४-१७३] णिटुंह-णिटुहुइ-विगलति-गळे छे-टपके छे[८-१-१७५] णिमह-णिम्महइ-गच्छति-जाय छे [८-१-१६२] जिल्लस-णिल्लमइ-उल्लसति-उलसे छे-उल्लास पामे छे[८-१-२०१] ધાત્વાદેશના પ્રકરણમાં આ બધા ધાતુઓને કહી બતાવ્યા છે માટે મહી નથી ને ધ્યા. णिहिअ-णिक्खसरिअ-णिरुवक्कया यत्कृत-मुषित-अकृतेषु । णितिरिडिअं च त्रुटिते, णीसारो मण्डपे चैव ॥३८९॥ पिठुहिम-निष्ठयुत-धुंकेलु, थुकवू । णितिरिडिम-निस्त्रुटित-त्रुटित, तोवू णिक्खसरिभ-निष्कमृत-लुटायेलो-धन । णीसार-नीशार-मंडप हराइ गयुं छे एवो,निष्क-सोनामहोर दीनारो, सृन-सरी गई छे-एवो णिरुवकय-णिरुपकृत- अकृत-न करवू ૧૫ Page #563 -------------------------------------------------------------------------- ________________ ૨૨: ₹50 કહ્યા શીશ મહ णिरुवार - णिरुवारइ-गृह्णाति प्रहण करे छे [८-४-२०९ ] निरिणज्ज - गिरिणइ पिनष्टि पोसेले [८-४-१५५] ધાત્વાદેશના પ્રકરણમાં આ બન્ને ધાતુઓને કહેલ છે માટે અહી नथा. ઉદાહરણુગાથા तव त्तिरिडिवस्थामान: स्पित्र: क्खिसरिआ वसन्ति बने । णिरुवक्रयणीसारे तृष्णया शुष्यनिहुडिया ॥ ३२० ॥ ખળ તુટી ગયેલુ છે, ન ચેસઈ ગયું છે અને તરશને લીધે થૂંક પણ સુકાઈ ગયું છે એવા તારા શત્રુએ, જ્યાં મડપ કરવામાં નથી આવ્યા એવા વનમાં વસે છે. णीसंपायं परिश्रान्तजनपदे, तथा ध्वनौ णीहरिय | णीसीमिओ च निर्वासिते, बाणे णीलकंठी च ॥ ३९०॥ णोपाय - निस्संपात संपात हाल चाल - वगरनो समय - जनपद थाको गयो होय ते समय - बधा थाकी गया होय ते समय णीहरिय-निहादित-ध्वनि:- अवाज ઉદાહરણગાથા— गत्वा वधूः निशामुखं णीसंपाप अणीहरियकाञ्चिः । अभिसरति नीलकंठीवने णीसीमियरस तस्य कृते ॥ ३११॥ બધા લોકો થાકી ગયા હાય-લાકે ની હાલચાલ મધ પડી ગઈ હાયએવે સમયે રાત્રીએ કદારાના ય અવાજ ન થાય એ રીતે ગ્રીલકડીના વનમાં જઈને પહુ, તે હદ બહાર થયેલાને સારુ અભિસરે છે. पीसणिआ निःश्रेणी, पीआरणं अपि बढ़िघट्याम् । णूला शाखायाम्, पट्टवासितायां च णेडाली ॥ ३९९ ॥ } णीसणिआ ) - निःश्रेणिका - निसरणी- सीडी पोसणी - निःश्रेणि दादरो णीकरण निवारण - बदिनों घट- नैवेद्यनो कळश-विघ्नना निवारण माटे तैयार करेल ऊनारनो घडो १ सरखावो णिक्ख गा० ३९५ । णीसमिअ-- निःसीमित सीमामाथी बहार काढेलो - सीमा बहार करेलो-हद बहार करेलों णीलकंठो - नीलकण्ठी- बाण नामनुं वृक्ष णूला --- शाखा - डाळ पट्टयुक्त पेडली- -- ललाटिक- ललाटनुं विशेष प्रकारनुं भूषण - कपाळ नुं विशेष प्रकारनुं पट्टावाळु भूषण Page #564 -------------------------------------------------------------------------- ________________ २२७ ચતુર્થ વર્ગ णी-णी णीण-भीगइ -नयति--गच्छति-आय छे [८-४-१६२ ] णीलुक्क-णीलुक्कइ . णोरंजइ-मनक्ति-भांगे छे [८-४-१०६] णुव्व-णुव्वाइ-प्रकाशयति-प्रकाशे छे [८-४-४५/ णूम--- णूमइ-छादयति- ढांके छे ।८-४-२१] ધાત્વાદેશના પ્રકરણમાં આ બધા ધાતુઓ બતાવેલા છે માટે અહીં નથી ને ધ્યા णीहम्मिश्र-नि' सग साथैना गति' अर्थ वाणाम्भ' धातु द्वारा नीभिम-निर्गत'-पहने साधवानु छे. SIKगाथाणेडालिसुन्दर ! त्वं पुत्रक ! मा चट उच्चतरुणूलं । यद् णीसणिपतितेषु अपि णीआरणवल्लभानां भवति छलम् ॥३१२।। લલાટપટ્ટના ભૂષણ વડે ભૂષિત હે સુંદર પુત્ર ! તું ઊંચા ઝાડની શાખા ઊપર ન ચડકારશું કે જેમને નિવેદ્યને-ઊતારને-ઘટ પ્રિય છે એવી સ્ત્રીઓનું નિસરણીએથી પડી ગયેલાએ તરફ પણ છળ હોય છે. णेउड्डो सद्भावे, कूपतुलायां च णेलिच्छी ।, रवि-वणिसचिव-षण्ढा णेसर-णेसत्थि-णेलच्छा ॥३९२॥ ह-सद्भाव-सारो भाव-खरी रीत | सर-नैशहर-निशाना अंधकारने हरनार णेलिच्छी--कृपतुला-गरेडो रवि-सूरज णेसत्थि-निषधास्थायि-निफ्या दुकाननी मुख्य बेठक-यडु; ते ऊपर बेसनर नेस्ती-वाणियानी सहायक णेलच्छपढ-नसक णेलच्छ बोजा संग्रहकारो गेलच्छ शहने। 'कृषe-nng'-'aid' अय બતાવે છે. . णेड्ड' एटले 'नी'-'माळो'. संस्कृत 'नीड' जारथी आ शब्द आवेलो छ माटे तेने अहीं बताव्यो नथो [८-१-१०६] १ "हम्म' x xx गतौ "-[धातुपारायण धात्वंक ३९५ पृ० ५०] Page #565 -------------------------------------------------------------------------- ________________ ૨૨૮ દેશીશબ્દસંગ્રહ ઉદાહરણગાથાसत्थिय ! णेलच्छो त्वं उड्डेण सरअस्तमयने । णेलिच्छिरवं श्रुत्वा व्रजति यद् जलमिषेण तव जाया ॥३१॥ હે નેતિ ! તું સાવથી ખરેખર–ખરી રીતે પંઢ છે-નપુંસક છે તેથી સૂર્યાસ્ત થતાં ફૂવાની ગરેડીને અવાજ સાંભળીને તારી સ્ત્રી પાણીને બહાને બહાર જાય છે, भाद्रपदउज्ज्वलदशमीउत्सवभेदे णेड्डरिया । णेडरियाभादरवा शु०(शुक्ल) दि० (दिवस) दशमीने रोज थतो विशेष प्रकारनो उत्सव જોzળો-નોતિ-ણિત-જૈદે છે [૮-૪-૧૪] ધાવાની સાથે આ ધાતુને બતાવેલે છે માટે અહીં નથી લખે. - ઉદાહરણગાથાसंकेतम् आगते उपपतौ दूत्या झटिति संलपिता। अभिसरति नागरवधूः रियादर्शनमिषेण ॥३१४॥ સંકેત પ્રમાણે ઉપપત્તિ-ચાર–આવી પહોંચતાં જ દૂતીએ શીધ્ર બોલાવેલી નાગરની વહુ, ભાદરવા ૦ ૬૦ દશમીને રોજ થતા ઉત્સવને જોવાનું બાનું કરીને અભિસરે છે. [ થી માંડીને આદિવાળા એકાઈક શબ્દ પણ થયા ] જે વગેરે આદિવાળા અને વર્ગવાન શો इक्षुनिपीडनकाण्डे तथैव कुण्डे गंदं च ॥३९३॥ Gર-૧ શેરડી, પીલવાનું કારડ ૨ નાદાકુંડું-નાંદ–વિશેષ પ્રકારનું મોટું વાસણ ઘર-રત્રા તે કહે છે કે “ણુંદ શબ્દના ઉક્ત બે અર્થ નથી પણ “ણું” અને “કુંડ” એ બન્ને શબ્દ સમાન અર્થવાળા છે અર્થાત્ “દ” એટલે “શેરડી પીલવાનું કાડ” અને “કુડ' એટલે પણ “શેરડી પાલવાનું કાંડ'. આમ એક જ અર્થના એ બનને શબદોણું” અને “કુંડ' શબ્દ-દેશ્ય છે. તેઓ કહે છે કે “નવનાનું હું , જો વી” [ ] અર્થાત “દઅને “કુંડ' એટલે શેરડી પીલવાનું કાંડ તથા બુંદી એટલે બળદ-નંદી. વળી, તેઓ કહે છે કે Page #566 -------------------------------------------------------------------------- ________________ રર૯ ચતુર્થ વર્ગ '' मा 'x' श६ टेश्य नयी. (१२५ मोटा .' - Ha-१२मर्थना 'न' यह तम प्रतीत छ-स.) (હેમચંદ્ર કહે છે કે, અમેં તે “ણું” શબ્દના અને અર્થો દીઠા છે માટે તેને અનેકાર્થક શબ્દમાં નેધલે છે. घ्राणे मूके णको, णण्णो कूपे खल-अग्रजेषु च । कर्दमिते धृतिविवरे प्रयोजने जल्लयं निमित्त च ॥३९४॥ णक्क-१ नक-नाक २-मूंगो णण--१ कूबो २ खळ-दुर्जन ३ नाना-मोटो भाई णल्लय---] कादववाळु २ वाडर्नु छिंडं ३ प्रयोजन ४ निमित्त णक-या-सयविशेष'-अथवाणी 'ए' श६ दृश्य नथी. मे, सस्कृत 'न' Awa अ५२थी आवे छे. रत-दुर्दिनेषु णडलं, अथ णद्धंषवयं अघृणानिन्दानु। सद्भावे अभिप्राये पाउड्डो, चौर-काञ्चने णिक्खो ॥३९५॥ णडल-१ रत-रतिकोडा २ दुर्दिन- | गाउड-1 सद्भाव २ अभिप्राय __ दुदण-करत-कवखतनुं वादळ | णिक्ख-१ चौर २ निष्क-काश्चन-सोनुं णद्धंबवय-अघृणा २ निदा । णाउडु बीजा संग्रहकारो ४ छ ? "I से मना२५." ककुद-छद्मसु णिव्वं, णिययं रत-शयन-शाश्वत-घटेषु । मुप्तोत्थिते निराशे उद्भट-अकृपेषु च णिविट्ठी ॥३९६॥ णिव्व-१-ककुद-पळदनुं कांध-बळ्दनी खुध २ छद्म-कपट णियय-1 रत - रतिक्रीडा २ शयन-पथारी 3 नियत-शाश्वत-निरंतर.१ घडो णिविठ्ठ-१ निविष्ट-सुईने उठेलो २ निराश ३ उद्भट ४ कृपा विनानो-क्रूर णिव्व- वि०१' अरसे 'छ।५२॥ ५२ ५७जना है।-भांथी વરસાદનું પાણી પડે છે તે નેવું. આ અથવા “ણિ” સંસ્કૃત “નીત્ર ઊપરથી જ આવેલ છે. स्वेद-गणेषु णिहाओ, पृष्टे उद्वेष्टिते णिरग्यो च । चौर-स्थित-पृष्टेषु णिरक्कं, ऋजुक-दृढेषु णिप्पिच्छं ॥३९७॥ १ "नन्दा संपदि अलिअरे" (हैमभने० का० २ लो० २३०) २ सरखावो ‘णेई' गा० ३९२ Page #567 -------------------------------------------------------------------------- ________________ દેશીશાબ્દસંગ્રહ णिहाअ-१ स्वेद-परसेवो २ निघात समूह णिरक्क-१ चौर २ स्थित ३ पृष्ट णिरग्घ--१ पृष्ट-पूछेल, पूछ-प्रश्न २ । णिप्पिच्छ-१ सरल २ दृढ उद्वेष्टिन प्रकट-ऋजु-रिपुषु णिराओ, पिकं च टङ्किते विषमे । णिहुअं निल्यापारे तूष्णीके तथा च सुरते ॥३९८॥ णिराम–१ प्रकट २ सरळ ३ रिपु-शत्रु मिट्टक-निष्टक-टांकणाथी टांकेलं २ विषम-सभ नहि ते-ऊंचुनी चुं णिहुम-१ व्यापार-प्रवृत्ति-विनानु २ तूष्णीक-मौन राखनार-चूप रहेनार ३ सुरत-मिधूत-रतिक्रीडा णिवलिय जलधौते प्रविगणिते विघटितें चैव । वायस-मूकेषु णिउक्कणो, णिहेलणं अगार-जयनेषु ॥३९९॥ णिव्वलिय-१ पाणीथी धोयेल २ प्रविगणित ३ विघटित-बगडेलु णिउकण-१ निबुकण-कागडो २ मूंगो णिहेलण-१ अगार-घर २ जघन-साथळ णिव्वल-णिन्चलेइ-दुःखं मुञ्चति-दुःख मूके छे. [८-४-९२] णिव्वलेइ-निष्पद्यते-निपजे छे. (है. व्या० मिन्वड) [८-४-६२१ णिव्वलेइ-क्षरति-खरे छे. (है. व्या. णिल) [८-५-१७३] णिव्वर-णिवरइ-दुःख कषयति-दुःख कहेछ [८-१-३] णिव्वरप-छिनक्ति-छेदे छे. [८-५-१२४] णिहोड-णि होडइ-निवारयति-निवारे छे. [८-४-२२] णिहडइ-पातयति-पाडे छे. [८-४-२२] णिलुक्क-णिलुक्कइ-तुति-तोडे छे. [८-४-११६] णिलुका-निलीयते-पंताय छे. [८-४-५५] णिवह-णिवहइ-गच्छति-जाय छे. [८-१-१६२] णिवहइ-पिनष्टि-पीसे छे. [८-४-१८५] णिवहइ-नश्यति-नासे छे. [८-४-१७८] णिरिणास-णिरिणामइ-गच्छति-जाय छे. [८-१-१६२] णिरिणासइ-पिनष्टि-पीसे छे. [८-४-१८५] णिरिणासइ-निर्णश्यति-नासे छे. (हे०व्या०णिरणास) [८-१-१७८ Page #568 -------------------------------------------------------------------------- ________________ २३१ ચતુર્થ વર્ગ णोलुंछ-णीलुंछह-निष्पतति-नीय समीकळे छे. र . ....... . गोलु छइ-माच्छोट्यति-छोड़े छे पड़ाडे के णीरव-णोरवइ-बुभुक्षते-खावाने इच्छे छे. [४-४-५] णोरवइ-आक्षिपति-आक्षेप करे छे [८-१--१४५] णोहर-- णीहरइ-निस्सरति-नोसरे छे-मीहरे छे. [-४-७९] : ___णीहरइ-निह्रदति-आकन्दति-रडे-छे-मोटेथो बूम पाडे छे. [५-४-१३१] गुम-णुमइ-न्यस्यति-स्थापे छे-नीमे छे. [८-४-१९९] गुमइ-छादयति-चांदें छे-ढांके छे. [८-५-२१] ધાવાદેશના પ્રકરણમાં આ બધા ધાતુઓને કહેવામાં આવ્યા છે તેથી અહીં ફરીવાર નેધ્યા નથી. [ળ વગેરે આદિવાળા અનેકાર્થક શબ્દ પુરા થયા ] [ण हिवामा शi MEA] . राप्रमाणे आचार्य हेमचंद्रे रसेला-आगे पोतानी मावेली टीकावाळा देशीशब्दसंग्रहनो चतुर्थ वर्ग पूरो थयो. Page #569 -------------------------------------------------------------------------- ________________ १तवा- तम्पा१) -गाय पंचम वर्ग हवे आदिमां 'त' 'ता' वगेरे वाळा एकार्थक शब्दोः तंबा गौः, तंट पृष्ठम्, सत्र-उत्पलेषु तग्ग-तणा । तही वृतौ, शोके तमो, तवणी च भक्ष्ये ॥४०॥ टिटट्टी-पडदो-ताटी-टाटी र तम्बा । लम--- शोक-तमोगुण तंट-पृष्ठ-पीठ-पाछलो भाग तर्वाण-तेमन-भक्ष्य-खावा योग्य सरग-त्रागडो-पागो-स्तर-सूतरखें कंकण ___ कण वगेरे तण-तृण-उत्पल-कमळ सम्ग-भंग गाथामा अर्थ मात्र 'सूत' मतान्यो छे तो પણ અહીં તેને “સૂત્રકકણ––“સૂતરનું કંકણ એવો વિશેષ અર્થ छे"तसंच सूत्रकंकणम्" [:] तोटो સત્રકકણ ઉદાહરણગાથાतंटवहन-तट्टिविधिभिः तवचारणक ! तागवलनैः । तणलोचना न तवणिं कुर्वन्ति विरहे तमं जडा यान्ति ॥३१५।। ગાયોને ચારનાર હે ! પ્રિયના વિરહનો પ્રસંગ આવતાં ઉત્પલ– કમલ-જેવાં લેાચનવાળી સ્ત્રીઓ જડ બને છે અને જડ થયેલી એવી તેણીએ શેક પામે છે. આમ થવાથી જ તે વિરહિણી સ્ત્રીઓ પીઠ ઊપર ભાર વહીને, તદ્દીએ-ટાટીઓ–બનાવીને અને સૂત્રનાં-સૂતરનાં-- કંકણને વણીને ખાવાગ્યે કણ વગેરેને કરી શકતી નથી–મેળવી શકતી नथी-पहा ४२री शती नथी. १ आ• हेमचन्द्र पोताना संस्कृत कोशमा 'गाय' ना अर्थमां 'तम्पा' भने 'तम्बा' एम बन्ने शब्दो मापे छः गो: x x x तम्या निलिम्पिका तम्बा"(अभिधान० को० ४ लो० ३३२) २ जुओ वर्ग ६ गा. ३०६ नुं 'चप्फल' शब्द ऊपरतुं विवरण । १- मूळy मा 'तंबचारणय!' पद संबोधनरूपे लइए तो आ जणावेलो अर्थ संगत छे पणा 'तंबचारणय-तग्गबलणेहिं' अम अखंड पद समजाने ते पदनो "गायोने चारवानु' एवोर्थ ल्इए तो 'गायोने चारवानी प्रवृत्तिवडे' एवो अर्थ पण भहीं संगत छे Page #570 -------------------------------------------------------------------------- ________________ तमणं चुल्लिः , तहरी बहलमुरा, व्यापृते तवओ । तसियं शुष्के, शयने तल्लडं, आद्र तण्णायं । ४०१॥ तमण-तेमेनी-चूलो तसिय-तसित-सूकुं तहरि-घट्ट थयेलो दारु-बाडो दारु तल्लड-तल्पक - शयन-पथारी तवअ-तपक-व्यापारवाळो-क्रियावाळो । तण्णाय-आलु-भीन ઉદાહરણગાથાविरहे तव सुभग ! तसिए तण्णायकमलतल्लडए । तमणं इव तप्यते सखो तहरीतवओ न जानासि त्वं तु ॥३१६।। હે સુભગ ! તારો વિરહ થયે ભીના કમળની પથારી સુકાઈ જતાં સખી, ચૂલાની પેઠે તપે છે, તું તે ઘટ્ટ થયેલા મધને પીવામાં વ્યાપૃતમશગુલ-બનેલું છે તેથી જાણતા નથી. तच्छिडं च कराले, नगरारक्षे तलारो च । तत्तिल्लो तल्लिच्छो च तत्परे, तृणचये तणेसी च ॥४०२॥ तच्छिड---कराल-बीहामj तत्तिल-- तत्पर तलार–नगरको रक्षक-कोटवाळ तलिच्छ- तल्लिप्स-तत्पर-एक लक्ष्यवानो तणेसि-तृगनो ढगलो हरायादोषगवेषणतत्तिल्ल ! तलारभयात् तणेसिअन्तरिता । उत त्वयि तल्लिच्छा सा तमस्तच्छिडे प्रतीक्षते कुडझे ॥३१७॥ દેષ શોધવામાં તત્પર છે ! જે નજર કર, તારામાં તત્પર એવી તેથી કટવાળના ભયને લીધે તૃણના–ઘાસના-ઢગલામાં સંતાયેલી રહીને અંધાશથી ભયંક્રર એવા કુડંગમાં-ઝાડના જાળામાં–તારી પ્રતીક્ષા કરે छे- ये छे. 'तरसं मांसे, तंबेहि-तंबटक्कारियाउ शेफाली । इच्छायां तकणा, तंतडि-तोतडिया करम्बे ॥४०३॥ १ "ममा चुल्लिभिदि भवि' हैमअने० का० ३ श्लो० १०८ २ 'दोसगवेसणतत्तिल्लतलारभया' एम अखंड पद बनावीने कोटवाळy विशेषण लइए तो पण अर्थ संगत ले. ३ पिशितं तरसं मांसम्-(भमरको• मनुष्यवर्ग कां० २ लो० ६३ ) अमरकोशमां 'तरस' शब्द 'मांस' नो पर्याय छे. Page #571 -------------------------------------------------------------------------- ________________ શીશા સંગ્રહ तरस-मांस तकणातकणा-इच्छा 45 संबेहि तंतडि 5 करब-करंबो तंबटक्वारी शेफालिका-काळां फूलनी । तोतडि । तंबटक्कारिया ) नगोड ઉદાહરણગાથાत्यज तंबेहिकुडंग न तंबटक्कारिरक्तवसनोऽयम् । न खलु तरसतकणं कंगुतोंतडी कलमतंतडो हरति ॥३१८॥ શેફાલિકાના જાળાને તજી દે, આ, શેફાળીના રંગથી રંગાયેલ વસ્ત્રવાળે નથી. એ ખરેખર છે કે, માંસ ખાવાની ઈચ્છાને કાંગને કરા કે કલમી ખાન કરે હરી શકતો નથી–મટાડી શકતા નથી. गोधूमकुङ्कुमिकायां च तंबिरा तंबरत्ती च । तरवट्टो प्रपुनाटे तडवडा आउलितरौ ॥४०॥ तंबिरा । ताम्रा- (लाल तांवा जेवीं तरवट्ट-प्रपुनाट के पद्माटर्नु वृक्षतेवरत्ति । ताम्ररक्ति- । घउंमा आवती कुवाडियो कंकु जेवी छांया- | तडवडा--तडवड तडवड अवाज करतुं . घमा आवतो गेरु । मावळy झार तलिण-तlay मेट सूक्ष्म सस्कृत 'aleन' श६ अपरथी मा તલિ” શબ્દ આવેલ છે तर-तरह-शक्नोति-शके छे-समर्थ भाय छे [ ८-४-८६ ] तच्छ-तक्ष्णोति-तासे छे-पातलु करे छे-छोले छे [ ८-१-१९४ ] तड़-तडइ तड्ड-तडइ र तनोति-ताणे छे-लावू पहोलु करे छे-विस्तारे छे [८-४-१३०] तड्डव-तस्वइ । ઘાવાદેશના પ્રકરણમાં આ ધાતુઓને કહેલા છે માટે અહીં નોંધ્યા नथी. ઉદાહરણગાથાसखि ! तंबत्तिरम्ये क्षेत्रे सुप्त तबिराक्षि ! प्रिये । तरवट्ट-तघडाऽऽकुलकुडङ्गके कस्मात् चलिता असि ॥३१९॥ - ઘઉંમાં આવેલ ગેરુ જેવી લાલ આંખવાળી હે સખિ ! ઘઉંમાં १ 'तंबिरछिपिए' एम अखंड समाजए तो 'घउंमा आवेला गेझ जेवी लाल भांखवाळो प्रिय सुतो छे छता' एम अर्थ थइ शके । Page #572 -------------------------------------------------------------------------- ________________ પંચમ વર્ગ ૨૩૫ આવેલ ગેરુથી રમણીય થયેલા ખેતરમાં પ્રિય સુતે છે છતાં તું કુંવાડિયા અને એવળથી ખીચોખીચ એવાં જાળામાં શા માટે ચાલી છે ? इन्द्रगोवे तंबकिमी, तणसोल्ली मल्लिकायां च । सुरते तत्डिल्लं, प्रसारित चैव तणरासी ॥४०५॥ तंबकिमि-ताम्रकृमि-ताबा जेवो लाल तडिल-सुरत-तिकडा कृमि-करमियु-लाल कीडो-इन्द्रगोप तणरास-तृगराशि-फेलाबेठे -प्रसारित नामनो वरसादी कोडो तणसोल्लि-'तृणशूल्य-मल्लिका-मोगरो । - Selथायदि तडिल्लपण्डित ! तणसोल्लीवल्लभः गतः कालः । तव विरहे तणरासियतंबकिमी प्रावृट् कथं तस्याः ? ॥३२०॥ રતિક્રીડામાં પંડિત હે! જે મોગરાને પ્રિય એવે સમય-ઉનાળોચાલ્યો ગયો તે તારા વિરહમાં તેણીને, જે વખતે ઈગોપ નામના લાલ મખમલી કીડા ફેલાયેલા હોય એ રેમાસાને-પાઉસને-સમય અર્થાત્ માસું કેમ જશે ? शालौ तलप्फल-तालहला, क्षुभिते तडमडो च । तन्तुक्खोडी च तुरिः, उडुपे तरियन्व-तणवरंडीओ ॥४०६॥ तलफल । तंतुक्खोडि--तुरि-वारनु-वणवा नुं तालहल । शालि-साळ-सळना चोख। __-उपकरण-ताणोवाणो तैयार करवा तडमड-क्षुभित-क्षोभवाळो सारु सूतरना तारोने फेलावी राखवा माटे वपराता लाकडाना टेका । तरियव्व 5-तरीत (-उडुप-तरवार्नु तवडि र तृणवरण्डिकार सावन-त्रापो । तरवा माटेनी घासनी बंडी-त्रापो ઉદાહરણુગાથા'कस्मात् तलप्फलगोपीतडमडिओ यासि तालहलक्षेत्रम् । १ "तृणशूगं तु मलिका" (अमरका. वनौषधि० कां० २ श्लो० ६९) "तृणशूल्य मल्लिकायां केतकीशाखिनः फले"-(हैमभनेका० कां० ४ श्लो० २३०) Page #573 -------------------------------------------------------------------------- ________________ ૨૩૬ દેશી શબ્દસંગ્રહ तंतुक्खोडिय ! व्रज तरियव्वनियुक्त ! तणवरंडीए ॥३२॥ તુરિવાળા વણકર હે ! ચાખાની રખવાળ ગોપીઓથી મુભિત થયેલે તું ચેખાના ક્ષેત્ર–ખેતર તરફ શાથી જાય છે ? હે ત્રિાપાના કામ માટે નિમાયેલા ! તું ત્રાપા તરફ જ. तदिअसं अनुदिबसे, तहल्लिया चैव गोवाटे । तदियचयं च नृत्ये, तलथागत्ती च कूपे ॥४०७॥ तद्दिअस । तयचय-नृत्य-नाच तद्दिसिय २ -नुस-दिवसे दिवसे- तलयात्ति-कू। तहलिया ---- मायनो वाडा तहिअस- शहने भगता मावे सेवा अर्थात म। शहनी લગોલગ સરખાં આવે. એવા “દિયસિય’ અને ‘તદિઅહી" શબ્દ પણ અહીં સમજી લેવા. हारगाथातरुण ! तहल्लियरक्षक ! भ्रमयतहियचएण तहिअर्स । तलयागतिं व्रजति निशि वधुका पानीयमिषेण ॥३२२॥ - તરુણ હે ! ગાયના વાડાના રક્ષક હે ! ભવન નાચ નચાવ સાથે–ભવાને સાકાર થતાં અથવા ભવાં નચાવતી નચાવતી–આંખના ચાળા કરતી કરતી વહુ, કૂવા રફે રોજ રાત્રે પાણીને બાને જાય છે. तडफडियं परिचलिते, कुरबके तंबकुसुमो च । गालित-अङ्गुलीयकेषु तलसारिय-तणयमुहियाओ च ॥४०८॥ तडफडिय- तरफडq-तड रडवू-परिचलित- तलसारिम-गळी गयेल-गाळेलु चारे कोरथी हालवु-कंपy तणयमुद्दिया--तनुकमुद्रिका-अंगुलीयकतंबकुसुम-'ताम्रकुसुम-जेने तांबा जेवां | बोटी लाल फूल होय छे-कुबनुं वृक्ष-राता कांटाशेळियानुं झाड १ 'तरियव्वणउत्ततणवरडीए' म अखंड वांचिए तो 'त्रापाना काम माटे जे साधनरूप छे एनी तणवरंडी-जापा-तरफ जा' एवो अर्थ संगत थइ शके ।, २ गता शेळयाना वृक्ष माटे अमर शमां “कुरषक: महणे"-बनौषधीव. कां० २ ० ७५) 'कुरबक' शब्द छे. ए जातां 'तबकुसुम'--'ताम्रकुसुम' शब्द 'कुरबक' नां फुलोनी रताशने लीधे अन्वर्थ छे. Page #574 -------------------------------------------------------------------------- ________________ પંચમ વર્ગ ૨૩૭ गालिय-तलसारिअ-बोजा संग्रहकारो भूण ॥थामा 'गालिय' ने महसे 'नालिय' ५४ मता छ भने मेवे। ५४ मतापी तास्मि' ना અર્થ ‘નાલિય–એટલે “મુગ્ધ-મૂઢ જણાવે છે तलअंट-तलअटइ-म्रमति-भमे छे [८-४-१६१ ] આ ધાતુ, ધાત્વાદેશે સાથે જણાવે છે માટે અહીં નથી લખ્યો. ઉદાહરણગાથાअयि तलसारियप्रेमक ! तव विरहे तया अत्र तडफडियं । तंबकुसुमस्स मूले अवपतिता तणयमुडिया कथयति ॥३२३॥ ગળી ગયેલા પ્રેમવાળા હે ! તારો વિરહ થતાં તેણી અહીં તરફડી હતી. લાલ ફૂલવાળા કુરબકના મૂળ નીચે પડી ગયેલી (તેણીની) વીંટી જ એ હકીક્ત કહી આપે છે. ताला लाजाः, रम्ये तामरो, रोदने ताडिअयं । तारत्तरो मुहूर्ते, जळभवफुल्ले तामरसं ॥४०९॥ ताला-लाजा-चोखा-नी पाणी तारत्तर-तारत्वर-मुहूर्त-मुहूरत तामर--ताम्र-रम्य-सुन्दर 'तामरस-~-तामरस-पाणीमा थनारुं फूल ताडिअय-ताडितक-धु-3 कुंटीने । -लाल कमळ 'तामरल -'५' अथवा 'तामस शत संस्कृतसभ छ અર્થાત “તામરસ” ને પદમ' અર્થ હોય ત્યારે તે દેશી નથી પણ संत 'तामरस' नी वाले. हरगाथा-- ताडिअयपरां बालां कुलटा तालाहिं भोलयित्वा याति । तारत्तरेण तामरतामरसे सरितीर्थे ॥३२४॥ રેતી-છાતી કુટતી-બાલિકાને કુલટા સ્ત્રી રેખાની ધાણી આપી ભેળવીને-સમજાવીને પાણીમાં થનાર સુંદર ફૂલવાળા નદીના ઘાટ ઊપર भुत भां-पाटामां-लय छे. १ 'तामरस' शब्द आर्य शाखानी भाषानो नथी, म्लेच्छ शाखामी भाषानो छे एम मीमांसादर्शनकार जैमिनिमुनि ( मीमांसादर्शन अ० १ पा० ३ सू १० भधिः ५ ) जणावे छे एटले 'तामरस' मूळ, संस्कृत नथी किंतु पछाथी ए संस्कृतमा पेसी गयेलो छे. Page #575 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહ तालष्फली च दासी, तित्ती सारे, दुस्सहे तिव्वं । तिरिडो तिमिरे, तिमिसं मधुपटले, तिमिण आर्द्रदारुणि ॥ ४१० ॥ ૨૩૮ तालम्फली वासी- चाकरडी तित्ति-पृप्ति- सार तिव्वता तुम्हे सहन करतां कष्ट टपेड प्रा 3 तिब्प - सातवाहन नामनो देशीसंग्रहकार भेट 'अत्यय' - धाणु- वधारेभां पधारे - अतिशय " G " तिरिङ - तिरीट - तिमिर नामनुं वृक्ष - तिरोटनुं झाड - लोधरनुं झड हैं, विभिन् नधुनु हुं भवपूडी "तिमिण विमित-आळु ल डुं-मीनु - लकडु-कोले लाडुं छे, तालिअंट- तालिम टइ-भ्रामयति- समाड़े छे [८-४-३० ] मा धातु, ધાવાદેશમાં કહેલા છે માટે અહી કહ્યો નથી. ઉદાહરણુગાથા वचनानि तालफली अण्वती तितितितिमधुरानिः । तिव्वव्यलीकस्य पत्युः उत प्रहति तिरिडतिमिषेणं ॥ ३२५ ॥ મધપૂડાના સાર જેવાં મધુર વચનેાને નહિ સાંભળતી દાસી, જેનુ જીણુ અસહ્ય છે એવા પાતને લેાધરના લીલા લાકડાથી પ્રહાર કરે છે— -भारे छे. ले-न४२ १२. तिरिड्डि -- ऊनो पवन ति ( कमलनी रज- कमल फूलनी तिंगिया खरी पडेली रज: { " 'तिव्व' उष्णपवने तिरिड्डी, तिंगिच्छी तिंगिया च कमलरजसि । तिविडी पुटिका, गुरु तिजुयं च स्नानादिते तित्तिरियं ॥ ४११ ॥ तिबिंडि-पडियो तित्तय - गुह - भारे - मोड : तित्तिरिय - तैत्तिरिक हावाने लीचे भानु -तनुं तिविडा - केटलाक संग्रहकारो 'तिविडि' ने पहले 'तिविडा' शब्द उडे भने तिविडा' भेटले 'सोय' नावे छे. १ अमरकोशमां तिरीट एटले लोध्र-लोधर. "लोध्रः तिरोटः " अमर० बनौषधीव ० कां० २ श्लो० ३३ । हेमचन्द्रना गादिप्रकरणमां उगादि० सू० १५१ - 'तिरीट' एटले कूलवृक्ष - ( कूल- कांठो, वृक्ष झाड) २ 'तिमित' एटले भीनुं - पललेलं – “भाद्रं तिमितम्" अमर० तथा अभिधान० तथा अनेकार्थ० । Page #576 -------------------------------------------------------------------------- ________________ पंयम अर्थ हारयगाथा तिंगिच्छसुरभियशोभर ! नृप ! कलुषिततिंगिए तिरिडिम्मि | तित्यदुःखाः तव रिपवः नदीतित्तिरिया जेमन्ति तिविडीप ॥३२६|| કમળની રજ જેવા સુગંધી યશના સમૂહવાળા હે રાજા ! કમળની રજને કલુષિત કરનારા ઊને પવન વાતા માટા-ભારે-દુઃખવાળા અને નદીસ્નાનથી ભીના થયેલા એવા તારા શત્રુએ ડિયામાં જમે છે. तिमिरच्छ- तिमिच्छाहा केरज - पथिकाः, तिमिंगिलो मीने । तीक्ष्णीकृते तिक्खालियं, तथा तिरोबैई वृत्यन्तरिते ॥ ४९२ ॥ -- 'तिमिरच्छ-- तिमिरच्छाये - करंजन वृक्ष "तिषखालिय- तीक्ष्ण- तीक्ष्ण करेलु - तिमिच्छाह — वटेमागु-पथिक तीखु-धारवा तिभिगिल – तिमिङ्गिल-मछली पाछळ उतिशेवइ - तिरोवृति-वाडनी रहेल- जेनी बच्चे वाडनो आंतरी छेवाडनी पाछळ संतायेल ૨૩૯ तिमिच्छr - कोई संग्रहकार 'तिमिच्छाह' ने पहले 'तिमिच्छुभ' એવા પાઠ સમજે છે. तिमिंगिल - विशेष प्रहारना सायरने पास प्रहारना भाछसानेમાટેના ‘(મિગિલ' શબ્દ પ્રાકૃતમાં અને સસ્કૃતમાં મન્નેમાં-સમાન છે અર્થાત્ ‘વિશેષ પ્રકારના માછલા’ અથ માં ‘તિમિગિલ’ શખ્સ દેશી નથી. हासुराशुगाथा - हृतः तिमिगिलध्वजेन एष तिक्खालिपण इव शरेण । मूर्छति तिमिरच्छतले तिरोवइप्रियः तिमिच्छाहो ॥ ३२७॥ જેની પ્રિયા વાડની પાછળ મનાયેલો એવા તથા કામદેવ દ્વારા કેમ જાશે, તીક્ષ્ણ ધારવાળા શસ્ત્રવર્ડ હણાયેલા હોય એવા એ મુસાફર કરજના ઝાડ તળે મૂર્છા પામે છે. १ आ करेअनु वृक्ष, रात्रे विशेष सुशोभित होय छे माटे एनुं बीजुं नाम 'नक्तमाल' (नक्त - सांझ, माल - शोभनार ) छे ए जोतां आ 'तिमिरच्छ- तिमिरच्छाय''अर्धकारमां कांतिवाळु नाम - अन्वर्थ छे । २ ' तीक्ष्ण' शब्दने स्वार्थमा 'ल' • प्रत्यय थतां 'तीक्ष्णल' बने अने ए द्वारा 'तिक्खल' 'तिक्खालिय' । ३ 'तिरो' एटले पाछळ, 'वृति' - 'वह' एटले बाड | Page #577 -------------------------------------------------------------------------- ________________ २४० Wશબ્દસંગ્રહ तुंगी रेजनी, तुण्डी च सूकरे, तुच्छं अवशुन्के । तुलसी सुरसलतायाम्, "तुंडीरं मधुरबिम्बे ॥४१३॥ तुंगी-तुङ्गो-रात्री-रात तुलसी-सुरसलता-सारा रसवाळी लतातुण्ही-~-तूष्णीक-नहीं वं लार-सुधर तुलसी-तुळशी-जो छोड। तुच्छ---तुच्छ-अवशुष्क-सुकायेल तुजर-तुण्डिोर-मोठं टीडोरं तुंद-उदर-दुद-मोटुं पेट । तुउ-पुख-तोड । तुंबो-तुंबडी-अलाबु-लउकी. આ ત્રણે શબ્દ સંસ્કૃત અને પ્રાકૃતમાં સરખા છે-સંસ્કૃતસમ છે માટે અહીં નોંધ્યા નથી. _GPायातुंडोरओष्ठि ! त्वया अतुच्छतुलसीहिं अचिंता चण्डी। तुंगीपतिपूर्णकलं यद् आदितुण्होबलं बरं लभसे ॥३२८॥ મીઠા ટીંડારા જેવા લાલ હોઠવાળી હે! તે નહિ સુકાયેલ-લીલીતાજી-તુલસીએ દ્વારા ચંડીને અચી-પૂછ-છે જેથી તને ચંદ્રની પેઠે પૂર્ણ કલાવાળા અને આદિ વરાહ-વરાહ અવતારરૂપ ભગવાન-જેટલું બળ ધરાવનારા વરને લાભ મળે છે. ___ तुहिको मृदुअचले, तुलागं काकतालीये । तुच्छय-तुच्छइया रजिते, जरघटे तुंडूओ ॥४१४॥ तुहिक-मृदुनिश्चल-रम छतां दृढ । तुच्छय 5 तुलग-तुलाग्र-काकतालीय-अकस्मात् तु उइयो रंजित-रंगेल-खुशी तुइम-जूनो बगे हरायाअस्मिन् तुलम्मरष्टे तुच्छच्या मुक्त्वा तुंडू। किम् अभिसर्रास सखि ! त्वम् न तुच्छयो एष भव तुहिका ॥३२९॥ १ रात्री तुझी भौती शताक्षी च"-[त्रिकाण्डशेष कालवर्ग श्लो. १०९] "तुझी देश्याम् संस्कृतेऽपि” [ हैममभिः कां० २ लो० ५६ वृत्ति य• पं०] "तुनीशः शशा"-हैमअनेकार्थ० को ३ लो० ७१३-(तुङ्गी+शः) २ "तुण्डिकेरी रक्तफला बिल्लिका' [ भमर. वनौषधिव. कां० २ श्लो. १३९ तथा हैमअनेकार्थसं. कां. ४ लो० २५५ ]'' तुज्ड तुण्डिका" [हेमनि० शे. ] ३ सरसावो 'डुडुम' गा० ३५९ Page #578 -------------------------------------------------------------------------- ________________ પંચમ વગ ૨૧ સખી હે ! કાકતાલીયન્યાયે–અકસમાત-આને જોતાં રંગમાં આવી ગયેલી તું જૂનો ઘડે મૂકી દઈને શા માટે અભિસરે છે ? એ, રંગમાં આવેલ નથી અથતું જેને જોઈને તું રંગમાં આવેલ છે પણ તે રંગમાં આવેલ નથી માટે તે મૃદુ છતાં નિશ્ચિળ થા. तुणओ तूर्यविशेषे, तुंतुक्खुडिओ स्वरायुक्त । दारुः तुसेयजंभ, तूओ तथा इक्षुकर्मकरे ॥४१५।। तुण-विशेष प्रकारचें तूर्य-वाजु- | तुसेयजभ-लोकडं __ झुख नामनुं वाजु । तूअ-टोयो-शेरडीना खतरने साचववा तुंतुक्खुडिम-स्वरावाळो-उतावळो माटेनो नोकर-शेरडीना वाढमांथी जानवरोने हाकनार नोकर तुवर- 'तू। २४' को अर्थ मा १५ud! 'तुपर श६ प्रातमा भने સંસ્કૃતમાં સમાન છે-સંસ્કૃતસમ છે માટે અહીં નેણે નથી. तूह-'नदीनो घाट' ए अर्थमां वपरातो 'तूह' शब्द संस्कृत 'तीर्थ शब्द ऊपरथी आवे छे एथी भहीं तेने लख्यो नथी । 'तीर्थ' ऊपरथी 'तूह' माटे जुओ [८-१-१०४] Gडरगाथातूभो वादयति तुणयं इक्षुनिपीडनतुसेयजभस्थितः । तं श्रुत्वा गोपवधुका तुतुक्खुडिया अभिसरति ॥३३०॥ શેરડી પીલવાના યંત્રના–સચેડાના-લાકડા ઉપર બેઠેલે ટોચે ઝંખ નામના વાજાને વગાડે છે, તેને સાંભળીને ઉતાવળી એવી વાળની વહુ અભિસરે છે. पुरुषे तूहणो तोलणो च, शाल्मलितरौ 'तूलिणिया । तेंडुयं अपि तुम्बुरुके, तोसं द्रव्ये, तोमरी वल्ली ॥४१६॥ । | तेंडय-तिन्दुक-तुंबुरु-बिरु-तुं झाड तोलण --तोलन-पुरुष तोस-तोष-धन-धन तोष भापमारु तूलिणिया-तू लेनिका-शाल्मलिनु वृक्ष- | छे, तोष-ष्टि । सेंमळ नुं झाड | तोमरी-वल्ली-वेलडी १ तूल एटले रू. सिबलि- सेमळा-ना वृक्षने 'रू' होय छे माटे तेनुं नाम 'तूलिनी-तूलिणा-असंगत नथी- अन्वर्थ छे । २ अमरकोशमा 'ट' बरु' अर्थमा 'तिन्दुक' शब्द नौधेलो छ:-"तिन्दुकः स्फूर्जकः" (वनौषधिव. कां० २ लो. ३८) "तियात आर्दीभवति तिन्दुकः' -(ठणा०५७) हैमनि. शे० । ૧૬ Page #579 -------------------------------------------------------------------------- ________________ જર દેશોશબ્દસ ગ્રહ 'ते अव - अवइ- प्रदीप्यते-दीपे छे तेजवाळु थाय छे । धात्वादेशोमां कहेलो छे माटे अहीं लख्यो नथी [ ८-४-१५२] ઉદાહરણુગાથા तूण तूलिणि तेंडय - तोमरिगहने गिरौ किं भ्रम मुक्त्वा तोलणवतं न खलु तोसं लभ्यते कथमपि ॥ ३३२ ॥ हे पुरुष ! तु सेभणी, टीजर भने भीक बताओ।थी गहन-दुर्गभએવા પહાડમાં શાને ભમે છે ? એ ચાક્કસ છે કે પુરુષવ્રત-પુરુષાર્થ - સિવાય કઈ પણ પ્રકારે ધનના લાભ થતા નથી. अनिमित्ततत्परे तोक्कओ, तथा तोडणो असहने । तोअय- तोमरिया बप्पीहक - शस्त्रप्रमार्जकेषु च ॥४१७॥ तोभय तोयद-बपैयो- - चातक तोमरिअ — शस्त्रोनो प्रमार्जक - शस्त्रोने साफ करनार-शस्त्रोने पाणी पानारपाणी चडावनार - स -सराणियो (तोमर आयुध ) । " तोक्कअ - विना निमित्ते कार्यमा तत्परप्रयोजन विना कार्यमा तत्पर - स्वार्थ विना काम करनार तोडण—- तोडन- असहन - सहनशील नहि - मोढुं तोडी लेनार आ 'अव' धातु, उदाहरणुगाथामन्मथशरतोमरिए मनस्विनीमानतोडणे काले । तोअय ! मम अवस्थाकथने दयितस्य तोक्कओ भव ॥ ३३२ ॥ ચાતક હૈ ! કામદેવનાં શસ્ત્રાને પાણી ચડાવનાર અને મનસ્વિની– १ 'तेअव' धातु अने सं०- 'तेजस' प्रा० 'तेअ' शब्द वच्चे असाधारण समानता छे तेथी 'तेअव'नी व्युत्पत्ति माटे 'तेजस्' शब्दनो आश्रय लेको सुसंगत छे । २ 'तोगो' के 'तोगाजी' एवं विशेष नाम मारवाडमां के चारणजातिमां प्रचलित छे. ए विशेष नाम भने प्रस्तुत 'तोकभ' ए बन्ने शब्दो समान जणाय छे. हैम अनेका० सं० मां 'तोक' शब्द संतान अने पुत्र अर्थमा बतावेल छे ३ 'तोय' एटले 'पाणी'. बपैयानो पाणी साथे तेथी भा बपैयानो वाचक तोभय शब्द 'तोय' साथै 'तोअय' शब्द ' तोयद' - मेघ - अर्थनो छे एवी लोकरूढि छे ते ओतां संबंधित छे. अहीं कहेल लोकरूडि अमुक प्रकारे विशेष संबंध छे संबंध धरावतो जणाय छे. अथवा सूचक छे अने बपेयाने मेघ साधे पण संबंध 'तोभय - तोयद' - साथे आ ' तोअय' शब्द स्पष्टपणे कविभोमां सुप्रसिद्ध छे. Page #580 -------------------------------------------------------------------------- ________________ પંચમ વગ २४३ સ્ત્રી-ઓનાં માનને સહન નહિ કરનાર એવા કાળ આવતાં તું, પ્રિયને મારી અવસ્થા—પરિસ્થિતિ-કહેવા માટે સ્વાર્થ વિના તત્પર થા-થજે. [त साहिवाजा खेार्थ शम्ही पुरा थथा ] हवे 'त' आदिवाळा अनेकार्थक शब्दोः तंड' खलीनलालक - शिरोहीन - स्वराधिकेषु च । ग्रामणी - शय्यासु तलं, तेल्लं पल्वैलक - बरुक - शय्या ||४१८ ॥ 'तंड-तण्ड - १ घोडाना चोकडानुं लालक- फीण - चोकडा ऊपरनी- लाळ २ माथा विनानु ३ स्वरथी वधारे स्वरथी अधिक - विशेष स्वर - अवाज - वाळु तत्ति - १ तत्परता २ आदेश मणी - २ बाहू - हाथ २ भोजपत्र J तल - १ गामनो ईश-गामधणी २ शय्या - पथारी-तळाई तत्परता - आदेशेषु तत्ती, तमणी च बाहु-भूर्जेषु । तेलिमो कुट्टिम - शैय्या - गृहोर्ध्वभू - वासभवन - भ्राष्ट्रेषु ॥ ४१९ ॥ तल - तडाग - १ ताल - नानुं तळाव २ बरु नामनुं घास ३ तल्प - शय्या - सेज तेलिम - तलिम - १ कुट्टिम २ शय्या ३ घर ऊपरनी के घरनी ऊंची भों ४ रहेवानुं घर ५ भट्ठो के भट्ठी कर्णाभरणविशेषे वराङ्गके चैव तलवत्तो । तालूरो फेन - कपित्थेषु च, तिरिडियं सतिमिर - विचितेषु ॥४२०॥ १ मेदिनी अने हैमअनेकार्थसंग्रह कोशमां 'तण्डक' शब्दना अनेक अर्थों तावतां प्रस्तुत 'फीण' अर्थ पण नोंधलो छे: “तण्डकः खञ्जने फेने समासप्रायवाचि च'' मेदिनी (अमरटीका कांड त्रीजुं लिङ्गादिसंग्रह लो० ३३) तथा हैमअने० कौ० ३ श्लो० ४५-४६ । , २ हेमचंद्र पोताना अनेकार्थसंग्रहृमां 'तल' शब्दना अनेक अर्थो बताव्या छे तेमां 'जलाधार' अर्थ पण दर्शाव्यो छे. " तलः जलाधारभेदे'' (कां० २ श्लो० ४७९ ) ३ संस्कृतमां 'पथारी' अर्थनो 'तल्प' शब्द प्रसिद्ध छे. ४ सं० चर्मी (चर्मिन्) शब्द ' भोजपत्र' अर्थनो वाचक छे - ( हैमअनेकार्थसं० कां० २ श्लो २५९) ५ ' तलिम' शब्दना अनेक अर्थो नौघतां भ० हेमचंद्रे अनेकार्थसंग्रहमां तेना 'कुट्टिम' अने 'पथारी' अर्थ पण नोघेला छे- “ तलिमं तल्प-खड्गयोः विताने कुट्टिमे " (कां० ३ श्लो० ४५७) Page #581 -------------------------------------------------------------------------- ________________ ૨૪૪ દેશીશાસંગ્રહ 'तलवत्त-तालपत्र-१ काने पहेरवानु । तालर-1 फीण-समुद्रमा वळता फीण विशेष प्रकारचें आभरण-कुंडल | २ कोठीन झाड के कोठीनु' फळ २ वरांगक-वराङ्गक-तमालपत्र-तज, अतिरिडिय-१ तिमिरयुक्तयोनि, माथु तिमिरवाडं २ विचित-संगृहीत तालूर-केटलाक देशीसंग्रहकारो तालूर एटले 'पाणिनो आवर्त-पाणीनुं भमबुं' एवो अर्थ पण बतावे छे. कौतुक-विवाह-सर्षप-हविष्क-स्निग्ध-कुतुपेषु तुप्पो अपि । पीने 'तुरी'शब्दः उपकरणे तूलिकानां च ॥४२१॥ "तुप्प-१ कौतुक २ विवाह ३ सरसव | तुरी-१ स्थूल-पुष्ट २ तूलिकोनुं४ हविष-मक्षित-घीअथवा होमवा चितागओनु-उपकरण योग्य ५ स्निग्ध ६ कुडलु-धी तेल भरवानुं कुडलु। ज्ञातव्या तुंबिल्ली मधुपटले उदखले चैव । तिड्डो शलभ-पिशाचाः, त्रपुपट्टिका-कर्णिकासु तोवट्टो ॥४२२॥ तुंबिल्ली-१ मधपूडो २ खाणीयो | तिह-१ तीड -पतंग-२ पिशाच-भूत तोवट्ट-१ पुपट्ट-कानमा पहेरवानी | तोटी-टोटी २ कमल फूलनी किनारी [त आहिवाणा अनाथ शण्ही सभास १ "तालपत्र' शब्दनो कर्णाभरण-'काननुं घरेणु' अर्थ अमरकोशकारे नोघेलो छेः “कर्णिका तालपत्रम्" (मनुष्यवर्ग कां० २ लो० १०३) तथा हेमचंद्रे 'तालपत्र'नो अर्थ 'कुंडलं' बताव्यो छे-(अनेकार्थ. कां. ४ श्लो० २५४). २ भाचार्य हेमचंद्र पोताना संस्कृत कोशमा 'तालर' शब्दने 'पाणीनी भमरी' अर्थमो नोंधेलो छः "आवर्तः पयसां भ्रमः । तालूर: वोलकश्च"-(भभिधानचिकां०४ xलो. १४२). ३ सरखावो 'तिरिड'-गा. ४१० । १ हेमचन्द्र पोताना उणादिप्रकरणमा 'तृप्र' शब्दना अनेक अर्थों आपतां 'घी' अर्थ पण नोंधे छ:-"तृप्रम्-मेघान्तधर्मः, आज्यम् , काष्ठम्, पापम्, दुःख च" (उणादिसू० ३८८) सं. तृप्र-प्रा. तुप्प. ५ घी तेल भरवाना मोटा पात्रने संस्कृतमा 'कुतू' कहे छे अने नाना पात्रने 'कुतुप' कहे छे “सा एव अल्पा कुतुपः पुमान्" (अमर० वैश्यवर्ग कां० २ लो० ३३ तथा अभिधान० कां० ४ लो० ९१) 'कुतुप' साथे तळपदी 'कुंपों' शब्द सरखावी शकाय. कुंपो-धूपेल तेल भरवानो शीशो. Page #582 -------------------------------------------------------------------------- ________________ २४५ ताग - पशु-बकरो પંચમ વર્ગ हवे आदिमां 'थ' वाला एकार्थक शब्दोः थग्यो गाधे, निलये थहो, थरो दधिसरे, थरू त्सरुके । थंब विषमे, थको अवसरे, पशौ थट्टि-थवा ॥४२३॥ यग्घ-'स्थाघ-स्ताग-गाध-पाणीनो थंब-विषम-सम नहि ते थक-अवसर-समय थह-निलय-घर थट्टि स्तब्धि-ट्टिो .. थर-दघिसार-माखण के दहींनी तर ३थव स्तभ-थम -दहीनो थर *थरु-त्सरु-तरवारनी मूठ २४ाथादधिकं थरेण, खङ्गाः थरूहि, कृपाश्च थग्घसलिलैः । शोभन्ते थेंबथक्का भटैः, थट्टी-थवेहि ग्रामथहा ॥३३३।। દધિસાર–તરવડે દહીં, મૂઠવડે તરવાર, તાગવાળા પાણીવડે કૂવા, ભટો વડે વિષમ અવસર-લડાઈના અવસરે-અને પશુઓવડેઘેટાંબકરાંઓ વડે-ગામનાં ઘરો શેભે છે. विस्तीर्णे थस-थसल-थामा, थविया प्रसेविकायां च । थंडिल्ल-थमिय-थलया मण्डल-विस्मृत-मण्ड पेषु च ॥४२४॥ थस ) थंडिल्ल-स्थण्डिल-मंडल-शुद्धभूमि थसल -विस्तीर्ण-विस्तारवालु-विशाळ थमिय-विस्मृत, विस्मरण-भूली जर्बु थाम ) थलय-स्थलक-मंडप-मांडवो थवी थविया- स्थापिका-थेली १ ताग न जणाय तेवा पाणी माटे अर्थात् घणां उंडा पाणी माटे पोताना संस्कृत कोशमा आ० हेमचन्द्र अस्थाघ, अस्थाग, अस्ताघ भने अगाध एवा चार शब्दो मापे छे-(अभिधान० कां० ४ श्लो० १३६) 'अस्थाघ'थी उलटुं 'स्थाघ' २ अमरकोश अने अभिधानचितामणिमां 'सरु' शब्द, 'तरवारनी मूठ' अर्थ माटे नौधेल छे: "सरुः खङ्गादिमुष्टौ स्यात्' (क्षत्रियव० कां० २ श्लो० ९० तथा अभि० का ३ श्लो० ४४६) प्रस्तुत 'थरु' अने पालिभाषानो 'थरु' तथा संस्कृत 'सरु' ए त्रणे समान शब्दो छे. ३ प्रस्तुत 'थव' अने 'स्तभ' ए बन्ने शब्दो समान छे. संस्कृत कोशकारोए "बकरो' अर्थ माटे स्तभ स्तुभ, वस्त वगेरे शब्दो आपेला छे.-(अमर० कां० २ वैश्यवर्ग श्लो० ७६ टीका तथा अभिधानचिन्ता. कां. ४ श्लो. ३४१) Page #583 -------------------------------------------------------------------------- ________________ २४६ દેશી શબ્દસંગ્રહ Gहारगाथा थामस्तनथंडिल्ले ! थसकटि ! तव विअशून्यहृदयायाः । थलयागतोऽपि दयितः थमिओ किं थसलदोष इव ? ॥३३४॥ હે વિશાળ સ્તનના મંડળવાળી ! હે વિશાળ કડવાળી ! થેલી જેવા શૂન્ય હદયવાળી એવી તારે માંડવે આવેલે પણ પ્રિય કેમ જાણે વિશાળ દેષવાળે હોય એ રીતે શું વીસરાઈ ગયે ? भल्लातके थउड्डे, विश्रामे थत्तियं चैव । बच्चाम् थग्गया, थवइल्लो दीर्घउरुयुगलउपविष्टः ॥४२५।। थउड्ड-भल्लातक-भिलामुं थग्गया-चांच थत्तिय - स्थिति-वीसामो यवइल - बे गोठण लांबां पसारीने बेठेल. महागाथानृप तव भयेन नष्टाः भुक्तशुकथग्गयाअर्धखादितफलाः । रिपवः कुर्वन्ति खिन्नाः थवइल्ला त्तियं थउड्डतले ॥३३५॥ હે રાજા ! તારા ભયથી ભાગેલા-નારોલા તથા સૂડાની ચાંચથી અડધાં ઠલેલાં ફળે જેમણે ખાધાં છે એવા તારા ખિન્ન થયેલા શત્રુઓ ભિલામાના ઝાડને તળે-નીચે–ગઠણ લાંબાં પસારીને બેઠેલા વિસામે, ४२ छे. थरहरियं कम्पितके, घने थारो, स्थिरे थिमियं । थिरणामो चलचित्त, दृप्ते धुण्णो च, वर्तिते थुल्लो ॥४२६॥ थरहरिय-थर हरवू-थरथरवु-कंपवू, कंपेल थिरणाम-स्थिरनाम-नामनोज स्थिरथार-घन-मेघ चलचित्तवाळो-चंचल-अस्थिर-... थिमिअ-स्ति मत-स्थिर थुण्ग-टप-टर्पवाळी-अभिमानी थुल्ल-परिवर्तन पामेलो-फेरवायेलो थाणय- 2 AC'-'यारे।'-माणे 'थाणय' श५६, संस्कृत "स्थानक' अ५२थी तारवानाछे. हाहरणगाथा-- थुण्णत्वनथुल्लमुखः मानिनोलोकः प्रिये थिरणामो । थारस्तनितं श्रुत्वा थरहरियतनुः भवति थिमियमनाः ॥३३६॥ १ " भालवालं x स्थानकं च सः'-[अभिधान० कां० ४ लो० १६१] Page #584 -------------------------------------------------------------------------- ________________ પંચમ ગ અભિમાનને લીધે મુખ ફેરવીને-મરડીને-બેઠેલે, પ્રિય તરફ ચ'ચલ ચિત્તવાળા માનિનીલેક–સ્રીસમુદાય, મેઘના ગડગડાટ સાંભળીને શરીર કંપતાં-શરીરમાં ધ્રુજારી આવતાં-સ્થિર મનવાળા થઈ જાય છે. धुलमो दृष्ये, थुक्कियं उन्नतके, थुडहीरं अपि चामरे । थुरुणुल्लणयं शय्या, वायकभाण्डे थूरी च ॥ ४२७॥ थुलम - कपडानी कोटडी - नानो तंबु-रावटी थुक्किय - उन्नतक - ऊंचु थुडहीर - चामर थुरुणुल्लणय - शय्या - सेज-पथारी 'थुरी-तुरी - वणनारनुं एक उपकरण साधन थुषिक- 'थंवj' भर्थनो 'थु'क्कय' शब्द संस्कृत 'थूत्कृत' ऊपरथी आवेलो छे. 'थूत्कृत' 'अम्बूकृत' 'थंत्रयुं' ए त्रणे पर्याय शब्दो छे. उहाहरशुगाथा - तव थुकियअंसरिपवः थुरुणुल्लणय - थुड्डहीर - थुलमाई । अवमुच्य प्रनष्टा थूरिकराः तन्तुवायवेषेण ॥३३७॥ ઊંચા સ્કંધવાળા તારા શત્રુએ સેજ, ચામર અને રાવટીને મુકીને વણકરના વેષ કરી હાથમાં થૂરિ તુશ-લઈ નાશી ગયાનાઠા. धूंणो तुरगे, कोले धूलघोणो च बिन्दुके थेवो । येवरिया पद्म-जन्मतुर्येषु ॥ ४२८ ॥ 3 "येरो के, थेरास १ सरखावो 'तुरी' गा० ४०६ तथा ४२१ । २ भार उगडनार घोडा माटे अमरकोशमां (क्षत्रियवर्ग कां० २ श्लो० ४६) 'स्थोरी' के 'स्थौरी' शब्द आपेलो छे. ३ अमरकोशमां ( को २ ० २ सिंहादिवर्ग ) 'सुव्वर' माटे 'घोणी' (घोणानाक, घोणी- 'जाडा नाकवाळो' शब्द नोंघेलो छे अने अभिधानचिंतामणिमां (कॉ० ४ श्लो० ३५४) 'घोणी' तथा 'स्थूलनास' शब्दो आपेला छे. ४ स्ते क्षरणे धातुः । स्तेपति इति स्तेप: येवो' आ शब्द स्तेप् धातु द्वारा साध्य छे. - ५ आ० हेमचन्द्र पोताना संस्कृत कोश अभिधानचिंतामण ( कां० २ श्लो० १२५) मां 'ब्रह्मा' ना पर्याय माटे 'स्थविर' शब्द आपे छे भने प्राकृत व्याकरणमां पण 'थेर' शब्द साधी बतावे छे |८-१-१६६] ६ ब्रह्मानु आसन 'कमल' कहेवाय छे ( कमलासन - ब्रह्मा ). थेरासणं ए रीते 'थेरासण' शब्द व्युत्पन्न छे थेरस्स आसणं Page #585 -------------------------------------------------------------------------- ________________ દેશાિસ પ્રહ थूण-घोडो । घर--स्थविर-घरडो-ब्रह्मा थूलघोण--स्थूलघोण-जाडां नस्कोर थेरासण-स्थषिरासन-थेर-ब्रह्मा-नुं वाळो-वराह-सुव्वर आसन-पद्म-कमळ थेव-स्तेप-टीपुं-बिंदु थेवरिय-संतानना जन्मवखते ___ वगाडवामां भावतुं थाळी वगेरे वाजू थेव-थोड़े' अर्थमो 'थेव' शब्द तो संस्कृत 'स्तोक' शब्द ऊपरथी निपजाववानो छे [८-२-१२५] थूण-थेण-'चोर' अर्थना थूण, अने 'येण' ए बन्ने शब्दो संस्कृत 'स्तेन' ऊपरथी आवेला छे [४-१-१४५] GIS२॥थाउत्कणितरविथूण-आदिथूलघोणं अनध्ययनथेरं । थेरासणअङ्कजिन ! तव थेवरियं जनयति हर्षजलथेवे ॥३३८॥ પદ્મના નિશાનવાળા હે જિન ! અર્થાત છે પદ્મપ્રભ ! જે વડે સૂર્યના ઘોડાને કાન અને આદિવરાહનાં કાન ઊંચા થઈ ગયા છે અર્થાત્ જે વડે સૂર્યના ઘડા અને આદિવરાહ ચમકી ગયા છે અને જે વડે બ્રહ્મા, અધ્યયન વિનાને થઈ ગયા છે-વાજાના અવાજને લીધે બ્રહ્માને વેદપાઠ અટકી પડ્યો છે એવું તારા જન્મ વખતે વાગતું વાજુ હર્ષજનક પાણીનાં ટીપાંઓને પેદા કરે છે અર્થાત એવું વાજુ સાંભળી उपना मांसु-ए-आवे छे. क्रमपृथुवृत्ते थोरो, बले थोहं च, क्रोडके थोलो। भोर-स्थूल-अनुक्रमे पहोलु अने गोळ- | थोह-स्तोम-बल चडते उतरते क्रमे पहोर्छ भने गोळ | योल-खोळो-वस्त्रनो पहोलो करेलो छेडो थोर-'स्थूल-जाडु' अर्थमो 'थोर' शब्द तो संस्कृत 'स्थूल'माथी थयेलो छ [८-१-२५५] | ઉદાહરણગાથા– थोरभुजस्तम्भ ! इदानीं तव थोहेण रणे हतपतयः । सुर्ताभक्षानिमित्तं रिपुशुद्धान्तवध्वःथोल उडुति-उड्डाययन्ति ॥३३९॥ १ जैनोना छट्ठा तीर्थकरचें नाम छे. २ सरखावो 'खोल' गा० २५४. 'खोल' भने 'थोल' नो खोलो' एवो समान अर्थ जोतां आ शब्द लिपिने न समजायाने लोधे मवो थयो होय तो ना न कहेवाय. Page #586 -------------------------------------------------------------------------- ________________ પંચમ વગ २४० જેના ભુજારૂપ સ્તંભ ચડતે ઉતરતે કમે પહેલા અને ગેળ છે એવા હે રાજા ! તારા બળને લીધે રણમાં હમણું જેમના પતિઓ હણાયેલા છે એવી તારા શત્રુના અંતઃપુરની વહુઓ પુત્રની શિક્ષાને માટે તારી પાસે ખેાળો પાથરે છે–ખેળાને ઊડાડે છે. [थ ा िमया मे शण्टे। ५२॥ २॥ ] - - हवे अनेक अर्थवाळा थकारादि शब्दोः स्थान-उण्ड-पृथुषु थाहो, नि:स्नेहदय-दृप्तेषु थिण्णोऽपि ॥४२९॥ 'पाह- १ स्थान २ स्ताघ-ऊंडे | थिण्ण-स्त्यान-१ स्नेह विनामो तथा दया ३ पहोळ विनानो २ दृप्त-दर्पवाळो-अभिमानी थाह-बीजा देशीसंग्रहकारो 'यार' न अर्थ eili' ओम मतावे छे. थक्क-थक्कइ-तिष्ठति-उभो रहे छ [८-४-१६] थका-फक्कति-नीचे जाय छे [८-४-८७] थिप्प-थिप्पइ-स्तेपते-विगलति-गळे छे-जरे छे-चूए छे-टपके छ [८-४-१७५] थिप्पइ3-तृण्यति-तृप्त थाय छे-धराय छे [८-१-१३०] આ કરે ધાતુઓ ધાત્વાદેશની સાથે બતાવેલા છે. માટે महीनध्या नथी. भयरहित-निर्भरेषु बद्धशिरस्के च थिरसीसी । दरकुपितवदनसंकोचन-मौनेषु थुडंकियं चैव ॥४३०॥ थिरसीस-स्थिरशीर्ष-१ स्थिर माथावाळो । थुकिय - थोडा कोपने लीधे-मुखनुं -निर्भय २ निर्भर ३ जेने माथे संकोचावु-मुखने बगाड २ मौन माथानुं रक्षण करतो टोप बांधेलो छे ते-माथा ऊपर पहेरेला बखतरवाळो । प्रासादशिखर-बप्पीहकेषु रप्फे तथा हो । थेणिल्लियं हृत-भीतेषु, रजक-मूलकेषु थोवो अपि ॥४३१॥ १ सरखावो 'या' गा० १२३ । २ सं० स्तेप् धातु अने प्रा० 'थिप्प' ए वच्चे विशेष समानता छ । ३ सं० तृप्य भने प्रा० थिप्प ए बन्ने धातुओ बच्चे समानता छे Page #587 -------------------------------------------------------------------------- ________________ ૨૫૦ દેશી શબ્દસંગ્રહ * 'थूह-१ स्तूप-महेलनुं शिखर २ वपैयो । णिल्लिय-१ हरेलु-चोरेलु २भीत, भय ३ राफडो थोम-१ धोबी २ मूळो [ શ વગેરે આદિવાળા અનેકાર્થક શબ્દ પુરા થયા] हवे 'द' आदिवान शब्दोः दरं अर्धे, दयं अम्बु, दंतो कटके, दवो च गद्गदके । दच्छं तीक्ष्णे, सूत्रकनके दंडी दसेरो च ॥४३२॥ दर-दल-अडधु दच्छ--दक्ष-तीक्ष्ण-तोj दय-दक-पाणी दंडि) सूत्रकनक-डोकमां पहेरवानो दंत-'दन्त-दांतो-पर्वतनो एक भाग | दसेर J सोनानो दोरो दव-गद्गद थर्बु-गळगलु थर्बु दय-बीजा देशोसंग्रहकारो 'य' नाम 'श' छे. दव-'ह' शहना om ५२ मे म छ : 'हव'-५२खास भने 'हव'-. पह-हापान-बनन। मसि. परिहास' अथवा 'हव' कृत 'द्र' १ प्रा० थूभ-थूह सं०-स्तूप । २ सं. 'स्तेन'-प्रा० थेण पटले चोर, चोरनु कार्य ते 'थेणिलिय' ए रीते 'थेणिल्लिय'-चोरेलु' अथवा 'चोरी' ३ दर-'अर्ध'-अडधु ३२।२१५। अथवा 'अर्ध' अर्थनो 'दल' शब्द संस्कृतमा प्रतीत छ-"दलं शस्त्रीछदे अर्धपणयोः "अनेकार्थ० का २ लो० ५०५ 'पाणी' भर्थना 'उदक' अने 'दक' बन्ने शब्दो प्रसिद्ध छे-दक-दय. यति तृष्णाम् इति दकम्" तरशने छेदे ते दक-पाणी-उणा० ३३, अभिधा० । ५ पर्वतना शिखर माटे अने-पहाडमाथी फूटेला-बहार नीकळेला-पहाडना ज तिरछा भागो माटे संस्कृत कोशमां ‘दन्त' शब्द नोधलो छेः "दन्तकाः तु बहिस्तियप्रदेशा निर्गता गिरेः [अभिधान० कां० ४ लो. १००] तथा "दन्तः दशन-सानुमो: " [अनेकार्थ. कां० २ Kलो० १६९] मूळ तो 'दन्त' एटले 'दांत' अने दांतनी जेम जे भाग फूटी नीकळेलो छ ते पण दंत । भा ओतां सं० दन्त अने प्रस्तुत 'दंत' ए बन्ने पदो समानार्थ छ । गुजरातमां पालणपुरनो पासे आबुना डुंगरोवाळा भागो ऊपर दांतान राज्य आवेखें: छ । 'दांता'मां अंबाजीन मंदिर छ । 'दांता'र्नु राज्य माटेनो. 'दांता' अने प्रस्तुतः 'दंत' ए बन्ने पदो पण समानार्थ छ । Page #588 -------------------------------------------------------------------------- ________________ પંચમ વગે" ૨૫૧ દ્વારા લાવવાનું છે. દાવાનળ અર્થવાળે તે 'દવ' પ્રાકૃત અને સંસ્કૃતમાં સમાન છે–સંસ્કૃતસમ છે. दंडी-." "डडी' शो मथन ताव छ ते ४ मा 'दंडी' शन। पर " [ ] ओम बीजा देशोसंग्रहकारो ४ छ-डंडी' मेटले साय पडे सीव परयुगल. 'दंडी' शहना ५ से मथ छे. सरावा मा० ३५५--डिंडी. GS२५॥थादच्छतपः केन कृतं दंते सखि ! दरदयस्मि कः पतितः ।। यो दंडिमण्डितउराः सदसेरं दवस्वरां त्वां रमयति ॥३४०॥ હે સખિ ! દાંતામાં તીણ તપ કોણે કર્યું? અડધા પાણીમાં કે પડે ? જે, સૂત્રકનક–સેનાના દેરા-થી શેજિત છાતીવાળ, સેનાના દેરાવાળી અને ગદ્ગદ્ સ્વરવાળી એવી તને રમાડે છે. शोके दसू , दअरी सुरायाम्, दमओ दरिद्रे । दत्थर-दक्खज्जा करशाटक-गृधेषु, दंतिओ शशके ॥४३३॥ दसु-शोक दत्थर-हस्तशाटक-हाथकपडु-हाथवस्त्र दभरी-सुरा-दारु -हाथनो शाटक-हाथे वणेल कपड़ेदमम-द्रमक-दरिद्र-रांक सालु-हाथमा राखबार्नु काडु-डस्टर दक्खज्ज-दाक्षाय्य-गीध दंतिअ-दन्तिक-सरखा दांतवाळो-ससलो ઉદાહરણગાથાदक्खज्जेण झडप्पिसदस्थरसंछन्नदंतिअयमंसे । करोति दसुं आरटन्ती दअरीपानाकुला दमयवेषा ॥३४॥ મદ્યપાનને લીધે આકુળ થયેલી, દરિદ્રના જેવા વેષવાળી એવી તે આરડતી હસ્તશાટક-હાથકપડા-દ્વારા ઢંકાયેલા અને ગીધે ઝપટ મારીને ઝડપેલા એવા શશકમાંસ-સસલાના માંસ-માટે શેક કરે છે. दवर-दहिहा तन्तु-कपित्थेषु, दइय-दयाइया अविते ।। दडवड-दहिउप्फ-दयावणा च धाटि-नवनीत-दीनेषु ॥४३४॥ १ "दाक्षाय्य-गृध्रौ'-अमर० कां० २ सिंहादिवर्ग ग्लो० २१ । सं. 'दाक्षाय्य' 'गृध्र'वाचक छ । Page #589 -------------------------------------------------------------------------- ________________ રાપર દેશીશબ્દ સંગ્રહ दवर-दोरो-तंतु-तांतणो दडवड-धाड दहिट-'दधित्थ-कोठे दहिउफ्फ--दधिपुष्प-दहीन फूल-माखण दइय 5-- दयित-रक्षित-पालित, । दयावण-दयामणो-दयापात्र-दीनदयाइयो पाळवू रांक दरिअ--सं० 'दृप्त' ऊपरथी 'दरिअ' शब्दने निपजाववानो छे [ ८-१-१४४] दस-दसइ-दर्शयति-देखाडे छे । 'दंस' धातु धात्वादेशोमां अणावेलों छे माटे ही नथी जण व्यो । [८-१-३२] । ઉદાહરણગાથા दइयदयावणय ! त्वया दवरआमतनुः दहिवृत्तस्तनी। दहिउप्फकोमलाङ्गी विरहदडवडा दयाइउं योग्या ॥३४२।। જેણે દીનની રક્ષા કરેલી છે એવા હે ! દેરા જેવા પાતળાશરીરવાળી, કેઠા જેવા ગોળ સ્તનવાળી, માખણની જેવા કમળ અંગવાળી અને જેની ઊપર વિરહ ધાડ પાડી છે જેણી વિરહને લીધે પીડા પામેલ છે એવી એણની તારે રક્ષા કરવી જોઈએ. दवहुत्तं ग्रीष्ममुखे, दहित्थारो दहिसरे ।। दहवोल्ली स्थाल्याम्, दरवल्ल-दयच्छरा च ग्रामेशे ॥४३५॥ दवहुत्त-प्रीष्मनु मुख-उनाळानो दहवोल्ली-थाळी शरुआत दरवल्ल ). दहित्यार--दहिनी तर-दधिसर दयच्छर दहित्थर-बीजा देशोसंग्रहकारो हडित्या' ने पहले हत्थर' श६ छ. १ अमरकोशमा 'कोठा'ना अर्थवाळो 'दधित्थ' शब्द नोंधेलो छे "कपित्थे स्युः दधित्थ-प्राहि-मन्मथाः सस्मिन् दधिफलः''-कां० २ वनौषधिवर्ग श्लो. २१ । दधित्थ-दहित्य २ 'रक्षण' अर्थना सं० 'दय' धातुनु भूतकृदन्त 'दयित' थाय छे । ३ सं० 'दया' शब्दने मत्वर्थीय ‘मण' प्रत्यय [८-२-१५९] लागतां 'दयामण' रूप नोपजे, दयामण-दयावण-दयामणो-जेने जोईने जोनारना मनमां दया आवे एवो। ४ सं० 'दव' एटले अग्नि. देशी-‘हुत्त' एटले सामु. 'दवहुत्त' एटले 'आगनी सामे' 'हुत्त' शब्द, आ संग्रहमा आठमा वर्गमां भावनार छे अथवा दवभूत-दवहुत्त. मधमा Page #590 -------------------------------------------------------------------------- ________________ પંચમ વર્ગ ૨૫ ઉદાહરણગાથા सदहित्थारकदना नवदहवोल्लीई विरचितकरम्बम् । दवहुत्ते अलभमानः दरवल्ल ! दयच्छरोऽसि कथम् ? ३४३॥ ગામના ધણી હે ! નવી થાળીમાં, દહીંની તર સાથે દહીં વડે બનાવેલા કર અને ઉનાળાની શરૂઆતમાં ન પામતે એ તું ગામને ધણી કેક છે ? निबिडे दरुम्मिल्लं, दरमत्त-दरंदरा हठ-उल्लासाः । दरवल्लहो च दयिते, दरवल्लणिहेलणं च शून्यगृहे ॥४३६॥ दरुम्मिल्ल-निबिड-धन-खीचोखोच दरवल्लह--दयित-वल्लभ-स्वामी दरमत्ता-हठ-बलात्कार दरवल्लणिहेलण-सुर्नु घर दरंदर-उल्लास हव्वीकर-४०पी०२ मेटले स५. '४०ीगर' शण्ड सत हवी ४२" ઊપરથી લાવવાનો છે. दक्खव-दक्खवइ-दर्शयति-देखाडे छे । आ 'दक्खव' धातु धात्वादेशोमां कहेलो छ माटे अहीं कयो नयो । [८-४-३२] ઉદાહરણગાથા दरवल्लहाइ तव त्वयि न स्नेहदरंदरो दरुम्मिल्लो। 3 तावद् यदि दरमत्ताए दरवल्लणिहेलणम्मि त्वं रमसे ॥३४४॥ 'જે સૂના ઘરમાં તું બલાત્કારે રમે છે તે તારી દયિતાને-સ્ત્રીનેતારામાં સ્નેહને ઉલાસ નિબિડ નથી. दाओ प्रतिभूः, काच्यां दार-दोरा च, दालियं नयने । दारिय-दारद्धंता-दादलिया वेश्या-पेटा-अङ्गुलिकाः॥४३७॥ दाभ-प्रतिभू-प्रतिनिधि . दारिया--दारिका-वेश्या दार [-काञ्ची-मेखला-कटिसूत्र'दोर। कंदोरो दारद्धता–पेटी दालिय-नयन-चणानी डाळ जेवो दादलिया-आंगळी मांखनो डोळो दाव-दावइ-दर्शयति-देखाडे छे. 'दाव' धातु धात्वादेशोमा कह्यो छे माटे अहीं नयी कह्यो [८-४-३२] १ सं० 'दा' एटले फण । सं० 'कर' एटले हाथ । बीआने मारवा सारु जेने 'फण' हाथरूप छे-हाथर्नु काम आपे छे ते 'दीकर'-सर्प. "दारूपः फण एव करः प्रहारादौ यस्य स दर्वीकरः"-क्षीर० अमर० । अभिधान । २ सरखावो 'दवर' गा० ४३. Page #591 -------------------------------------------------------------------------- ________________ .... 'दिव्यवासा ! -चामुंडा देवी २५४ દેશીશબ્દસંગ્રહ ઉદાહરણગાથા– चलदालिय-दादलिआण रणकदाराण दारियजनानाम् । दोररवो दारद्धताए जनअर्थक्षेपणकदाओ ॥३४॥ જેમની આંખા અને આંગળીઓ ચંચળ છે, એવી રણકતા કંદોરા વાળી વેશ્યાઓના રસુકતા કંદોરાનો અવાજ, ‘એમની પેટીમાં માણસોએ ધનને ક્ષેપ કરેલ છે અર્થાત “માણસોએ તેમને ધન આપ્યું છે એને પ્રતિનિધિ છે. दिवसे दिओ, सुवर्णकार-अनर्थेषु दियज्झ-दिप्पंता । दिव्यासा चामुण्डा, जडे दिअलिओ, दियाहमो भासे ॥४३८॥ दिन--दिवा-दी-दिवस दियज्झ-सोनी-सोनार '1'दिग्वासा 1-चामुडा देव। दिप्पंत-अनर्थ दिलिअ-जड-मूर्ख-दिवाळियो । दियाहम-द्विजाधम-भास नामर्नु पक्षी हरगाथापुरुषदियाहम ! दिअलिअदियज्झ ! वोक्षसे न तस्या दिपंत । यद दिव्वासाभवने दिअअन्तसमये नागतोऽसि त्वम् ॥३४६॥ પુરુષોમાં ભાસ પક્ષી જેવા હે મૂરખ સેની ! તું તેણીને અનર્થને દેખતે-તે-નથી, કારણ કે તું ચામુંડાના ભવનમાં દિવસના અંત समय-छ४ सा-न माव्या. सदाभोजने दिअसियं, पूर्वाण्हकभोजने च दियहत्तं । बाले दिल्लिंदिलिओ च दुद्धगंधियमुहो चैव ॥४३९॥ दिअसिय--देवसिक-नित्य भोजन दिल्लिदिलिअ । -बाळक दिअहुत्त-दिवाभुक्त-पूर्वाण्हर्नु भोजन- दुद्धगांधियमुह । दुग्धगन्धिकमुख-जेना दिवसना पूर्वभागे थनारुं भोजन- मुखमा हजु दूधनी गंध छे-बाळक बपोरनु भोजन-बपोरा १ जेमन वस्त्र दिव्य छे ते 'दिव्यवासा' अथवा जेमनुं वस्त्र दिशारूप छे ते 'दिग्वासा' २ द्विज' एटले पक्षी. पक्षीओमा जे अधम-हलको-ते द्विजाधम । ३ दिवा-दिवस. भुक्त-भोजन. ४ जेना मुखमा दूधनी गन्ध छे ते 'दुग्धगन्धिकमुख' के 'दुग्धगन्धित मुख' कहेवाय । संस्कृतमा आने मळता 'क्षीरकण्ठ' अने 'स्तनधय' शब्दो छे. हिंदीमां बालकने 'दूधमुंहा बच्चा' कहे छे । Page #592 -------------------------------------------------------------------------- ________________ પંચમ વગ પપ दियसिय- केटलाक संग्रहकारो 'हियसिय' भेटले 'अनुद्दिन' - द्विवसे हिवसे - नित्य-मेव। अर्थ सतावे छे. उदाहरणुगाथा— मम दुगंधियमुद्दा दिल्लिदिलियस्स तस्य सेवायाम् । दूरे दिसयवार्त्ता दिअहुत्तकृतेऽपि ताम्यन्ति ॥३४७॥ તે કે તેના ખાલકની સેવામાં–સેવા કરવા જતાં–મારાં ખાળકેા અપારના ભાજન માટે પણ તમતમે-તલસે-છે તેા નિત્ય ભાજનની વાત તા ६२ २ही. दियधुत्तओ च काके, कर्कटे दीवओ चैव । शङ्खे दीहजीहो, दुल्लं वस्त्रे, दुति शीघे ॥ ४४०॥ दीह जीह दीर्घजिह्न - शंख दुल्ल - ४ दुकूल - वस्त्र - डगलो दुति - " द्रुत - शीघ्र - जलदी भेटले थांडास दिवाइत्ति - 'द्विवाछत्ति' 'द्विवाछत्ति' शब्द सं० ‘દિવાકીતિ” શબ્દમાંથી લાવવાના છે માટે અહી' લખ્યો નથી. दियधुत्त द्विजधूर्त' - पक्षीओमां लुच्चो दियधुत्तय । द्विजधूर्तक ) - कागडो दीवभ— दीपक २ - काकीडो ઉદાહરણગાથા 1 ओ ! दीइजीहउज्ज्वलदुल्लो ग्रामणीयुवकः दुप्ति दियधुत्तमुत्तमलकलुष मस्तकः दीवओ इव उन्मुखयति ॥ ३४८ ॥ શખ જેવાં ઊજળાં વસ્રવાળા અને કાગડાએ ચરકેલ ચરક દ્વારા મેલા માથાવાળા એટલે જેને માથે કાગડા ચરકી ગયા છે એવા ગામધણીના જુવાન વા જુવાન ગામધણી, કાકીડાની પેઠે એ ! શીઘ્ર ઊંચું મુખ કરે છે. छे' - कवि दलपत १ 'लुच्चामा लुच्चा कागडा छे सौ पंखीमां ए नागडा -राम. द्विज-पक्षी, धूर्त - लुच्चो. 'दियधुत्तभ' सं० द्विजधूर्तक २ काकीडो चोमासामां नवा नवा रंग बदले छे तेथी ते घणो दीपे छे एटले काकोडा माटे कोशकारोए 'प्रतिसूर्य' शब्द नोंघेल छे । "प्रतिसूर्यः सरटः " क्षीर० अमर० । अभिधान० । ३ शंख बेइंद्रियवालुं प्राणी छे भने तेनी जीभ घणी लांबी होय छे. सं० " दीर्घजिह्न ' दीहजीह. ४ सं० दुकूल ५ सं० दूत --- दुल्ल दुति Page #593 -------------------------------------------------------------------------- ________________ २५६ દેશીશબ્દસંગ્રહ दुत्थ -जघन-साथळ दुत्थं दुक्खं जघने, दुली च कूर्मे, दुद्धओ निवहे । माघस्नाने दुकरं, अपि दुब्बोल्लो उपालम्भे ॥४४१॥ दुक्कर'-दुष्कर-न करी शकाय तेवु भारे कठण-माघ मासमां रात्रीना चारे दुलि-डुलि-काचयो प्रहर सुधी स्नान करवू भारे कठण छे दुद्धक्ष-समूह दुब्बोल्ल-दुष्ट बोल-उपालंभ-ओळिंभो -ठपको दुह-'दुह' एटले असुख-सुख नहि ते-दुःख. सं. 'दुःख' ऊपरथी आ 'दुह' शब्दने उतारवानो छे माटे अहीं लख्यो नथी. ઉદાહરણગાથા – दुक्करवेपमानतनुके! पृथुदुत्थे! निजकदुक्खभारेण । यदि दुलिदुद्धयक्षुब्धा पतसि त्वं तावत् नु कस्य दुबोल्लो? ॥३४९॥ માઘમાસની રાત્રિએ ચારે પ્રહર સુધી સ્નાન કરવાથી કંપતા. શરીરવાળી અને પહેલા જઘન-સાથળ-વાળી હે ! જે પિતાના. સાથળના ભારને લીધે, કાચબાના સમૂહથી ક્ષુબ્ધ થઈને પડી જાય છે તે કેને ઠપકે દેવે ? दुद्दोली च द्रुमालिः, दुल्लग्गं अघटमाने । दुर्भगजने दुत्थोह-दूसला दहलो चैव ॥४४२॥ १ अमरकोश (वारिवग कां० १ श्लो० २४) 'का रवी'ना अर्थमा 'डुलि' अने हेमचन्द्र 'काचबी'ना अर्थमा 'दुलि' शब्द नोंधे छे. (अभिधान० का० ४ लो० ४ १९), तथा अनेकार्थसंग्रहमां (कां० २ लो० १४३) 'काचबी' अर्थ माटे 'द्रुणी' अने अभिधान• मां (कां. ४ लो. ११९) 'काचवा' अर्थ माटे 'दोलेय' शब्द आपे छे. तेनी व्युत्पत्ति "दुल्याः अपत्य दौलेयः” एम करो बतावे छे. "दुलिः कच्छपः। (उणादि० ६०९) धातु 'डुल उत्क्षेपे । २ हेमचंद्र अनेकार्थसं० कां. २ लो० २४५ मां 'पूरित-भरेलु' अर्थ माटे 'दुग्ध' शब्द बतावे छे. सं० दुग्धक -दुद्धअ ३ माघ-महा-महीनानी कडकडती उँडोमा रातना चारे पहोर स्नान करवू घj कठण छे-महाकष्टे करी शकाय एवं छे माटे तेने माटे 'दुक्कर' शब्द योजायो छे. ४ 'बोल्ल' (ब्रू ? ) धातु देश्य छे. सं० दुर्-प्रा० दु+(दुष्ट). बोल्ल=(बोल)=दुब्बोल्लठपको-दुर्वचन. Page #594 -------------------------------------------------------------------------- ________________ પંચમ વગ ૨૫૭ दुद्दोलि-'दुदु ओलि-द्रुम द्रुमनी श्रेणी- ) दुत्योह) इसक - दुर्भग-भाग्यहीन-न गमे वृक्ष वृक्षनी कतार दूहल J तेवो-कमनसीब दुल्लाग-दुर्लग-अघटमान-अणघटतु भयुक्त दहव--दूहव-दुर्भग. 'दूहव' सं० 'दुभंग' ऊपरथी लाववानो छे माटे अहीं ___ लख्यो नथी [८-१-१९२] ઉદાહરણગાથા– दुसल-अदूहलाणं प्रेम दुत्थोहए ! सुदुल्लग्गं ।। कि कथमपि कदापि मरुस्थले पल्लवयति दुहोली १ ॥३५०॥ હે કમનસીબ સ્ત્રી ! ભાગ્યહીન અને સારા ભાગ્યવાળા વચ્ચેના પ્રેમ અણઘટત છે અર્થાત અદુગ અને દુર્ભાગમાં પરસ્પર પ્રેમસંબંધ ઘટી શકતું નથી. શું કયારે ય અને કેમે કરીને-કે ઈ પણ રીતેમારવાડમાં ઝાડેઝાડની-દરેક પ્રકારના ઝાડની–હાર પલ્લવિત થાય ખરી ? दुम्मुह-दुमणीऔ कपि-सुधासु, दुग्घुट्ट-दूणया हस्ती । दुज्जायं व्यसने, दुक्कुहो असहने, दुद्दमो देवरे ॥४४३॥ दुम्मुह-दुर्मुख-वांदरो | दुज्जय-दुर्भात-व्यसन । दुमणि-चूनो दुक्कुह-'दुष्कुह-असहन-सहनशोल नहीं ईर्ष्यालु दोग्घोट्ट । दुद्दम-दुर्दम-दुःखे दमी शकाय-केमे करीने दूणय -द्विउन्नत--जेनां बे कुंभस्थळो दमी न शकाय-एवो तोफानी उन्नत-ऊंचां-छे ते- देवर-दियर द्विउन्नत-हाथी १ -झाडे झाड. आवलि-ओलि-ओळ-हार-श्रेणी. २ दुर-खराब रीते. लमलागेलं. ३प्राकृतमा 'दुर्भग' माटे 'दूहब' अने 'दुहम' एम बन्ने शब्दो छे. १ लांबा पूंछडावाळा 'वांदरा' नुं मुख काळु होय छे माटे संस्कृत कोशकारोए तेनु बोजु नाम 'असितानन'-(काळा मुखवाळो ) आपेलं छे. “अथ असौ गोलाङ्गुलः असिताननः" ( हे. अभिधान० कां० ४ श्लो० ३५८ ) प्रस्तुत 'दुम्मुह' -(दुर्मुख) अने 'असितानन' ए बन्ने शब्दो पर्यायसूचक छे ५ प्राकृतमा 'घुट्ट' के 'घोट्ट' धातु 'पीवाना अर्थमा प्रचलित छ [८-५-१०] दु+घुट-दुग्घुट्ट. संस्कृतमा 'द्वीप' (बे वडे पीए ते द्वीप-हाथी ) शब्द छे तेम आ दुग्घुट्ट (दु+घुट-दु-बेवडे, घुट्ट-पीए ते दुग्घुट-हाथी ) शब्द छे. भाषाना 'चूंट' 'धूंटडो' शब्द आ 'घुट्ट' ऊपरथी भावेला छे. ६ आ० हेमचन्द्र अनेकार्थसं० कां. ३ श्लो० ३५९ मां 'कुहन' शब्दनो 'ईर्ष्यालु' अर्थ आपे छे. ૧૭ "दुग्धुट ) -हाथी दण Page #595 -------------------------------------------------------------------------- ________________ ૨૫૮ દેશી શબ્દસંગ્રહ दहिमुह-केटलाक संग्रहकारोए 'वानर अनी दलिमुह' शाहने दृश्य ह्यो छे. हिमु धिभुम. दुकुह-४' श६, डेटा उहाडमा मय' अर्थमा ५९५ माय छ 'भरोया' थेट गुथि विनानी. दुम-दुमइ-धवलयति-धोळे छे. 'दुम' धातु, धात्वादेशोमां कहेलो छ माटे अहीं लल्यो नथी [८-४-२४] | ઉદાહરણગાથા– दुग्घुट्ट-दूणस्ता दुर्माणसितगृहे तव प्रिया नष्टा । तस्मात् दुम्मुहबल ! दुद्दम ! विश मा दुक्कुहत्तदुज्जाय ॥३५॥ હાથીથી ત્રાસ પામેલી એવી તારી પ્રિયા ચૂનાથી ધૂળેલા ઘરમાં નાઠી-નાસી ગઈ, તેથી હે વાનર જેવા બળવાળા દિયર ! અસહનતાના વ્યસન તરફ ન જન પ્રવેશ-ઈર્ષ્યાળુ ન બન. दुहओ क्षुण्णे, दुणिक-दुणिक्खित्ता च दुश्चरिताः । दुंदुमिणी रूपवती, गलगजितके दुंदुमियं ॥४४४॥ दुहम-दुःक्षत-चूर्णित-चूरो थयेल दुंदुमिणी-रूपवती-रूपाळी दुणिक -दुर्+नि+तर दुश्चरित दुंदुमिय-गळानी गर्जना-गळानो मोटो दुण्णिक्खित्त । -दुनिक्षिप्त- दुराचारी भवाज दणिक्खित्त-बीजा देशीसंग्रहकारो 'एमित्त' भेटले श'‘દુખે જોઈ શકાય તેવું” એ અર્થ બતાવે છે. ઉદાહરણગાથા– दुण्णिक्क ! दुण्णिक्खित्तं भज तामेव मदनबाणदुहयअङ्गः । सुकुलोद्भवदुंदुमिणि दृष्ट्वा कि करोषि दुदुमियं ॥३५२॥ દુરિત હે ! મદનના બાણ વડે ચૂરે થયેલ અંગવાળે તું તે જ ઐરિતા સ્ત્રીને ભજ-સેવ-આશરે જા. સુકુલમાં જન્મેલી રૂપાળી સ્ત્રીને જોઈને તું શા માટે ગળું ગજવે છે? दुल्लसिया दास्याम्, दुरंदरं दुःखोत्तीर्णे । दुद्धोलणी दुग्धदोह्यायाम्, तिमिरे दुरालोओ ॥४४५॥ दुल्लसिया-दुल सिता-दासी | दुद्धोलणो-दुग्धपूरणी-फरी फरीने दोही दुरंदर-दुःखथी ऊतरी जवु-दुःखथी । शकाय एवो-जे एक वार दोही होय ते पार जवू ज पाछी फरी वार दोही शकाय एवी दुरालोम-दुरालोक-आलोक-प्रकाशनहीं अथवा दूरालोक-प्रकाशथी दूर-तिमिर-अंधकार Page #596 -------------------------------------------------------------------------- ________________ પંચમ વર્ગ उहाइ२४ाथारक्ष दुद्धोलणियं दुल्लसियापुत्र ! घनदुरालोए । यस्याः प्रसादेन सदा दारिद्रयदुरंदरा वयम् ॥३५३॥ હે દાસીપુત્ર ! ફરી ફરીને દેહવા દે એવી તેને-તે ગાયને–તું ગાઢ અંધકારમાં સાચવ–કેઈ ન જાણે એ રીતે છુપી રાખીને સાચવ; જેણીના એટલે ફરી ફરીને દોહી શકાય એવી એ ગાયના પ્રસાદથી અમે દારિદ્રયના દુઃખથી હમેશાં પાર ઊતરી ગયા છિએ-દારિદ્રશ્યને પાર કરી શક્યા છિએ. पण्ढे दुअक्खरो, तथा दुमंतओ केशबन्धे । दुम्मइणी-दुत्थुरुहुंडाओ तथा कलहशीलायाम् ॥४४६॥ दुभक्खर-द्विअक्षर-पंढ-नपुंसक दुम्मइणी । -दुर्मतिनी-कजियाळी दुत्थुरुहुंडा -दुस्तरभण्डा-न पहोंची दुमंतअ-दु+अन्तक–दुमंतअ-बे छेडा शकाय एवं भांडनारीवाळी केशबंध-केशोनु बे छेडावाळ कलहशील-कजिया करगुंथन वानी टेषवाळी स्त्री दुत्थुरुहुंड-दुस्तरभण्ड-कजियाळो-कलही पुरुष-कजिया करवानी टेववाळो पुरुष दुगुच्छ- दुगुच्छइ जगुप्सते-घृणा करे छे [८-४-४] दुगुछ- । दुगुंछइ । दुहाव-दुहावइ-द्विधापयति-छिनत्ति-छेदे छे-बे कटका करे छः [८-४-१२४] આ બને ધાતુઓ, ધાત્વાદેશમાં કહેલા છે માટે અહીં કહા નથી. ઉદાહરણગાથા– दुत्थुरुहुंड ! दुअक्खर ! दुम्मइणीए दुमंतए तस्याः । बधान कुसुमापोडं वयं न खलु तव योग्याः ॥३५४॥ કજિયાળા નપુંસક છે! તે કજિયાળી સ્ત્રીના બે છેડાવાળા કેશબંધમાં તું ફૂલનાં છેગાં કે અંડે બાંધ. કારણ કે, અમે તારે ગ્ય नथी. सरिति दुबवत्ती, दुक्कुक्कणिया प्रतिग्रहके । लज्जादुमनसि दुहहो, देहणि-दोहणीउ पके ॥४४७॥ Page #597 -------------------------------------------------------------------------- ________________ २६० દેશી શબ્દસંગ્રહ दुक्कुकणी -पात्र-पातलं टुंबवत्ती-सरिता-नदी दूहद्व-दुर्दृष्ट-लज्जाने लीधे दुष्ट मनवाळो देहणि नारी दुक्कुक्कणिया । दोहणि पहना-पक-गारो दम-दूमइ-परितापयति-परिताप भापे छे-संतापे छे-दूमे छे [-४-२३] देवख-देवखइ-पश्यति-देखे छे [८-१-१८१] આ ધાતુઓ, ધાત્વદેશોમાં લખેલા છે માટે અહીં લખ્યા નથી, Bहागाथा मा लज्जस्व दुबवत्तीदोहणिखुत्ता चिरेण आवन्ति ! धौतयामि देहणिं तव पदानां दुक्कुक्कणीए दूहह ! ॥३५५॥ નદીના કાદવમાં ખુંતી ગયેલી અને તેથી મેડી આવતી એવી હે! તું, મા લાજ. તારા ચરણેના કાદવને, પાત્રવડે હું ધોઈ નાખું છું. લેજજાને લીધે દુષ્ટ હૃદયવાળી હે ! " पक्वे देवउप्पं पुष्पे, दोग्गं च युगले । कूपक-शव-वृषभेषु-दोद्धिअ-दोहूअ-दोआला ॥४४८॥ देवठाफ-देवपुष्प'-पक्व पुष्प-पाकुं दोद्धिअ-चर्मकूप-चामडानो क्वो फूल-खरी जवानी तैयारोमां आवी कूवामांथी पाणी काढवानो चामडानो रहेलं फूल-देवने चडाक्वा योग्य कोस दोहअ-द्विभूत-पार्छ थयेल-पार्छ जनमदोग्गर-द्विक-बे बेनी जोड नार-शव-मडढुं युगल-जोड़े दोआल-दूर्वाचार-धरोने चरनार वृषभ-बळद उहाहराथा दोहूअमुखाः दोआलवाहनाः गलितबाहुदोग्गबलाः । जीवन्ति दोद्धिअवहाः तव रिपवः मधूकदेवउप्फेहिं ॥३५६।। મડદા જેવા ફિક્કા મુખવાળા, બળદના વાહન વાળા-બળદ ઊપર બેસતા, બને હાથમાંથી બળ ગળી ગયું છે એવા અને ચામડાના કેસને વહનારા-વેનારા-તારા શત્રુઓ મહૂડાનાં પાકાં ફૂલે ખાઈને જીવે છે, १ पाकां फूलोने माटे अहीं 'देवपुष्प' शब्द वपरायेलो छे एथी एम स्पष्ट जणोय छे के जे फूलो देव ऊपर चडाववानां होय ते पाकेलां-पोतानी मेळे खरी पडे एवां-होवां जोईए. २ 'बे जण' माटे वपरातो मराठीनो 'दोघे' शब्द, प्रस्तुत 'दोमा' साथे मळतो भावे छे. Page #598 -------------------------------------------------------------------------- ________________ પંચમ વર્ગ ૨૬૧ दोवेली सायंभोजने, तथा दोणओ च आयुक्ते । ज्योत्स्नायां दोसिणी, कटितटे दोहासलं चैव ।४४९॥ दोवेली-द्विवेला-बीजी वेळ नुं भोजन- । दोसिणी-ज्योत्स्ना-चंद्रिका-चांदनी सांअनुं भोजन-वालु दोहासल-कटीतट-कडनो भाग दोणभ-आयुक्त-गामनो मुखी दोणअ-बोजा देशोसंग्रहकारो ४ छ होम' सेटले ति:यसाना२-ॐ नार-मेडुत. Bहागाथा तव दोहासलदर्शनपरवशः ग्रामदोणमो भगिनि !। तस्माद् एहि मम गृहे दोवेलिमिषात् दोसिणी न यावत् स्फुरति ॥३५७॥ હે બહેન ! ગામનો મુખી, તારા કટીતટને જોઈને પરવશ થયે છે તેથી તું જ્યાં સુધી ચંદ્રિકા-ચાંદની-ન સ્કુ–ન ખીલે-ત્યાં સુધી સાંજના ભવનનું–વાળુનું-બાનું કરીને મારે ઘરે આવી જા. दोसाणियं च विमलीकृते, दोणकिया सरघा । दोसाकरणं कोपे, दोसणिजतो च चन्द्रे ॥४५०॥ दोसाणिय-द्विशाणित-निर्मल करेल- दोसाकरण-द्वेषाकरण-कोप चोङ्ग दोसणिजंत-दोषानिर्यात्-रात्रे निकळनार दोणका चंद्र-चांदो दोणक्किया। सभा ઉદાહરણ ગાથા– दोसणितयदोसाणियशीलाया अस्या अधरदलम् । दोणक्काए दष्टं दोसाकरणं करोषि किमत्र ? ॥३५८॥ ચંદ્ર સમાન નિર્મલ શીલવાળી એવી આ (બાઈ)નું અધરરૂપ દલ, મધમાખીએ કરડયું છે. એમાં કેપ શાને કરે છે? ['' थी 'हो' अधीन राह मे' Awal पुर। थया ] हवे 'द' वगेरे आदिवाळा अनेकार्थ शब्दो:दलियं निकूणिताक्षे दारुणि च अङ्गुल्यां च । दीर्घ-विरलेषु दरविंदरं च, प्रसव-नयनेषु दामणिया ॥४५१॥ सरघा-मधमाख . Page #599 -------------------------------------------------------------------------- ________________ ૨૬૨ દેશી શબ્દસંગ્રહ दलिय-१ आंखने फांगी करनार २ । लाकडं ३ आंगळी दरविंदर-१ लांबु २ विरल दामणीया-१ प्रसव-प्रसूति थवी २ नेण-नेत्र उपदेहिका-व्याधहरिणीषु दीविया, दुःख-कटीषु दुग्गं च । जघनस्थिते वस्त्रे जघनेऽपि च दुण्णिअत्थं च ॥४५२॥ दुण्णिभत्थ-१ जघन ऊपरनु वस्त्र २ जघन दोविया-१ उद्धई २ हरणोने फसाववा माटे शिकारीए बनावेली हरणी-व्याधमृगी दर" -१ दुःख २ कड दुच्चंबालो कलही दुश्चरितः परुषवचनश्च । स्नेहस्थापनभाण्डे तुम्ब्यां तथा च दुद्धिणिया ॥४५३॥ (दुग्धिनी- , स्नेह दुच्चबाल-१कलही-कजियाळो २ । दुराचारी ३ कठोर वचन वोलनार दुद्धिणी । दुग्धिनिकादुद्धिणिया स्थापवानुं पात्र-तेल वगेरे चोकणी वस्तु भरवान भांड-पात्र २ तुवी-दूधी-दुधियानो वेलो के दुधिनुं शाक दुच्चंडिओ च दुर्ललिते तथा दुविदग्धे ।। दुप्परियल्लं अशक्ये द्विगुणे तथा अनभ्यसिते ॥४५४॥ दुच्च'डिभ-१ दुश्चण्डित-दुर्ललित २ | दुप्परियल्ल-1 दुष्पार्य-पार न पामी दुर्विदग्ध शकाय एवु-अशक्य २ द्विपरिवर्त ___ बमणु ३ अभ्यासमा महि आवेलु दुणावेढं अशक्ये सरसि च, दोसो अर्ध-कोपेषु । दोहणहारो पानीयहारिण्यां पारिहारिण्यां च ॥४५॥ Page #600 -------------------------------------------------------------------------- ________________ ૨૬૩ दूणावेढ-१ अशक्य २ तडाग-तळाव दोहणहारी--१ पाणी भरनारीदोस'--१ अडधु २ द्वेष-कोप' पाणियारी-पनी हारी २ दोहनहारी दोहवानु पात्र लइ जनारी-दोहन करनारी-दोहनारी [ '४' माहिवाअने। शम्। पुरा] धुयगाय -धूतकाय-कंपेल शरीर ['' माहवा. मा शम्। समास ] . -xहवे 'ध' आदिवाळा शब्दोः -- धर-धव्वा तूल-रयाः, भ्रमरे धंग-धुयगाय-भ्रमंगा । धय-धंधा नर-लज्जाः , धवलो जात्युत्तमे, गृहे. धयण ॥४५६॥ धर-२ धर-तूल धन-धव-पुरुष धन्य-धाव्य-वेग-दोड धंधा-लाज अंग )-भ्रमर-भमरो धवल-धवल-जे जातमा जे उत्तम होय ते. जेमके, नरधवल-उसम वाळो भमरो धूमंग J-धमाल-धूम जेवा काळा । पुरुष. अश्वधवल-उत्तम घोडो अंग-शरीर वाळो-भमरो । धयण - घर ... GEगाया धयण-घरशयन-धंधा धयधवले त्यक्त्वा कुत्र चलिताऽसि । निशि धंगकेशि ! धब्बा परिमलभ्रमणशीलधुयगायधूमंगि ! ॥३५९॥ ઘરના રૂથી બનેલી પથારીમાં સૂતાં લાજ આવે છે એવી તું ઉત્તમ પુરુષોને છોડીને રાત્રીએ વેગથી કયાં ચાલી છે? હે ભમરાના જેવા કેશવાળી અને જેની સુવાસમાં ભમરા વેગથી ભમે છે એવી હે ! धणिय-धरग्गा दृढ-कर्यासेषु, पृथौ धसल-धुत्ता च । धणिया प्रियायाम्, धन्नाउसो कथ्यमानाशिषि ॥४५७॥ १ सरखावो दोसाकरण गा० ४५. २ आ० हेमचंद्र पोताना स० अनेकार्थसंग्रहमां 'वर' शब्दनो 'कपासन तूल' अर्थ बतावे छे: “धरः कूर्माधेिरे गिरी । कास्तू ठेऽथ' (कां० २ लो० १२०) Page #601 -------------------------------------------------------------------------- ________________ धुत्त -पहोलं દેશીબ્દસંગ્રહ धणिय-दृढ-गाढ श्णिया-भनिका-प्रिया 'धरग्ग-धरान-कपास धन्नाउसो-'जेनुं आयुष धन्य छे-एवा हे !' घसल -पहोळ-विस्तारवालु ए अर्थमां धन्य+मायु !' एवो भाशीर्वाद'धन्य आयुष्मान्' ए प्रमाणे कहेवातो आशीर्वाद घन्नाउसो-केटलाक देशोसंग्रहकारो छ है चासो' ले । આશિષ. ઉદાહરણગાથાधणियधसलस्तनकलशां धुत्तनितम्बां धरग्गसितहसिताम् । धणियं लब्ध्वा युवा मन्यते धन्माउसत्तर्ण सफलम् । ३६०॥ પહોળા કલશ જેવા ગાઢ-દઢ-સ્તનવાળી, પહોળા નિત બવાળી, કપાસ જેવા વેત હાસ્યવાળી પ્રિયાને મેળવીને યુવાન, “ધન્ય આયુષવાળા એવા પિતા માટે કહેવાતા આશીર્વાદને સફળ માને છે. धंसाडिओ व्यपगते, ईसे धवलसउणो, लघु धारं । धारा आजिमुखे, धाडी ई निरस्ते, धाडिओ च आरामे ॥४५८॥ धंसाडिअ-व्यपगत-नाश पामेल धारा-धारा-रणमुख-युद्धभूमिनो 'धवलसउण-धवलशकुन-धोलु पक्षी मप्र भाग धाडी-निरस्त धार-धारा-लघु-नानुं धाडिल-भाराम-बाग १ सरखावो 'धर' शब्द गा० १५६ । २ संस्कृत अनेकार्थकोशमा आचार्य हेमचंद्र 'वधू' अर्थ मां धनिका' शब्द भने 'धव-पुरुष-वर' अर्थ मां ‘घनिक' शब्द आपे छ: “धनिको धान्यके धवे ।।४९॥ धनाढथे, धनिका वध्वाम्"-५० (कांड ३)। ३ 'अ युष्' शब्दनुं संबोधन-एकवचन प्राकृतमा 'भाउसो' थार छे. जेनुं आयुष धन्य छ- जेनु जीव्यु सफळ छे-एवा अर्थवाळा आशीर्वादसूचन माटे' धन्य+आयुष' शब्द वपराय छे. १ 'ड-जे-राः पादपूरणे” ८ । २ । २१७ ।। ए सूत्रमा 'इ'ने पादपूरक कहेलो छे. ५ 'ध्वंस्' धातुने प्रेरणासूचक 'भाड' प्रत्यय लगाडवायो तेनु 'घ'साडिअ' रूप थाय. ६ संस्कृतकोशोमां (अमरकोश वर्ग १५ कां. २ लो० २३. अभिधानचिन्ता. कां० ४ श्लो, ३९१) 'हस' माटे श्वेतच्छद' 'श्वेतगरुत' (धोळी पांख वाळो) शब्दो वपरायेला छे माटे घवलशकुन (धलु पक्षी) शन्द पण 'हंस' माटे उचित छे. ___७ हेमचंद्र पोताना संस्कृत अनेकार्थसंग्रहकोशमा 'सैन्यनु अन' अर्थ माटे 'धारा' शन्द नौधे छ: "धारा उत्कर्षे समायग्रे सैन्याने वाजिनां गतो-कां० २ लो०.१२१ Page #602 -------------------------------------------------------------------------- ________________ પંચમ વગ ૨૬૫ साडिय - 'साडिम' एटले 'मुक्त-छूटो', भ अर्थनो 'धंसाडिम' शब्द 'मुच ' धातुमा पर्यायरूप 'धंसाड' धातु ऊपरथी लाववानो छे: [ ८ -४ - ९१] घाड - धाड - निस्सरति-नीहरे छे: [ ८-४-७९] આ ધાતુ, ધાાદેશના પ્રકરણમાં કહેલા છે માટે અહીં કહ્યો નથી. बहादुरगाथा धाराह घाडियअङ्गा अधारनृपधवलसउण ! तव रिपवः | घसा डिय सकलदुःखा रमन्ते सुरघाडिए सुरवहूहिं ॥ ३६१ ॥ મેટા રાજાઓમાં હુંસ જેવા હે રાજા ! યુદ્ધભૂમિને માખરે જેમનાં અગા નિરસ્ત થયાં છે અને જેમનાં બધાં દુઃખા નાશ પામી ગયાં છે એવા તારા શત્રુએ દેવાના ભાગમાં દેવાની વહુએ સાથે રમે છે. फळभेदे धाणूरियं, इन्द्राणी धुन्धुमारा च । घुक्कुद्धय- धुक्कुद्धगिया उल्लसिते, गजे धूणो ॥ ४५९॥ } -उहरुसित - उभराएल धुक्कु धुक्कुदुगिय 'धूण - धून- गज- हाथी धारिय— बिशेष प्रकारनुं फळ धुंधुमारा- इन्द्राणी. धूया - 'धूया' एटले 'दुहिता' - 'दीकरी' आ 'धूया' शब्दने संस्कृत 'दुहितृ' उपरथी लाववानो छे [८-२-१२६] माटे अहीं लख्यो नथी. हाई गुगाथा - धूणगतधुंधुमारापतिसमविक्रम ! तव अरिनार्यः । धुक्कुडधारिये अटन्ति धुक्कुद्धगियभया अटीम् ॥३६२॥ હાથી ઊપર બેઠેલા ઇંદ્રાણીના પતિ-ન્દ્ર-સમાન પરાક્રમવાળા કે રાજા ! ભયે ઊભરાએલી એવી તારા શત્રુઓની નારીઓ, જેમાં ધારિય નામનાં ફળે ઊલસેલાં-ઉભરાએલાં છે એવી અટવીમાં આથડે છે. नीहारे धूमरि-धूमियाउ धूमसिह - धूममहिसीओ । धूळीवडो तुरगे, धूमद्दारं गवाक्षे ॥ ४६० ॥ | १ सरखाओ 'दूण' - वर्ग ५ गा० ४४३ | 'धूनयति' क्रिया 'वारंवार हलवुं' - 'धूणवुं' अर्थने बतावे छे. हाथी वारंवार हल्या करे छे माटे तेने 'धूण' नाम मल्युं छे. सं० धून- प्रा० धूण अथवा दूण ( गा० ४४३ ) शब्दनुं 'धूण' एवं बीजुं उच्चारण पण संभवित छे. Page #603 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહ धू'मरी- (धूमरी नीहार-धुम्मस- धूलीवट्ट-धुलीवर्त-धूळमां भाळोटनार-धोगे धूमिया- धूमिका । धूमसिहा- धूनशिखा । झाकळ-ओस- | धूमदार-घूमद्वार-धूमाडो नीकळवार्नु धूममहिसो- (धममहिषी धुवाड. बार'-गवाक्ष-गोखलो धूरियवट्ट-बीजा देशीसंग्रहकारो 'धूलीवट्ट' ने बदले 'धूरियवट्ट शब्द कहे छे. ઉદાહરણગાથા धूममहिसीइ धूमरियजले कः चटति धमियाकाले । धूमसिहाओ भीतः धलीवट्टे च धमदारे च १ ॥३६॥ ધુમ્મસ પડવાને વખતે ધુમ્મસ દ્વારા ધુમ્મસવાળું પાણી થયે ધુમ્મસથી ભય પામેલે એ કોણ ઘેડા ઊપર ચડે અને ધુમાડિયા માટે બનાવેલ ગંખલાઓ ઊપર પણ ચડે ? धूरियों दीर्घ, धूमद्धयमहिसीओ बहुलासु । धूरिय मानव धूमद्धयमहिसी-धूमध्वजमहिषी-कृत्तिका धूरिभय राधासरा-जवु लाबु नक्षत्र ઉદાહરણગાથા– धमद्धयमहिसीसु गते दिनेशे अधरियामओ अपि । प्रियविरहविधुरितानां रजन्यः युगसमा भवन्ति ॥३६४॥ સૂર્ય કૃત્તિકા નક્ષત્ર ઊપર ગયા પછી, પ્રિયના વિરહને લીધે વ્યાકુળ થએલીઓને, નાની પણ રાત્રીઓ, યુગ જેવડી લાંબી થાય છે-લાગે છે. ['' माहिवासी शम्। पुरा थया] हवे 'ध' आदिवाळा अनेकार्थक शब्दो:भार्या-पर्याप्तिषु बद्धकनिश्शङ्कके च धणी ॥४६॥ १ भोस-धुम्मस, धूमाडा जेवू होय माटे तेना पर्याय शब्दोमां 'धूम' शब्द विशेष वपरायेलो छे. २ धूळमां वर्ते-आळोटे-ते 'धलीवर्त'-घोडो धूळमां आळोटे छे ए प्रसिद्ध छे. ३ धूरिय-धूर्य-अग्र, वट्ट-वर्त्म-वाट. जेनो मार्ग अप्र-आगळ-होय अर्थात् जे मोखरे रहेतो होय ते र्यवर्म-धूरियवट्ट अथवा जे हमेशां मोखरे वर्ततो रहेतो-होय. ते धूर्यवर्त-धूरियवट्ट. ४ हेमचंद्रे (अभिधानचिन्ता. कां० २ श्लो २३) 'कृतिका' नो पर्याय 'अग्निदेवा' (जेनो देव अग्नि छे) शब्द कह्यो छे ए जोतां (धूमध्वज-भग्नि, महिषो-राणी धूमध्वजमहिषी-धूमद्धयमहिसी-अमिनो राणी. Page #604 -------------------------------------------------------------------------- ________________ પંચમ વર્ગ 'धणी-१ भार्या २ पर्याप्ति-पूरतुं थर्बु ३बद्ध-बांधेलो-छता निश्शंक-भयरहित चतुरगुलहस्तव्रणे चण्डिनरबलौ धम्मो तथा च । धारावासो धन-भेकेषु, धूमद्धओ सरसि महिषे ॥४६२॥ धम्मझ-१ चार आंगळ जेटलो उंडो हाथनो घा २ धर्मक-चण्डीने बलिदाम माटे चडावातो पुरुष-चंडीने निवेद माटे घरवामां आवतो पुरुष. 'धम्मय' शब्दनो भर्य बतावतां का छे के "चौरा दुर्गापुरतो हत्वा पुरुषं तदङ्गरुधिरेण । गहने कुर्वन्ति बलि धर्मार्थ 'धम्मयं' तं तु ॥ દુર્ગાદેવીની સામે પુરુષને હણીને તેના અંગના લેહીથી ધર્મ માટે ચાર લોકો ગૂઢ જંગલમાં જે બલિદાન આપે છે તેનું નામ “ધમ્મય धारावास-१ धारावर्ष-मेघ २ धारावास-देडको । धूमद्धभ-धूमध्वज १ तळाव २ पाडो [हिमा 'ध' वा भने शह पुर। थया] Fa' व मया शह पु२। थया] દેય પ્રાકૃતમાં આદિમાં “નકારવાળા શબ્દ સંભવતા જ નથી માટે તેમને અહીં બેંધ્યા નથી. ___ "वाआदौ" [८-१-२२८ ] 1 सूत्रमा "नि 'न' । '' વિકલ્પ થાય છે” એવું જે વિધાન અમારા તરફથી કરવામાં આવ્યું છે. તે, સંસ્કૃત ઊપરથી આવતા પ્રાકૃત શબ્દને લાગુ પડે છે, દેશ્ય પ્રાકૃત શબ્દોને લાગુ પડતું નથી; એથી નકારાદિ-આદિમાં નકારવાળા–શબ્દને અહીં નહિ નેધવાનું કારણ બધી રીતે સ્પષ્ટ છે. ए प्रमाणे आचार्य हेमचंद्रे रचेला अने पोतानी बनावेली टीकावाळा देशीशब्दसंग्रहनी वृत्तिनो पांचमो वर्ग पूरो थयो. १ सरखावो 'धणिया' शब्द गा० ४५७ - Page #605 -------------------------------------------------------------------------- ________________ षष्ठ वर्ग हवे आदिमां 'प' 'पा' वगेरेवाला शब्दोःपट्टी प्रथमप्रसूता, पच्छी पिटिका, पलं प्रस्वेदे । ग्रामस्थाने पदम्, धवले. पड, अधिरोहिणी पज्जा ॥४६३॥ पट्टी--प्रथम प्रमुता-पहेली वोभाएली | पद्र-पद्र-पादर-गासनं स्थान-गाम पच्छो–पिटिका-पेटी खानुं सहीयारं स्थान-ज्यां लोको पल-परसेवो पोतपोतानुं खातर राखे छे. पड-पाण्डु-छो 'पज्जा -पथा-उपर चढ़वानुं साधन नीसरणी - पज्जा-"ort' शहना मे अर्थ मधि४॥२-५४२७' (रभ विधान! अधि४२, सन अधिार) छ भने भन्ने अर्थ vart मेट भाग-२स्ता. . 'अधि२. 'मर्थन। ' ' शहने વિશેષરૂપ પ્રબંધના વાચક એવા પર્યાય ” ઉપરથી લાવવાનું છે અને 'भाग' मना lorart' शाहने संस्कृत 'पा' अ५२थी दाना छे. १ हेगचंद्र कहे छे के 'पर्याय' शब्द विशेष प्रकारना प्रबंधनों सूचक छे. 'पर्याय' अने 'पज्जा' नी समानता आ रीते छः पर्याय-पज्जास-रज्जा. अमरकोशमा 'पर्याय'मा बे अर्थ बताव्या छः, अवसर-प्रसंग अने क्रम-अनुकम. 'पर्यायः अवसरे कमे" (अमर० नानार्थवर्ग कां. ३ श्लो० १४६) अभिधानचिंतामणि तथा भनेकार्थसंग्रहमा 'पर्याय' ना अर्थो नोचे प्रमाणे गोंधेला छे: "पर्यायः अनुक्रमः क्रमः" (अभिधान. कां. ६ लो० १३९) अर्थात् पर्याय एटले अनुक्रम. “पर्यायः अवसरे क्रमे । निर्माणे द्रव्यधर्मे च" (अनेकार्थः कां. ३ लो० ४८६) अर्थात् पर्याय एटले १ अवसर-प्रसंग २ क्रम-अनुक्रम. ३ निर्माण --रचना-प्रबंधरचना. १ द्रव्यनो धर्म-पदार्थनो परिणाम . अमरकोश अने अभिधानकोश बन्नेमां 'पद्या' नो 'मार्ग' अर्थ बतावेलो छे. "सरणिः पद्धतिः पद्या" (भमर० पुरवर्ग कां० २ *लो० १५) “पया पद्धतिः वर्म" (अभिधान० कां० लो० १९) । अमरकोश भने अभिधान कोश Page #606 -------------------------------------------------------------------------- ________________ ५४ . २६ ઉદાહરણગાથા पट्टीपयःपड्यशाः पद्रपतिः एष युवतिपलजननः । गुणपच्छी यस्य असे भुजपज्जाए चटति जयलक्ष्मीः ॥३६५॥ પ્રથમ વીઆએલીના દૂધ જેવા ધેળા યશવાળે–પાદરને આ ધણી, યુવતીઓને પરસેવે લાવી દે છે, ગુણની પેટી છે અને હાથની નીસરણી દ્વારા જેના ખંભા ઊપર જયલક્ષમી ચડે છે. पत्ति-पसाइय-पत्तपसाइय शब्दाः पुलिन्दशिरःपणे । पत्तपिसाळसं अत्र च, पंती वेणी, गुहायाम् पडसो ॥४६॥ पत्ति पंती-पक्ति-वेणी-केश रचना-केशोने पसाइय -भिल्लमा माथा ऊपरनु ओळी वेणी करवी ते-पेंथी पत्तपसाइय । पांदडानुं पुट-पांद- पड्स-गुहा-गुफा पत्तपिसालस) डानो पडो ઉદાહરણુગાથી– . पडुसे पत्तिकरो पत्तपसाइयशिराः रिपुः तव । पत्तपिसालसहस्तां सपसाइयपंतियं रमयति शबरीम् ॥३६६॥ જેના હાથમાં, માથામાં બેસવાનું પર્ણપુટ છે અને જેણે માથામાં પર્ણ પુટ સેલું છે એ તારે શત્રુ, જેણીના હાથમાં પર્ણપુટ છે અને જેણીની વેણુમાં-પેંથીમાં-પણુંપુટ છે-એવી ભીલડીને પર્વતની ગુફામાં श्मा छे. पलसू सेवा, पणिया करोटिका, पण्हओ च स्तनधारा । प्रतिवेशिके पएसो, पम्हरो पम्हारो च अपमृत्युः ॥४६५॥ पलसु-सेवा-पळसो पएस-प्रातिवेश्मिक-पाडोशी पणिया-करोटिशा-माटीनुं के कांसान पम्हर -अपस्मर-वाई भावता मरण -विशेष प्रकारनु पात्र-कथरोट . पामधुं ते पण्हम-प्रस्नव-पानी-पोताना संतानने पम्हार -अपस्मार-अपमृत्यु जोतां ज स्तनमाथी दूधनी धार वटवी Page #607 -------------------------------------------------------------------------- ________________ ૨૦૦ દેશીરાન્દસ મહ उदाहरणुगाथा यथा पण्हओ तथा एष्यति पम्हरभीते ! श्वश्च पम्हारो क्रियताम् अद्य परसिणि ! सुरपलस् त्यक्त्वा पणियकर्माणि ॥ ३६७॥ અપમૃત્યુથી મીનારી હે ! જેમ પાનેા આવશે તેમ આવતી કાલે અપમૃત્યુ પણ આવશે તા હૈ પાડેસણુ ! કથરોટ સંબંધી બધાં કામકાજ છેાડી દઇને આજે દેવસેવા કરી. कर्पासे च पलही, पविया खगपानपात्रे । पउढ - पऊढा गेहे, मृगविशेषे पसओ च ॥ ४६६ ॥ -कपास पलहिपविया -- प्रपिका - प्रपा - परब - परबडीमां पक्षीओने पाणी पीवानुं टांगेल पात्र { गृह-घर पसभ - पृषत- विशेष प्रकारना मृगचमरी गाय पउढ पऊढ पउढ - केटलाक संग्रहकारो 'पढ' भेटखे 'धरनो पाछते। लाग मेवा અથ કરે છે. परडा - पृदाकु - परडकुं- विशेष प्रकार नो साप पडल—पटल-पडाळ - छापरानो ढोळाववाळो नेवांनो भाग पच्चूह - प्रत्यूष' - रवि-सूरज प्र+ऊढ - ઉદાહરણગાથા— कुत्र च गुणमणिपउढं लावण्यनिधिः कलापऊढं सा । पसयसमपलह्रिदशनः पवियापानश्च कुत्र त्वम् ? ॥३६८|| મણુિનું ઘર, લાવણ્યના ભંડાર અને કળાઓનું ઘર એવી તેણી કયાં ? અને ચમરી ગાયના જેવા તથા કપાસની જેવા દાંતવાળા અને પક્ષીએ જ્યાં પાણી પીએ છે ત્યાંથી પીનારા એવા તું કયાં ! परडा सर्पविशेषे, पडलं नीत्रे, खौ पच्चूहो । पहणं कुले, दिने पउओ, पहणी संमुखागतनिरोधे ॥ ४६७ || पहण कुल पउअ-प्र- उदय-पो फाटवी - दिवस उगवो पहणी - सामे आवेलाने अटकाव सामे आवेलाने रोकी राखबुं ઉદાહરણગાથા— त्वया पहणियरिपुवधुकाः परडाआकुलजीर्णपडलउटजेषु । अम्मलीयन्ते सदा दरिताः चालुक्यपहणपच्चूह ! ॥३६९॥ १ जुंओ ८-२-१४ " प्रत्यूषे षश्च हो वा " । " प्रत्यूष समयोपमम् - श्रीहेमचंद्र - सकलाई तस्तुति श्लो० २२ । Page #608 -------------------------------------------------------------------------- ________________ 8 વર્ગ ૨૭૧ ચાલુકાના કુલમાં સૂર્ય જેવા હે રાજા ! સામે આવેલા છતાં તે, અટકાવેલા એવા તારા શત્રુઓની સદા ભય પામેલી એવી વહુઓ, પરડકાંઓથી ખીચેખીચ ભરેલાં એવાં જૂનાં પડાળવાળાં ઝુંપડાઓમાં પિ ફાટતાં-દિવસ ઉગતાં–લીન થઈ જાય છે-સંતાઈ જાય છે. पयला निद्रा, पययं अनिशम्, पडवा पटकुट्याम् । । पहियं मथिते, पसियं पूगफले, पड्डसं सुसंयमिते ॥४६८॥ पयला-प्रचला-निद्रा-चालता चालतां पहिय-मथित-मथेलु-वलोवेलं भावती उघ । पसिय-फोफल-सोपारीनुं फळ पययं-अनिशम्-रोज पस-सुसंयमित-सारी रीते बांधेल पडवा-पटवास-पटकुटी-कपडांनी कोटडो-तंबू S२॥था पडवाअन्तरे धनिवधूः पयलं मुक्त्वा पडुसिय नीविम् । दधिपहियं विरचयन्ती पययं पसिएण काकम् उड्डाययति ॥३७॥ - નિદ્રાને તજીને, ઘાઘરાની નાડીને કચકચાવીને બાંધીને દહીંનું ભથન કરતીદહીં વલાવતી અને તંબૂમાં રહેતી ધનવાનની વહ, સેપારી વડે કાગડાને રોજ ઉડાડે છે. पणियं प्रकटे, परिहो रोषे, पणओ च पते । पयलो नोडे, विपुले पइन्न-पेढाल-पेज्जाला ॥४६९॥ पणिय--प्रकट | पयल–प्रचल-नीड-अद्धर होवाथी प्रतिध- रोध ___ हल्या करनारो पक्षीनो माळो परिह- १ परिध पेढाल -विपुल-बहोलु पण पनक पेज्जाल? ) पणिअ-पशुमा मेटले ५५५-रिया-क्यवानी पस्तु. ॥ मयना પણિએ શબ્દ, સંસ્કૃત પશ્ય ઊપરથી લાવવાને છે. पेढाल-द्रोण नामनी देशीसंग्रहकार ४ छे , “पेढा तु " વર્તલ-વાટલુ-ગળાકાર -पेय्याल (पालिभाषा) पलल] -पंक-कादव Page #609 -------------------------------------------------------------------------- ________________ ૨૭૨ દેશી શબ્દસંગ્રહ ઉદાહરણગાથા पेढालस्कन्ध ! पेजालवक्षः ! चालुक्य ! त्वयि पणियपरिहे। रिपवः परन्नपणए वसन्ति पयलआकुले समुद्रतटे ॥३७१।। વિશાળ ખંભાવાળા, વિશાલ છાતીવાળા હે ચાલુક્ય ! તારે કોય પ્રકટ થયે શત્રુઓ, વિપુલ કાદવવાળા અને પક્ષીઓના માળાઓથી ખીચખીચ ભરેલા સમુદ્ર કાંઠે રહે છે. चोरनिवहे पडीरो, पत्र-वहोलेसु पंखुडी-परका । चोरे पलाओ, पत्थर-पड्डल-पड्डुआ चरणघाते ॥४७०॥ पडीर-प्रतीचर-पाटच्चर-चोर-नो पलाअ-चोर-पलाय-पलायन करी समूह-चोरनुं टोळु जनार-भागी जनार पंखुडी-पक्ष-पत्र-पांखडी पत्थरा ) परक-वहेळो-नानु झरणु पडला -पगनो घा-पाटु पड्डुआ) पडीर-लिपिभ्रष्ट-लिपियवा-सभावा-मां मश-संग्रहकारो 'चोरणिवहे' । भूण ५४ने महवे 'बोरणिवहे' 48 मता छ, એમ બતાવી આ “પડીર” શબ્દને તરુવર્ગમાં-ઝાડનાં નામો સાથે-આપે છે અને “પડીર” એટલે “બેરને સમૂહ અર્થ બતાવે છે. ઉદાહરણગાથા एष परकपडीरो पत्थरकुशलेन पइड ददत् । पंखुडिया इव विकीर्णः पलायरक्षेण पडूडलाहिं पि ॥३७२॥ પાટુ મારવામાં કુલ એવા વડે પાટુ દેતું–મારતું-અને વહેળા-નાના ઝરણ-તરફ રહેતું એવું ચેરનું ટેળું ચોરથી રક્ષા કરનાર–કોટવાળવડે પાટુઓ દ્વારા પણ પાંખડીને પેઠે વેરાઈ ગયેલ છે. दृप्ते पहट्ठो, बाले पडोओ, पयामं अनुपूर्वे । कुसुमे पसूअं, आवलि-ज्वलनभेदेषु पडालि-पप्फाडा ॥४७॥ पहह-प्रहृष्ट-दृप्त-दर्पवाळो पसूअ-प्रसूत-प्रसून-कुसुम-फूल पडोम-पोत-बालक पटालो-भावलि ओल-हार-पडालीपयाम-प्रयाम-अनुपूर्व-अनुकम पडाळ पप्फाड-प्रस्फाट-विशेष प्रकारनो अग्नि Page #610 -------------------------------------------------------------------------- ________________ વક વર્ગ २७३ हागाथाजर्यात पसूअशरोऽपि खलु भुवनपडालिं पयामस्थूलोरु ।। एष पहट्टो मदनः अपडोअप्रतापपप्फाडो॥३७३॥ અનુક્રમે-ઊ પર વધારે સ્કૂલ અને નીચે ઓછા સ્કૂલ એ કમે-ધૂલ ઊરવાળી હે ! ફૂલનાં બાણવાળે છતાં ય દર્પવાળા અને અબાલ-મેટાપ્રતાપરૂપ વિશેષ પ્રકારની અગ્નિના તેજવાળે મદન, આ ભુવનની तनी-५७जीने-दिन-५२५२ ते छे. पत्थिय-पसंडि-पभोआ शीघ्र-सुवर्ण-भोगेषु ।। पद्धरं ऋजु, सदादृष्टे पहदं, पक्खरा तुरगकवचे ॥४७२॥ पत्थिम-प्रस्थित-शोघ्र-उतावळो-त्वरा वाळे। पद्धर-प्राध्वर-पाधलं-रुजु-सरळ-सीधु पसंडि-सोनु पहद-नित्य दृष्ट-रोज नजरे चडतुं पभोअ-प्रभोग-भोग पक्खरा'-प्रवर - पाखर-घोड नुं बख्तर GS२२गाथा पक्वरियपत्थियहयः पसंडिगौरः रणे जयश्रिया । पभोअकृते पहदोऽसि पद्धरं कुमारपाल ! त्वम् ॥३७४॥ કુમારપાલ હે ! જેના ઘડા પાખરેલા છે અને ઉતાવળ છે, જે સોના જે ગૌર છે એ તું રણસંગ્રામમાં જયશ્રીદ્વારા ભેગને માટે પાધરે નિત્ય નજરમાં આવ્યા કરે છે. અર્થાત્ ભાગ માટે જેના તરફ જયશ્રી રાજ પાધરી તાકયા કરે છે. सुरखाते पहम्मं, पत्थीणं स्थूलवस्त्रे । पविद्धं परितके, धने पबद्धो च, पज्जणं पाने ॥४७३॥ पहम्म-प्र+खन्+य-देवे खोदेखें पब्बिद्ध-प्रविद्ध-प्रेरित पत्थीण-प्रस्त्यान-विशेष घट्ट-जाडु- पवद्ध-प्रवृद्ध-घण-लोढाने टिपवानु खादीनु कपडु-थेपाडु, पछेडी वगेरे उपकरण पज्जण–पायन-पान-पीवु १ हेमचन्द्र पोताना-मभिधानचितामणि-कोशमा (को० ४ लो. ३१७) 'तुरङ्गसंनाह'ना पर्यायरूपे 'प्रक्षर' अने ‘प्रखर' ए बे शब्दो नौधे छे पाखर घोडाने बन्ने पडखे रहे छे तेथी 'पवखरा' शब्दनो विशेष संबंध पक्षपडलु-शब्द साथे होवो जोईए. . २ जुओ-८१४।२४४ खन्-खम्म. ૧૮ Page #611 -------------------------------------------------------------------------- ________________ દેશીશ*સ ગ્રહ पत्थोण - केटलाक देशोसंग्रहकारो हे छे } "यत्थी भेटखे लड्डु - गमे ते स्यू-ब्लडु." G! इरणगाथा -- २७४ एष पत्रद्धहस्तः पत्थोणी तथा च तेन पविद्धा । इतकामिनि ! किं व्रजसि पहम्मजलपज्जणमिषेण ॥ ३७५ ॥ આ, હાથમાં ઘણવાળા છે અને તેણે જાડા કપડાવાળીને તે પ્રકારે પ્રેરેલી છે તે હું હતભાગી સ્ત્રી ! દેવે ખાદેલા ખાડાનુ પાણી પિવાને માને શા માટે જાય છે ? पडिय - परेया विघटित-पिशाचेषु च पंपुत्रं दीर्घे । पप्पीओ बप्पी, पच्चूढो परियली च स्थाले ||४७४ ! | पडिय - पतित-विघटित - बगडेलु परेय — परेत-प्रेत-भूत-पिशाच पं--पंड ઉદાહરણગાથા अपडियपंपुत्रप्रेम यया समं भुक्तम् एकपच्चूढे । तां किं परेय ! नेच्छसि परियलिपतितं जलम् इव पप्पीओ ||३७६|| નહિ બગડેલા લાંબા પ્રેમપૂવ ક જેણીની સાથે જે રીતે એક થાળમાં ખાધું છે તેણીને હું ભૂત જેવા ! જેમ બપૈયા થાળમાં પડેલા પાણીને ન ચાહે તેમ તું શા માટે ચાહતા નથી ? पच्चुत्थ-प्रत्युप्त - ऊगो नीकळेलुं पद्धार - बांडो-करायेल पूँछडावाळो पप्पीअ - बप्पीह-बपैयो- - चातक पच्चूढ परियलि } पच्चुत्थं प्रत्युप्तम्, पद्धारो छिन्नलागळे | पहल - पसरेहा केसरे, प्रोषिते परित्थो || ४७५ || - थाळ - खावानुं भांड - भाणु पहल | पसरेह-मल- केसर - फूलनुं केसर परित्थ - (परि+वस्+त) - प्रवासे गयेल बहादुरगाथा - परित्थ! चल काले केतकीपसरेह - नोपपम्हलिए । पच्चुत्थदुःखा मरिष्यति तव दयिता चमरिका इव पद्धारा ||३७७।। Page #612 -------------------------------------------------------------------------- ________________ पासाला ષષ્ઠ વગ ૨૭૫ પ્રવાસી હે! જ્યારે કેતકી અને નીપ-કદંબ–ને કેસર આવે છે તે વખતે ચાલ-પ્રવાસ કર, ઊગી નીકળેલા દુઃખવાળી તારી સ્ત્રી, કપાયેલા પૂછડાવાળી ચમરી ગાયની પેઠે મરશે. जीवायां पहुंच-पडंसुआ च, भल्लिः पलासि-पासाला । पत्तल-पडुवइया पत्तिसमिदं चैव तीक्ष्णे ॥४७६॥ पहुंचा )-प्रत्यञ्चा--पणछ-ज्या- | पत्तल 1-पत्रल-1-पत्रल-तीक्ष्ण पडसुभा -प्रतिश्रुत्-5-धनुषनी दोरी | पडुवइय -पटुपत्रिक -पातळु -भल्लि-भालु पत्तिसमिद्ध)-पत्रीसमृद्ध )-अणीदार धारदार पत्रीवाळु पडसुआ-'पडंसुआ'-'प्रतिश्रुत् '-'प्रतिध्वनि'-'पडछंदो'. आ. अर्थवाळो पढंसुआ' शब्द संस्कृत 'प्रतिश्रुत् ' ऊपरथी उपजाववानो छ [८-१-८८] पत्तल-बीजा देशोसंग्रहकारो छ है "पत्त' मेटले 'श'-पातगुः" __ पत्तल-पत्तल'नो भन्ने अर्थ '५ge-agi पत्रवाणु'-'gi પાંદડાંવાળું થાય છે અને આ અર્થમાં એ પત્તલ” ને સંસ્કૃત “પત્રલ ઉપરથી લાવવાનો છે. पवित्त-पवित्त मेट '. संस्कृत 'पवित्र' 6५२थी 'पवित्त શબ્દને લાવવાનો છે. पअर-५४२ मेटले 'श'. संस्कृत 'प्रहर' १५२थी 'एम' शहने લાવવાનો છે. पल्लत्थ-पल्लत्थ -बदलो-बदलवू. आ बन्ने शब्दोने संस्कृत 'पर्यस्त' उपरथी पल्लट्ट-पलट्टी लाववाना छे [८-२-४७] पट्ट--पट्टइ-पिबति-पीये छे. [८-४-१०] पंग-पंगइ-गृह्णाति-ग्रहण करे छे [८-४-२०९] पर-परइ-भ्रमति-भमे-छे–फरे छे [८-४-१६१] આ ઘટ્ટ વગેરે ધાતુઓ ધાવાદેશે સાથે કહેલા છે માટે અહીં લખ્યા નથી. ઉદાહરણગાથાमधुमासे भ्रमरावलिः मन्मथबोरस्य धनुरुपडंबा इव । सहकारमजरो पुनः पतिसमिद्धा पठालो इव ॥३७८|| Page #613 -------------------------------------------------------------------------- ________________ ૨૭૬ દેશી શબ્દસ ગ્રેડ વસંત ઋતુના માસમાં, ભમરાઓની ટેળી, કામદેવવીરની કેમ જાણે ધનુષની દેરી ન હોય એવી લાગે છે અને આંબાની માંજર, કેમ જાણે કામદેવનું અણીયાળું ભાતું ન હોય તેવી જણાય છે. प्रस्ता रणात् रिपकः पडंसुआआस्फालनेऽपि चालुक्य !। पत्तलकोपः पडघइपासालाहिं करोषि किं त्वम् ? ॥३७९ । ચાલુક્ય હે ! તારા ધનુષની દોરીને ટંકારવ થતાં પણ રણસંગ્રામથી શત્રુઓ ત્રાસેલા છે તે પછી તીણું કોપવાળો તું અણીયાળાં ભાલાંનું શું કરે છે ? અર્થાત્ પછી તારે અણીયાળાં ભાલાં રાખવાનું શું કામ છે ? पच्चेडं पच्चवरं मुसले, पग्गेज्ज-पहयरा निकरे । पलहिय-पुरोहडा विषमे, परियट्टो च रजके ॥४७७॥ –મુ–મુછું છું पहिय । પવર/ पुरोहड। -विषम-सम नहि ते પગ–નિવારસમૂહ –ધોવો–રોટ પદયર ઇ-ગવર-પથર-સમૂહ સ્ત્રાિ-પુત્ત–આ બે શબ્દને જે અર્થ, મૂળગાથામાં લખ્યો છે તેને કેઈએ કહેલ સંવાદ આ પ્રમાણે છે. “ સ્વયં વિષમ અણમ પુરોહs રિતમ્”[ ] भर्थात् पलहिय-विषम-सम नहि ते पुरोहड-असम-सम-नहि ते ggg-આ પ્રકરણ, આદિમાં “અ” સ્વરયુક્ત “પ” વાળા શબ્દોનું છે, નહિં કે આદિમાં “ઉ” યુક્ત “પ” વાળા શબ્દનું-પુ વાળા શબ્દોનું. છતાં અહીં અર્થ આપવાની અનુકૂળતાને લીધે આદિમાં “પુ વાળા પુરે હડ' શબ્દનો પણ ઉલ્લેખ કરે છે. - જીજ્ઞા વીવારે તે પલહિય” અને “પુરહડ” એ બને શબ્દોને પરસ્પર પર્યાયવાચક તરીકે નોંધે છે અને તે બનેને અર્થ આવૃતમીવાતુ-ઢાંકેલી જમીનનું વાસ્તુ એ બતાવે છે. તેઓ કહે છે કે “સાવૃતમીવાતુ પુta for તથા ” [ ] સતવાદન નામને રેશીતંત્રફુવાર તે કહે છે કે“gો પછીe” અર્થાત્ પુરું પાકુર ! પુરેહડ એટલે પાછલા ભાગમાં ઉત્કટ-ઊંચું Page #614 -------------------------------------------------------------------------- ________________ ૧૪ વગ उद्वाहुश्शुगाथा - परियट्ट ! शिलापहयरपुरोहडाओ जलं नदीतीर्थात् । सविलम्बम् आनीयते सुन्दर ! मा कुदय अस्यै ॥ ३८० ॥ ધાબી હૈ ! પત્થરના સમૂહથી વિષમ બનેલા–સરખી રીતે નહી બાંધેલા-માડાખડિયાવાળા-નદીના ઘાટેથી પાણી માડુ” લવાય છેપાણી આણતાં વિલ'બ થાય છે—માટે હું સુન્દર ! તુ એણીના ઊપર हाथ न ४२. तव गजविषाणपच्चेडखण्डिताः पलहिया अपि रिपुवप्राः । हृतभटपग्गेज्जा भवन्ति पच्चवरपाणितुल्ल ! चालुक्य ! ॥ ३८९ ॥ જેના હાથમાં મુસળ છે એવા મળદેવ જેવા હું ચાલુકય ! તારા હાથીના તૂશળરૂપ મુસળેા દ્વારા તારા શત્રુએના વિષમ પણ કિલ્લાએ ખડિત થતાં એ કિલ્લાના રક્ષક ભટાતુ-સુભટાનું ટાળુ હુણાએલ यह लय छे- हुषार्थ भय छे. पडिसार }-टुता – डढापण-चतुराई पाडसार पडिच्छअ-समय- वखत पडिसार - पाडसारा पटुतायाम्, परिच्छओ समये । पहिस्सं पलिहाओ च ऊर्ध्वदारुणि, पयवई सेना ||४७८ || २७७ पलिहस्य }-ऊंचुं लाकडुं–ऊभुं लाकडं पवई-सेना - पदवती - पायगा -पायदळ सेना डिसार - बीना देशोसंग्रहकारो : छे - "डिसार मेट प -यतुर-हुशीयार. " ઉદાહરણગાથા— पलिहायस्तिमितायाः अपाडिसाराह कथमपि तब विरहे । तस्या निशा गता कथं गोसपडिच्छर भविष्यति ? || ३८२|| તારા વિરહમાં ઊચા લાકડાને ટેકે સ્થિર રહેલી અને ચતુરાઈ વિનાની એવી તેણીની રાત કેાઈ પણ રીતે ચાલી ગઈ, હવે સવારને સમયે કેમ થશે ? तव कुमारपाल ! पयवइदर्शनमात्रेण स्तम्भिता इव रणे । रिपवः गतपडिसारा जाताः पलिहस्ससंस्थानाः ||३८३॥ હું કુમારપાલ ! તારી સેનાના દન માત્રથી રસગ્રામમાં તારા Page #615 -------------------------------------------------------------------------- ________________ ૨૭૮ દેશીશબ્દસંગ્રહ શત્રુએ ચતુરાઈ વિનાના અને ઊંચા લાકડાના ઘાટ જેવા અર્થાત કેમ જાણે થંભી ગયા હેય-ખેડાઈ ગયા હેય-એવા થયા છે. एरण्डद्रुमे पन्चंगुली च, घर्घरगले पडिसाओ । पंफुल्लियं गवेषिते, पडियरो चुल्लिमूले ॥४७९।। पंचगुलि–पञ्चाङ्गुलि-जेनुं पांदडं पांच | पंफुल्लिय-गवेषित-फफोळेलु, फफोळg, आंगळीवाळा हाथ जेतुं छे एटले / गोतेलु, गोतवू-शोध_ पांच आगळीवालु छे ते-एरंडानु । पडियर-चूलानुं मूळ झाड पडिसास-घरघरो-गळगळो-कंठ ઉદાહરણ ગાથા पडिसाइल्ले ! पंचंगुलीसु कि कञ्चुकं गवेषयसि १ ॥ पडियरकम्मकरि ! त्वया अपि कस्मात् पंफुल्लिओ नलेषु अयम् १॥३८४॥ હે ઘરઘર કંઠવાળી ! તારા કંચુકને એરંડાઓના ઝાડમાં શું શેધે છે? હે ચૂલાના મૂળની ચાકરડી ! તે પણ શા માટે એને નળમાં-નળ નામના ઘાસમાં-શળે ? पडिसुत्ती पडिसूरो पडिसंतं चैव प्रतिकूले ।। पादपतने परेवय-पाडवणा, पूपे पहएल्लो ॥४८०॥ पडिसुत्ति । -प्रतिश्रोतः-प्रतिकूल पाडवण । पादपतन-1 प्रणिपात-पगे पडिसुर पाडवण । पादपतन-पडवु-पगे लागवू | पहएल्ल--पूडलो पडिसंत-सातवाहन नामनी देशीसंग्रहकार ४ छ 'पति ' એટલે અસ્તમિત-આથમવું–આથમી જવું. ઉદાહરણગાથા– पडिसुत्ती पडिसूरे, परेवयपरे यः अपडिसंतो। पाडवणं पहएल्ला च तस्य दीयन्तां ग्रामयक्षस्य । ३८५॥ જે પ્રતિકૂળ તરફ પ્રતિકૂલ છે અને પગે પડનાર તરફ અપ્રતિકૂળઅનુકૂળ-છે તે ગ્રામયક્ષને પગેલાગણે કરે અને પૂડલા ઘો. इन्द्रसुते पइहंतो, लाक्षारक्ते पल्लवियं । पडिहत्थी वृद्धौ, पडिहत्थ-पडिक्कया प्रतिकृत्याम् ॥४८१॥ पडिसंत । Page #616 -------------------------------------------------------------------------- ________________ पइहंत - इन्द्रनो पुत्र- जयंत पल्लविय — पल्लवित - लाखथी रंगेल लाखोढुं पंडवि - पाणीथी भोनुं - पाणीथी पांडविय पलळेलुं पत्थरिय-पल्लव- पांदडां ૧૪ વગ पल्लविय – 'पटलविय' भेटले 'सवित-पदवना आहार भेवु. म अर्थना 'पसविय' शब्द संस्कृत 'पति' उपरथी साववानो छे; 'यसव' शब्दने 'मायार' अर्थ मां खेटवे 'पल्लव इव आचरति सेवा अर्थभां 'क्विप्' [ ३-४-२५ ] પ્રત્યય લગાડી તે ઊપરથી તેનું ભૂતકૃદ ંત ‘પલ્લવિત’ થાય છે. पsिहत्थ - सातवाहन नामने। देशीसंग्रहकार 'पडित्थ' भेटखे 'प्रतिस्यन-साभे वयन- उत्तर' वो अर्थ आये छे. ઉદાહરણગાથા त्वयि पडिकयकुसले परतसदृक्ष प्राप्तपडिदत्थि ! | पल्लविभआईनिवसना नमन्ति पडिहत्थअक्षमा रिपवः ॥ ३८६।। ઈંદ્રપુત્ર જયંતની સમાન પામેલ વૃદ્ધિવાળા હે ! તું સામે થવામાં કુશલ છે તેથી સામે થવામાં અસમર્થ એવા તારા શત્રુઓ, લાખે રચેલાં ભીનાં કપડાં પહેરી તને નમે છે. पंडवियं पांडवियं जलार्द्रे, पल्लवे पत्थरिओ । पक्खडियं प्रस्फुरिते, जडे पलिहओ, पडित्थिरो सदृशे ॥ ४८२ ॥ पक्खडिय - प्रस्फुरित - स्फुरण थवुं थ पहित्थि - वृद्ध-वधारो परिहृत्थ - प्रतिहस्त ) सामे हाथ बतापडिक्कय- प्रतिकृत- aat - प्रतीकार प्रतिकृति- करवो-साम थ 'परिधक' ૨૭૯ पलिहअ - 'परिधक — जड पडित्थिर - सरखं - जेवुं १ परिघ एटले 'बारणाने बंध करवानो भगळियो' जे एनी जेवो जड़, हाडुश्बुगाथा पत्थरियत्रस्तरे अपि खलु पंडविप अश्रुपांडवियशिखिना । सा तप्यते तव पलिहय ! पक्खडिए शिखिपडित्थिरे विरहे ||३८७॥ હૈ જડ ! તારા અગ્નિ જેવે! વિરહ પ્રકટ થતાં, પાણીથી પલળેલી પાંદડાંની પથારીમાં પણ આંસુએ વડે પલળેલ સ્તનાચવાળી તેણી ખરેખર સતાપ પામે છે. [-प्रकट. ते पण Page #617 -------------------------------------------------------------------------- ________________ २८० દેશી શબ્દસંગ્રહ पडिवेसो विक्षेपे, पचत्तरं चाटु, परिहणं वसने । परिहट्टी आकृष्टिः, प्रतिहायां पडिच्छिया चैव ॥४८३॥ पडिवेस–प्रतिद्वेष-विक्षेप परि हट्ट-परि कृष्टि-आकर्षण-खेंच्यु पचत्तर-चाटु-खुशामतनी वाणी पडिच्छिया-प्रतोच्छिका-प्रतीहारी परिहण-परिधान-पहेरवान वस्त्र-पहेरण षडिच्छिया-बोजा देशोसंग्रहकारो छ है, "५२च्या गेटवे લાંબા સમયથી વીં આપેલી ભેંસ हराया किं परिहण जलायसि शयने कि करोषि कमलपडिवेसं । कुरु पचत्तरनिपुणे ! पडिच्छिए ! हृदयशल्यपरिहहि ॥३८८॥ તું તારું પહેરવાનું વસ્ત્ર શાને ભીનું કરે છે? પથારીમાં કમલને વિક્ષેપ-દ્વેષ-શાને કરે છે ? ચાટ બેલવામાં નિપુણ હે પ્રતિહારી! તું હૃદયના શલ્યને ખેંચવાનું કર-હદયમાંના શલ્યને ખેંચી કાઢ. पप्फिडियं प्रतिफलिते, पडोहरं पश्चिमाङ्गणके । पडुवत्ती पडिसारी जवन्याम् , पसेवओ ब्रह्मणि ॥४८४॥ पप्फिडिय-प्रतिफलिन -प्रतिफलित- पडुवत्तो । __ प्रतिबिंबित थq-सामे देखावु । पडिसारी -'प्रतिसीरा-जवनिका-पडदो पडोहर-घरनो पाछळy आंगणु पसेवभ-प्रसेवक-ब्रह्मा ઉદાહરણગાથા बाष्पपडिसारिद्विगुणां पडोहरे चन्द्रिकायाः पडवत्ति । करोति मनःपस्फिडिए त्वयि मन्यते दिन पसेवदिनं सा ॥३८९॥ તું મનમાં પ્રતિબિંબિત થતાં-મનમાં તારે વિચાર આવતાં–તેણ અસુની જવનિકા કરતાં બમણી જવનિકા, ઘરના પાછળના આંગણમાં ચંદ્રિકાની આડી કરે છે અને એમ કરતી તેણી દિવસને બ્રહ્માના દિવસ જેવડે લાંબે માને છે. १ अमरकोशमां (मनुष्यवर्ग का ० २ श्लो० १२०) यवनिका-'पडदा'-ना अर्थमां 'प्रतिसीरा' शब्द आपेलो छे. २ 'सिव् ' एटले सीव, प्रसेवक एटले प्रकर्षपणे सीवनारो. ब्रह्मा मा जगतरूप पडदाने सीवनारो ज छे Page #618 -------------------------------------------------------------------------- ________________ ષષ્ઠ વગ २८१ परिवाहो दुनिये, पट्ठिसंग च ककुदे । रुद्रे पंडरंगो, पक्कग्गाहो च मकरे ॥४८५॥ परिवाह -परिवाध-दुर्वितय-दुष्ट रीतनो | पंडरंग--(पाण्डुर+अङ्ग)--रुद्र-महादेवविनय-विनय भभूति लगाडेलो होशथो धोळा पटिसंग-'पृष्ठो शृङ्ग-ककुद- बळदनी पीठ पर | अंगवाळा 'शव चामडी तथा हाडकानुं शिंगडा जेवू निशान | पारगाह-पक्वग्रह-मगर -बळदनी पीठ पर नो ढोरा जेवो ऊंचो भाग हागाथा त्वयि पंडरंगवृषपट्टिसंगसमस्कन्ध ! कुमारपाल ! नृप ! । शासितजगति यदि परं पक्कगगाहध्वजस्य परिवाहो ॥३९०॥ મહાદેવના પિઠિયાની જેવા સાંઢના સ્કંધની જેવા કંધવાળા હે રાજા કુમારપાલ! જગતને તું શાસિત કરે છે છતાં જે કઈને દુવિનય डाय तो ते 14 महेवन दुविनय ! ! ! परिलिय-पडिछंदा लीन-मुखानि, पच्छेणयं च पाहेज्जं । संमुखागमने पच्चुद्धारो पच्चोवणी चैव ॥४८६॥ परिलिय-लीन पच्चद्धार ।-प्रत्युद्धार सामे आवद्यु पच्चोवणी-प्रत्युपनीत " पडिछंद-मुख पच्छेणय-पाथेय-पथ्यदन-मुसाफरीमां रस्तामा खावानु भातु-रस्तामां हितकर होय ते. परिलिय-बीजा देशीसंग्रहकारो पालियन महसे परियस' શબ્દ આપે છે. पच्छेणय-पाहेज्ज-२५२छेश्य भने 'पाRAN (-पाथेय) । मन्ने શબ્દો દેશી છે અને તેમને અહીં એક બીજાના પર્યાય તરીકે નોંધી मतान्या छ. पच्चुद्धार-पच्चोवणो । मन्ने शन्हो (यवाय तथा से શબ્દ ઊપરથી ક્રિયાપદ, કૃદંત વગેરે બધું ય થઈ શકે છે. જેમકે. १ पृष्ठशजिन्-सांढ-हैमअनेका० । ८ । १ १२९-पृष्ठ-पिट्ठो , पट्टो. २ 'पथ्यदन' प्रा० पच्छयण. ३ सं० 'पाथेय'-प्रा. 'पाहेज' Page #619 -------------------------------------------------------------------------- ________________ ૨૮૨ દેશી શબ્દસંગ્રહ पच्चुरिओ-प्रत्युद्धृतः _सामे मावा. पच्चीवणिओ-प्रत्युपनीतःઉદાહરણગાથા– लोचनचकोरपच्छेणयंतपडिछंदचन्द्रिका कुरु । हृदयपरिलिआ अपि पच्चुद्धारं पच्चोवणीपरे दयिते ॥३९॥ જ્યારે સ્વામી, સામે આવવામાં તત્પર છે ત્યારે આંખરૂપ ચકેરને ભાતા સમાન મુખચંદ્રિકાવાળી તું હૃદયમાં લીન છે છતાં ય સામે मावानु४२. पच्चुहियं प्रस्नुते, पडच्चरो श्यालसदृशे । परिहाय-परिच्छूढा क्षीण-उक्षिप्ताः, पडिक्खरो क्रूरे ॥४८७॥ पच्चुहिय -प्रस्नुत-पाने परिहाअ—(परि+हा+त)क्षोण-दूबळो आवेलु-चू यु-चूयेलु, चूq । परिच्छूढ-परिक्षिप्त-उत्क्षिप्त पडच्चर-साळा जेवो-विदूषक वगेरे पडिक्खर-कर पच्चुअ-बीजा देशीसंग्रहकारो ‘पश्युतियाने महले ५श्युम' (प्रत्युत) श६ मताव छ, ઉદાહરણગાથા किं त्वं क्षुधापरिहाओ परिच्छूढकरः पडच्चर ! रटसि । अपडिक्खरपच्चुहियाइ गर्दभ्याः स्तनंधयो भव ॥३९२॥ સાળ જેવા હે ! ભૂખથી દૂબળે, હાથ ઉલાળતે તું શાને રટે છે અથવા રડે છે, અક્રૂર અને પાને આવેલ-દૂધ ટપકાવતી–એવી ગધેડીને माण-पुत्र-थाने? क्षेत्रशये परिवासो, पट्टिओ तथा प्रवर्तितके । पर्याप्ते पहोइयं, अथ क्षेत्रे पल्लवाय-पोरयया ॥४८८॥ परिवास-परिवास-खेतरमा जईने रात्रे । पहोइय—(प्र+भू+त)पूरतु-पहोचतु-पर्याप्त सूनार-वाहु पट्टिअ-प्रवर्तित-प्रवर्तावेल -चलावेल पोरय -क्षेत्र-खेतर -प्रचारमा आणेल पोरयय ) पहोइय-बीजा देशीसंग्रहकारो ४ छ , “ 'पाध्य' भेटले. 'प्रभुत्व'- स्वामित्व." पल्लवाय Page #620 -------------------------------------------------------------------------- ________________ ષષ્ઠ વર્ગ वल्लवाय-गोपाल नामने। संग्रहकार ४ छ 'यसपायनी २ દંત્ય અને એાછથ “વ” જેની આદિમાં છે એ “વલવાય’ શબ્દ પણ છે અને “પહેલવાય” તથા “વલવાય એ બન્નેને અર્થ એક છે. ઉદાહરણગાથા परिवास ! शालिपोरयगोपीदर्शनपयट्टिअमना यत् । न पश्यसि दिवाऽपि मृगान् पहोइयं पल्लवायरक्षया १ ॥३९३॥ વાહ હે તેં ચેખાના ક્ષેત્રની રખેવાળી એવી ગેપીના દર્શન માટે મનને પ્રવર્તાવ્યું છે. કારણ કે, તું દિવસે પણ મૃગેને જોત-જોઈ શકત-નથી તે ક્ષેત્રની રખવાળીથી સર્યું અર્થાત તું હવે ક્ષેત્રનું રખોપું કરી રહ્યો. पञ्चाधिकपञ्चाशति पंचावण्ण-पणवण्णा ।। पप्फोडियं च प्रखोडिते, सुरते परभाओ ॥४८९ । पंचावण्णा-पञ्चपञ्चाशत्-पंचावन-पांच पफोडिय- ) --प्रस्फोटित-निर्घाटित - पणवण्णा वधारे पचास पक्खोडिय- झाडेलु-झापटेल-खंखेरेलु -प्रतीघात पामेलु परभाअ-परभाव-सुरत-कामक्रीडा ઉદાહરણગાથાरतिपप्फोडिय! परभायलुब्ध : वेश्यायै देहि दीनारान् । पञ्चाऽपि पञ्चपञ्चाशत्समान् पश्चपञ्चाशतमपि मा खलु पञ्चसमम् । ३९४॥ - રતિથી ઝાડેલા, કામક્રીડામાં લુબ્ધ હે ! વેશ્યાને પંચાવન સમાન એવી પાંચ પણ સેનામહોરે આપ, પરંતુ પંચાવનને ય પાંચ સમાન न ४२. पडियाल-पविरइया त्वरिते, पूर्णे पडिहत्थ-पोणियया । पडिखधं पडिखंधी जलवहने, मस्तके पवरंगं ॥४९०॥ पडियलि प्रतित्वरिन् । त्वरित त्वरायुक्त । पडिखंध । -प्रतिस्कन्ध-पाणी वहेवार्नु पविरइयो प्रविरयित -रय-वेग-वाळु पडिखंधि साधन-मसक,कावड, बेढं वगेरे पडिहत्थ । पवरंग--प्रवराङ्ग-प्रवर अंग-उत्तम अंग-मा) १-'ब' केवळ ओष्ठ्य छे भने 'व' दन्त्य अने ओष्टय छे. अहीं 'वलवाय' समजबानो छे नहीं के 'बल्लवाय'. पोणियय -पूर्ण-पूरु Page #621 -------------------------------------------------------------------------- ________________ २८४ દેશીશબ્દસંગ્રહ पडिखंघ-पडिखंधि-बोजा देशीसंग्रहकारो ४९ छ , “ पमि' भने 'मिधि' थेटो raats-'पाणी न पडेना'-'पाशीनाना२'. पवरंग-रेरीत 'उत्तमा शम 'भाथा' अथ भी प्रसिद्ध छ ते રીતે આ પવરંગ' શબ્દ માથા અર્થમાં કવિઓએ રૂઢ નથી કર્યો માટે તેને દેશ્ય શબ્દની સાથે સેંધી બતાવ્યું છે. (સંસ્કૃત–પ્રવર+અડ= 'प्र१' प्राकृत-५१२+4=५१२१. माहुरगाथा अणपडियलि ! पविरइयं अपोणिए कुरु जलेन पडिहत्थे। पडिखंधे पडिखधोनियुक्त ! किं कण्डूयसे पवरंग ॥३९५॥ 3 (१ः। विमाना-धी२१ !-ढlan ! मस-143-मेढ वगेरे पाणी વહેવાનાં અધૂરું ઠામેને પાણી વડે સત્વરે પૂરાં કર-પૂરાં ભર, હે પાણી વહેવાનાં કામમાં નિમાયેલા ! માથું શું ખંજવાળે છે ? नगरे पइट्ठाणं, वृक्षे पमुहत्त-परसुहत्ता च । पानीयनिर्गमने च परिहालो परिहलाविओ चैव ॥४९१।। पइट्ठाण-प्रतिष्ठान-नगर-पैठण-पुर । परिहाल ) जलनिर्गमन-पाणी निकपसुहत्त-वृक्ष-पशुध्वस्त-पशु-फरसी-थी नाश | परिहलाविम ळवं, पाणी निकळवानो पामेल-हणायेल मार्ग पर सुहत्त-वृक्ष-परशुध्वस्त-परशु-फरसी-थः। हायेल-नाश पामेल पंगुरण-प्रावरण-पागरण-ओढवा-पाथरवानुं साधन. सं० 'प्रावरण' ऊपरथी 'पंगुरण' शब्दने लाववानो छे माटे अहीं नयी कह्यो. [ ८-१-१७५] पज्जर---पउजर इ-प्रोच्चरति-कथयति-कहे छे [ ८-४-२ ] पवाय - पव्वायइ-प्रवायति-म्लायति-म्लान थाय छे-करमाय छे [८-४-१८ ]. पल्हत्थ-पहथइ-पर्यस्तयति-विरेचयति-पलटे छे-जुदु करे छे [ ८-४-२६ ] पलाव-पलावइ-लायते-नाशयति-नासे छे-नष्ट करे छे [८-४-३१] पणाम-पणामइ-प्रणामयति-अर्पयति-आपे छे [८-४-३९ ] पयर-पयरइ-स्मरति-य द करे छे [८-१-७४ ] पम्हुह - पम्हुहइ-म्मर त-याद करे छे [८-४-७४ ] पयल्ल-पयललइ-प्रचलति-प्रसरति-फेले छे-फेलाय छ [ ८-४-७७] Page #622 -------------------------------------------------------------------------- ________________ १४ वर्ग पहल्ल - पहल्लइ - घूणते-घूमे छे-पहोळे छे [ ८-४-११७ ] पण्णाड - पण्णाडइ - मृद्नाति मर्दे छे-मसळे छे [ ८-४-१२६ ] पड्डुहपड्डुहइ क्षुभ्यति-वळभळे छे [ ८-४-१५४ | पच्चार -- पच्चारइ - उपालभते - उपालंमे छे उपको आपे छे [ ८-४-१५३ ] पच्चडु - पच्चडूइ - गच्छति -जाय छे [८-४-१६२ ] पच्छंद - पच्छंदइ- गच्छति - जाय ले [८-४-१६२] पदअ - पदभइ - पदयति-गच्छति- -जाय छे [ ८-४-१६२ ] -ए पल्लड – पल्लट्टइ - पर्यस्त्रयति - पर्यस्यति - पलटे छे [८-४-१०० ] पल्हत्थ— पल्हत्थइ-पर्यस्तयति पर्यस्यति पल्टे छे [ ८-४-२०० ] पडल - पडलइ - पचति-पाक करे छे रांधे छे [ ८ -४ - ९० ] पज्झर - पज्झरइ - ६ रति खरे छे [ ८-४-१७३ ] पच्चड - पच्चडइ - क्षरति खरे छे -पछड य छे [ ८-४-१७३ ] આ બધા ધાતુએ, ધાવાદેશના પ્રકરણમાં કહેલા છે માટે હી नथी ४ह्या. ઉદાહરણગાથા— महिकल्पपरसुहन्तय ! गुरुभुजपसुहत्त ! तव पठ्ठाणे | | गृहपरिलाविया करिमदपरिहालेहिं भवन्ति आपूर्णाः || ३९६ || પૃથ્વીમાં કલ્પવૃક્ષ જેવા અને વૃક્ષની પેઠે ભારે લાંખી ભુજાવાળા હે રાજા ! તારા નગરમાં-પે ગુપુરમાં-ઘરના પાણી નીકળવાના માર્ગો-ઘરની માળા, હાથીને મદ નીકળવાથી-હાથીને ભરાઈ રહેલ છે. મદ ઝરવાથી पण अत्तियं प्रकटिते, स्त्रीप्रणये परिवारिओ च घटिते, प्रलोकने पण अत्तिय - प्रकटित-प्रगटेल, - प्रगटवु पणामणिया - प्रणामनिका - स्त्रीओ तरफ प्रणय-स्नेह-बताववानी रोते प्रणाम पणामणिया । पसवडक्कं च ॥ ४९२ ॥ २८५ करवा उदाहरणुगाथा— तस्या रतिसर्वस्व पणअन्तियपसवडक्कलीलायाः । कथं लभसे निष्ठुराक्षर ! अणपरिवारिपणामणिओ ||३९७ ॥ परिवारिअ - परिवारित-घटित-घटतु उचित - योग्य पसवडक्क—विलोकन – कटाक्षयुक्त जीवुं - कटाक्षवाली नजर करवी Page #623 -------------------------------------------------------------------------- ________________ ૨૮૬ દેશી શબ્દસંગ્રેડ જેણીએ વિલકનની-કટાક્ષયુક્ત નજર કરવાની-લીલા પ્રગટ કરેલી છે એવી તેણીનું રતિસર્વસ્વ, અઘટિત રીતે પ્રણય બતાવવાની રીતવાળો તું શી રીતે મેળવી શકે ? હે નિષ્ફર અક્ષરવાળા ! - पव्वइसेलं वालमयकन्दुके, तरुणिकायां पडुजुवई । चिरसुतमहिषी परिहारिणी च, पडि अज्झो उपाध्याये ॥४९३॥ पव्वइसेल्ल-बालमय कन्दुक-वाळोमांथी | परि हारिणो- लांबा समये वोआयेली भेंश बनावेलो गेंद-दडो -बाखड भेश पडुजुबह-तरुण स्त्र'--पटुयुवति-चतुर युवति पडिअज्झम-उपाध्याय-प्रति+अध्यय - भणाबनार-शिक्षक GIS२गाथा-- पडि अज्झय ! तव शिष्यः परिहारिणिदुग्धपानदुर्ललितः। पडुजुवईण निमित्तं पव्वइसेल्लाई गुम्फति ॥३९८॥ હે ઉપાધ્યાય ! તારે શિષ્ય, બાખડી ભેંસનું દૂધ પીવાથી છકેલો થઈ તરુણીઓને માટે વાળના દડા ગુંથે છે. पडिएल्लिओ कृतार्थे, भग्ने पडिरंजियं चैव । पज्जुणसरं इक्षुसदृशतणे, पडिअंतओ च कर्मकरे ॥४९४॥ पडिएल्लिअ-कृतार्थ-जेनु बधु काम सरी | पज्जुणसर-प्रार्जुनशर-शेरडो जेवं घासगयुं छे ते-सफळ ____ अर्जुन नामना घासनो सांठो पडिरंजिय-प्रतिरन्जित-भांगेलं । प्रत्यन्तग-5-कर्मकर-नोकर प्रत्यन्तक-1-छेडे रहेनार हीराथापडिरंजियप्रतिमया किं रे ! पडिएल्लियाइ भवति फलम् ? । पडिअंतय ! किं दृष्टः पीडितपज्जुणसराउ इक्षुरसः ? ॥३९९॥ २ ! मांगेसी प्रतिमाने ताथ-स५००-२वाथी शुण थाय ? નોકર હે ! શેરડી નહી પણ તેની જેવા પજુણસર નામના ઘાસનેઅર્જુન નામના ઘાસના સાંઠાને-પીલવાથી શું શેરડીને રસ નીકળે हीही छ ? पडिसारियं स्मृते, परिल्लवासो च अज्ञातगतौ । वल्मीकके पडिलग्गलं, वसन्ते पउमलो ॥४९५।। Page #624 -------------------------------------------------------------------------- ________________ ષષ્ઠ વર્ગ २८७ पउमलय पडिसारिय-प्रतिस्मारित-स्मृत-याद । पडिलगाल-वल्मीक -राफडो करेलु-याद करवु. पद्मर जस् । -वसंतऋतु-पद्मना परिल्लवास-(पर+इल्ल+पलि+वास)-परमां । (पद्मलता दिलासवाळो पद्मालय ने पद्मोवाळो ऋतुबीजे- अजाण्ये स्थाने-जे रहे छे पद्मरत । वसंत ऋतु जेनी पति अजाणो छ -जे क्यों रहे छे-ते जगायु नथी तेवो-पर-दूररहेनारो--अजाण्या वामवाळा ઉદાહરણગાથા– हिण्डसे परिल्लवासो पउमलए सुभग ! कुत्र यत् तस्याः । पडिलग्गलं इव अरतिः पडिसारियत्वद्गुणायाः वर्धते ॥४०॥ હે સુભગ ! વસંતઋતુમાં અજ્ઞાતવાસ થઈને તું કયાં હિડક્યા કરે છે. કારણ કે જેણીએ તારા ગુણ યાદ કર્યા છે એવી તેણીની અરતિ, રાફડાની પેઠે વધે છે. पवहाइयं प्रवृत्ते, पडिपिडियं अपि प्रबुद्धे । पच्चवलोको पाडच्चरो च आसक्तचित्ते ॥४९६॥ परहाइय-प्रवहापित-प्रवृत्त--प्रवर्तेल- | पञ्चवलोक) प्रत्यवरक्त-विशेष रागवहावेलु पाडच्चर वाळो-आसक्त चित्तवाको पडिपिडिय-प्रतिपिण्डित-प्रवृद्ध-खूब वधेलु -पिंडरूप थ येलु पाडच्चर-'योर' अथवा 'पाय' शहने संस्कृत पाट२५२' ઊપરથી લાવવાને છે. S uथा-- पाडच्चरा त्वयि सा पच्चवलोको त्वं सुभग ! तस्याम् । अन्योन्यं पवहाइयरसानां पडिपिडिओ एव स्नेहः ॥४०१॥ તેણી તાણમાં આસક્ત છે અને હું સુભગ ! તું તેણીમાં આસક્ત છે. એ રીતે પરસ્પર વહાવેલ રસવાળાંઓને નેહ ખૂબ જ વધેલો છે. • पंथुच्छुहणी या श्वाशुरात् आनीयते वधूः प्रथमम् । पच्चुच्छुहणी प्रथमसुरा, गुह्यहरे पलोट्टजीहो च ॥४९७॥ Page #625 -------------------------------------------------------------------------- ________________ ૨૮૮ पंथुच्छहणी - सासरेथी पहेले आणे भावेला वहू - चंचळ जीभवाळो 'प्रतिमित' पडियम्मिय - मंडित - संस्ारेषु - शत्रुगारे ઊપરથી આ‘પડિયસ્મિય' શબ્દને લાવવાને છે માટે અહીં લખ્યું નથી. परिवाड - परिवाडइ घटयति घटना करे छे चेष्टा करे छे [ ८-४-५० ] परिवाल -- परिवालइ-परिवल्लते-वेष्टयति- वोटे छे [ ८-४-५१ ] परिहट्ट - परिहट्टइ - मृद्नाति मर्दे छे-मसळे छे [ ८-४-१ ८-४-१२६ ] | परिअल / - परिभल} - परिचलति गच्छति-ज/य छे દેશીશબ્દસંગ્રહ - पच्चच्छुहणो-नवो दारु-ताजो दारु पल्लोट्ट जाह-पर्यस्तजिह्व-रहस्यने भेदनाररहस्यने खुल्लु करी देनार परिअंत-परिअंतइ - श्लिष्यति - मेटे छे [ ८-४-१९० ] परिसाम -- परिसामइ - परिशाम्यति - शाम्यति-शांत थाय छे. [ ८-४-१६७ આ બધા ધાતુને ધાવાદેશના પ્રકરણમાં કહેલા છે માટે અહી नथी उद्या. उदाहरणुगाथा--- न खलु मधुपच्चच्छ्रहणो पीयते तावत् कथं पल्लोट्टजीहा अहम् | इति कुलपंथुच्छ्रणी श्वथूकगति पृच्छकेभ्यः कुप्यति ॥ ४०२ ॥ ॥ ‘મહૂડાંને! તાજે દારુ પીવામાં નથી આવતા તે હું રહસ્યને ખુલ્લુ કરી દેનારી કેમ થાઉં' એટલે ‘મારે’ સાસરે કેાઈ મહૂડીના દારુ નથી પીતુ એથી હુ· ખાટી વાત કેમ કરું' ? એ પ્રમાણે કહેતી, સાસરેથી પહેલે આણે આવેલી કુલવતી વહુ, સાસુની રીતભાત પૂછનારા તરફ કાપ કરે છે. पयलायभत्त- ' प्रचलाकभक्त-मोर पछाओना-कलापनो भक्त परियहलिय- परिच्छिन्न ગાથામાં सासुरय એવા પાઠ હાય તેા ‘સાસરિયાંની રીતભાત’ એવા અર્થ પણ થઈ શકે पयलायभत्त- परियहलिया मयूर परिच्छिन्नेषु । कलकलिते पत्थरमल्लियं, पडिणियंसणं च निशास्त्रे ॥ ४९८ ॥ कर-ककळाट ८-४-१६२ ] [ ८-४-१६२ ] पत्थर भल्लिय - कळकळ करवो पडिणियंत्रण - प्रतिनिवसन - राते पहेरवानुं वस्त्र. १. ' प्रचलाक' एटले 'मोरनां पौछां-मोरनो कलाप'( अभिधान० कां० ४ श्लो० ३८६ ) प्रचलाकः कलापश्च" Page #626 -------------------------------------------------------------------------- ________________ GUS२५॥यापयलायभत्तालणक ! तस्याः पडिनियंसण इह नयसि । पत्थरभल्लिय आस्ताम् परियट्टलिओ स्वचित्तेन ॥४०॥ મિરની જેવાં સુંવાળા હે ! પિતાનાં ચિત્તવડે પરિચ્છિન્ન એવે તું તેણીનું રાતે પહેરવાનું વસ્ત્ર અહીં આણે છે? કકળાટ જવા દે. परिहारइत्तिया ऋतुमत्याम् । परिहारइत्तिया-परिहारस्त्रिका-परिहारने योग्य-परिहरवा योग्य-स्त्री-धर्मनो नियम जोता जेना संपर्कमा न भावी शकाय एवी स्त्री-ऋतुवाली-रजस्वला-बी આદિમાં “g' વાળા શબ્દો પુરા થયા पासि शwथी माहिमा 'पा' पाणा शह! १३ थया] चूलायां पासि-पिच्छीओ। पारी दोहनभाण्डे, पाओ चक्रे, दिशायां पाली च ॥४९९॥ पासी ? पाशी-'पाशिका -चूला-चोटली पारी-पारी-दोहवान पात्र पिच्छी-पिच्छर -शिखा पाभ-पाद-चक्र-रथनो-पाद-पग-पैडु पाली--पालो-दिशा Bहाहरगाथापारीहस्तः पाअअन्तरितः पालीउ कि पश्यसि गोप !। चलपासिय ! तव पिच्छि लुनामि परिहारइत्तियं माइक्षसि ॥४०॥ ગેપ હે! હાથમાં દેહવાનું પાત્ર રાખીને પૈડાની આડમાં રહ્યો એ તું દિશાઓ તરફ શું જુવે છે ? ફરકતી રોટલીવાળા હે તું તુમતી સ્ત્રીને ઈચ્છે છે તે તારી ચોટલી લણી નાખું–કાપી નાખું ? पाबो सर्प, श्वपचे पाणो, पाणाअओ च पुणई च । नयने पायलं, पाउयं हिमे, पारयं सुराभाण्डे ॥५००॥ १ 'केशपाश' शब्दमां वपरायेलो 'पाश' शब्द केशरचनानो सूचक छे. Page #627 -------------------------------------------------------------------------- ________________ દેસીખેસિંગ્રહ पात्र पाव-पाप'-साप पायल-प्रकट-पायड-नेण-नेत्र पाण पाठय-हिम पाणाअअ -वाच - चांडाल पारय-पारिका-दरिनु मांड-दारुनु पुण Bहागाथा पारयहस्तः पाणो पाणाअयवाटके पुणइयुतः।। पाउय-पावयभीतः राज्यां रक्तपायलो गायति ॥४०५।। ચંડાળના પાડામાં-વાડામાં–દાનું પાત્ર હાથમાં રાખીને ચંડાલણ સાથે જોડાએલે અને રાતી આંખવાળે ચંડાળ, હિમ અને સંપથી ભય પામેલે રાત્રીએ ગાય છે. पाडुकी वणिशिबिकायाम्, पाइयं तुण्ड विस्तारे ।। पाणद्धी रथ्यायाम् , पाडुच्ची तुरगमण्डनके ॥५०१॥ पाडु को-वणवाळाने-घायल थयेलाने- पाद्ध-रथ्या-शेरी __ बेसवानी डोळी-पालखी पाडुच्चो-घोडानुं घरेणुं पाइय--मोढानो विस्तार-मों फाडवू उहाडमाथा-- तव विरहे पाडंकीयोग्या सा पाइयं न प्राप्नोति ।। मानसे पाणद्धीसुं त्वं तु पाडुच्चियहयैः ॥४०६॥ તારો વિરહ થતાં ઘાયલની ઓળીમાં બેસવા ગ્ય થયેલી એવી તણી મુખવિસ્તારને પામતી નથી–મુખ ઉઘાડી શક્તી નથી–ત્યારે તું તે ઘોડાને ચગ્ય એવાં ઘરેણુંથી શણગારેલ ઘોડાઓ ઊપર બેસીને શેરીઓમાં भारी छ-२ आवे छे. १ वि० सातमा सैकानी आसपास ययेला कुमारिलभट्ट पोताना तंत्रवार्तिकमां जणावे छे के-'सर्प' अर्थ माटे मूळ शब्द पकारांत 'पाप' छे अने ते शब्द द्रविडी छे. ए शब्दने ए ज अर्थमां आर्यो 'पाप' एम अकारांत करीने वापरे छः [“तथा 'पाप' शब्दं पकारान्तं सर्पवचनम् अकारान्तं कल्पयित्वा 'सत्यम् पापः एव असौ' इति वदन्ति"-तन्त्रवार्तिक पृ० २२७ ।] परवस्तु वेंकट रामानुजस्वामी कहे छे के वर्तमानमां द्रविडो भाषामा 'पामु' अने 'पावु' ए बे शब्दो 'सर्प' अर्थे वपराय छे. २ 'हिम' अर्थ माटे संस्कृत 'प्रालेय' शब्द छे. ३ 'पारी स्यात् पानभाजनम्" । अभिधा० कां० ४ लो० ९० । पारी एटले हारु पीवानु पात्र. 'चषक' अने 'पारी' बन्ने शब्दो पर्यायरूप छे-अभिधान० । सरखावो •पारी' गा. ४९९. - Page #628 -------------------------------------------------------------------------- ________________ १४ वर्ष पायडं अङ्गणके , तथा पामदा पादधान्यमर्दने । हस्तयुगलप्रहारे पाणाली, पाहुणं च विक्रेये ॥५०२॥ पायह--प्रकट-आंगणुं | पाणालि-पाणितल-बन्ने हाथ-नो प्रहार पामद्दा-पादमर्दा–बे पगवडे धान्यने पाहुण--रण्य-वेचवानुं-वेचवा योग्य मसळg ઉદાહરણગાથા-- खलपायडपामहं मुक्त्वा पाहुणरतस्त्रियम् आलापकः । . पाणालीइ हन्यते हालिकः पृष्ठागतया जायया ॥४०७॥ ખળાના આંગણામાં બે પગ વડે ધાનને મસળવાનું પડતું મૂકી, જેણીનું રત વેચવા ગ્ય છે એવી સ્ત્રી અર્થાત્ વેશ્યા સાથે અથવા વેચવા એગ્ય વસ્ત સંબંધી વાતચીતમાં રત–લીન–થયેલી સ્ત્રી સાથે આલાપ કરનાર ખેડ્ડને, પાછળથી આવેલી તેની જાયા–સ્ત્રી- બે હાથના પ્રહારવડે हो छ-धज्यो भारे छ.. पारंकं सुरामानकभाण्डे, मार्गीकृते पाउकं । पाउग्गो सभ्ये, पासणिओ पासाणिओ च साक्षिणि ॥५०३॥ 'पारंक-पारी+अङ्क-पार्यक. अंक एटले । पाउग्ग--प्रायोग्य-सभ्य-प्रभासद-सारो आंकडो के निशान: मापना माणस आंकडावालु के निशानवालु दारु पासणिभ | स्पशनीय-पश्यनीय-पासणि पीवान पात्र-दारुने मापवानुं ठाम पासाणिजोनारो-साक्षी पाउक--पाउक्य-प्रादुष्कृत-मार्ग करवो प्रकट करवू पामर-एटले कगबो. 'कणी' अर्थवाळो भा - पामर' शब्द संस्कृत “पामर' ऊपरथो लाववानो छे. पाहुड-प्राभृत-भेट. आ 'पाहुड' शब्द संस्कृत 'प्राभृत' ऊपरथी लाववानो छे. पाडिक्कं-पाडिएक्कं-प्रत्येक-एक एक. संस्कृत 'प्रत्येकम्' ऊपरथी 'पाडिक' भने 'पाडिएक' ए बन्ने शब्दोने निपजावधाना छे [८-२-२१०] पार-पारइ-शक्नोति-शके छे-समर्थ थाय छे [८-४-८६] पास-पासइ-स्पति-पश्यति-देखे छे [८-४-१८१] १ सरखावो 'पारय' शब्द गा० ५०० भने ते ऊपरनुं टिप्पण. २ अमर० कां० २ शूद्र वर्ग श्लो. १६ तथा आचार्य हेमचंद्र पोताना अनेकार्थसंग्रहकोशमा 'प'मर' शब्दना 'नोव' अने 'मूर्ख' एवा बे अर्यो आपे छे. (कां. ३ श्लो० ५६९) Page #629 -------------------------------------------------------------------------- ________________ દેશીથબ્દસંગ્રહ GE२४ाथा--- पासणिया खलु प्रमाणम्, भज्यते पासाणिपहि देवमपि । पारंकयसंख्याघ्रमे इति पाउग्गेहि पाउक ॥४०८॥ દારુ માપવાના ઠામ દ્વારા આંકડાની સંખ્યાનો ભ્રમ થતાં સભ્યોએ એ પ્રમાણે પ્રકટ કર્યું કે, સાક્ષીએ જ પ્રમાણરૂપ છે, સાક્ષીએ દૈવને ५९ Risी-३२वी-श छे. पाउग्गिओ च सभिके, खलीनयुक्ता इ पाडिसिरा । पाडुहुओ प्रतिभूके, मालायां पारिहत्थी च ॥५०४॥ पाउग्गिअ-प्रायोगिक-समिक-जुगारी- पाडुहुअ--प्रतिभूक-प्रतिभू-जामीन जुगारमो प्रयोग करनार-जुगार ! पारिहत्थी--परिहस्त-हाथनी आसपास करावमार-जुगार रमाडनार फेलाय एवी माळा-मोटी पहोळी पाडिसिरा--'प्रतिसौरा-चोकडायुक्त पडदो । माळा. -घोडाना मुख उपर नाखवामां आवतो जाळीवाळो चोकडा सानो पड दो पाउग्गिअ-पाउग्गिओ य सहिए' से भूलगाथाना ५मा मासा 'समि ' शहने। म ४२तां बीजा देशीसंग्रहकारो वे छे । "सहियं सोढं" [ ] अर्थात् 'सलिय' सेट 'सडन रेसु-साउन ४२७ भने साथै २१ ४९ छ है “पाउगिओऽपि सोढः" [ ] अर्थात् 'पा. ગિઅ” એટલે સેઢ-જેણે સહન કરેલ છે તે. पारिहत्थी-wlan देशीसंग्रहकारो के छ ? पारिहत्थी सटो માથાની માળા ઉદાહરણગાથા– पाउग्गिय ! सारयित्वा पाडिसिरा-मणिकपारिहत्थीओ। पाहुयं पुनः मागेयसि किमेष प्रतिभाति तव न्यायः ? ॥४०९॥ જુગાર રમાડનાર છે! ઘોડાના ચેકડા સાથેને પડદે અને મણિની માળાઓને સરકાવી જઈને વળી જામીન માગે છે, શું એ ન્યાય તને ही लागे छ ? पाउरणी कवचे, पासावय-पारावरा गवाक्षे । यः पित्गृहात् पतिगृहं नयति वधू पाडिअज्झो सः ॥५०५।। १ परखावो 'पडिसारी' शब्द गा० ४८४ भने तेनुं टिप्पण Page #630 -------------------------------------------------------------------------- ________________ ૨૯૪ ષષ્ઠ વર્ગ पाउरणी-प्रावरणी-आखा शरीर ऊपरर्नु पारावर-पारापर-ज्यांथी बधुं आरपार प्रावरण-ढांकण-कवच-पख्तर देखी शकाय ते-गोख-गवाक्ष-गोखलो पासावय-स्पाशापक-पश्यापक-देखाडनार- | पाडिअज्झ-पियरथी वहूने पतिने घरे -ज्यां बेसीने वधु ई जोशकाय जे लई जाय ते-वहूने तेडवा ते-गोंख-गवाक्ष-गोखलो भावनार उहाडगाथापासावयप्रविष्टः वध्वाः पारावरोपविष्टायाः । रोमोद्गमपाउरणी पाडिअज्झो भूतः मलयपवनः ॥४१०॥ ગેખમાં બેઠેલી અને ખડા–બેઠાં–થયેલાં રુવાડારૂપ બખ્તવાળી વહૂને, તેણીના ખદ્વારા આવતે મલયને પવન પિયરથી સાસરે લઈ જનરો થ છે. ज्ञातव्या विश्रामे पाडिअग्गो च पारुअग्गो च । पारंपरो निशाचरे, पारुअल्लो पृथुके ॥५०६॥ पा डिअम्ग) है--विश्राम-वीसामो पारंपर-पालंपल-पल पल'--'मांस मांस'पारुभग्गव एम बोलनारो-राक्षस पारुअल्ल-पहुंक-पहुंआ-पौ आ-चीवडो पहोंक ઉદાહરણગાથા – रे हालिक ! पाडिअग्गं कुरु इदानी अपारुअगदंष्ट्र ! त्वम् । पारंपरु इघ तृप्तिं न मन्यसे पारुअल्लअशने ॥४११॥ વિશ્રામ વિનાની-નિરંતર ચાલ્યા કરતી-દાઢવાળા હાળી હે-ખેડુ હે! હમણાં વિશ્રામ-વીસામ-કર. તું પૌંઆ ખાતાં ખાતાં રાક્ષસની पेठे घरात। नथी-तृतिने मानता-ongता-नयी. पालीहम्मं च वृतिः, मालीकृतम् आहुः पारुहल्लं च । पालीबंधोच सरसि, पायप्पहणो च कुक्कुटके ॥५०७॥ "पालीहम्म-पालीहर्म्य-वाड, घरनी वाड | पालीबंध-पालीबंध-पाळी-पाळ-बांधेली पारुहल्ल-मालारूप-माळा. जेवु'-करेलु | छे एवं तळाब. | 'पायप्पहण-पादप्रहण-कूकडो-पगवडे . जोरथी हणनार १ 'कूकडा' माटे संस्कृत कोशोमां 'चरणायुव' (जेनु शस्त्र, पग छे ते) शब्द मोंधेलो छे ए जोतां प्रस्तुत 'पायप्पहण' शब्दने संस्कृत शब्द 'पादप्रहण' (पग वडे जोरथी हणनारो) साथे सरखावी शकाय. Page #631 -------------------------------------------------------------------------- ________________ २६४ દેશીશબ્દસંગ્રહ हरगाथा.... लहते जलधि गरुडः पालीबंधं इव पारुहलऊर्मिम् । .. पायप्पहण ! पुत्वं नः पालीहम्मं अपि स्पृशसि दुःखेन ॥४१२॥ માળા જેવી ઊર્મિવાળા સમુદ્રને, પાળવાળા તળાવની પેઠે ગરુડ ટપી જાય છે–એાળંગી જાય છે ત્યારે હે ફૂકડા ! તું તે વાડને પણ भहाटे-मांडमांड-2432 छे. पाडलसउणो हंसे, पिण्ही क्षामा, जले पिब्बं । पिंचू पक्वकरीरे, पिल्हं लघुपक्षिरूपे ॥५०८॥ पाडलसउण-पाटलशकुन-हंस-धोळो भने विचुपाका केरडां सहज रतुंवडो पंखी पिल --- पीलां-पक्षीनां नानां बच्चों पिण्हो–क्षाम-कृश-पातळी पिब्ब—'पिन्य-पोवा योग्य-पाणी हरयुगाथापाडलसूउणयपिल्हय ! त्वं मरुमण्डले मा ब्रज । तत्र अपिब्बे पिंचुअमात्रफले भवसि पिण्हितनुः ॥१३॥ હે હંસના બચ્ચા ! તું માગ્વાડમાં ન જા; પાણી વિનાના અને માત્ર કેરડાના ફળવાળા તે મારવાડમાં જવાથી તે કૃશ થઈ જઈશ. पिंडी च मजाम् , पिरीडी शकुनिकायाम् , पिच्छिली लज्जा । पिहुलं पिंसुलि-पिछोलीओ मुखपवनभृततृणवाधे ॥५०९॥ पिंडि--पिण्डो-मंजरी पिरिडि-समळी ल) पृथुल-पहोलु-हवाथी पहोवू पिहुल ] पिंसुलिन थएलुं-घासर्नु वाजु जेमां पिच्छिलि-लाज पा(मुखद्वारा-फुकवडे पवन पछालि भरेलो छे एवं घासनु वाजु ઉદાહરણગાથા– रममाणां पिहलेण समं पिछोलिमुखीभिः पिंसुलिकराभिः । पिंडीहिं प्रलोभयन् अपिच्छिली । पिरिडिलोल ! किं मायसि ॥४१४॥ હે નિર્લજજ ! હે સમળી જેવા ચંચળ ! પવનથી ભરેલા ઘાસના વાજાની જેવા મુખવાળી–ફુલાવેલ ગાલવાળી–અને હાથમાં કુંકના પવનથી ભરેલું ઘાસનું વાનું છે એવીઓની સાથે મુખના પવનથી ભરેલા ઘાસના વાજાવડે ૨મતી એવી તેણીને મંજરીએાવડે પ્રલોભાવતે તું શું ઈચ્છે છે ? सं० 'पा'-'पिब'-साथे प्रस्तुत 'पिब्ब' शब्दनो संबंध छे. Page #632 -------------------------------------------------------------------------- ________________ वर्ग पियणं दुग्धे, आज्ञायां पिणाई, दाडिमे पिंडीरं । ऊर्णाfपपीलिकायां च पिप्पडा, मर्कटे पिगंगो ॥५१०॥ पियण - पिबन - पयस् - दूध - पीवा योग्य दूध पिणाई - आज्ञा आदेश पिंडीर — पिण्डीर - दाडम उधारगाथा- लेढि पिंडीरं पियणं पिब मा कुरु पिप्पडाशङ्काम् । यावत् पिणारं ददत् पिगंगमुखो न पति धनिभट्टः ||४९५|| न्यांसुधीभां वांढरा नेवा भुवा घं-लट्ट- आज्ञा हेतेो-४२तोન આવે ત્યાં સુધીમાં તું દાડમને ચાટ, દૂધ પી અને ઊનના કીડાની શંકા ન ર पिणाअ - बलात्कार - पराणे पियमा बलात्कारे पिणाओ, पित्रमा फलिन्याम्, पिंजियं विधुते । पिलणं पिच्छिलदेशे, सखी पिउच्छा, गुदे पितं ॥ ५११ ॥ पिलण -- पिच्छिल-लपसणी जग्या-चीकणी जग्या प्रियतमा - फलिनी-कांग, सुगंधी पिंजिय । - पिजित पिंजियय ] पिजितक ૨૯૫ पिप्पडा -- पिपीलिका- ऊननी कोडी-छनमां थतो कीडो पिंगंग - पिङ्गाङ्ग- मांकडो - वांदरो घडलो पींजवु, पींज्युं पिउच्छा-सखो पिन - पृष्ठान्त - पीठनो अंत-छेडो- गुदा १ जुवो 'पिब्ब' ऊपरनुं टिप्पण गा० ५०८. २ अमरकोशनो टीकाकार महेश्वर कहे छेके 'रस' नामनो कोशकार तथा त्रिकांडशेष नामना कोशनो कर्ता “दादिम-सार-1 र-पिण्डीर - स्वाद्वम्ल - शुकवल्लभाः " [अमरको० महेश्वरटी० कां० २ वनौषधिव० लो० ६४ तथा त्रिकाण्डशेषकोश ] 'दाडम' ना पर्याय माटे 'पिण्डीर शब्द नोंधे छे. १ अमरकोशमां ( वनौषधिवर्ग कां० २ श्लो० ५५) 'कांग' माटे बार शब्दो आपेला छे तेमां एक शब्द 'महिलाह्वया' छे तेनी व्याख्या करतां अमरकोशनो टीकाकार कहे छे के ( " महिलायाः खियाः आह्वय इव आह्वयः यस्याः सा - महिलाया समग्रनामभिः अभिधीयते इत्यर्थः ) जेरला शब्दों स्त्रीवाचक छे ते बधा पण 'कांग' माटे वपराय छे. ए जोतां प्रस्तुत 'पिश्रमा' अने सं० 'प्रियतमा ए बन्ने शब्दो सरखावी शकाय एवा छे. २ 'पिञ्ज' (गण दसमो) धातुनु भूतकृदंत 'पिजित' थाय छे. ३ पृष्ठस्य अन्तः पृष्ठान्तः- पोठनो छेडो-गुदा. गुदा. पीठनो छेडो ज छे. पाठांतरभा 'पिट्टत' के पेट्टेल छे. 'पिट्ट+अंत' अथवा 'पेट्ट+अंत' एटले पेटनो छेडो-गुदा. Page #633 -------------------------------------------------------------------------- ________________ દેશી શબદ સંગ્રહ पिहड-थाळी. सं० "पिठर' अपरयो 'पिहर' शब्द आवे छे [८-१-२०१] पिउच्छा-बापनी बेन-फई. सं. 'पितृष्वसा' ऊपरथी 'पिउच्छा' शब्द आवे छे . [८-२- २१२] पिज्जा -पिबति-पीए छे [८-४-१०] धास्वादेशना प्रकारणमां 'पा' धातु ऊपरथी 'पिज्ज' ने साधी बताव्यो छे. आ रीते आ शब्दो साधित थता होवाथी तेमने अहीं लख्या नथी. GE२४ाथापिअमाश्यामया अनया एष उत पिजिओ पिणायपरः । पुरतोऽपि पिउच्छाणं पिटुंतभरेण पतति पिलणम्मि ॥४१६॥ ફલિની જેવા શ્યામ સ્ત્રી સાથે બલાત્કારમાં તત્પર એ એ પિંજાયેલે -પિંખાયેલે, જે તે ખરી, સખીઓની આગળ પણ ગુદાનાકુલના–ભારને લીધે અથવા કુલાભર-ચત્તો પાટ લપસણી-ચીકણી–જગ્યામાં ५डी जय छे. पिजरुडो भेरुण्डे, यक्किश्चित्पठितके पिप्पडियं । तनुके पिहोअरो, पङ्कसुरे पिडखउरा च पेंढा च ॥५१२॥ पिंजरुड-'मेरुंड-बे मुखवाडं भारुड पक्षी | पिहोअर-तनु-कृश पिप्पडिय-गमे तेम कोइ बोलवु-बड- पिट्ठखउरा । पिष्टखपुरा ) पंकवाळी सुराबडवु-साचु न कहेबु-पेपडा । पेंढा पिण्डा डहोळायेल खांडवा । सुरा-मथ पिहरोम-मीन-माठलं. सं. 'पृथुरोम' ऊपरथी 'पिहरोम शब्द आवे छे. पिसुण-पिसुणइ-पिशुनयति-कथयति कहे छे. [ ८-४-२ ] धात्वादेशना प्रकरणभा 'पिसुण'ने साधो बताव्यो छे एथी एवा साधित शब्दोने भहीं जणाव्या नथी. हरगाथा-- पिंजरुडो इव द्विवदनः पेंढामत्तोऽसि पिट्ठखउरप्रिय !। सा तव विरहोन्मत्ता पिहोअरा पिप्पडइ नित्यम् ॥४१७॥ १ 'विसंहिता विनश्यन्ति मेरुण्डा इव पक्षिणः (अनेकार्थसं० कां• लो० १७३) भा• हेमचंद्रे ए रीते 'मेरुंड' शब्द्रने 'पक्षी' अर्थमा बतावेलो छे. २ कोई माणस बराबर स्पष्टपणे जेवु होय तेवू साचुं बोली न शके अने आड्डु अवलु-असंबद्ध-बोले त्यारे 'पेपडा खांडे छे' एम तळपदी भाषामां कहेवाय छे. Page #634 -------------------------------------------------------------------------- ________________ વ8 વર્ગ ૨૭ પંકિલ મઘમાં પ્રેમ કરનાર હે ! તું ભેગુંડ પક્ષીની પેઠે બે મુખવાળે છે-ખોટા લે છે–લીને ફરી જનારે છે અને પકિલ મંઘથી છકેલે રહે છે ત્યારે તેણી પાતળી, તારા વિરહથી ઉન્મત્ત થયેલી જ અડબડાટ કર્યા કરે છે. पियमाहवि-पीणा पिकी-चतुरस्रो, पीढं इक्षुयन्त्रे । पीई तुरगे, पीलुट-पीडरइया च दग्ध-चौरवध्वौ ।।५१३॥ पियमाहवी-प्रियमाधवी-कोयल- पोइ-फीति -तुरग-घोडो जेने माधवी प्रिय छे ते पीलुट्ठ-प्लुष्ट-दग्ध-दाशेलु पीण-चोरस-चार खुणावाळु पीढ-पीठ-शेरडी पीलवान यंत्र पीडरइया " ઉદાહરણગાથા–– पीणउँरपीइरोधे पीढस्थिता प्रेक्ष्य पीडरई । पियमाहविकालमुखो पीलुहं मन्यते पल्लिम् ॥४१८॥ ચેરસ છાતીવાળા ઘોડાને કયા પછી પીઢ–શેરડી પીલવાના યંત્ર –ઉપર બેઠેલી તથા, કેલસમાન કાળા મુખવાળી ચેરની સ્ત્રી, જોઈને ओम माने छ । पति-मई-मजी गई. વિ અને વી આદિવાળા શબ્દો પુરા થયા पीडरह- चोरनी स्त्री | (T અને પૂ આદિવાળા શબ્દો શરૂ થયા] पुंडे 'ब्रज'अर्थे, पुंडो गर्ते, पितृष्वसरि पुप्फा च । पुत्थं मृदु, मेले 'पुरं, च पुव्वाड-पुप्पुआ पीने ॥५१४॥ १ 'माधवी' नो अर्थ वासंती-डोलरनी वेल-छे, एम अमरकोशमां कहेलु छे. २ अमरकोशकार "घोटके वीति-तुरग-तुरंग-अश्व-तुरंगमाः" (क्षत्रियवर्ग कां० २ श्लो० ४३) एम कहीने 'वीति'नो अर्थ 'घोडो' बतावे छे. हेमचन्द्र तो 'घोडो' माटे 'पोति' शब्दने पण नोंधे हे. (अनेकार्थसंग्रह कां. लो. १७६) ३ सं० 'प्लुष्टर्नु प्राकृत 'पिलुट्ठ' थाय छ- [हे. ८-२-१०६] . 'उरु' पाठ होय तो तेने घोडानुं विशेषण करीने अर्थ घटाववो. 'उह' एटले विशाल, Page #635 -------------------------------------------------------------------------- ________________ દેશીદસંગ્રહ 'पुंडे-जा-चाल्यो जा पुत्थ-पोचु-नरम-मृदु पुंड-खागे पुंपुष-संगम-बेनो समागम-मेढ़पुप्फा-बापनी बेन-फई मिलन पुव्वाड-पीन-पुष्ट पुष्पुअ। महारगाथा पुवाडस्कन्ध ! पुष्पुअभुज ! पुत्थालाप ! अन्यतः पुंडे । न सहते पुंपुर अस्माकम् पतिपुप्फा पुडसमगल्ला ॥४१९॥ पुष्ट अलावा ! पुष्ट मुलवाणा ! न भृह मालाया ! તુ બીજી તરફ ચાલ્યા જા; ખાડા જેવા ઊંડા ગાલવાળી મારા પતિની ફઈ આપણા બન્નેને સમાગમ, સહી શકતી નથી. तरुणे पुअंडो पेंडओ च, प्रवरे पुरिल्लो च । असत्यां पुंणालो, पुण्णवत्तं प्रमोदहृतवस्त्रे ॥५१५॥ पुअंड। | पुंगालो-पुन्नाटी-असती स्त्री पेंडअ 1-पुरगण्ड-तरुण-जुवान पुणवत्ता पूर्णपात्र प्रमोदने लोघे पुरिल्ल-पुरा+इल्ल-पुरिल्ल-प्रवर-अप्रेसर | पुण्यवस्त्र हरायेलु-खेंचा J पूर्णवस्त्र J-येलु-वस्त्र १ "पडि गतौ"-(माधवीयधा० पृ० ७५) तथा “पडुङ् गतो" हैमधातुपारा० पृ० ८२) 'पण्ड्' धातु 'पति'-जवं अर्थमां नोंघेलो छे. ए जोतां प्रस्तुत 'पुंडे क्रियापदना मूळमां 'पण्ड्' धातु होवानी शक्यता छे. २ 'गण्ड' शब्दनो 'वीर-शूर' अर्थ हेमचन्द्रे (अनेकार्थ सं० कां• २ श्लो० ११२) आपेलो छे ए जोतां पुंसु गण्डः - पुंगण्ड: अर्थात् पुरुषोमां जे शूर+ते पुंगण्ड. ३ पुंमांसं नाटयति इति पुनाटो. मसती माटे 'पुश्चली' शब्द जेवो भा 'पुनाटी' शन्दछे. . ४ संस्कृतकोशमां तथा संस्कृत साहित्यमा 'पूर्णपात्र' शब्द भावे छे; तेमो अर्थ-उत्सवने समये हर्षने लोधे अलंकार, वस्त्र वगेरे जे खेंची लेवाय तेनु नाम पूर्णपात्र अथवा पूर्णान. पूर्णपात्र-पुण्णवत्त. हेमचन्द्र कहे छे के “उत्सवेषु सुहृद्भिर्यद् बलाद् आकृष्य गृह्यते ।। वस्त्र-माल्यादि तत् पूर्ण पात्रं पूर्णानकं च तत् ॥ (अभिधानचि. कां० ३ xलो० ३११) हारावलीमा श्रीपुरुषोत्तमदेव पण लो: ५९मां हेमचन्द्रनी पेठे ज कहे छे. वळो, मालतीमाधव नाटकमा "तत् कामं प्रभवति पूर्णपात्रवृत्त्या'' (चतुर्थ अंक लो० १) एम कहीने पूर्वोक्त अर्थमां भवभूति पण 'पूर्णपात्र' शब्दने वापरे छे. 'पूर्णपात्र'नो अर्थ 'वधामणो आपनार' पण थाय छे. Page #636 -------------------------------------------------------------------------- ________________ પષ્ટ વર્ગ पेंड-बीजा देशीसंग्रहकारी कई छे के 'पेंडस' एटः षण्ड. पुक्खर-सारम. 'सारस' अर्थवाळो 'पुक्खर' शब्द संस्कृत 'पुष्कर' ऊपरथी आवे छे.. पुछ-पुंछइ-) पोंछे छे-साफ करे छे । पुंसू-पुंसइ- -नोष्टि-, , [४-४-१०५] पुस्-पुसइ-J , , पुलोअ-पुलोभइ–प्रलोकते-पश्यति- जूए छे-देखे छे [८-४-१८१] આ બધા ધાતુઓ ધાત્વાદેશના પ્રકરણમાં સાધી બતાવેલ છે તેથી, मडी नथी sal. द्वाराथा-- पुंणालीपुण्णवत्तं पुरिल्लपेंडय ! त्वं परिधाय । मानस्व पुअंडमध्ये सुभगत्वगर्वितः किम् अस्माभिः ? ॥४२०॥ હે આગેવાન હજુવાન ! પ્રમાદને લીધે ખેંચેલું અસતીનું વસ્ત્ર પહેરીને યુવાનની વચ્ચે સૌભાગ્યથી ગર્વિત થયેલે એ તું મજે मान-भा, समाजम छ ? पुडइय-पुंडइया तथा पेरुल्ली-पेंडबाल-पेंडलिया । पिण्डीकृते, पुआइणी-पूयाओ पुनः पिशाचगृहीतायाम् ॥५१६॥ पुडइय- -पुटकित--पिंडीकृत-1 पुआइणों । जेणीने भूत-पिशाच-वळग्यु पुडइय । पिंड करेलु- | पूया छे एवी-वळगाडवाळी पेरुल्लि मेगु करेलु पेंडबाल -पिण्डवार -। पें दलिय । पिंडलइय पुआइणी-बीजा देशीसंग्रहकारो कहे छे के 'पुआइणी' एटले 'उन्मत्त' अने 'दुश्शील' स्त्री. G७२४॥था-- पुंडइया पेरुल्लीशब्दाः पुडइयअपेंडबालकचाः । अपुआइणी अपि पूया इव तव अरिवध्वः रुदन्ति पंडलियं ॥४२१॥ ४ अमरकोशकार (कां० २ मनुष्यवर्ग श्लो० ३९) तथा हेमचंद्र (अभिधान. कां. ३ श्लो० २२६) 'पण्ड' शब्दनो नपुंसक-'षण्ढ' अर्थ कहे छे. Page #637 -------------------------------------------------------------------------- ________________ 30 દેશીશબ્દસંગ્રહ એકઠી થયેલી, એક સાથે અવાજ કરનારી, વાળને પડો-ડિથઈ ગયો છે-વાળ ભેગા થઈ ગયા છે એવી તાશ શત્રુની વહુએ વળગીડવાળી નથી છતાં વળગાડવાળી હોય એમ એકસાથે એ છે– २४ छे. पुरुहूओ घूके, पुडइणी च नलिनी, पुलासिओ अग्निकणे । असुरे पुरिल्लदेवो, उत्कण्ठायां च पुरुपुरिआ ॥५१७॥ पुरुहूम-पुरुहूत-घूवड पुरिल्लदेव-पुरा+इल्ल-पुरिल्लदेव-प्राचीन पुडइणो-पुटकिनो-नलिनी - कमलिनी । देव-असुर-राक्षस पुलापि -प्लोषित-अग्निकण-आगनो। पुरुपुरिआ-पुरापुरा+इक-पुरापुरिकतणखो उत्कंठा-'पहेलां पहेलां' एवा भाववाळ वृत्ति . पुडइणी-सं० 'पुटकिनी' शब्द ऊपरथी 'पुडइणी' शब्द भावी शके एम छे. पण 'पुटकिनी' शब्दनो प्रयोग कोइक अ करे छे माटे 'पुडइणी' शब्दने देश्य तरीके बताव्यो छे. पुलअ-पुलबइ-प्रलोकते-पश्यति-जूए छे. [८-१-१८१] 'पुलम' धातुमी साधना धात्वादेशना प्रकरणमां बतावेलो छ माटे तेने अहीं जणाव्यो नयी. ઉદાહરણગાથા पुरुहूअप्रिये काले पुरिल्लदेवारिविरहिता राधा । मदनपुलासियतप्ता पुडइणिशयने करोति पुरुपुरिअं ।४२२॥ १संस्कृत कोशोमा 'कौशिक' शब्दना बे अर्थ प्रतीत छे-"कौशिकः शक्र-धूकयोः" (अनेकार्थस० कां० ३ लो० २८) 'कौशिक' एटले इन्द्र अने घूवड. 'पुरुहूत' शब्द 'इन्द्र'नो पर्याय छे. ए रीते 'इन्द्र' अर्थनी अपेक्षाए 'कौशिक' अने 'पुरुहूम-पुरुहूत'शब्द पण 'घूषड' अर्थमां आवो गयो भासे छे. अथवा 'घूक-हूम' अर्थात् 'पुरु' पछीनो 'हूअ' शब्द' अक्षरनी समानताने लीधे 'घूक' अर्थनो सूचक बनी गयो लागे छे. २ "मृणालिनी पुटकिनी" (अभिधान० कां० १ लो० २२६) कहीने हेमचन्द्रे 'घुटकिनी-प्रा० पुडइणी-शब्दने 'कमलिनी' अर्थमां नोंधेलो ज छे. ३ 'पुलासिअ'नो अर्थ 'अग्निकण' जोतां ते शब्दनो संबंध 'प्लुष दाहे' धातु साथे गत थइ शके एप छे. ४ 'पुरिल्ल' शब्दनो अर्थ 'पुरातन'-प्राचीन-थाय छे. ५ 'पुरापुरा'नो अर्थ 'पहेलां पहेला' थाय छे. Page #638 -------------------------------------------------------------------------- ________________ १४ पण ३०१ અસુરના અરિને એટલે કૃષ્ણને વિરહ પામેલી અને મદનની આગના તણખાથી તપેલી રાધા ઘુવડને પ્રિય એવે સમય આવતાં-રાત્રી આવતાંકમલિનીની પથારીમાં પડી પડી ઉત્કંઠા કરે છે. श्यां पुरिल्लपहाणा, पूणी पिचुलता, करी पूणो । पूरी वायकमाण्डे, पूअं दधिके, पूरणं शूर्पे ॥५१८॥ पुरिलपहाणा-सापनी दाढ पूरी-वणकरचें उपकरण-साधन पूणी-पूणी-रूनी वेल-जेमी वच्चेथी । पूम-पूत-दहीं सूतरनो तांतणो नीकळे ते पूरण-सुपडु पूण-हाथी उहाहरगाथा-- प्रअअ-पूरी-पूरण-पूणीहि ये जीवन्ति तेऽपि वरम । खुत्तपुरिल्लपहाणो म्रियसे अलं गारुडन नरपूण ! ॥४२३।। પુરમાં હાથીસમાન હે! જેઓ દહીં, વણકરનું ઉપકરણ, સૂપડું અને પૂણીઓ વડે જીવે છે તેઓ પણ ઠીક છે; જેને સાપની દાઢ પ્રતીબેસી–ગઈ છે એ તું તે મરે છે, હવે ગાડીનું શું ચાલે ? पूरोढी कचवरे, पूंडरिअं । पूरोढि-कचरो पूंडरिअ-कार्य આદિમાં તથા પૂ વાળા શબ્દો પુરા થાય છે. હવે આદિમાં જે વાળા શબ્દો શરુ થાય છે. पेसणं च कार्ये । पेल्लियं अपि पीडितके, पेयालं पेज्जलं प्रमाणे ५१९॥ पेल्लिय-पीडित-पीडित- पीडायेल पीलायेल पेसण }-कार्य 'पेयाल प्रमाण पेज्जल प्रमाण १ सरखावो 'तुरी' वर्ग ५ गा० ४२१ तथा 'थूरी' वर्ग ५ गा० ४२७ ॥ १ बौद्धपिटकग्रन्थोमां ज्यां एकनो एक पाठ फरीवार आवतो होय त्यां ते पाठ फरीने न मूकतां 'पेण्याल' शब्द मुकवानो प्रघात छे. जुओ गा० ४६९-पृ० २०१ टिप्पण २ । भने जैन अंग उपासकदशांग सुत्रमा 'स्पष्ट' अर्थमां 'पेय्याला शब्द परायो छे... Page #639 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્રહ ઉદાહરણુગાથા— पुरोढि अपेआल पेसण अनभिश ! बलसु स्वक्षेत्रे । दारिद्रयपेल्लिय ! अपेज्जलकणिशैः यदि मस्ति पुंडरिक्षं ॥४२४ ॥ હું કાને નહિ જાણનાર, દારિદ્રયથી પીડિત ! એ તારે માપ વિનાનાં-ઘણાં-કણસલાંનુ કામ હોય તે પેાતાના ખેતરમાં માપ વિનાના धन्यरे-मातर-नाम ३०२ पेरिज्जं साहाय्ये, पेच्छओ दृष्टमात्राभिलाषुके । पिच्छे पेहुणं, पेंडलो रसे, गोपके पेंडारो ॥५२०॥ पेरिज्ज - साहाय्य पेच्छअ-प्रेक्षक - देखतां च अभिलाष करनारो पेंडार - गोवाळ - गायोने पाळनार पेहुण- पेंडल - 'पेडु' भने 'पेंडस' नो के अर्थ भूणां मतायो छे ते ४ गोपाल नामना देशीसंग्रहकारे तान्यो छे, ते आहे छेडे-'पेहुण- पेडौ पिच्छे च रसे च बोद्धव्यौ” [ ] अर्थात् पेहुलुपीछे. पेंडस- रस. भूणपाठ 'पेंडलो रसे' छे. या पाठ अपरथी ने देशीसंग्रहका 'पेंड लोडर से' आवे मारश्वा या उद्या तेना 'अर से' એવા અ મતાવે છે તે તેમ કરવામાં તેએાની મૂઢતા સમજવી. पेहुण - पेखुण' - पिच्छ-पछु पेंडल - रस पेंडार - देशीसंग्रहकार देवराज डे छे "पे डारो महिषीपाल : " અર્થાત્ પેઇંડાર એટલે ભેસાને પાળનારા उद्दाहरणुगाथा- शिखिपेहुण अवतंसः पीनः पयः पेंडलेण पेंडारो | मन्मथकृत पेरिज्जो भक्तकहारिणीनां पेच्छओ जातः ॥४२५ ॥ મેરનાં પીછાનાં છેાગાવાળા, દૂધના રસદ્વારા પુષ્ટ થયેલા એવા गोवाज, મન્મથે કરેલી સહાયતાને લીધે ભતવારીઓને-ભાત લાવનારીઆને જોતાં જ તેમને અભિલાષી થયે. १ पालिशब्दोनो कोश 'अभिधानपदीपिका' मां " पतत्तं पेखणं पत्तं" (लो० ६२७) 'पेखुण' शब्द 'पीछां अर्थमां नोंघेलो छे. 'पेखुण' - 'पेहुण' २ हेमचंद्र अनेकार्थसंग्रहमां 'पिण्डार' शब्दनो 'महिषोपालक' (भेशोनो पाळनार) अर्थ आपे छे: कां० ३ श्लो० ५.७१) Page #640 -------------------------------------------------------------------------- ________________ ષક વગર पेंडोली - पेरण-पेंडबवा क्रीडा-ऊर्ध्वस्थान- खङ्गेषु । पेडइओ कणवणिज, पेसनवारी व दूत्याम् ॥५२१॥ पेंडोलि — क्रीडा - रमत पेरण - ऊभुं रहे पेंडधव - खांडु - तरबार - उद्या. उदाहरणुगाथा- 1 पेच्छ-- प्रेक्षते - पश्यति - जुए छे: [ ८ -४ - १८१ ] पेल्ल - प्रेलमति - क्षिपति - फेंके छेः [८ -४ -१४३] पेंड - प्रस्थापयति- प्रस्थान करावे छेः [८-४-३७] આ ધાતુઓને, ધાત્વાદેશામાં સાધી બતાવ્યા છે માટે અહી' નથી पोट्ट - पेट - उदर पोश्च - पोचु - सुंवाळु पोंड - जूथनो नेता - पेest फडियो' - कणियो- दाणानो वेपारी पेसणयारी - पेसणकारी काम करनारी - - दूती ----- पेडइयदुहितृपेंडोलिलम्पटः पेरणं करोषि कस्मात् । ल विना पेसणयारिं भवन्ति कार्याणि पेंडधवहस्त ! ॥४२६ ॥ કણિયાની દીકરી સાથે ક્રીડામાં લપટ થયે છે એવા તું શા માટે ઊભું' રહેવાનું કરે છે-શા માટે ઊભા છે ? ખડુને હાથમાં શંખનાર હૈ ! દૂતી વિના કાર્યાં થતાં નથી. હૈ વાળા શબ્દો પુરા થયા. [पो वाजा राहो शत्रु थया ] पोट्टं उदरे, पोच्चं सुकुमारे, यूथनायके पौंडो । काचे भवति पोती, ग्रामप्रधाने पोयाओ ॥५२२॥ 303 पोती -- काच पोयाम - ग्रामनो मुखी ઉઢાડુંરણગાથા— तां पाच्च तनुपोट्ट मुक्खा पोयायपोंड ! निजगृहिणीम । हालिकमहिलाम एतां रमय से न तद् मन्यसे पोत्ति मणिभेदम् ॥४२७|| હે મુખીએના જૂથના નાયક મુખી ! સુંવાળી, પાતળા પેટવાળી એવી તેણીને પાતાની ગૃહિણીને મુકીને તુ ખેડવાયાની એ સ્ત્રીને રમાટે છે, તેથી એમ જણાય છે કે તું મણિ અને કાચના ભેદ સમજતા નથી १ गुजरात प्रांतनी गुजराती भाषामा 'दाणाना वेपारी' माटे 'फडियो' शब्द पराय छे. २ 'पेसण' एटले कार्य-जुओ गा० ५१९ । ३ सरखावो 'पुत्ध' गा० ५१४ । Page #641 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્રહ दुःस्थे पोलिओ, पोणिया सूते तक । पोअंडो मुक्तभये, पोउआ करीषानौ ||५२३|| पोसिभ - प्रोषित - दुःस्थरांक - दुःखी पोणिया ' - पूणी - सूतरथी भरेली त्राक ૩૦૪ पोअंड - बीजा देशीसंग्रहकारो 'पोअंड' नो अर्थ 'पण्ड' बतावे छे. उरगाथा - हालिकज्वालित पोउअधूमं दृष्ट्वा पोणियं त्यक्त्वा । पोसियगृहिणी क्षेत्रम् उत पोअंडा निशायाम् अभिसरति ॥ ४२८ ॥ ખેડૂતે સળગાવેલાં છાણાંની આગના વાડાને જોઈને, સૂતરથી ભરેલી ત્રાકને તજીને ભયથી મુક્ત એવી રાંકની કે પ્રવાસીની સ્ત્રી રાત્રીએ 'पेतर तर अभिसरे छे, ले-न४२ ४२. पोआओ वृषभे, पोअंतो शपथे, पोत्तओ वृषणे । पोअंडर -- भयथी मुक्त पोडआ —छाणांनो अनि पोलिय- पोहण - पोरच्छा शौनिक - लघुकमत्स्य - पिशुनेषु ॥ ५२४ ॥ - वृषभ-बळद पोलिय- शौनिक - शिकारी पोभाल -- पोअंत-- शपथ- सोगन पोत्तभ- - पोतो - वृषण - अंडकोश उदाहरणुगाथा पोहण - - पोताधान - नानुं माछलुं पोरच्छ —— दुर्जन -चाडियो तां रे पोहणगन्धि सपोत्तपो आलड व्व रमयित्वा । पोरच्छ ! कम्मपोलिय ! इदानीं पुनः करोषि पोते ||४२९|| રે કર્મ થી શિકારી જેવા હૈ ચાડિયા ! અ'ડકાશવાળા બળદ્મની પેઠે નાના માછલાના ગંધવાળી જેવી તેણીને રમાડીને હમણાં વળી શપથા से छे-सोगन माय छे. पोइय - - पोयइया निद्राकरी लता, पोइओ च कान्दवि । पोळच्चा खेटितभूः, कुसुम्भरते पोमरयं ॥ ५२५॥ १ सरखावो पूणी गा० ५१८ । २ हेमचन्द्र, 'पोगण्ड' शब्दनो 'विकल अंगवाळी' अर्थ बतावे छे (अभिधान० का० ३ श्लो० ११९ ) ३ अमरकोशकार (कां० १ वारिवर्ग श्लो० १९ ) भने हेमचन्द्र (अभिधान० कां० ४ श्लो० ४१३ ) 'नाना माछला' अर्थमां 'पोताधान' प्रा०पोआहाण - शब्द आपे छे. Page #642 -------------------------------------------------------------------------- ________________ पोइया पोइया ऊंघ लावनारी वेल - पोइअ - } 'आपूपिक | दोई माई { बनावनार - र-मीठाई ષષ્ઠ વગ बनावनार पोइअ - बीजा देशीसंग्रहकारो 'पास'ना अर्थ 'मागियो जन्नुखेो तावे छे. पोक - पोक्कर- पूत्करोति व्याहरति-मोले छे: [ ८-४-७६] 'पोल' ધાતુની સાધના, ધાત્વાદેશામાં કરેલી છે માટે તેને નથી લખ્યો. ઉદાહરણગાથા पोइयचुटणमिषतः पोअश्यवने पोइयगृहिणी । समर्थ पत्तण- १ पत्रणा - बाणनुं फळु २ पुंख पोलच्चक्षेत्रकण्ठे सुपोमरा प्रेक्षस्व अभिसरति ॥४३०|| પાઇયા નામની નિદ્રા લાવે એવી લતાને ચુંટવાને અહાને, પાચ્છઇય' લતાના વનમાં, સારુ કસુંબલ વસ્ત્ર પહેરેલી કદોઈની સ્ત્રી, ખેડેલી ભૂમિવાળા ખેતરની પાસે અભિકરે છે, જુએ.. · हवे 'प' 'पा' वगेरे आदिवाळा अनेकार्थक शब्दोः - क्षमेषु पक्को, पत्तणं इषुफल-पुषु । पइयं भसित - चक्रेषु पप्फुअं दीर्घ उड्डीयमानेषु ॥ ५२६ ॥ -- १ पक्षव - दृप्त-दर्पवाळो - गर्विष्ठ २ पक्क पोलच्चा-खेडेली भों पोमरय }कसुंबे रंगेल बन्न वृति - यवनीषु पडिल्ली, पउणो अतिशोभमाने भग्ने प्रियंवदे पडिल्ली -- पट + इल्ल - १ वाड २ पडदो पठण - १ प्रगुण-घानुं रुझावुं - सारु थवुं २ विशेष प्रकारनो नियम २० ३०५ पइय -- ९ तिरस्कृत २ पदक - पैयुं - पैडु पप्पुअ - १ लांबु २ प्रप्लुत-ठे केल-ऊ डेल व्रणरोह - नियमभेदेषु । पकणी चैव ॥५२७|| १ अमरकोशकारे अने अभिधान०मां भाचार्य हेमचन्द्रे पण 'कंदोई' अर्थ माटे "आपूपिकः कान्दविकः भक्ष्यकारः " ( द्वि० कांड वैश्यवर्ग श्लो० २८) 'आपूपिक' शब्द नौंधेल छे भने 'अपूप' के 'धूप' शब्दने (कां० २ वैश्यव० श्लो० ४८) 'पूडा' वा 'मालपूडा' अर्थमां बतावेल छे. २ सरखावो 'पंपुअ' गा० ४७४ । पक्कणो. -१ अतिशोभतुं २ भांगेल ३ मीठा बोलो Page #643 -------------------------------------------------------------------------- ________________ ૩૯૬ દેશી શબ્દસંગ્રેડ ज्ञातरस-विरल-मार्गेषु पइट्टो, गण-गुहासु पन्भारो । कोकिल-जारेषु पंसुलो, पउत्थं गृह-प्रोषितेषु ॥५२८॥ पट्ट प्रविष्ट-१ जेणे रसने जानो छे । पंसुल–१ कोयल २ पांसुल-व्यभिते २ विरल ३ मोर्ग । मराठो-पेठ- । चारी-जार रविवार पेठ । पठत्य-१ पस्त्य-गृह-घर २ प्रोषितपन्भार ..१ 'प्रागभार-समूह २ गुफा | प्रवासे गयेल वृतिपिवरे तथा मार्गे दुःशीले कण्ठदीनारे । कण्ठच्छिद्रे तथा च दोननादे पएरो च ॥५२९।। पए। -- 1 वाडा छीडु २ पगेरुं-मार्ग ३ दुःशील ४ कंठदीनार नामर्नु एक घरेणुं -जेमां सोनैया अथवा गोनी जेवा सिक्का लटकावेला होय ५ कंठन छिद्र ६ क्षीण शब्द अथवा दोनता सूचक शब्द । लघुपिठरे पडुल्लं तथा चिरकालप्रसूते ।। पत्तट्ठो ज्ञातव्यः बहुशिक्षित-सुन्दरेषु च ॥५३०॥ पडुल्ल-१ नानी थाळी २ घणा लांबा । पत्तट्ट-१ प्राप्तार्थ-बहुशिक्षित २ सुन्दर समये वीमायेल-वहेलं न हि वीआयेल | असहन-समर्थकेषु च पच्चलो पक्कणो चैव । पवज्जो नख-शर-शिशुमृगेषु, गण-खस्तरेषु पत्थारी ॥५३१॥ पच्चल -१ असहनशील २ प्रत्यल- । पध्वज-१ नख २ शर ३ मृगर्नु बच्चु समर्थ 1 पथारी-१ समूह-पथारो २ पथारी कसे स्वेदे पलसं, पीडित-पतित-भीरुषु परद्धं । पड्डत्थी बहुदुग्धायां पारीहारिण्यां च ॥५३२॥ पलस---१ कपासनु फळ-झिंडवु २ परसेवो । परद्ध-१ पीडित • पतित ३ भीरु-बीकण | पड्डुत्थी--१ बहु दूधवाळी २ दोहनारी १ आचार्य सिद्धसेन दिवाकरे पोतानां कल्याणमंदिरस्तोत्रमा 'प्राग्भार' 'समूह' अर्थमां वापरेलो छ:-"प्रारभार संभृत नभांसि रजांसि रोषात्” (कल्याणमंदिर लो० ३१) २ 'पांसुर' शब्दने 'स्वैरी-व्यभिचारी' अर्थमां महाकवि कालिदासे रघुवंशमां वापरेलो हरे:- 'अपांसुलानां धुरि कीर्तनीया' (सर्ग २ लो० २). ३ नआगमोमां ज्यां श्रावकोनो बहुश्रुततानु-श्रुताभ्यासनी विपुलतानु-वर्णन आवे छे त्यां यधे 'लढ'-(लब्धार्थ), 'गहिय'-(गृहोतार्थ) एवा शब्दो वपरायेला छे पक्राण Page #644 -------------------------------------------------------------------------- ________________ ३०७ ષષ્ઠ વર્ગ परी--परीइ-परैति-भ्रमति-भमे छः [४-१-१६१] परी-परीइ-क्षिपति-फेंके छः [८-४-१९३] આ ધાતુ ધાત્વાદેશમાં સાધી બતાવ્યા છે માટે અહીં નથી જણાવ્યા. पइरिक्कं च विशाले एकान्ते तथा च शून्ये । परिहत्थं पटु-मन्युषु, भीत-भग्नेषु पडिसिद्धं ॥५३३।। पइरिक--१ विशाल २ प्रतिरिक्त-एकांत । परिहत्य--१ पटु-चतुर २ मन्यु ३ शून्य । पडिसिद्ध--१ भीत २ भांगेल पयलाओ हर-सर्पेषु, परिभंतो निसिद्ध-भीरुषु । द्वाःस्थ-आकृष्टि-महिषीषु पयड्ढणि-पारिहट्टीओ ॥५३४॥ पयलाअ-१ हर २ सर्प पयड्ढणि ] --१ द्वार ऊपर रहेनारीपरिभंत-१ निषिद्ध २ भीरु पारिहट्टि प्रतिहारी २प्रकर्षणि-आकर्षण J३ परेष्टु-पारेट-भेंश-लांबा काले वियानारी में पारिहट्टी-भूखमा मात्र महिषा'-मेश' मे ४ ४ छ । ५४४ मही 'पारे श' अर्थ समपानी छ, . मात्रणे अथाने and सपा माछ-देशी संग्रहकार गोपाल “पयड्ढणी स्यात् प्रतीहारी" "भाकृष्टिः पारिहट्टी पयड्ढणी चेति विज्ञेया" "द्वाःस्था च पारिहट्टी आकृष्टिः पारिहट्टी स्यात्" [ ] पयट्टणी--१ प्रतीहारी २ आकृष्टि-आकर्षण ३ पारेट पारिहट्टी--१ प्रतीहारी २ पारेट ३ आवृष्टि बोजो देशीसंग्रहकार देवराज गोकुलप्रकरणमा ४९ छ । "परिहारिणी-पयड्ढणी-पडिच्छिया पारिहट्टीए" । [ ] अर्थात परिहारिणी ) पारेट'-'वोआया'ने जेने बहु समय थयो होय तेवु प्राणी' ए अर्थमां पयड्डणी परिहारिणी', 'पयड्ढणि' अने 'पडिच्छिया' शब्दोने समजवाना छे. पडिच्छिया वृति-मुर्खेषु परिअडी, पहेणयं लाभन-उत्सवेषु च । पडुआलियं पटुकृत-परिताडित-धारितेषु च ॥५३५॥ Page #645 -------------------------------------------------------------------------- ________________ ३०८ દેશી શબ્દસંગ્રહ परिभडि-१ परिवृति-वाड २ परिजड ?-ख पहेणय---१ लणु २ उत्सव पडुआलिय--१ पटूकृत-पट्कारित-मूळे अचतुर पण पछी चतुर थयेको २ ताडित ३ धारित पव्वाल-पव्वालइ-प्रप्लावति-प्लावित करे छ : [८-४-२१] पवाल-पव्वालइ-छादयति- ढांचे छ : [८-४-२१] पयल्ल–पयल्लइ-शिथिलीभवति - ढील थाय छे : [८-४-७०] पयल्ल--पयल्लइ-लम्बते-लटके छ : [८-१-७०) पम्हुस-म्हुसइ-विस्मरति-वीसरे छे : [८-४-७५] पम्हुस-पम्हुसइ-प्रमृति-स्पर्शे छ : [८-५-१८४] पम्हुस-पम्हुसइ-प्रमुष्णाति-लूटे छे : [८-४ -१८४] पक्खोड-पक्खोडइ-विकोशति-तरवारने म्यान वगरनी करे छे : [८-४-४२) पक्खोड-पक्खोडइ-शीयते-पातळ करे छे : [८-४-१३०] पलोट्ट-पलोट्टइ-प्रत्यागच्छति-सामे आवे छे : [८-४-१६६] पलोट्ट-पलोट्टइ-पर्यस्यति-उलटे करे छे : [८-४-२००] पडिसा-पडिसाइ-शाम्यति-शांत थाय छे : [८-४-१६७] पडिसा-पडिसाइ-नश्यति-नासे छे : [८-४-१७८] આ ધાતુઓને ધાવાદેશના પ્રકરણમાં સાધી બતાવ્યા છે માટે मही च्या नथी. परिभुक्त-वर्धापित-पालितेषु पडिअगिाअं चैव । पविरंजिओ च भणितः स्निग्धके कृतनिषेधे च ॥५३६।। पडिअग्गिअ-१ परिभुक्त २ वधावेलु ३ पाळेलु पविरंजिअ-१ स्नेहयुक्त-स्निग्ध २ जे निषेधेल छे ते पडिअग्गिअ-अनुलित-पा७ गये अर्थ हुाय त्यारे मिलिगम' ની સિદ્ધિ “અનુવ્રજના આદેશ ‘પડિઅગ્ગ' ઊપરથી કરવાની છે [८-४-१०७] पविरंजिअ--'HA-Hina' भ डाय त्यारे 'पविमिनी साधना '- माहेश पवि ' ५२थी ४२वानी छे[८-४-१०६] शरभे व्याघ्र च पक्कसावभो, पासं अक्षि-विरूपेषु । पालो शौण्डिक-जीर्णेषु, भक्त-इक्षुषु पाऊ च ॥५३७॥ Page #646 -------------------------------------------------------------------------- ________________ पक्कसाव अ— पक्कश्वापद- १ शरभ २ वाघ पास - १ 'आंख २ वरयुं - कद्रपु ઇ વગ ――――――― उपाल - १ दारु वेचनार २ जूनुं १ भात भातुं २ शेरडी पाठ पाउय } पास- ग्रीन हेशोसरे। 'पास' ना ? मे अर्थो अपर आध्या छे તે કરતાં વધારે પણ એ અર્થાં જણાવે છે पास- -१ हांत २ प्रास-तु - लालु पाउय-- पाउ शहने स्वार्थि क प्रत्यय सगाडतां पाउय शब्द मने छे चर्च - पटुषु पाडुक्को, विप्लुत - प्रतिसारकेषु पालप्पो । हंसे वृषे अम्बुजे पाडलो, द्वार - तिर्येक्षु पासल्लं ॥ ५३८ ॥ ૩૦૯ पाडुक्क—१ चचन- समालभन - २ पटुक -चतुर पालप्प - १ विप्लुत २ प्रतिसार - निपुण पूर्वकृतकर्मपरिणति - आखेटक - पीडितेषु पारद्धं । पाडल - पाटल - १ हंस २ बळद ३ कमठ पासल–१ बारणं २ तीरछु -आडु तुल्यनिषेधे सदृशे समुदाचारे च पाडिसिद्धी च ॥ ५३९ ॥ पारद्ध- १ प्रारब्ध - पूर्वे करेल नुं फळ पाडिसिद्धि- - १ सरखो निषेध २ - भाग्य २ पोपधि - शिकार ३ पीडित सरख ३ भिक्षा माटे भ्रमण १ 'देखतुं - जोवु' अर्थमां वैदिक 'स्पथ' धातु छे, सं० 'पश्य' 'स्पर्श' नुं उच्चारणांतर छे. प्रस्तुत 'पास' अने 'स्पश - पश्य' ए एकबीज सरखां छे. २ ' छात्रपाश' एटले 'अधम छात्र' ए रोते 'पाश' शब्दनो 'अघम - विरूप' जेवो अर्थ संस्कृत कोशकारोए पण नोंचलो छे: ( अनेकार्थसंग्रह कां० २ श्लो० ५३८) ३ 'दारु वेचनार' अर्थमां सं० कल्यपाल (भाषा - कलाल) शब्द प्रतीत छे. प्रस्तुत 'पाळ' ए 'कल्यपाल 'ना अडधो अंश होई 'भामा सत्यभामा' न्याये 'कल्यपाल' ना मूळ अर्थने सूचवे छे. ४ नाना बाळकोने माटेनी खावानी वस्तुने सारु गुजरातीमां 'बाउ' शब्द वपराय छे. ५ भाषामा 'भाग्य' अर्थनो 'प्रारब्ध' शब्द सुप्रतीत छे ६ " पापधी र:" [८-१-२३५] सुत्र द्वारा हेमचंद्र 'पाप + ऋद्धि - पापधि' द्वारा 'पारद्धि'नी व्युत्पत्ति बतावे छे भने पोताना कोशमां 'पापधि' एटले 'शिकार' भर्थ जगावे छे. (अभिधान० कां० ३ श्लो० ५९१ ) • " अतः समृद्धयादौ वा [ ८-१-४४] सुत्रद्वारा 'प्रतिषिद्धि - पाडिसिद्धि Page #647 -------------------------------------------------------------------------- ________________ ૩૧.૦ દેશીશબ્દસંગ્રહ पाडुंगोरी विगुणे मद्यासक्ते दृढवृतौ च । मशक-उन्मत्तेषु पिप्पो च, पिचु-पूणियामु पिउली च ॥५४०॥ पाडुगोरी–१ विगुण-गुणहोन २ मद्यमां | पिप्पा-१ मच्छर २ उन्मत्त ___ आसक्त ३ मजबूत बाड ] पिउली-१ कपास २ रुनी लता-पूणी पाडुगोरी--'पागाश नारे अर्थ भूणमा मताये। छे तना सपा मा प्रमाणे छ: “पाडुगोरो च वृतिः दोघं यस्या विवेष्टनं परितः" [ ] અર્થાત્ જે વાડની આસપાસ લાંબું વિશેષ લેખન હોય તે વાડ 'पाहुगोरी'. २मा क्यन देशीसंग्रहकार छे. गण्डुतृण-चीरी-धर्मेषु पिल्लिरी, पिप्परों वृषे हंसे । वाद्यविशेष-विवर्णेषु पिहंडो, व्याघ्र-सिंहकाः पुल्ली ॥५४१॥ पिल्लिरि-१ गंड नामनु घास २ चीरी । पिहंड-१ विशेष प्रकारनुं वाजूं २ कद्रू' .. एक प्रकारचें जंतु ३ घाम पुल्लि-१ वाघ २ सिंह पिप्पर-१ बळद २ हंस तरुण-उन्मक्त-पिशाचेषु पुयाई, वदन-बिन्दुषु पुडिंगं । पूसो हाल-शुकेषु, पेड्डा भित्ति-द्वार-महिषीषु ॥५४२॥ पुयाइ–१ तरुण-जुवान २ उन्मत्त ३ पूस-१ सातवाहन राजा २ पोष्यपिशाच पोषवा लायक-पाळवा लायक-सुडो-पोपट पुडिंग-१ वदन-मुख २ बिंदु । पेडा-१ भित्ति-भीत २ बारणु३ भेश . पेड्ड-केटलाक देशीसंग्रहकारो छ-“ऐड मेटले पा31-महिप" खण्ड वलयेषु पेंडं, पोओ धववृक्ष-लघुकसर्पेषु । आश्विनमासोत्सबके अपूपके तथा च पोअलओ ॥५४३॥ पेंड--१ पिंड-खंड-भाग २ वलय- । पोअलग-भासो महिनानो उत्सव २ पूडलो ___ गोळाकारर्नु कंकण-बलोयुं पोअ-१ धवनुं झाड २ नानो साप पोअ-मास' अथवा 'पोप शहने सं० पात' उपरथी डा. पोअलअ-मस' २ अ भूखमा मतान्यो छे ते भाटेने देशीसंग्रहकार। सपा छ, २ मा प्रमाणे छः "भर्ता मुक्ते पूपं यत्र गृहिण्याः करात् समादाय । १ अमरकोशमां (कां० २ शूद्रवर्ग लो० १०६) 'पिचु'नो अर्थ 'कपास' बतावेलो छे. प्रस्तुत 'पिउली' सं० पिचु प्रा. 'पिउ+ल-पिउल' -पिठली Page #648 -------------------------------------------------------------------------- ________________ ૧૪ વ आश्वयुजे पोअलओ स उत्सवः अपूपमेदश्च'' [ ] अर्थात् આસે। મહિનામાં થતા જે ઉત્સવમાં ભરથાર, સ્રીના હાથમાંથી सने यूडलो माय ते उत्सव नाभ पोअलअ. मने 'पोलख એટલે એક પ્રકારના પૂડલા-એ તેના ખીજો . बीजा देशी संग्रहकारो उडे छेडे “पोलय' भेटखे भासवस तना प्रारंभ" F વગેરે આદિવાળા બધા શબ્દો પુરા થયા [फ, फ, कि वगेरे आहिवाना शहो । फग्गू मधुक्षणे, फलहो ववणी, फसूल - फंसुला मुक्ते । फरओ फलके च, फंसुली च नवमालिकायां च ॥ ५४४॥ फग्गु — 1 फल्गु - वसंतनो उत्सव - फाग - उ फलक - फलक-पाटियुं-ढाल फैसुली - नवमालिकानी लता फरअ - फलहि --कपास फसुल | पांशुल-मुक्त फंसुल ઉદાહરણગાથા कि रे ! फेरसि (प्रेरयसि ) फरयं फलहीलताद्दस्त ! फंसुलहीक ! । फग्गुम्मि फंसुलिघने स्खलन्ति कामफसुला शरा नात्र ॥ ४३२ ॥ હાથમાં કપાસનો લતા વાળા અને મુક્તલ૪ હે ! તુ શા માટે ઢાલને ફેરવે છે ? ઘણી નવમાલિકાની લતાએથી ગીચ બનેલા વસ`તના ઉત્સવમાં કામમુક્ત માણે અહીં સ્ખલના પામતા નથી. फलियारी दुर्वायाम् फसलिय - फसलाणिया कृतविभूषे । फंफसओ लताभेदे, फिक्की हर्षे, कारिमे फिप्पं ॥ ५४५ || फलियारी - हरियाळी-धरो फसलिय | जेणे विभूषा - शोभा-करी फस लाणिय छे ते - सेलाणो फंफसअ - विशेष प्रकारनी वेल फिक्कि— हर्ष फिप बनावटी - कृत्रिम ઉદાહરણુગાથા १ 'फाल्गुन 'मां जे 'फल्गु' पद छे ते अने प्रस्तुत 'फागु' ए बन्ने मळतां के. २ सरखावो 'पलहि' गा० ४६६ । ३ संस्कृत कोशमां 'ढाल' माटे फलक' तथा लो० ९० तथा अभिधा० ) ( अमर० कां० २ क्षत्रियवर्ग ૩૧૧ फरक शब्द सुप्रतीत छे : Page #649 -------------------------------------------------------------------------- ________________ ૩૧૨ દેશીશબ્દસ ગ્રહ फंफसयमालाफसलाणिओ च फलियारियाफसलिओ च । फिपग्रहलः जनानां विरचय्य हासं जनयति फिक्किं ||४३२|| વિશેષ પ્રકારની વેલની માળાથી વિભૂષિત અને ધરાથી વિભૂષિત થયેલ તે બનાવટી રીતે ઘેલે બનેલા. માણસામાં હાસ્ય પેદા કરીને - માણાસાને હસતા કરીને-હર્ષ ઉપજાવે છે. फिड्डो वामनके, फुक्का मिथ्या. केशबन्धने फुटा । फुक्की रजकी, फुरियं च निन्दिते, फुंफुया करीषात्रिः ||५४६ || फिड्ड- वामल -ढीचको ठींगणो फुक्का - फोक - फोगट - मिथ्या - खाटु फुंटा - केशबंध- केशोनी खास प्रकारनी रचना फुरिय - ' यक्षित' भने 'हीस' अथवा 'स्थि' शब्द सं० 'सुरित' अपरथी ४ आवे छे. फुक्को -- रजको धोबण फुरिय - निंदित फुफुया - छाणांनो अग्न फिड -- फिडइ-स्फेटयति-भ्रश्यति-भ्रष्ट थाय छे : [ ८ -४ -१७७] फिट्ट -- फट्टइ-स्फेट्टयति-भ्रश्यति भ्रष्ट थाय छे : : [ ८ -४ - १७७ ] फुट्ट फुट्टइ - स्फुति-भ्रश्यति-भ्रष्ट थाय छे : [८-४-१७७] फुड - फुडइ - स्फुटति-भ्रश्यति भ्रष्ट थाय छे : [८-४-१७७ ] આ ચારે ધાતુએ ધાત્વાદેશના પ્રકરણમાં સાધી બતાવ્યા છે માટે અહી નથી જ याव्या. उदाहरणुगाथा- संकेत फुक्कियगृहे फुक्का फिड्डु प्रियम् अफुरियफुंटं । दृष्ट्वा वियोगफुंफुयतप्ता तरुणी सुधायाम् इव निर्बुडिता ॥ ४३३ || સ ંકેતવાળે ધાબણને ઘેર ફેગટના એટલે બનાવટી રીતે વામન બનેલા અને અનિંદિત કેશબ ંધવાળા પ્રિયને જોઈને વિચેગરૂપ છાણાના અગ્નિથી તપી ગયેલી તરુણી સ્ત્રી કેમ જાણે અમૃતમાં ન બુડી હાય फुल्लंधुओ अलिः, फूओ लोहकारे, दरिद्रके फेल्लो । मातुलवध्वां फैलाया, वरुणे फेणबंध - फेणवडा ॥५४७॥ Page #650 -------------------------------------------------------------------------- ________________ अवाज ષષ્ઠ વર્ગ ૩૧૩ फुल्ल धुआ-फुल्लं धय'-भमरो .फेलाया--मातुलनो पत्नी-मामी फूअ--लोहवार-लुहार फेणबंध। -फेनबन्ध - [ वरुण-जळनो फेल्ल--दरिद्र-आळसु फेणधड -फेनएट- । अधिष्ठ ता देव रगाथा-- उत फेलायाइ मुखं फेणवडदिशायाः फेल्लफूयगृहे । फुल्लंधुओ इव चुम्बात एष गते फेणबंधदिशम् अर्के ॥४३४॥ વરુણની દિશા–પશ્ચિમ દિશા-તરફ સૂર્ય ગયો ત્યારે વરુણની દિશાપશ્ચિમ દિશા–તરફ આવેલા દરિદ્ર લૂહારના ઘરમાં એ (માણસ), ભમરાની પેઠે મામીન મુખને ચૂમે છે-જે નજર કર. फेल्लुसणं पिलणे, उद्गमे फोसो,भयदरवे फोंफा । फेल्लुसण--फिसलवू, लपसवू, फसकावू- | फोफा--फु फाडो मार वो-भय पमाडनारो फसलाई पडवू फोस--ऊगर्बु फेल्लुसण--241 शमा भूण दुस' ५४ छे. 'तुस' असे स५सा ४-५डी :-सस३८९स' श६ जियासूय छे. 'मन' प्रत्यय અધિકરણના અર્થને સૂચવે છે અને માત્ર ક્રિયાને પણ સૂચવે છે. ફેલ્સમ અણ ફેલુસણ. ફેલ્લસણનો “અણુ અધિકરણસૂચક હોય ત્યારે “ફેલુસણ એટલે લપસણી જગ્યા અને જ્યારે તે “અણ માત્ર ક્રિયાને સૂચક હેય ત્યારે ફેલૂસણું” એ ટલે લપસવું-પડવું. આ કિયાસૂચક “ફેલુસ” શબ્દ अ५२थी । सुस'-ते सपसे छे. ३४सिल-पसीन' को ध्यावाय भने ३॥ मने छ तथा शुभराती १५सबु' भने ही फिलसना એ બન્ને ક્રિયાઓના મૂળમાં પણ આ “ફેલ્યુસ પદ બંધ બેસે એવું છે. फोअ--बीजा देशीसंग्रहकारो शेसन से ' श५६ हे छ उहाभूच्छत्रफोसकाले तरुणीं दृष्ट्वा करति तथा फौफ । यथा फेल्लुसणे स्खलितां धरति धूर्तः नितम्बे ॥४३५॥ १ अमरकोशमा 'भ्रमर' माटे 'पुष्पलिह'-(पुष्पोनो आस्वाद लेनार) शब्द छ. ए जोतां फुल्ल घय'-(फूलोनो रस पीनार) शब्द पण 'स्तनंवय'नो पेठे समजवो २ समुद्रनां पाणीनां फीण माटे सं० 'फेन' शब्द सुप्रतीत छे. 'वरुण' पाणीनो देव छे तेथी तेनां नाममां (फेणबंध-फेनबन्ध अने फेणवड-फेमपट) 'फेन' शब्द वपरायेलो छे. फीणोथी बंधायेलो होय ते फेणबंध अने जेनां कपडा, फीणनां होय ते फेणवड. Page #651 -------------------------------------------------------------------------- ________________ દેશશિબ્દસ ગ્રહ ભાંયછત્ર-બિલાડીના ટાપ-ઉગે છે તે વખતે એટલે ચામાસાની ઋતુમાં તરુણીને જોઈને ધૂત એવા કુંફાડા મારે છે કે જેને સાંભળતાં જ લપસણી જગ્યામાં લપસેલી તરુણીને તે, નિત ંબમાંથી ધરી લે છેપકડી લે છે. ૩૧૪ 'फ' आदिवाळाथी मांडीने 'फो' आदिवाळा सुधीना अनेकार्थक शब्दोः फडं अहिभोग - फणेषु, फली च लिङ्गे वृषभे च ॥ ५४८ ॥ फड -- फटा - १ सर्पनुं भखुं शरीर २ फणा फली - - १ लिङ्ग - फळ पेदा करनार २ फळ पेदा करनार-बळद युक्त - मलिनेषु फंसणं, अथ सारे स्थास के च फसलं च फेसो दर - सद्भावेषु, मुक्त - विस्तारितेषु फोइअयं ॥ ५४९ ॥ फंसण - १ युक्त २ मलिन फसल - - १ सार - फलस- खेतरमांथी उतरेलो पाक २ स्थासक - तासक फंस --- फेसइ - विसंवदति - विसंवाद करे छे : [८-४-१२९] फंस - फंसइ - स्पृशति - अडके छे : [ ८-४-१८२] फुल - फुसइ - माटि साफ करे छे [८-४-१०५ ] : फुस - फुसइ - भ्रमति - भमे छे : [८-४-१६१] આ ધાતુઓને ધાવાદેશના પ્રકરણમાં સાધી મતાન્યા છે માટે यहीं नथी सच्या. फोडिययं राजिकाधूमितं च सिंहादिरक्षणविधिश्व | फोडियय - १ राईथी वघारेलुं शाक वगेरे २ रात्रीए जंगलमा सिंह वगेरे जंगली घातक प्राणीओथो बचवा माटेनो विधि-बचवा माटे जे काई करवुं पडे ते જ્ઞ તથા જો આદિવાળા અનેકાક શબ્દો પુરા થયા फेस--१ पेष त्रास २ सद्भाव फोइअय-- १ मुक्त छूटुं २ विस्तारित फेला येल - फोळाएल આદિમાં જ્ઞ થી લઈને જો સુધીના બધા શબ્દો પુરા થયા] वे 'ब' 'बा' 'बि' वगेरे आदिवाळा एकार्थक शब्दो : बंधो भृत्ये, बब्भो वर्षे, बप्प-बलिया सुभट - पोनाः ।। ५५० ॥ बप्प' - सुभट - वीर बलिभ——बलिक - बलवान - पुष्ट बंध -- बन्ध - भृत्य - चाकर - वाधर - वाघरी १ सरखावो 'बाश रावळ'ने 'बापा' शब्द बब्भ Page #652 -------------------------------------------------------------------------- ________________ પષ્ટ વર્ગ ૩૧૫ बप्प-ollm देशीस 11 ४७ छ बप्प मेले मा५-पिता ઉદાહરણગાથાकार्षणिकबंधय ! त्वं गड्डीए त्यक्त्वा बब्भकर्माणि । रे बलियबप्पगृहिणों जल्पन लभसे झटिति फलम् ॥४३६॥ ખેડૂતના ચાકર ! રે ! તું ગાડીનાં વાધરી–વાધર-બાંધવી વગેરે કાર્યોને છેડીને પુષ્ટ એવી સુભટની ગૃહિણના સંબંધમાં જેમ તેમ sal-डेतो, ५ ३सने पाभीश. बंधोल्लो मेलकके, वव्वाडो दक्षिणकरे । बहलं पङ्के, हासे बक्कर, बद्धो च त्रपुपट्टे ॥५५१।। बहल-'बहल-पंक-कचरो बंधोल-मेळो बक्करबर्कर-मश्करी-परिहास-हसवू बब्बाड-बाहु ? जमणो हाथ-बावडु बद्धभ-त्रपुपट्ट-त्रोटी-कानमा पहेरवानु आभरण Bहागाथाबवाडग्रहणक्षणे बन्धुरबंधोल्लयम्मि तव प्रिये ! । चलबद्धयाण मृगमदबहलियआलोनां बक्करं स्मरामः ॥४३७॥ હે પ્રિયે ! તારા જમણા હાથને ગ્રહણ કરવાને સુંદરમેળાવાળે ઉત્સવ હતું ત્યારે જેમની કાનની તેટીએ હલી રહેલી એવી અને કસ્તુરીના પંકથી-લેપથી–લેપાએલી એવી સખીઓએ કરેલી મશ્કરીपरिहास-ने समारिय छिमे. . बप्पीह-बंभणीओ चातक-हालाहलेषु च । तुमुले बमाल-बोला च, बब्बरी केशरचनायाम् ॥५५२॥ १ सं० 'बहल' एटले घट्ट. २ हेमचन्द्र 'बर्करः पशु-भर्मणोः' (अनेकार्थ० कां० ३ प्रलोक० ५७६) कहीने 'बर्कर'नो 'हास्य' अर्थ बतावे छे. 'मश्करी' शब्द तथा प्रस्तुत 'बक्कर'-बर्कर-वच्चे पण संबन्धनी शोध करवा जेवी छे Page #653 -------------------------------------------------------------------------- ________________ ૩૧૬ દેશી શબ્દસંગ્રહ बप्पीह-बप्पीह-'बपैयो-चातक। बमाल -बुमाटो-काळाट बंभणो 1- ब्राह्मणी-हालाहल नामना । बोल ) बंभणिया कोडो बब्बरी-बर्बरी-बाबरी- केश-वाळ ओळवानी खास प्रकार नी रीत बपीह-बमाल-बोल- कोई देशीसंग्रहकारो पापी, भात, वातએ ત્રણે શબ્દોને દંત્યોwથાનીય “આદિવાળા માને છે, ઉદાહરણગાથાसा बभणो इव तप्यते तव विरहोष्मणा लुलितबब्बरिया । बप्पोहबोलघनाघनबमालकालेऽपि नव निर्वाति ॥४३८॥ જેની બાબરી હલી રહેલો છે એવી તે, તારા વિરહની ઊષ્મા-સંતાપ–ને લીધે બ્રાહ્મણી-બાંભણી-ની પેઠે એવી તપી રહી છે કે ચાતકના અવાજવાડા અને મેઘના ગડગડાટવાળા સમયમાં–માસામાં– પણ શાંતિ પામતી નથી इक्षुसमवणे बरुअं, गो-कमलेषु बइल्ल-बंभहरा । बलवट्टो-वहुराणा सखी-असिधारा, शिवायां बहुरावा ॥५५३॥ बरुभ-बरू-शेरडी जेवु घास-लेखण- । बलव--सखी कलम-करवान काळु बहुराणा-यवहार+अणि'-व्यवहाराणिबइल्ल --बेल-बळद तरवारनो धार बंभहर-ब्रह्मगृह- ब्रह्मान घर-आसन- बहुरावा-'बहुरावा-बहु राव-अवाजकमळ करनारी शियाळ १ 'चातकः स्तोत: बप्पोहः' (अभिधान ० ४ श्लो० ३९५) कहीने हेमचन्द्र विप्पीह'ने संस्कृत कहे छ । २ 'ब्राह्मणी रक्तपुस्छि का' (अभिधान० कां० ४ श्लो० ३६५) कहीने राती पूंछड वाळा एक प्रकारना कोडा माटे हेमचन्द 'ब्राह्मणो' पदने संस्कृत कहे छे. ३ 'बर्बरस्तु...केशचक्रले' (अनेक कां लो० ५७५, कहीने हेमचन्द्र विशेष प्रकारनी केशर वा माटे 'बबर' शब्दने संस्कृत कहे छे. आपणा देशमा 'बाबरी'की प्रथा घणी जुनी जणाय छे एम का 'बब्बरो' शब्द सूचवे छे. ४ ब्रह्मान आमन 'कमळ' छे माटे अदी 'कमळ' अने 'ब्रह्मगृह'-'बंभहर' एम बन्ने शब्दाने पर्यायरूप बतावेल छे. ५ 'तरवार' मटे हेमचन्द्र व्यवहार' शब्द नौधे छेः (अभिधान. कां. ३ *लो० ४४६ नो टीका) आ जतां 'पवहार+अण' - 'व्यवहाराणि' शब्द अने 'बहुराणा' शब्द सरखावव। जेवा छे. ६ 'बहुरावा' एटले 'घणो अवाज करनारी'. शियाळ बहु आरडे छे माटे 'बहुरावा' Page #654 -------------------------------------------------------------------------- ________________ ૧૪ વગ ३१७ बलवट्टी - बीजा देशोसंग्रहकारी सत्रट्टी भेटले 'व्यायाम सडा ' અર્થાત્ ‘વિશેષ પરિશ્રમને સહી શકે એવી’ એવા અન્ય કરે છે. बरुअ- बलवट्ट-केटलाक देशी संग्रहकारों 'वरु' भने 'बसवट्टि શબ્દાને બતાવે છે એટલે દન્ત્યાછસ્થાનીય ‘વ' આદિવાળા નોંધે છે. उहागाथा - कुत्र इक्षुः कुत्र बरुअं बंभहरं कुत्र कुत्र बहुराणा ? | बलवट्टी कुत्र अस्माकं बल्ल - बहुरावशब्द ! कुत्र त्वम् १ ||४३९|| કયાં શેરડી અને કયાં ખરૂ ? કયાં કમળ અને કયાં તરવારની ધાર? ક્યાં અમારી સખી અને કયાં તુ? હે અળદ અને શિયાળ સમાન શબ્દ वाजा. फाउल अतिउष्णे, हठे बलामोडि - बलमड्डा । बलामोडि ) बलामोटो हठ-बलात्कारबलमड्ड बलमर्द बलने लीचे बहुमुह - बालय -- बाउल्ली खल--वणिक्पुत्र-पुत्रिकासु च ॥ ५५४॥ बरफाउल — बाष्पाकुल- अतिशय अनु बहुमुह - बहुमुख-जेनुं एक मुख नथीएक वचन नथी- ते खळ - दुर्जन बालय - वाणियानो पुत्र बाउल्ली—पूतळी दबाव बप्फा उल- પ્રસ્તુત ‘ખŕાઉલ' ને અથ` ‘બાષ્પને લીધે ઊતુ, એટલે જ નથી પણ ‘અતિશય ઊનુ’–ગમે તે નિમિત્તે અતિશય ઊનુ' એવા વ્યાપક અર્થ છે માટે 'ખમ્ફાલ' તુ મૂળ ‘બાષ્પાકુલ'માં નથી, વારાહ્રજ માં ‘બાઉલ'નુ મૂલ હાત તેા તેના અહી બતાવ્યેા છે તેવા વ્યાપક અર્થ ન હાત, આમ છે માટે જ અલ્ફાઉલ' ને ‘ખાપાકુલ’ શબ્દ ઉપરથી લાવવાને નથી. बज्जर-- 'बजरइ - प्रोच्चरति कथयति कहे छे : [ ८-४-२ ] बडबड् - बडबडद्द - वदवद त विलपति - - बडबड करे छे : [८-४-१४८] આ બન્ને ધાતુઓ, ધાત્વાદેશના પ્રકરણમાં નોંધેલા છે માટે અહી उद्या नथी. बाहिं – सं० 'बहिर्' उपरथो आ 'बाहिं' शब्द आवेलो छे माटे अहीं बताव्यो नथी : [८-२-१४० ] - १ संस्कृतमां 'दुर्जन' अर्थ माटे 'द्विजिह्व' शब्द प्रतीत छे, ए जोतां 'बहुमुख' (घणां मुखवाळा-बोलीने फरो जनार) शब्द ए अर्थ माटे असंगत नथी. २ आ धातुने व्याकरणमा आदिमां वकारवाळो बतावेल छे Page #655 -------------------------------------------------------------------------- ________________ झाड ૩૧૮ દેશીશબ્દસંગ્રહ बप्फाउल-बाउल्ली-केटलाक देशोसंग्रहकारो ने सेवा मत छ । “વફાઉલ” અને “વાઉલો’ એ રીતે એ બને શબ્દ દંત્યાઝથાનીય "4' माहिवाण छ. Bाहरणगाथाअमर्षबप्फाउलिया बहुमुह ! बाउल्लिय व्व तूष्णीका । न बलामोडीयोग्या बालय ! प्रेम खल हन्ति बलमड़ा ॥४४०॥ હે ખલ! એણી, અમષને લીધે અતિની થએલી છે-તપી ગએલી છે અને તેથી જ પૂતળીની પેઠે ચૂપ થઈ ગઈ છે. વાણિયાના પુત્ર છે ! એની બલાત્કારને-હઠન-ગ્ય નથી. કારણ કે હઠવૃત્તિ પ્રેમને હણી नाम छ. बिग्गाइ-बिआया युगद्विकीटाः, बीलओ च ताडङ्के ।। असने बीअओ, बीजमर्दनखलके बीयजमणं तु ॥५५५।। विगाइ ) द्विका-युग-जोडाजोडीमा बी -- 'अयन'नामर्नु वृक्ष-वोआ'नु बिग्गाइया रहेनारा बे कोडा-जे बे बिआया कडाओ बब्बेना जोडामां साथे रहे छे ते--बगां के बोथ जमण--'बी'ने मसळवानु खलु बगाईमामना कोडा बोलभ -ताडंक-काने पहेरवानु घरेणु -कानना वेढला बिग्गाइया- पिया ' न २ अर्थ भूवमा मताव्य। छ तेने टे। माथे से संग्रहकारतु पयन या प्रमाणे छः "यौ कोटौ संलग्नौ भ्रमतो 'बिग्गाईया' ख्याती" . અર્થાત્ જે બે કીડા સંલગ્ન રહીને-સાથેસાથે રહીને–ભમે છે અને रेमनी प्रसिद्ध बिग्गाइया शपथी सोभा या छे. अर्थभेद-'बिग्गाइया बिआया" २ प्रारनु अभिमानचिह्न नामे देशोसंग्रहकारनु सूत्र छे छतां से संग्रहकार 'बिग्गाइया'ने। અર્થ “ચલચિત્ત તા–ચિત્તનો ચંચળતા–બતાવે છે અને પોતે બતાવેલ અર્થની પુષ્ટિ માટે પ્રમાણ પણ ટાંકે છે કે-- "यथा मां तिरः वृतौ उन्नम्य गोपिके ! प्रलोकसे । बिग्गाइआइ यास्यसि कायं तथा कामबाणानाम्" ॥ १ 'जहिम' तथा 'अहेयं' पाठांतररूपे पूनानी आवृत्तिमा नोंघेल छे तेनी संगति आ प्रमाणे छे जहिमं-यथा इमम् -जेम आने अथवा यथा इमाम्-जेम आ स्त्रीने. जहेयं-यथा एतम्-जेम एने अथवा यथा एताम्-जेम एण ने-र स्त्रोने. Page #656 -------------------------------------------------------------------------- ________________ વર્ગ ૩૧૯ "હે ગોપિકા ! તું વાંકી વળીને વાડમાં મને જે રીતે તિરછી નજરે જુએ છે તે રીતે તે તે પિતે ચિત્તની ચંચળતા દ્વારા કામનાં બાણેનું લક્ષ્યપણું પામીશનું પતે કામનાં બાણેનું લક્ષ્ય થઈશ. આ રીતે આ ગાળામાં આવેલા વિદg' શબ્દને ચિત્તની ચંચળતા” અર્થ બતાવનાર કેઈ દેશીસ ગ્રહકાર મહાસાહસિક જણાય છે કારણ કે, આ બાબત ખુદ અભિમાન ચઢે પિતે જ પિતાનાં સૂત્રોની વ્યાખ્યામાં વિના શબ્દને જે અર્થ બતાવેલ છે તે અર્થને જ અમે અહીં મૂળમાં નોંધેલ છે. મૂળમાં જણાવેલા અર્થનું અભિમાનચિહ્નનું સંવાદક વચન આ પ્રમાણે છે – ___ "सद्भावसंहता नित्यं चैव संगता भवत । ન મુઝારિત પ પુત્ર ! વિકાસ વિં” હે પુત્ર ! તમે દુભાવથી ભેગા મળીને સંગત-સંપવાળા-થાઓ, બગાંઓ પણ સદ્દભાવ સાથે પરસ્પર સંગત હોય છે. અને સદાને માટે જ એક-બીજી સાથે સંગત રહે છે. એટલું જ નહિ, પણ તે બગાંઓ એક-બીજને છેડતી નથી. આ ઉદાહરણવાળા પદ્યમાં અભિમાનચિ તિgમ શબ્દને અર્થ જે કીડાઓ એક-બીજા સાથે જ રહે છે તે કીડા” એ સ્પષ્ટ રીતે બતાવેલ છે પણ શસ્ત્રવિરતા નો અર્થ બતાવ્યું નથી. વિરહશબ્દનો અર્થ બલાકા-બગલી–છે વિત્તરો શબ્દ સંસ્કૃતસમ છે માટે તેને અહીં આપેલ નથી. [“ટા વિવાદ” विसमिव कण्ठोऽस्याः विसकण्ठिका विसकण्टिका. इति अन्ये હૈમ અભિ૦ કાં ૪,૯૦ ૩૯ ૩૦] કેઈદેશી શબ્દસંગ્રહકારો વીકમ શબ્દને બદલે વીરા શરદ નોંધે છે. વોર-જિતિ-બીએ છે–ભય પામે છે. એ ક્રિયાપદને વીર ધાતુ અમે વ્યાકરણમાં બતાવેલ છે. જુઓ ૮૪પ૩ એથી અહી બતા નથી. કેટલાક દેશીસંગ્રહકાર અહીં પણ રીઢા ને બદલે વીચા તથા ગોગામાને બદલે થી કમળ શબ્દ બતાવે છે અર્થાત એ બે શબ્દોને આદિમાં વકારવાળા બતાવે છે. Page #657 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહ ___Gals माथा-- बिग्गाइया अपि खलु वरम् , विना प्रिय बोलएहि किम् अत्र ? । इति बीअजमणबीअयतले श्लाघते बिआइयं बाला ॥४१॥ બીજ મસળવાના ખળામાં બીઆના વૃક્ષની તળે બેઠેલી કઈ मामा-भारी-मेम ४६ छ है, 'मही (प्रय विना नना था ? તે કરતાં તે બગાંઆ સારી છે એમ કહીને એ બાલા બગાનાં વખાણ ४२ छे. बुत्तो पुष्पवत्याम् , बुक्का मुष्टौ, बुक्कणो काके । वृन्दे बुबुधे, बुदिणी कुमारोसमूहे ॥ ५५६ ॥ बुत्ती-रजस्वला स्त्र. बुबुअ-टोलु-वृद बुक्का-बुकड-मुठी-मुक्को बुदिणी-कुमारीओन टोलु-समूह. बुक्कग- क गडो : देशीस अ.रे. बुक्का ने 4 21नी भूही' रे छे. बुक्क-बुक्कइ-बुकति ॥ छ. वुड्ड-बुड्डइ-ब्रुडति-मुडे छे. આ બન્ને ધાતુઓને વ્યાકરણમાં બતાવેલા છે. માટે અહીં લખ્યા नथी. [८१४८८ तथा ८४१०१५] उहाहरगाथाअद्यापि न खलु बुत्ती सा बुदिणिमध्ये खेलति मुग्धा । दासीबुबुअबुक्को इव बुक्कण ! मा खलु भव उत्तालो ॥४४२॥ તે મુગ્ધા ખરેખર હજી સુધી રજસ્વલા થઈ નથી, કુમારીઓના ટોળામાં તે રમ્યા કરે છે. જેની મૂઠીમાં દાસીઓનું ટોળું છે એવાની પેઠે है !-113124 ! तु मरे५२ Siqणे न था. बुक्कासारो भीरुः, बुलंबुला बुदबुदे चैव । बेलो स्थूणा, बेडो तर्याम्, श्मश्रुणि बेड्ड-बोड्डरया ॥५५७॥ बुक्कांसार-बोकण-भीरु बेली-स्थूणा-ले ढानी प्रतिमा-लोढानी बुलंबुला-परपोटो-बुबुद-बुलबुला पतळी अथवा थांभलो. बेड--होडी-बेडा बेडा ) दाढो -मूछ. बोहर बोड्डग्य ) Page #658 -------------------------------------------------------------------------- ________________ પષ્ટ વર્ગ ३२१ माशी अडा। बेड नेम वेड सांधे छे. Bहारगाथारे बेडिअसुत ! बोकडबोडर ! किं तव उद्गता बेड्डा। नदोजलबुलंबुलाओ बुक्कासारो असि बेलिवीडितोऽपि ॥४४॥ રે હોડીવાળાના કરા ! રે બાકડા જેવી દાઢીવાળા! શું તને દાઢીમૂછ ઊગી છે? લોઢાની પૂતળીની જેમ હારમાળ છે છતાં નદીના. પાણીના પરપોટાએથી બીકણ છે ભીરુ છે–ભય પામે છે.. धर्मिष्ठके बोडो, बोव्वं क्षेत्रे, चूचुके बोंडं । छागे बोक्कडो, बोदरं पृथुः, प्रवहणे बोहित्थो ॥५५८॥ बोड-धार्मिक-धर्मिष्ठ बोक्कड-बोकडो छाग बोहव-खेतर-वाववा योग्य खेतर . बोदर-पहोळो बोंड-स्तननु टेरबु बोहित्थ-पहाण-बोहित्य मlon rate ३ 'बोड' नाम त' मतावे छे. Ali नामने। सब २ 'बोंड'ने महसे 'बोटण' श७४ मधेि छ.. ઉદાહરણગાથા— बोडाण पुण्यबोव्वे बोदरसंसारसिन्धुबोहित्थम् । अवलम्बमानानां समं वरबोंडा बोक्कडी इव प्रतिभाति ॥४४४॥ પહેળા સંસારરૂપ સમુદ્રમાં વહાણ સમાન સમને એટલે શમધર્મને અથવા સમતારૂપ ધર્મને અવલંબન કરનારાઓની સામે ધાર્મિકોના પુણ્યક્ષેત્રોમાં સ્તનના ઉત્તમ ટેરવાળી તેણે બોકડીની જેવી લાગે છે. संमार्जन्यां बोहारी, बोहहरो च मागधके ।। बोहारी-सावरणी-मुहारी-संमार्जनी । बोहहर-मागधक-चारण-बोधधर-बोधने । घरनारो-जगाडनारो यी देशी पारे। 'बोहारी श५४ने पहले बहुआरी ०७४ नांधेछ. बोल्ल-बोल्लइ-कथयति-मोदछ. 24 जयापहना बोल्ल पातु समे વ્યાકરણમાં બતાવેલ છે. [૮૪ર માટે અહી નો નથી. हरयगाथा--. बोहहरमङ्गलध्वनिना झटिति मिथुनानाम् उत्तिष्ठमानानाम् । रतत्रुट्यहारमुक्ताः उत बोहारीधराः गृहन्ति ॥४४५॥ २१ Page #659 -------------------------------------------------------------------------- ________________ ३२२ દેશી શબ્દસંગ્રહ ભાટ-ચારણના મંગળ વનિ વડે ઊઠતાં-જાગીને ઊભાં થતાં સ્ત્રીપુરુષોનાં જોડાઓની રતિક્રીડાથી તૂટી ગયેલ. હારના મોતીઓને હાથમાં સાવરણી ધરનારી દાસીઓ વણી લે છે-ગ્રહણ કરે છે-જૂઓ. આદિમાં ૪ થો વો સુધીના એકાથી શબ્દો પુરા થયા હવે વકાર વગેરે આદિવાળા અને કાથ શબ્દો बहुणो चोरे धूर्ते च, सुभग-पनसेषु बाणश्च ॥५५९।। बहुण-चोर, धूर्त-बे अर्थ बाण-सुभग-सुन्दर, फणस-फणसर्नु वृक्ष अथवा फळ-बे अर्थ विवोवणयं क्षोभे विकार-उच्छीर्षकेषु च । चुम्बित-किरिषु वुदी, बुदीरो महिष--गुरुकेषु ॥५६०॥ बिबोवणय-क्षोभ, विकार अने ओशीकुं | बुंदी-चुबन, डुक्कर-बे अर्थ त्रण अर्थ बुंदीर-पाडो, भारे-मोटो-बे अर्थ . रूप-मुख-तनुषु बोंदी, भूषित-आटोपकेषु बोंगिल्लो । बेदी-रूप, मुख, शरीर-त्रण अर्थ बोगिल्ल-शणगारेल, ..आटोप-भाडंबर भभको बे अर्थ मीan शीस बोंद शहने अर्थ 'भुप' सतावे छे. ब वगैरे वा! तमाम शहो पु२॥ यया. __ हवे भ, भा, भि वगैरे आदिवाळा एकार्थक शब्दो भल्लू ऋक्षे, भग्गं लिप्ते, भभी च असत्याम् ॥५६१॥ भल्लू-रीछ-भालु भंभो-असती. भग्ग-लेप करेलु-लिप्त-लोपेलु हा२१॥थाभल्लूसहक्षकेशे पत्यौ अलसे शयालुके भंभी। चन्दनरसभग्गतनुः उपरतिम् अभिसरति ज्योत्स्नायाम् ॥४४६॥ રીંછ જેવા વાળવાળે, આળસુ અને ઊંઘણશી પતિ હોવાથી અસતી સ્ત્રી ચંદનના રસ વડે શરીર પર લેપ કરીને ચંદ્રિકાના પ્રકાશમાં ઉપપતિ પાસે જાય છે. Page #660 -------------------------------------------------------------------------- ________________ જેમ વ भंभा भेरी, भव्वो भगिनीतनये, वृन्ताके भंटं । भंड मुण्डनके, भर्इं आमलके, भंभा- मेरी - विशेष प्रकारनुं वाजु भव्व - भाणेज - बहेननो छोकरो भंट - वृताक - वैश्याक - भंटा, वेंगण - रींगणुं भट्टिओ कृष्णे ॥५६२ ॥ भंड-मुंडन - हजामत - भद्र भल्लुंकी भसुभा. भुरुंडिभा भद्द - आमळु भट्टिम - विष्णु, कृष्ण-२ स्खलति भलंत, कलह - - आवर्तेषु भ्रमास - बरु - शेरडीना जेवु घास. शियारुणी मादा शियाळ ઉદાહરણગાથા— कृतभण्डशिराः भंभाशब्दः रे भव्व ! लेढि तव जनकः । भट्टिअभक्तिवियुक्तः भइयएकादश्यां भंटाई ||४४७|| રે ભાણેજ ! માથે હજામત કરાવેલા, ભંભા જેવા અવાજ વાળા અને વિષ્ણુની ભક્તિ વગરના એવા તારા બાપ આમલકી-આંખળાં ખાવાની– એકાદશીને દિવસે રીંગણાંને ચાટે છે. बरुके भमासो, भल्लुंकी, भसुआ, भुरुंडिआ च शिवा । भंडण - भ्रममुहा ॥५६३ ॥ ૩૨૩ -भर्तृक- पालन करनार भलंत - स्खलना पामतेा भंडण - कलह-भांडण भममुह - भावर्त - दरियानां भंवर - दरियानां यमळ - भ्रममुख 'भ्रमास' ने पहले 'भ्रमस' भ धनपाल डे छे મહી મ આદિવાળા શબ્દોમાં અથની સગવડતાને લીધે મુ हवा भुरुंडिया शह नया छे ब्रभर अर्थते! ‘भसल' शब्द भ्रमर शहथी मनेसे! छे तेनी नांध વ્યાકરણમાં આપેલી છે. [૮ાા૨૪૪] भर-भरइ भल-भलइ } भरति - याद करे छे – स्मरण करे छे આ મ અને મહ બન્ને ધાતુઓ વ્યાકરણમાં કહેલા છે. [८२४|७४ [] भाटे अड्डीं नथी ४ह्या. उदाहरणगाथा भंडणभममुहपतितं प्रेक्ष्य भल्लुकि आइ सह भसुअं । नयति भमासभलतं तव हृतवैरिणं भुरुंडिआ अन्या ||४४८ | Page #661 -------------------------------------------------------------------------- ________________ ३२४ દેશી શબ્દસંગ્રહ શિયાળણી સાથે બીજી શિયાળણી ને કજિયાના વમળમાં પડેલી જોઈને બીજી શિયાળ બરૂના ઘાસને લીધે લપસતા-ખલના પામતાએવા તારા હણાયેલા શત્રુને લઈ જાય છે. भद्दाकरि-भद्दसिरी दीर्घ-मलयजाः, भरोच्छयं तालं । भयवग्गामो मोढेरके, जेष्ठभगिनीपतिः भाओ ॥५६४॥ भद्दाकरि-लांबु-प्रलंब-लटकतुं भयवग्गाम-मोढेरा गाम-भगवद्ग्रामभद्दसिरी-श्रीखंड-मलयमा थनारुं चंदन ____ भगवान सूर्यना मंदिरवाढू गाम -सुखड भाअ-मोटी बहेननो पति-मोटो भरोच्छय-ताडन फळ के ताडनुं झाड । बनेवी भम्मड-भम्मडइ-भ्रमति-भमे छे. भमाड-भमाडइ- , भमे छे. भमड-भमडइ- , भमे छे [८१४।१६१] भा-भाइ-बिमेति बीए छे. [८।४।५31] આ બધા ધાતુઓ વ્યાકરણમાં બતાવેલા છે માટે અહીં કહ્યા નથી. ઉદાહરણગાથા-- भद्दाकरिभुजदण्डं भयवग्गासम्म भद्दसिरिहस्तः । वीरजिनम् अर्च भाअअ ! भरोच्छयफलां त्यज अन्यसुरसेवाम् ॥४४९॥. હે મોટા બનેવી ! હાથમાં મલયનું ચંદન લઈને મોઢેરાનગરમાં, લાંબા ભુજાદંડવાળા વીર ભગવાનની પૂજા કર અને તાડના ફળ જેવું ફળ આપનારી બીજા દેવની સેવા છોડી દે. भासल-भाविअ-भाउज्जा दीप्त-गृहीतक-भातृजायासु । . भामुंडी निस्सरणे, भाउअं आषाढगौरीउत्सवके ॥५६५ ॥ भासल-भास्वर-दीप्त-दीपेलु-चळकतुं । भासुंडी-बहार नीकQ-नीसरभाविअ-ग्रहण करेलु-फावेलु नीहरवू भाउज्जा-भाईनी जाया-स्त्री-भोजाई | भाउअ-आषाढ महिनामां गौरीनो खास प्रकारनो उत्सव. ઉદાહરણગાથા-- उत प्रेक्षस्व जारभाविअसंकेता मदनअग्निभासलिआ । भाउअमिषेण भवनात् भामुंडइ तव भाउज्जा ॥४५०|| Page #662 -------------------------------------------------------------------------- ________________ ષષ્ઠ વર્ગ ૩૨૫ એ ! તું જે, જાર તરફથી સંકેતને ગ્રહણ કરેલી અને કામની અગ્નિથી દીપ્ત થયેલી સળગેલી એવી તારી ભેજાઈ, અષાઢ મહિનામાં ચાલતા ગૌરીને ઉત્સવ જેવાને બહાને ઘરથી બહાર નીહરે છે–નીકળે છે. भायल-भासिअ-भाइल्ला जात्यतुरङ्ग-दत्त-हालिकेषु । भावइआ धार्मिकगेहिन्याम् , भिंगं च कृष्णे ॥५६६।। भायल--जातवान घोडो-उत्तम घोडे. भावइआ-धार्मिक स्त्री अथवा धर्मिष्ठ भासिअ-दोघेलु-आपेलु-दत्त - ___माणसनी स्त्री-भाविक श्री भाइल्ल-हळ चलावनार खेडुत-हालिक | भिंग-काळु-श्याम-मृग-भमरा-जेवू भाइर-भाइर-बीकण । सं० भी धातुने स्थाने प्रा. भा नो प्रयोग याय छ[८१४५३३] मा प्रा. 'भा' धातुने |८।२।१४५] स्त्र द्वारा 'इर प्रत्यय लगाडवाथी भा+इर-(भाइर) शब्द बने छे तेथी भाइर शब्दने अहाँ जणाबेल नथो. ઉદાહરણગાથાइन्द्रियभायलविवशः भावइआण निकटे भ्रम त्वं मा। भाइल्ल ! ताभिः भासिअशापः कथं भवसि पाप! भिगमुखः? ॥४५१॥ હે ખેડુત ! ઈદ્રિયરૂપ ઉત્તમ ઘેડાના દબાણને લીધે પરવશવિવશબનેલે તું ધર્મિષ્ઠ સ્ત્રીઓની અથવા ધર્મિષ્ઠ લેકની સ્ત્રીઓની આસપાસ ભમ્યા ન કર. જે તેઓ તને શાપ આપશે તે હે પાપી ! તું કાળા મેંવાળે થઈને કેમ કરીને રહીશ ? भिसिआ वृषी, भिसंतं अनर्थे, चीर्याम् भिंगारी । द्वारे भित्तरं, टङ्कछिन्ने भित्तिरूवं च ॥५६७॥ भिसिआ-ऋषिओने बेसबान आसन- | भित्तर-बारणु-तीतर-अन्दर वृषी-धर्मासन.. भित्तिरूव-टांकणाथी छेदायेल भिसंत-अनर्थ-हामि कारक थाय एवं भोषन्त-भय पमाडनार भिंगारी-चीरी-एक प्रकारनु नार्नु जीवधु--तमरुं __ellan हेशी नधेि छे. भिंगारी' शहने। 'मश४-५२७२'-अ Page #663 -------------------------------------------------------------------------- ________________ ३२६ દેશી શબ્દસંગ્રહ भिस्-भिसइ-भासते-भासे-छे-मा ALA अर्थ वाण भिस् धातु अभे व्याभा ८ । ४ । २०३] ila छे भाटे नव्या नथी. ઉદાહરણગાથા– भिंगारिसंकुलभित्तिरूवगुहभित्तरे वसताम् । भिसिआपरिग्रहाणां मुनीनां कुतः भिसंताई ? ॥४५२॥ તમરાંઓથી ભરેલી અને ટાંકણાથી દાયેલી ગુફાના બારણમાં રહેતા અને પરિગ્રહમાં માત્ર એક વૃષી-ધર્માસન-ને જ રાખતા એવા મુનિઓને ભય પમાડનાર-અનર્થો ક્યાંથી થાય ? ભય પમાડનાર શું डाय ? भूर्जे भुअं, क्षुधायां भुक्खा, कोले मुंड-भुंडीरा । भुत्तूणो भृत्ये, भुरुहुडिअ उद्धूलिते चैव ॥५६८॥ भुभ-भोजपत्र भुत्तूण-भोत्तूण-नोकर-मृत्य-चाकर-जोर्नु भुक्खा -भूख. भरण पोषण करवू पडे एवो नोकरअँड रभुदरं-डुव्वर भुरुहु डिम-खरडायेलु-उधूलित-धूळभुंडीर सुव्वर . वालु थयेल. ओत् संयोगे [८॥१.११६] सूत्र वडे 'मोत्तण' शब्द पण 'मृत्य' अर्थना जाणवो. भुम्-भुमइ-भमे छे [८:४।१६१] भुल्लू-भुलइ-भ्रष्ट थाय छे-भुली जाश छे [८।४।१७७] भुक्कू-मुक्कइ-भुंके छे-भसे छे-[८।४।९८] आ धातुओने धात्वादेशना प्रकरणमा नौधेला छे माटे अहीं नोध्या नथी. मी देशीशस । भुरुहुंडिअने पहले भुरुकुंडिअ शण् मता है. ઉદાહરણગાથા– धूलिभुरुहुंडिआ ये भुक्खाए भुअकृशाः च भुत्तूण ! । किं जातेः बहुभिः अपि भुंडीरेहिं च तैश्च भुंडीए ! ॥४५३॥ નેકર હે! જેઓ ધૂળથી ખરડાયેલા–મેલા–રહે છે અને ભૂખને લીધે ભેજપત્ર જેવા કૃશ-દુબળાપાતળા–રહે છે તેવાં જન્મેલાં ઘણાં બધાં મુંદરાં હોય તે પણ તેએવડે સુંદરીને શું લાભ ? · भूओ च यन्त्रवाहे, भूअण्णो कृष्टखलयते । भूमिपिसाओ ताले भयालुके भेड-भेज्ज-भेज्जलया ॥५६९॥ Page #664 -------------------------------------------------------------------------- ________________ भूभ - यंत्रने चलावनारो- यंत्रने वहन करनारो. ૫૪ વ P मेरुंड - चित्तो- दीपडो. भोभ-भाई. भोइअ - गामनो मुखी भूमिपिसाभ-ताडनुं झाड बीकण, भीरु मेड भेज्ज भेज्जलअ भूमण्ण- खेड्या पछी खळामां करवामां भावतो यज्ञ - भूयज्ञ. 'मेर' शब्द द्वारा 'मेट' शब्द बने छे [ ८ १/२५१ | ] भने तेनो अर्थ बीकण कायर - छे. उधाहरणुगाथा- भूमिपिसाप भूअं चटितम् अमेडं वधूः दृष्ट्वा । भूअण्णप्रेक्षणमिषात् अभेज्जला याति भेज्जा इव ॥४५४॥ તાડના ઝાડ ઉપર ચડેલા અને નિર્ભય એવા યત્ર ચલાવનારને જોઈને ખેડયા પછી ખળામાં કરવામાં આવતા યજ્ઞને જોવાને બહાને બીકણુની પેઠે નિર્ભય એવી વહૂ તેની તરફ જાય છે–તેને મળવા જાય છે. भेरुंडो द्वीपी, भोअ - भोइआ भाटि - ग्रामप्रवरेषु । अधिचा (का) रिशम्बले भोल्लयं, च भारुण्डके भोरुडओ | ५७० || ३२७ भोलय - निरंतर आपवामां आवतु भातुं. भोरुड भारंड पक्षी-जेने बे मों भोरुडअ ) होय छे पण पेट एक ज होय छे. उदाहरणुगाथा अनुतोर्थ कृतभोआ एकमुखीभूय भोल्लयं लात । भोइअभेरुंडा द्विमुखभोरुडयाण प्रेक्षस्व अपायम् ||४५५|| તે તીથૅ તીથે-દરેક તીમાં-ભાડુ એટલે તીને નિમિત્તે દાન આપતી આવે છે. એકમુખ થઈને નિરંતર આપવામાં આવતું ભાતુ લઇ લે. એ મે વાળા ભારડ પક્ષીમાને દીપડા જેવા ગામના મુખી તરફથી નુકસાન છે એ નૂએ. > ઞ, મા વગેરે આદિવાળા એકાક શબ્દો પુરા થયા હવે મ, મા વગેરે આદિવાળા અનેકાક શબ્દો छिन्नशिरः- बन्दि-भूषा - सखि - दौहित्रेषु भंडो च । भंडी शिरीषवृक्षः, अटवी, असती, गन्त्री च ॥ ५७१ ॥ Page #665 -------------------------------------------------------------------------- ________________ ૩૨૮ દેશી શબ્દસંગ્રેડ भंड-कपायेल माथावाळो, चारण, । भंडी-शिरीषनुं झाड, जंगल-मटवी, भाभूषण अथवा शणगार, मित्र भने भसती स्त्री अने गाडी-गाडं-एम चार दीकरीनुं संतान-दोहितर-एम पांच ! अर्थ छे. मर्थ छे. 'भंभल' शब्दः अप्रिय-जडेषु, भित्तं च द्वार-गेहेषु । श्वाने सुरामाने भुक्कणो च, आज्ञा-तरी-चेटिका भेली ॥५७२॥ भभले-भप्रिय-न गमे तेवू, भुकण-भुंक भुकै करनार-भसनार-कूतरो, जड-विह्वल-मूरख एम बे अर्थ छे. | दारू वगेरेनुं माप-एम बे अर्थ छे. भित्त-बारj, घर-बे अर्थ छे. मेली-आज्ञा-हुकम, होडी, दासो-त्रण ___अर्थ छे. वा देशीसा बेडा-डी-1 अर्थ भाटे मेलअ शहने नाधे छ આદિમાં મ થી લઈને મો સુધીના સર્વ શબ્દો પુરા થયા हवे आहिमा म, मा मि वगैरे साहिवासी शम्ही मंती विवाहगणके, मंठो शठे, पिधानिका मंडी । मंचो बन्धे, मग्गो पच्छा, मच्चं मले, मलो स्वेदे ॥५७३॥ मंती-विवाहनुं ज्योतिष जोनारो-गणक. । मंच-बंध-बांधवू मंठ-शठ-लुच्चो मग्ग-पछी-मग (मराठी) मंडी-ढांकणी मल-परसेवो Bहा२६गाथा- . मंडीह हन्मि शिरः यद् मुण्डयित्वा धर्मजातमलो । रे मंचयो(ग्य)ग्याम् अचिंत्वा मतिं पृच्छसि मग्गओ मंठ ! ॥४५६॥ રે લુચ્ચા–શઠ ! જે બંધને ચગ્ય છે તેને અથવા તેણીને પૂજીને પછી તુ વિવાહનું જોતિષ જેનાર જેશીને પૂછે છે? ઘામને–ગરમીનેલીધે પરસેવાવાળે થયેલ હું માથું મુંડાવીને પછી તેને ઢાંકણુ વડે માથા ઉપર હણીશ-મારીશ. १ प्राकृत-'भिन्भल'-८।२०५८। २ हिन्दी-भोंकना गुजराती-भसर्बु ३ बेडा (होडी) देश्य मेली तथा मेलभ । मच्च-मेल Page #666 -------------------------------------------------------------------------- ________________ પણ વગર ર૯ शृङ्गविहीने मट्टो, मट्ट-मराला य अलसे । मंखो अण्डे, मम्मी मल्लाणी मामा च माम्याम् ॥५७४॥ मह-शींगडा विनानु मंख- वृषण-अंडकोश. मट्ठ ] आळसु-शिथिल-ढीलो मेराल मल्लाणी । मामी मामा मामी मम्मी देशास २ सातवाहन छ है, 'मराल मेट स. 'मामी' श६ ५६ हेश्य प्राकृतना छे. पर्याय मतावानी शते-ते महान-तने मही' अथ सू२पे-विधेय३-मतावतो छ. उहाडरगाथारेहसि मराल! न गृहे मंखिल्लो मट्ठ-मट्टऋषभ इब । इति एष मम्मिमध्ये मामाहसितो हन्ति मल्लाणि ॥४५७॥ અંડકેશવાળા હે આળસુ ! તું આળસુ અને શીંગડાં વિનાના બળદની પેઠે ઘરમાં શોભતો નથી' એ પ્રમાણે મામીઓની વચ્ચે મામી વડે હસાચેલે એ મામીને હણે છે– મારે છે. मदिरायाम् मई मइमोहणी, सीमायाम् मज्ज-मेराओ । शैले मऊ, हठे मतल्लि-मिणाया ई अक्षमे महरो॥५७५॥ भइ-मदिरा मठ-पर्वत-मानी छावणी (2) मइमोहणी-मतिने मोह पमाडे - मूझवी मतल्लि-बलात्कार–हठ नाखे ते-मदिरा. मिणाय मज्जा मर्यादा-सीमा-माजा महर-म+हर. म-नहीं हर-हरनार-जे मेरा हरी न शके ते महर-असमर्थ. ઉદાહરણગાથા– मतल्लिमुक्तमज्जो मउमेराघोषदर्शितमिणाओ। पिबति मई गतिमहरो मुसली मइमोहणीकुटकहस्तः ॥४५८।। १ आचार्य सिद्धसेन दिवाकरे सन्मतिप्रकरणमां गा. बीजीमां ऊपर जणावेल भर्य माटे 'मलार' शब्द वापरेल छे. आचार्य हेमचन्द्र कहे छे के "हंसेषु तु मरालाः स्थुः"-(अभिधान. कां. ४ श्लो० ३९१ । मराल-हंस-हंसो धीरे धीरे चालता होबाथी मराल-मलार-शब्दनो 'भाळसु' अर्थ थवो संभवित छे. २ अहीं निर्देशेलो 'इ' पादपूर्ति माटे छे-"इ-जे-राः पादपुरणे-८।२।२१॥ Page #667 -------------------------------------------------------------------------- ________________ દેશોશબ્દસ ગ્રહ પરાણે મર્યાદાને મૂકી-છાડી દેનારા, પર્વતની મર્યાદામાં આવેલી મકરીએની જોકમાં પેાતાના હઠને-મલાકારને-દેખાડનારે, ચાલવામાં અસમ અને હાથમાં મદિરાના ઘડાવાળા એવા મુસલી-બલરામમદિરાન પીએ છે. 33 मडिआ समाहतायाम्, मउअं दीने, पितृगृहे महणं । मरुलो भूते, मइअं च मत्सिते, मण्डलो श्वाने ॥५७६ ॥ मडिआ - मृतिका - मडा जेवी सारी रीते पामेली - हणायेली. भाघात मठभ-हीन- शंक- क्षीण-मऊ महण - पितानुं घर - पियर उद्वाहशुजाथा— काममरुलमडिआ सा मउआ महणम्मि वसति महअसखी । त्वम् मण्डल इव कुत्र अपि भ्रमसि, जानासि न वेदनां तस्याः ॥ ४५९॥ मरुल -- - भूत-पिशाच वगेरे मइअ - धिक्कारपात्र - मस्ति मंडले - कूतरो જેણીની સખીઓ ધિક્કારપાત્ર ખનેલી છે અથવા સખી દ્વારા જેણી ધિક્કારપાત્ર બનેલ છે એવી તેણી ક્ષીણ થયેલી અને કામરૂપ પિશાચ દ્વારા વિશેષ સ્થાઘાત પામેલી પેાતાના પિયરમાં વસે છે અને તું કૂતરાની પેઠે કયાંય ગમે ત્યાં પણ ભમ્યા કરે છે, તુ તેણીની વેદનાને જાણતા નથી. मडअ-मयडा उपवने, चण्डिलके मज्झओ चैव । शिरोमालायाम् मआई, मउली च हृदयरसोच्छलने ॥५७७ ॥ मडभ - आराम - बाग-बगीचा, मयड मज्झअ-हजाम - नावी. आई - माथा उपरनी माळा-माथानी माळा. मउली - हृदयमां रहैला रसनुं - द्रवरूप प्रवाहीनुं -ऊछळवं-मोळ भववी उबका आववा. १ ‘“मण्डली च रथ्यामृगो देश्याम् क्षीर० अमर० । मंडली - कूतरो । " मण्डलः कपिलः ग्राममृगः” - अभिधान० कां०४ श्लो०३४५ टीका तथा अनेका० सं० कां ०३ श्लो० ० ६६८ | मंडल- कूतरो. Page #668 -------------------------------------------------------------------------- ________________ 339 વ8 વર્ગ BIPाथा-- मज्झय ! मत्स्यकगन्धिक ! भवति मउली त्वां पश्यताम् । काङ्कसि सुगन्धिममाई मडयस्थितां तां कथम् मयडपालीम् ? ॥४६०।। માછલાં જેવી ગંધવાળા-દુધવાળા-હે હજામ ! તને જેનારાઓને મેળ આવે–તને જોનારાને ઉબકા આવે એવું થઈ જાય છે તે પછી તું, સુગંધી શિરોમાલાને ધારણ કરતી, બગીચામાં બેઠેલી–રહેલી–એવી બગીચાની રખેવાળી કરનારીને-માલણને-કેવી રીતે ઈરછે છે–ચાહે છે ? मंजीरं हिजीरे, वल्लिविशेषे मयाली च । जारे महालो, मंजुआ च तुलस्याम्, मंतुआ लज्जा ॥५७८॥ मंजोर-सांकलु-पगमां पहेरवान साकळु- महाल-जार पुरुष-व्यभिचारी पुरुष-यार झांझर, अंजुआ-तुलसी मयाली-ऊंघ आणनारी वेल. मंतुआ-लाज-शरम બીજા સંગ્રહકારે તુલસી અર્થવાળા મંગુચા શબ્દને બદલે मंजिआ श५४ मतावे छे. ઉદાહરણગાથા तदा मयालिगहने मंजुअदलचुण्टिकाम् रमसे स्नुषाम् । विरचयसि मंतु इदानीम् महाल ! मंजीरक्षिप्तः कस्मात् ? ॥४६१॥ ઊંઘ આણનારી લતાના વનમાં તુલસીનાં પાંદડાંને-તુલસીદલને ચૂંટનારી પુત્રવધૂને તું ત્યારે તે રમાડે છે અને આજે હવે હે જારપુરુષ! તેણુંના ઝાંઝરના અવાજથી વિક્ષિપ્ત થયેલે તું શા માટે શરમ બતાવે छ-शरमाय छे ? करभे महंगो, मंडिल्लो पूपे, लघुनि मडहं च मउडी मुक्कुंडी मुरुमुण्डो मोडो च जूटे ॥५७९॥ मेहंग-महाअंगवा-मोटा अंगवाळो । मउडी )-मुकुट-मुकुटी-मुकुटिकामहांग-ऊंट मुक्कुंडी मोड मुकुट-शणगारेल मुरुमुंड . (वाळनो जुडो-मोडियो मंडिल्लै-पुडलो-मडल जेवो गोळ मोड । . आकारवाळो पुडलो. मडह-ना--लघु Page #669 -------------------------------------------------------------------------- ________________ मगुस मुग्गस ૩૩૨ દેશીશબ્દસંગ્રહ ઉદાહરણગાથા– तस्याः सुमुक्कुंडीए मुरुमुंडं दृष्ट्वा किं सुमोडकृते । मंडिलमत्त ! मृद्नासि मडहं निजकुमउडिं महंगोह ! ॥४६२॥ પુડલામાં મસ્ત બનેલા ! વાળના સારા જૂડાવાળી તેણીના વાળના જૂડાને જોઈને હું ઊંટની પેઠે લાંબા હોઠવાળા ! તું તારી નાનીઠીંગણું-અને પિતાના ખરાબ જૂડાવાળી સ્ત્રીને, સારા વાળના જડા માટે શું કામ-શા માટે કરે છે–હેરાન કરે છે ? मज्जोक्कं अभिनवे, मंगुस-मुग्गुसु-मुग्गसा नकुले । . मंगल-मसिणा सम-रम्मा, आघाटे मउर-मउरंदा ॥५८०॥ मज्जोक-नबु-ताजु-अभिनव मंगल-सरखु मसिण-रम्य-सुंदर-सुवालु मुग्गुसु नोळियो. मटर ) मठरंद । अघेडानुं झाड उहाहरगाथा-- मंगुसं उत अल्पमंगलमुग्गुसुमुग्गसियुगम् मसिणपुच्छम् । मउरंदवने मज्जोक्कमउरकण्टकनखम् हनन्तम् अहिम् ।४६३॥ અઘાડાના વનમાં સપને હણતા અને તાજા-નવા-ઊગેલા અવાડાના કાંટાની જેવા નખવાળા, સુંદર પૂંછડાવાળા તથા પરસ્પર ઘેડા સરખામળતા આવતા-નોળિયા અને નેળિયણના જોડાવાળા એવા નેળિયાને . मंतेल्ली-मयणसलाया सारिकायाम् , मल्हणं लीला । मंधाय - महायत्ता आढये , पङ्के महेड्डो च ॥५८१॥ मंतेली -रारिका-पेना- । मंधाय । आढय-धनसंपन्न-मांधाता मयण लाया । मदनशलाका-कानदेवनी | महायत्त __सळो । महेड्ड-गारो-पंक. अं० मड मल्हण-लीला करवी-महालवू-मालवू । पोतानु गु ४२ना२ ४३शजियान अथवाणे। 'मक्कड' A 'म' श५६ द्वारा साधी शय छ तथा मुरज-ढास-माणे मद्दल श५६ १ "उष्ट्रे क्रमेलक-मय-महाङ्गः-अमर०तथा अभिधान० । २ मंडल एटले गोळ गोळ आकार. पूडलो गोळ गोळ ज होय छे Page #670 -------------------------------------------------------------------------- ________________ ષષ્ઠ વગે मर्दल श६ वा ७.नी श छ मे2 मे शमहीने ही बताया नथी. આ ધાતુઓને વ્યાકરણમાં બતાવેલ છે. मल-मलइ,-मृद्राति-मन ४२ छ-भसणे छ मढ-मढइ,- , . [८.४।१२६] मड्ड-मड्डइ- , । मह-महइ - महति- छे छे. [८१४:१८२] GE२एमाथा-- आयति महायत्ते महंती नवमहेडुरुहनयना । पाठयति मंधायवधूः मयणसलायाप्रिये अत्र मतेल्लि ॥४६४।। જેને સારિકા-મેના-પ્રિય છે એ એ ધનસંપન્ન પ્રિય જ્યારે આવે છે ત્યારે મહાલતી-લીલા કરતી–તથા તાજા કમલની જેવાં નયનેવાળી ધનાઢયે પુરુષની વહૂ અહીં સારિકાને-મેનાને ભણાવે છે. गर्ने मरट्ट – मडहर -मडप्फरा , मलहरो तुमुले । - महिसंदो शिग्रुतरी, महासदा शिवायां च ॥५८२॥ मरट्ट .. महिसंद-सरगवान वृक्ष-मही-पृथ्वीमडहर गर्व-अहंकार-मरड. उपर-स्यन्द-झरतु-टपकतु-वृक्ष. महास द्दा-शियालणी-मोटा अवाजवाळीमलहर---तुमुल–भारे युद्ध के लडाई । महाशब्दा अथवा कोलाहलभर्यो शब्द ઉદાહરણગાથા महिष ! महिसंदमर्दनमडहरिअ ! मडफरा मलहरेसु । हस्तिमरघरहे भवसि महासद्दभोजनं सिंहे ॥४६५॥ . તુમુલેમાં–યુદ્ધોમાં અથવા કલાહોમાં ગર્વથી સરગવાના વૃક્ષનું મર્દન કરવાને લીધે ગર્વવાળા થયેલા હે પાડા ! હાથીના ગર્વને દળી નાખનારા ઘટ જેવા સિંહની પાસે તું શિયાળણી જેવું मेसिन छ।. मध्ये मज्झआरं , महाविलं खे, महाणडो गिरिशे । मइहर- मलंपिा गामणि-गर्विषु, तरुणे महालक्खो ॥५८३॥ मडप्फर ) Page #671 -------------------------------------------------------------------------- ________________ 33४ દેશી શબ્દસંગ્રહ मज्झआर-मध्ये-बच्चे-मजियार मइहर-मतिगृह-गामनो मुखी-मतिमहाबिल-भाकाश-मोटें बिल --- काj ___ गृह-बुद्धिनुं घर-चतुर महाणढ-महादेड-मोटु तांडव नृत्य मलंपिअ-अभिमानी-अहंकारबाळो. करनार-मोटो नट-महानट महालक्ख-तरुण-जुवान-मोटा ___ लक्ष्यवाळो-महालक्ष्य બીજા સંગ્રેહકાર મરૂર ને બદલે દર શબ્દ નેધે છે. ઉદાહરણગાથા– दत्ता महाबिलचरीसमा प्रिया तव महाणडप्रियया । मइहर ! मलैंपिओ ततः भ्रम महालक्खमज्झआरम्मि ॥४६६ । હે ગામના મુખી-મેહર ! મહાદેવની પત્ની પાર્વતીએ આકાશમાં ચાલનારી–વિદ્યાધરી–સમાન પ્રિયા–પત્ની તને દીધેલી છે-આપેલી છે–તેથી તું હવે ભારે ગર્વવાળ બનીને જુવાનિયાઓની વચ્ચે ભમ્યા કર. नलिन्याम् महावल्लो , मडवोज्झा जम्पानयाने । मत्ते मत्तबालो , तथा महुमुह-मासिआ पिशुने॥५८४॥ महाबल्ली-कमळनो वेल-नलिनी मत्तबाल-मत्त-छकेलो-मदमस्त-मतमडयोऽझा-डाळी-शिविका-जपान वाळो नामनु यान-वाहन-जेमां महुमुह चाडी खानारो-पिशुमसूतां सूतां पण जई शकाय मासिम खुशामत खोर-मुखमा मधवाळो-पृष्टमांस खानारो (चाडीमो-मांसिक ઉદાહરણગાથા – रे मत्तबाल ! महुमुह मडबोज्झाजोग्ग ! तव अपि वियोगे। ताम्यति महावल्लोशयने अमासिआ खलु सा बाला ॥४६७॥ રે મતવાળા, રે ચાડિયા ! તું ડોળી વડે લઈ જવા ગ્ય છે છતાં ય તારા વિયેગને લીધે ખુશમિત નહીં કરનારી–ચાડી નહી ખાનારી તે કુમારી કમલિનીના શયનમાં પણ ખરેખર તમતમે છે. कुसुमरजसि मयरंदो , मम्मणिआ नीलमक्षिकायां च । मत्तालंबो तथा मत्तवारणे , महयरो निकुञ्जपतिः ॥५८५॥ मयरंद-फूलोनी रज-कुसुमरज. मत्तालंब-झरुखो-गोखमम्मणिभा-नीली माखी. महयर-गह्वरनो पति कोतरोनो मालिक. १ 'वर्बणा मक्षिका नीला' अमर० कां० २ सिंहादिवर्ग शे० ६२ सं० वर्वणा-बर्वणिका प्रा० वव्वणिआ देश्य- मम्मणि Page #672 -------------------------------------------------------------------------- ________________ ષષ્ઠ વગ ૩૩૫ २ 'मकरन्द' शहना अथ सोना २स' छ ततो सत मकरन्द शा मावी श? छे अर्थात् स. मकरन्द भने प्रा० मकरंद अथवा मयरंद से गन्न समान शह। छ ઉદાહરણગાથા– कमलमयरंदगौरी मत्तालम्बे इमाम् न यदि रमसे। मम्मणिआआकुलअरण्ये महयरभृत्य इव तस्मात् वरं भ्रमितुम् ॥४६८॥ જે તું કમળની કુસુમરજ જેવી આ ગૌરીને મહેલના ઝરુખા ઉપર બેસીને રમાડતો નથી તે કોતરોના માલિકના નેકરની પેઠે તારે નીલી માખીઓથી ઠાંસીઠાંસ ભરેલા અરણમાં ભમવું-રખડવું ઠીક છે. मझतिरं च मध्यदिने, मग्गणिरो च अनुगन्तरि । मलवट्टी तरुण्याम् , महिसक्कं महिसिणिवहम्मि ॥५८६।। मज्झतिअ-दिवसनो वचलो भाग मलवट्टी-तरुणी स्त्री-मळनी वाट जेवी--मध्याह्न-पोर मळमां-मेलामां-रहेनारी मणिर-पाछळ पाछळ चालनारो महिसक्क--भेशोनुं टोलु-भेशोनो समूद. अनुगामी (मग्ग-पाछळ, अण्णिर-चालनारो) GS२माथा-- मलपट्टिसम क्रीडतः मम तिमम्मि वोलीणे । ओ व्रजति महिसक्कं अस्य मग्गणिरो भव गोप! ॥४६९॥ બપોર વીતી ગયા પછી તરૂણીઓની સાથે ક્રીડા કરતા એવા તારું ભેંશોનું ટોળું—એ જે–ચાલ્યું જાય છે તે હું ગેપ ! તેની પાછળ જનારે થા. भाण्डे महत्थारं , मज्झिमगंडं च उदरे । महुरालिअं परिचिते , रजस्व लायाम् मयलबुत्ती ॥५८७॥ महत्यार-भांड-महास्थाल-मोटी थाळी. महुरालिअ-मधुरालिक-परिचित-नाता मज्झिमगंड-उदर-पेट-वचलो फोडको. वाळो 'मयलबुत्तो-रजस्वला स्त्री-मेलनी वाट मेलनी पुतळी-विशेष मलिन जुओ-'बुत्ती' गा० ५५६ तथा मलवडी गा० ५८ Page #673 -------------------------------------------------------------------------- ________________ 38 દેશી શબ્દસંગ્રહ शार सातवाहन 'महत्थार' सपने मोन' मथन। नांधे छ. मयगल' शहने 'मदकल' शण्ड द्वारा तथा' मयधुत्त' पहने 'मृगधून' श६ १२ पाना छे. मयगल-हाथी. शुभ [८१.१८२] भने 'मयधुत्त'-शियाण Bाणगाथा-- उत महत्थारसदृशमज्झिमगंडं प्रलोक्य भुजङ्गम् । वेश्या शम्भलिमहुरालि आपन रमयति मयलबुत्तिमिषात् ॥४७०। मुसा, वेश्या, मारा -पास २वा-मोटा पेटवा सुगनेગણિકાના ભારને જોઈને કુટણીને તે પરિચિત હોવા છતાં પણ પોતે રજસ્વલા છે એવા બહાનાથી–એવું બહાનું બતાવીને તેને રમાડતી નથી-તેની સાથે રતિક્રીડા કરતી નથી. मंगलसज्झं तथा बीजवापशेषे क्षेत्र । मणिरइआ काच्याम् , कन्दर्पे मयणिवास-मित्तलया ॥५८८॥ मंगल सज्झ-बीज वाववान जेमां बाकी ! मयणिवास ] कामदेव -- मदनो निवास. छे एवं खेतर. मित्तलय मणिरइआ-कंदोरो-कांची ઉદાહરણગાથા— मङ्गलसज्झे गलिता मणिरइआ तव पांसुलि ! शोभते । . मित्तलप्रियानुहारिणि ! किर मौर्वी मर्याणवासघनुषः ॥ ४७१ ॥ કામદેવની પ્રિયા-રતિના અણસારવાળી અથવા કામદેવની પ્રિયાને અનુસરનારી એવી હે પાંસુલિ ! –સ્વચછન્દચારિણી સ્ત્રી ! જેમાં બીજ વાવવાનું બાકી છે એવા ખેતરમાં પડેલો તારે કંદોરો ખરેખર, કામદેવના ધનુષની દોરી ન હોય એ શોભે છે. घूके महासउणो , महालवक्खो च श्राद्धपक्षे । मक्कडवंधं ग्रीवाविभूषणे शङ्खलारूपे ॥५८९॥ महासउण-घूवड-मोटु पक्षी. ___ मक्कडबंध-डोक- सांकळी जेवु घरेणुमहालवक्ख-श्राद्धनो पक्ष-श्राद्ध करवानुं 1. बन्ने बाजु-जमणी अने डाबी बाजु - पखवाडियु पहेराय एबु डोकनु घरेणु महमह-महमहई-गध मधमधे छे-गाय छे. मा महमह धात વ્યાકરણમાં જણાવેલ છે તેથી અહીં કહ્યો નથી. [૮૪૭૮] Page #674 -------------------------------------------------------------------------- ________________ ષષ્ઠ વન ૩૩૭ ઉદાહરણગાથા-- સરપ(શરવા, સરવા, વેળ, સ્થળ) માણવો, માવશે ત્રાક્ષ: તથા ચ | नवमक्कडबंधेण च मोदन्ते उत्पलाक्ष्यः ॥ ४७२ ॥ શરદ ઋતુ વડે કે તળાવ વડે કે મુંજના ઘાસ વડે કે પિતાના અવાજ વડે ઘૂવડ ખુશ થાય છે, શ્રાદ્ધ પક્ષ આવવાને લીધે બ્રાહ્મણે ખુશ થાય છે. અને સાંકળી જેવા બન્ને બાજુ પહેરાય એવા નવા ડેકના ઘરેણા વડે કમલ જેવી આંખવાળી સ્ત્રીઓ ખુશ થાય છે. मणिणायहरं जलधिः , माला ज्योत्स्नायाम् , रोमशे माई । माहं च कुन्दकुसुमे , मायंदो आने , माडिअं गेहे ॥५९०॥ मणिणायहर-समुद्र 'माह-कुंदन फूल-मोगरानुं फूल-माघ મારા–ોના-ચંat __ महिनानु फूल. મા–રોમા–ઘેટો માચઢ-માવો-માર माडिअ-घर-माढ मेडी નિષેધ અર્થને “મારું શબ્દ તથા સખીના સંબંધનરૂપ “મfમ’ શબ્દ વ્યાકરણમાં કહેલા છે તેથી અહી કહ્યા નથી. (જુઓ, ૮ર૧૯૧ તથા ૮૫૨૧૯૫] બખ્તર વાચક “મહા શબ્દને સંસ્કૃત “મા” શબ્દ દ્વારા સાધવાને છે. “મારી કરછ (હૈમ-અભિ૦ મત્યકાંડ, શ્લો૦ ૭૬ ૬-સં૦) મારીબખ્તર ઉદાહરણગાથા– गुणमणिणायहर ! चौलुक्य ! तव मायंदकुञ्जमाडिअप । જાતિ પુરમા જાગરા મામાાધવસ્થા છે ક૭રે ગુણના સમુદ્ર એવા હે ચૌલુક્ય રાજા સિદ્ધરાજ ! આંબાના કુંજ રૂપ ઘર ઉપર બેઠેલી તથા રોમાંચ થવાને લીધે ઘેટા જેવી જાડી જણાતી ખેચરીએ તારા કુંદના ફૂલની જેવા અને ચંદ્રિકા ની જેવા ધવલ જશનાં ગીત ગાય છે. सितपटप्रजितायाम् मायंदी , आमलक्याम् माइंदा । मृदुके माइलि - माइच्छा , माभाई अभयदाने ।।५९१॥ ૨૨ Page #675 -------------------------------------------------------------------------- ________________ 33८ દેશી શબ્દત ગ્રહ मायंदी-प्रवजित थयेलो धोळां कपडां । माइलि । मृदु-नरम अथवा ढील पहेरनारी परिवाजिका-तापसी. | माउन्छ । माभाई-अभयदान-'न बोओ' एम माइंदा-आमळी- आमळांनुं झाड कहेवु. ___ 'माभाई' सहनी नलना अथवा 'माभीसिअ' भेटले અભયદાન–ડરો નહીં એમ કહેવું એવા અર્થવાળા મામીણ શબ્દને પણ અહીં સમજી લેવો मृदु शयन माउक्क श४ व्यामा साधेस छे. [८।२।२] ઉદાહરણગાથા– किं माइंदवतेन कुरुष्व मरणभयमाइलिमनसाम् । माभाई माउच्छो ! इति मायदी उपदिशति ॥ ४७४ ॥ ઢીલા માણસ ! જેએ મરણના ભયને લીધે ઢીલા મનવાળા છેમરણના ભયથી ઢીલા થઈ ગયા છે તેમને આંબળાનું વ્રત લેવાથી શે કાયદે (એમ સમજીને) ધળાં કપડાંવાળી પરિવાજિકા તવા ઢીલા માણસને અભયદાનના વ્રતને ઉપદેશ કરે છે. मालूरो च कपित्थे, माहिलो महिषीपाले । श्मश्रुणि मासुरी, माणिअं अनुभूते, माहुरं शाके ॥५९२॥ मालूर --- कोठानु झाड अथवा कोठार्नु । मासुरी --- डाढोमुंक फळ. माणिअ-माणवु-अनुभववु-मानित. माहिल-अशोनो पाळनार माहुर-विशेष प्रकारनु शाक, मधुर शाक अथवा मथुरामां थतुं कोई शाक ઉદાહરણગાથા— किं स्वपिषि सुरतसमये माणिअमालूर-माहुरयभोज्यः । तस्मात् माहिल ! तव मुखे किम् उद्गता मासुरी एषा ? ॥४७५॥ કઠા અને માઠુર નામના શાક રૂપ ભેજ્ય પદાર્થોને જેણે માણેલાં છે–અનુભવેલાં છે એ તું સુરતને સમયે-રતિકીડાને સમયે-કેમ સૂએ છે- ઘ છે! ઊંઘે છે તેથી એમ પુછવાનું મન થાય છે કે હે ભેંસને પાળનારા ! શું તારા મોં ઉપર આ દાઢીમૂછ ઊગેલ છે ? अम्बायां मादलिया, शिशिरसमीरे माहिवाओ च। . माअलिआ मातृष्वसरि , मारिलग्गा च कुत्सितिका ॥५९३॥ Page #676 -------------------------------------------------------------------------- ________________ ષક વગ' 336 मादलिभा-मंबा-माता-जमनी. । मालिश्रा-माशी-मानी बहेन. . माहिवाअ-शिशिर समयनो टाढो वा- मारिलग्गा-कुत्सिता-निंदनीय-न गमे माघ महिनानो वा-माघी वा तेवी-जेणी ऊपर 'मारिनु निशान छे एवी-डाकण ઉદાહરણગાથા– सुंदर ! अमारिलग्गा तव कृते मदनअग्निज्वलिता सा। मादलियामाअलिया खेदकरी ज्वलति माहिवाए अपि ॥४७६॥ હે સુંદર ! કામના અગ્નિ વડે સળગેલી, તારા માટે ખેદ કરનારી અને અનિંદનવ એવી માતાની માશી શિયાળાના–માહ મહિનાનાકડકડતી ઠંડા પવનમાં પણ બન્યા કરે છે. .. मालाकुंकुम - माहारयगा वरघुसूण - वस्त्रेषु । मिरिया कुटी , धनगणे मिहिआ, ज्येष्ठे मित्तिवओ ॥५९४॥ मालाकुंकुम-उत्तम कुंकुम- उत्तम चंदन | मिरिआ–कोटडी-ओरडी. माहारयण-वस्त्र-कपडु मिहिआ-मेघनो समूह-पाणी भरेलां ___वादळांनो जथ्थो. मित्तिवअ-ज्येष्ठ-जेठ-वडोल. मी शासबारे। माहारयण शहने। अथ विशेष प्रार्नु १स्त्र'-'मास वस्त्र' नधि छे. हामाया-- मालाकुंकुम-माहारयणेहिं भूषिता अपि कुलस्नुषा । मिहिआच्यवमिरिआइ लीयते मित्तिवअदर्शनसलज्जा ॥४७७॥. ઉત્તમ ચંદન અને વસ્ત્રો વડે ભૂષિત થયેલી પણ કુલપુત્રવધૂ પિતાના જેઠનાં દર્શન થઈ જશે એવી શરમને લીધે જેમાં વરસાદનું પાણી ચૂએ છે એવી કેટલીમાં ભરાઈ રહેલ છે. समकाले मी, गृहवलये मुब्भो, मृग्यां मुण्डा च । मुंडी णीरङ्गी, चुम्बने मुद्दी, मुणी अगस्तिद्रुमे ॥५९५॥ मीम-समकाळे-एक साथे . मुंडी- बुरखो-लाज काढवानु मोने ढांकतुं मुब्भ-मोभ-घरना छापरा नीचेनु । कपडु-नोरंगी. ____ आधारभूत गोळ लांबु लाकडे मुद्दो--चुंबन मुंडा-हरणो-मृगो मुणि--अगथियार्नु झाड -अगस्ति मुनिना नामे प्रसिद्ध अगथियानु वृक्ष Page #677 -------------------------------------------------------------------------- ________________ ૩૪૦ દેશીશબ્દસંગ્રહ મિ અર્થને “મીસાલિએ' શબ્દ “મિશ્ર' શબ્દ દ્વારા વ્યાકરણમાં સાધી બતાવેલ છે. [દ્રારા૧૭૦]. એક બીજે કુલ શબ્દ “અલંબુષા' અર્થને પણ સૂચક છે. અલંબુષા એટલે ગડેરી-શેરડીની કાતળી. એ છોલેલી હોવાને લીધે મુંડિતમુંડ-જેવી હોવાથી સારશ્યને લીધે અલંબુષા-ગંડેરી–ને પણ કહેવામાં આવે છે એટલે કુકી શબ્દ લક્ષણાની અપેક્ષાએ “અલબુષા” અર્થને સૂચક છે. ઉદાહરણગાથા– मुण्डाअक्ष्या समुण्डीइ मुणिवने प्रस्थितायाः फुल्लकृते । मुद्दीलुब्धः मी मुभआनयनमिषतः युवा चलति ॥ ४७८ ॥ હરણ જેવી આંખવાળી અને બુરખાવાળી તથા ફૂલેને લેવા સારુ અગથિયાના વનમાં પ્રસ્થાન કરી ગયેલી યુવતિના ચુંબનમાં લુબ્ધ થયેલ યુવાન મેલ લાવવાનું બહાનું કરીને તેની પાછળ તે ગઈ કે તરતજ એકકાળે ચાલવા મંડે છે. - मुहलं मुखे , मुअंगी कीटिका, हिक्कायां मुढिक्का । मुसहं मनआकुलता, मुहिअं एक्मेवकरणम् ॥५९६॥ મુદ––ગુણ-દું-મુવતું | મુઠ્ઠ--મનની માગુ સુગંળી--જીતી–મૃત્યુ વનવાઢી | મુહ--qમ ગ કરવું मुट्ठिक्का--हेडको બીજા દેશીસંગ્રહકારે “મુદ્રિ” શબ્દને બદલે શબ્દ બતાવે છે. ઉદાહરણગાથા – विरहमुसहम्मि जाते दशति मुअंगी इव पद्ममुहलं ताम् । दक्षिणपवनः मुहि ज्वरमध्ये एषा मुहिक्का ।। ४७२ ॥ કમળ જેવા મુખવાળી તેણીને વિરહને લીધે મનની આકુલતા, કીડાની પેઠે હસે છે-ડંખે છે–કરડે છે અને દક્ષિણને વાયુ પણ એમ જ કરે છે. એક તે વિરહની વ્યાકુળતા અને તેમાં દક્ષિણને વાયુ-આ પરિસ્થિતિનું નામ તાવની વચ્ચે બહેકી” એમ કહેવાય मुक्कयं अन्यवधूविवाहे , मुरियं च त्रुटिते । मुरई असत्याम् , मुलासिओ स्फुलिङ्गे, मुआइणी डोम्बी ॥५९७॥ Page #678 -------------------------------------------------------------------------- ________________ ષક વર્ગ ૩૪૧ मुक्कय--परणवा माटे जे कन्या तैयार | मुरई--असती स्त्री - थयेल छे ते सिवायनी मुलासिम--अग्निनो. तणखो-स्फुलिंग, बोजी निमंत्रित वहुभोनो विवाह देखो-गा. ५१५ मुरिभ---तुटेलु-मोरेलु -मोराई गयेखें मुभाइणी-मुडदा खानारी-मृतादिनी डोंबडी-चंडालण. मुण-मुणइ-आणे छे. मुर्-मुरइ-हसवा साये खोले छे. आ बन्ने धातुओ व्याकरणमा बतावेला छे तेथी भही जणावेला नथी. [८-४-५] तथा [८-१-११४] ઉદાહરણગાથા अमुरिअतेजोमुलासिअ ! जयश्रीवीवाह ! मुक्कया तव । मुरई इव भ्रमति कीर्तिमुआइणी किं न पल्लिदेशे अपि ? ॥४८०॥ જેને તેજને તણખો મુરઝાયો નથી–ખંડિત થયે નથી એવા તથા શ્રી સાથે વિવાહ કરનારા હે જા ! તારું “મુદ્દેય છે એટલે વિવાહ માટે તૈયાર થયેલી વધૂ સિવાય નિયંત્રિત એવી બીજી વહુઓને તારી સાથે વિવાહ છે એથી જ તે અસતી સ્ત્રી જેવી તારી કીર્તિરૂપ ડોંબડી શું પવિલદેશમાં–નાની નાની પહેલીઓમાં–ગામડાંમાં પણ નથી समती ? मुग्घुरुडो मुक्कुरुडो राशौ , मुहत्थडी च मुखपतने । मुरुमुरिअं रणरणके , भ्र: मुहरोमराई च ॥५९८॥ मुग्धुरुड । ढगलो-राशि । मुरुमुारेम-कामनी उत्तेजना-रणरणकमुक्कुरुड ) उत्कंठा. मुहत्थडी-मोढा भर पडवू-मों भर पडवू | मुहरोमराई-भवां. मुसुभू-मुसुमुरह-भांगी नाखे छे.-आ धातु व्याकरणमा बतावेलो छे माटे अहीं कह्यो न थी. [८।४।१०६] २६॥थासा सुमुहरोमराई तव विरहे पाप ! दोषमुग्घुरुड । गुणमुक्कुरुडा घनमुरुमुरिएण मुहत्थर्डि प्राप्ता ॥ ४८१ ॥ હે પાપી ! હે દોષોના સમૂહવાળા ! જેનાં ભવાં સારાં છે એવી ગુણના સમૂહવાળી તે તારા વિરહને લીધે ઘણું ઉત્તેજના થવાથી મેંભર ५डी गई. Page #679 -------------------------------------------------------------------------- ________________ ૩૪૨ દેશીશબ્દસંગ્રહ मूसा - मूसाआई लघुकद्वारे , मूसरी भग्ने । पीने मूसलो , तथा मूअल्लो मूअलो मूके ॥५९९॥ मुसा । नानु बारणु-नानी बारी अथवा | मूसल-जाडो-फूली गयेलो-उपचितमूसा खडकी . पोन-पुष्ट-मुसल जेवो मूसरी-भांगी गयेल-मग्न मूअल्लो मूगो-बोली न शके एवो-मूक मूअल मुंगलो मूर-मूरइ-मांगी जय छ-भाराय छे.- पातु व्या४२मां हेर छ माटे अडीयो नथी. [८१४।१०६] ઉદાહરણગાથાमूअल ! न अस्ति भूसाअसंचरिः येन मूसरी मूसा। मूअल्लिअनुपूरा अपि खलु कथं सा मूसलस्तनी अभिसरतु ? ॥ ४८२॥ | હે મૂંગા ! નાના બારણામાં થઈને સંચાર કરી શકાય તેમ નથી, કારણ કે, નાનું બારણું ભાંગી ગયેલ છે, તે જેણીનાં ઝાંઝર મૂંગાં છેઅવાજ કરતાં નથી એવી પણ તે પુષ્ટ સ્તનવાળી કેવી રીતે અભિસાર ४३१ वी शते महार ? - मेंठी मेंढी , मेली च संहतिः , वणिकसहायके मेढो । हस्तिपके मेंढो, मेअर-मेअज्जा असहन-धान्येषु ॥६००॥ मेंठी । घेटी मेंठ-महावत-मावत-हाथीने हंकारनार मेंढी । मेली मेळो-संहति-समूह-टोलु मेअर-सहन नहीं करी शकनारो. मेढ-वाणियाने सहाय करनार-वाणोतर | मेअज्ज-धान्य-धान ने ही वस। मेंढी श६ अर्थ qा सा भूट। છે તે પણ પર્યાયરૂપે મુકેલા તે શબ્દને દેશ્ય તરીકે સમજવાને છે. ઉદાહરણગાથા– मेअज्जहद्वारे मेंठेण कुञ्जराधिरूढेण । मेंठीए हतायाम् , मेअरमेढाण भवन्ति मेलीओ ।। ४८३ ॥ હાથી ઉપર ચડેલા માવતે ધાનના હાટના-દુકાનના-આરણુ પાસે ઘેટીને હણી નાખતાં અસહનશીલ એવા મેઢાની-વાણિયાને સહાય કરનાર વાતરેની–ટેળીઓ ભેગી થાય છે. मेडंभो मृगतन्तुः , मेहच्छीरं च नीरे । मोचं च अर्धजवायाम् , मोग्गरो चैव मुकुले ॥६०१॥ Page #680 -------------------------------------------------------------------------- ________________ ષષ્ઠ વર ३४३ मेडं भ-मृगतंतु-मृगने पकडवानी जाळनो । मोच- अडधी जांघ सुधी पहेरी शकाय तु-तोतणो. एवं मोजु. मेहच्छोर-मीर-मेघन पाणी-मेघक्षीर. | मोग्गर-कळी-मुकुल-मोगरो. मेल्लू-मेल्लइ-मे छ-भू छ.-सा धातुने व्या४२ मा ४ छे भाट सही हो नथी. [८१४८१] ઉદાહરણગાથાमेडंभस्खल्यमाना मेहच्छीरं अपि कथम् अपि अपिबन्तः । भृतमोग्गरियमुखाः तव रिपवः गतमोचया वने यान्ति ॥४८४।। પથરાયેલી જાળના તાંતણાને લીધે પડતા-આખડતા-ખલન પામતા, કેમે કરીને પાણીને પણ નહીં પીતા તથા જેમનાં મેઢા માં કળીઓ ભરેલી છે એવા અને અડધી જાંઘ સુધીના મોજાં જેમની પાસેથી ચાલ્યાં ગયાં છે એવા તારા શત્રુએ વનમાં જાય છે. ___श्वपचे मोर-मोरत्तआ , कृष्णकर्णिकायाम् मोक्कणिआ । मोर ।श्वपच, डोब । मोक्कणिआ---कमळनो काली कर्णिकामोरत्तम कमळनी किनारी मी देशीस हारे। 'मोरत्तओ' शहना 'या' मथ मतावे छ. ये मामत सेवा प्रभार मतावता संग्रहा। छे , “मोरत्तओ श्वपाकश्चण्डालः केचिद् रूढः” अर्थात् ४८मा शसडामा Beans aमा 'मोरत्तओ' शम श्वपाक सेट 'या' ममा ३० छे. Gal२गाथा-- रे कर्मचाण्डाल ! मन्मथ ! न अन्यः मोरत्तओ विरहिणीनाम् । तापोपचारनिहितायाम् मोक्कणीए अपि ताः यत् दहसि ॥ ४८५ ॥ ३ उमाल भन्मथ- महेव ! विराली सीमा माटे तारा સિવાય બીજો કોઈ શ્વપચ-ચંડાલ-નથી. વિરહિણું સ્ત્રીઓના તાપના १ मा स्थळे आचार्य कहेछे के, बोजा संग्रहकारो 'मोरत्तम' शब्दनो अर्थ 'चडाल' बतावे छे. मा उपरथी एम मालम पडे छे के, आचार्य 'श्वपच'ने अने 'चंडाल' ने जुदा जुदा समषता नणाय छे. छतां 'श्वपचनो' 'चंडाल' सिवाय बीजो क्यो अर्थ छे ए बाबत काइ स्पष्ट जणावता नथा. पोताना 'अभिधानचिन्तामणि' कोश'मां भाचार्य मर्त्यकांडना प्रांत भागमा 'चंडाल' माटे जे शब्दो गणावेला छे तेमां 'श्वपच' शब्द पण गणावेलो छे. फक्त 'अमरकोशनी टीका'मां क्षीरस्वामीए 'श्वपच'ने 'डोंब'नो पर्याय जणावेल छे अने ते पण एक प्रकारनो चंडाल छे एम जणावेल छे.--द्वितीय कांड, श्लो. २० Page #681 -------------------------------------------------------------------------- ________________ ૩૪૪ દેશી શબ્દસંગ્રહ ઉપચાર માટે કમળની કાળી કણિકાઓ નિહિત કરેલી છે-વાપરવામાં આવેલી છે છતાં તું તે તે સ્ત્રીઓને બાળે છે-બળતરા પેદા કરે છે. 'मोरउल्ला' स०यय 'भुधा-शगट-'मनु . मे पात व्यायमा અવ્યયેના પ્રકરણમાં કહેલી છે. [૮રર૧૪] तथा ___ मोहाय्-मोहायइ-२मे छे से धातु व्या४२९भi ria छ भाटे से मन्नन मही नव्या नथी. [८।४।१६८] . म मा वगेरे मालवा मे शम्। सभात. म मा वगैरे माहिवाणा भनार्थ शम्। मशक - उलूकेषु मरो, मड्डा बलात्कार-आज्ञासु ॥६०२॥ मर-१ मशक-मच्छर, २ उलक-घुवड | मड्डा-१ बलात्कार-पराणे करबे अर्थ । मांड मांड, २ आज्ञा हुकम-बे अर्थ. कण्ठे मृते च मडो , लज्जा - दुःखेषु मंतक्खं । शृङ्खल-मन्थानेषु मंदीरं , मम्मणो मदन - रोषाः ॥६०३।। मड-१ कंठ-कांठलो-कांठो २ मडु- मंदीर-१ सांकलु, २ रवैयो-रवायो - मरेलु बे अर्थ छाश वलोववान साधन-मंथान-बे मंतक्ख-१ लाज-शरम, २ दुःख- . अर्थ. बे अर्थ मम्मण-१ कामदेव, २ रोष-बे अर्थ 'भभावु-गण' सवा अर्थनी अर्थात् 'मध्यरत क्यन-- समय dj मोर' या मथ न 'मम्मण' श६ मनु४२१३५ मन्मन' શબ્દ દ્વારા સાધી લેવાને છે. [૮ર૬૧] तुमुल-मलिनेषु मइलो , सारसी-दूती-सखीषु च मराली । . 'मक्कोडा'ध्वनिः ऊर्णापीपिलिका-यन्त्रगुम्फराशिषु ॥६०४॥ मइल-१ मलिन-मेल, २ तुमुल-तुमुल | मक्कोडा-१ ऊननो कौडो-उनमा युद्ध अथवा भारे कोलाहल-बे अर्थ | थती कोडी, २ यन्त्रने गुथवा सारु मराली-१ सारसी, २ दूती, ३ सखी । के यंत्र द्वारा गूंथवा माटे मेळो करेलो त्रण अर्थ । राशि-ढगलो बे अर्थ Page #682 -------------------------------------------------------------------------- ________________ १४ - ३४५ २ मा मकोडा शापेक्षा छ १ अथ भां मक्कोड शब्द ५ १५२राय छे. मेनु पयन आ प्रभाव छ-"मक्कोडो अपि हि राशिः यन्त्रग्रथनाय यः क्रियते" [ ] मम्मक्का ज्ञातव्या उत्कण्ठायां च गर्वे च । वृद्धे निवहे पृथुले मुखरे जलधौ च महल्लो ॥६०५॥ मम्मक्का-१ उत्कंठा-होश, २ अभिमान | महल्ल-१ घरडो-बूढो-माणस, २ समूह गर्ब-बै अर्थ ___ ३ पहोलु, ४ मुखर-अवाजवालु बहुबोलकुं, ५ समुद्र-एम पांच अर्थ श्रीवदखग - बन्दिषु महुओ , कटक - उपवनेषु मलओ च । लघुकक्षेत्रे कुण्डे मलिअं , मज्जिअं उदीक्षिते पीते ॥६०६॥ महुभ-१ श्रीवद भामर्नु पक्षी-जे 'श्री' । मलिभ-- नानु खेतर, २ कुंड-कुडु' एम बोले अथवा जेमो पासे 'श्री' वासण के पाणीनो कुंड-एम में अर्थ एम बोलावाय ते श्रीवद पक्षी, २ मजिजम-अवलोकन करेलु २ पीधेलु मधुक-मीठु बोलनार-भाट-चारण- अथवा पीळुबे अर्थ बदी-एम बे अर्थ मलअ-१ पहाडनो एक भाग, २ उपवनवननी पासेमो-भाग-वे अर्थ. मल्लयं अपूपभेदे शराव - कौमुम्भ - चर्षकेषु । मंगुलं अनिष्ट-पापेषु, मन्थरं बहु-कुसुम्भ-कुटिलेषु ॥६०७॥ मालय-विशेष प्रकारनो-खास प्रकारनोमंगुल-भनिष्ट-न गमे तेवू, पाप-बे अर्थ पूडलो-मालपूडो, कोडियुं, कसुबाना | मंथर-घणु, कसुबो, कुटिल-वांकु-एम रंगयी रंगेलं, दारु पीवाचें पात्र-प्याली त्रण अर्थ एम चार अर्थ બીજા સંગ્રહકાર મંદ શબ્દને નરજાતિને બતાવવા સાથે “ચોર અર્થમાં નેધે છે. 'मह' अयन मन्थर' शम सतसम छे. जढाकुपिते कलुषे अशुचौं च भवति मटुहिकं । मडुवइअं हत - तीक्ष्णे, मालो आराम-मन्जु-मन्चेषु ॥६०८॥ Page #683 -------------------------------------------------------------------------- ________________ ३४६ દેશી શબ્દસંગ્રહ मटुहिय-परणेली स्त्रीनो कोप, कलुष- । मडुवइअ-हणेल, तीक्ष्ण-ती-उग्र अथवा. ..' पाप. अपवित्र गद्-त्रण अर्थ 'धारदार-बे अर्थ .. . माल-बगोचो, मंजु-सुन्दर, मंच-माल एम त्रण अर्थ माणंसी मायिक - चन्द्रवधूषु , माउआ सखी - उमासु । मुक्कलं उचिते स्वैरे च, मुम्मुरो करीष - करीषअग्निषु ॥६०९॥ माणसं'-मायिक-इंद्रजाळ करनारो, चंद्रनी । मुक्कल-उचित, मोकलु-स्वैर-स्वच्छन्दी . वहू-स्त्री-बे अर्थ बे अर्थ माउआ-खी, पार्वतो--उमा-बे अर्थ | मुम्मुर-छा', छाणानो अग्नि बे अर्थ 'मनस्वी' मथ ने। सूय माणसी शह 'मनस्वी' श६ ५२थी साधवानी छे. [ २६] 'माता' अथनी सूय'माउआ' Av४ 'मातृका' ५२थी आवे छे. श्याली - मातुलदुहित - पितृस्वसपुत्रेषु 'मेहुणय' शब्दः। मोओ च अधिगतार्थे , गिरौ तथा चिर्भिटादीनाम् ॥६१०॥ मेहुणिमा-साळी-पत्नीनी बहेन, मामानी मोम-अधिगत-प्राप्त-मेळवेल, चिभडां छोकरी-एम बे अर्थ. मराठी भाषामां । वगेरेनो गर-गरभ-चिभडां वगेरेनो 'मेहुणिओ' शब्द प्रचलित छे. | अंदरनो बीजकोश एम बे अर्थ અર્થ માં બતાવેલ ફુજિઆ શબ્દ સ્ત્રીલિંગી છે. આ શબ્દનું લિંગ महावीन 'मेहुणओ' श७४ ५९५ ४री शय छ भने तेन। अथ पितानी બેનને–ફેઈ-પુત્ર” થાય છે એમ પણ વ્યાખ્યા કરવાની છે. म मा वगेरे मावा अनर्थ शम्। पुर। थया म मा पोरे मावणा सर्व शह पुरथा. ए प्रमाणे आचार्य हेमचंद्रे रचेला अने पोतानी बनावेली टोकावाळा देशीशब्दसंग्रहनी वृत्तिनो छठो वर्ग पुरो थयो. Page #684 -------------------------------------------------------------------------- ________________ सातमो वर्ग આ સંગ્રહમાં પ્રથમ વર્ગ, દ્વિતીય વર્ગ એમ વર્ગના વિભાગની રીત સ્વીકારેલ છે. વ્યાકરણમાં જે અર્થમાં વર્ગસંજ્ઞા પ્રસિદ્ધ છે તે અર્થ અહીં વર્ગ શબ્દને લેવાનું નથી પણ જ્યોતિષશાસ્ત્રમાં જે અર્થમાં વર્ગસંજ્ઞા પ્રસિદ્ધ છે તે અર્થ અહીં વપરાયેલ વર્ગ શબ્દને લેવાને છે. જોતિષશાસ્ત્રની વર્ગસંજ્ઞા-૩ વગ, વ વગર, ૪ વર્ગ, ૪ વર્ગ, ૪ વગ વર્ગ, જે વર્ગ, અને 1 વર્ગ એમ આઠ વર્ગોને સૂચવે છે, તે પ્રમાણે અહીં વપરાયેલે વર્ગ શબ્દ પણ આઠ વર્ગને સૂચક છે. આ વર્ગ એટલે સ્વરવર્ગ. તે અહીં સૌથી પ્રથમ છે તેમાં સકારાદિથી માંડીને કારાદિ સુધીના શબ્દો ગોઠવેલા છે. પછી જ વર્ગ, ૪ વર્ગ, ૪ વર્ગ, ૪ વર્ગ અને ૪ વર્ગો આવે છે, તેમાં વર્ગ પ્રમાણે આદિમાં વ્યંજનવાળા શબ્દો પ્રથમ એક સ્વરવાળા પછી બે સ્વરવાળા એમ અનુક્રમે ગોઠવેલા છે. જ વર્ગના પ્રકરણમાં જા કાર આદિવાળા અને ૨ વર્ગના પ્રકરણમાં કાર આદિવાળા શબ્દ છે. તે જ પ્રમાણે ૪ વગ વગેરેમાં પણ સમજી લેવું. આ પેજના પ્રમાણે છઠ્ઠો મ વર્ગ પૂરા થવાથી હવે સાતમે ૨ વર્ગ આવો જોઈએ પણ પ્રાકૃત ભાષામાં આદિમાં કારને બદલે હંમેશાં જ વપરાય છે તેથી કેઈ શબ્દ વકાર આદિવાળે હોતા નથી. માટે આ સંગ્રહમાં જ કારાદિ વગ મુકવામાં આવ્યા નથી પણ ચકાર આદિવાળા શબ્દોને બદલે કાર આદિવાળા શબ્દોને સાત વર્ગ ગોઠવેલ છે એટલે સકારાદિ શબ્દને સાતમે વર્ગ હવે શરૂ થાય છે– હવે કાર આદિવાળા થી માંડીને કાર આદિવાળા એકાઈક શબ્દો સાં , ર ગાજ્ઞ, ર ર રરમી છે रंभो दोलाफफके, कङ्गवाम् रल्ल-राल-राअलया ॥६११॥ રંગ–ાંનું–ત્રપુ- પ્રારની ધાતુ-તરવું સમ–ચાનું પાટિયું तथा त्रपु एटले सीसु अथवा कथीर रला 1 विशेष प्रकारर्नु તથા સંશ-ન્નપુ-સોનું. राला -कांग नामर्नु धान्य-प्रियंगु रामला नामर्नु धान्य. ર–આજ્ઞા-દુમ. रप्फ-राफडो-वल्मीक Page #685 -------------------------------------------------------------------------- ________________ 3४८ દેશી શબ્દસ ગ્રહ - અભિમાનચિહ નામને દેશીસંગ્રહકાર મને અર્થ બતાવતાં નેધે. छ, “रंभ मेट महसनना-डियाना-३०-पाटिया-मुंहार" GIRYमाथा-- मुक्त्वा राअलदलनम् , भक्त्वा रत्तिं च रल्लभोज्ज ! त्वम् । रफमुख ! रमचटिताम् , रालकरः रंगकुण्डलां पश्यसि ॥४८६॥ હે કાંગને ખાનારા ! તું, કાંગને દળવાનું પડતું મૂકીને, અને માલિકની આજ્ઞાનો ભંગ કરીને હે રાફડા જેવા મોંવાળા ! તું સોનાના કુંડળવાળી અથવા કથીરના કુડલવાળી તથા હિંચકાના પાટિયા ઉપર ચડેલી તેણીને હાથમાં કાંગ રાખીને જોયા કરે છે. रद्धी वरे, रसाला मार्जिता, नापिते रत्तीओ । भ्रमरे रसाउ-रोलंबा च, रसदं च चुल्लिमूले ॥६१२॥ रद्धी-उत्तम-प्रधान-वर-श्रेष्ठ रसाउ -भमरो-रसने खानारो-रसाद. रसाला-म जिंता-रसाला-शीखंड-दहीं । | रोलंब मांथीं बनतुं सरस भोज्य रसद्द-चूलानुं मूळ-जे रस वडे भीनु रत्तीभ-हजाम-नावी-रात थयेल छे-रसोईघरमां विविध रसोनो उपयोग थाय छे तेथी चूलानु मूळ-हमेशां ते रसोवडे भीनुं रहे छे-रस+आर्द्र-रसाई. બીજા સંગ્રહકાર શાક શબ્દને બદલે સામ શબ્દ નેંધે છે. पास नभनी संघहर ४३ छ है “अलिः अपि रसाओ स्यात्''[ ] અર્થાત્ ભમરા અર્થ માટે રામ શબ્દ વપરાય છે. | શબ્દોની ચર્ચામાં 'ગતાનું ગતિક પ્રવાહ પ્રમાણે ચાલનારા કેટલાક सहारे। संस्कृत भाषामा ५९ 'रोलम्ब शने प्रयास ४रे छे. १. आचार्य श्री, हेमचन्द्र अहीं एम कहे छे के, केटलाक संग्रह कारो गतानुगतिकपणे 'रोलम्ब' शब्दने संस्कृत समजे छे पटले संस्कृत भाषामा 'रोलम्ब' शब्दनो प्रयोग करे छे. पण खुद आचार्ये पोते अ पोताना 'अभिधानचिंतामणिकोश'मा 'इन्दिन्दिरः अलो रोलम्बो द्विरेफः" (भूमिकांड, श्लो० २७८) एम कहीने 'भ्रमर'मा पर्यायरूपे रोलम्ब शब्दने मूकैलो छे एटलं ज नहीं पण 'रुदन लम्बते रोलम्बः' पृषोदरादित्वात्" एम कहीने रोलम्ब शब्दनी व्युत्पति पण बतावेल छे. आचार्य हरिभद्रसुरिए (समय विक्रमनी ७-८ सदी) तो पोताना 'षड्दर्शन पमुच्चय' ना मूळमां ज ("रोलम्ब. गवलव्याल." षड्दर्शन मूळ श्लो. २०) एवो निर्देश करीने रोलम्ब शन्दने मेघना वर्णनमां बापरेल छे. आचार्य हरिभद्र, श्रीहेमचन्द्रना पूर्ववर्ती श्रुतधर असाधारण समन्वयदर्शी महापंडित थयेला छे. Page #686 -------------------------------------------------------------------------- ________________ સાતમે વગ ३४८ Bहरायारोलंबो व्व मधुप्रियः रसाउवर्णायाः तस्याः पिब अधरम् । रद्धिरसालं पृच्छसि रत्तीभ ! रसदवावरं किम् इह १ ॥४८७॥ હે હજામ! ભમરાની પેઠે મધુપ્રિય એવે તું ભમરાના જેવા વર્ણવાળી એવી તેના હેઠને પી. અર્થાત જેણી ઉત્તમ શિખંડને બનાવી જાણે છે, જેણીની માર્જિતા ઉત્તમ છે અને જેણે ચૂલાના મૂળ પાસે કામમાં લાગેલી છે એવી તેણીને અહીં શું પૂછે છે? रत्तय-ग्गय-रंजण-रवया बन्धूक-घट्ट-घट-मन्थाः । रंदुअ-रयवलि-रइगेल्ला रज्जु-शिशुत्वन-अभिलाषेषु ॥६१३॥ रत्तय--पोरियानु रातुं फूल, पारियानु रातु फूल, रंदुअ---रांढवु-दोरड्ड-रज्जु रग्गय-कसुंबे रंगेल घट्ट-घाट नामर्नु । रयवलि-बाळपण, कपडुं. रइगेल्ल-अभिलाष रंजण-घडो रवय-वैयो रवायो-वलोववानुं साधन -मथ. सारे रंजण'नो अथ 'ड' मताव छ--२ गानु' मुड मा सबारे! 'रहगेल्ली' शहना छे अन तेन अथ “રતિવિષયક તૃષ્ણ” એ બતાવે છે. रंभ-रंभह-माय छे. आ त्रणे धातुओने व्याकरणमां जणारंप-रंपइ छोले छे. वेला छे. माटे अहीं कह्या नथी. रंफ -रंफइ-छोले छे. [८१४।१६२ तथा [८।४।१९४] ઉંદાહરણગાથાरंजणस्तनीम् अरयवलि रग्गयवस्त्रां वधू रवयहस्ताम् । रत्तयओष्ठीम् रइगेल्लतो भन्स्य से रंदुपण हरे ! ॥४८८॥ હે હરિ ! ઘડા જેવા સ્તનવાળી, બાળપણ વિનાની અર્થાત્ કુમારી, કુસુંબે રંગેલ ઘાટ નામના વસ્ત્ર પહેરેલી, હાથમાં રવૈયાવાળી, બપિરિયાના ફુલ જેવા રાતા ઓઠવાળી એવી વહુને અભિલાષ કરતે તું રાંઢવા વડે બંધાઈ જઈશ-રાંઢવા વડે તને બાંધી દેવામાં આવશે. रच्छामय-रत्तक्खर-रप्फडिआ श्वान-सीधु-गोधासु । रयणिद्धयं च कुमुदे, राओ चटके, रणे राडी ॥६१४॥ Page #687 -------------------------------------------------------------------------- ________________ ૩૫૦ मृग. દેશોશબ્દસંગ્રહ रच्छामभक्तरो-शेरोने मृग-रथ्या- रणिद्धय-कुमुद-रात्रे विकसनारु __कमळ-रजनीध्वज रक्तक्खर-मद्य--संधु राअ-चकलो एफडिआ--गोधा-घा. राडी-रण-लडाई-राड. रंखोल्-रखोलइ-डोले छे के हीचके छे आ धातु व्याकरणमां कहेल छ तेथो अहीं कह्यो नय'. [४ ४।४८] Bहागाथारच्छामअ-रप्फडिआ-रणिद्धयमोचने (मादने) क्षणे केऽपि । राया इव कामान्धा पिबन्ति रत्तक्खरं रचयित्वा राडि ॥४८९॥ કૂતરાથી અને ઘોથી મેચનને—બચવાને પ્રસંગે તથા કુમુદથી હર્ષ પામવાને પ્રસંગે ચકલાની પેઠે કામાંધ એવા કેઈ લેકે લડાઈ ઊભી કરીને મધને પીએ છે. राविध आस्वादिने, रायगई तथा जलौरसि । रिंडी कन्थामाया, रिम् पृष्ठे, प्रवेशके रिग्गो ॥६१५॥ राविध---आस्वादेलु-चाखेलु रिडी-गोदडी जेंवू वस्त्र-कंथाप्राय वस्त्र रायगइ-रागति-जळो - रिप-पीट-पृष्ठ रिग्ग-प्रवेश 'रंजित' अर्थमा 'राविअ' शब्द वपराय छे तेने माटे “ज्जेः रामः" ८.४४९] सुत्रमा निर्देश करेल छ. राविभ-रंगेलु अथवा रंगायेलु. हरगाथारायगइराविअास्याम् अपि तां ज्वरो मन्द ! न मुञ्चति ।। रिंडीस्थगितरिप्पो तावत् कुरु रिग्गं निवातगृहे ॥४९०।। હે મંદ ! જળાએ જેણીના મુખને આસ્વાદેલ છે એવી તેણીને જવર છોડતો નથી તો તું કંથા જેવા વસ્ત્ર વડે પીઠને ઢાંકીને વાત-પવન-વગરના ઘરમાં એટલે તદ્દન એકાંતમાં પ્રવેશ કર. रिक्खो रिच्छो वृद्ध, रिक स्तोके, वायसे रिहो । रिद्धं पक्वे, रिद्धी संघाते, रिंगिअं भ्रमणे ॥६१६॥ रिक्ख । वृद्ध-घरडो-बूढो रिद्ध--पालु-पक्व रिच्छ । रिद्धी-समूह-जथ्थो. रिक-थोडु-स्तोक रिट्ठ-कागडी-वायस - रिंगिम-भ्रमण-रिंगित-रेंगg Page #688 -------------------------------------------------------------------------- ________________ સાતમે વર્ગ ૩૫૧ ત્રકા અર્થવાળા દિકણ અને રિછ શબ્દ “નક્ષ' શબ્દ ઉપરથી બનેલા છે. અા નક્ષત્ર અથવા રીંછ, કેટલાક સંગ્રહકાર “fકd' શબ્દનો અર્થ ઉંમરનું-વચનપરિણાન વયપરિણામ બતાવે છે, સ્વા તરવાર અર્થના રિો' શબ્દને સં૦ રિદિ' શબ્દ ઉપરથી સાધવાને છે. ઉદાહરણગાથાरिक्तो अपि खलः अरिच्छो अपि रिओ रिद्धनिम्बरिद्धी । रिक अपि खलु कि मधुराः रिंगतेहिं इमे दिट्ठा ॥१९॥ ઘટા પણ ખલ અને અઘરડા-જુવાન-પણ પાકેલા (પાકી લીંબોળી વાળા) લાંબડાના સમૂહમાં બેઠેલે કાગડો થાડુ પણ ભમતાં તમે ખરેખર શું આ બંનેને મધુર દોઠા-જોયા-આ બન્ને મધુર છે એમ તમે જોયું ? અથવા ભમતાં ભમતાં તમે આ બને ને થોડા પણ મધુર જોયા ? रिरिअं लीने, शटिते रिकि, रोदनशीले रिमिणो च । रिछोली पतों च, रिच्छभल्लो च ऋक्षे ॥६१७॥ રિરિ–ઠીન. રિંછે –વંત્તિ–ળી. વિક–જું . रिच्छभल्ल--- छ રિમિળ–ર –રયા જારમારો-રોવાની ! ટેવવા. ગિરિરૂ–પ્રવેશ કરે છે. મા “ર” વાતું ગાજરમાં કહે છે માટે અ @ો નથી, [૮૪૧૮] ઉદાહરણગાથાfમળસ્વશિક્ર વૃક્ષછત્રીનચ્છffar मूर्च्छन्ति रिच्छभल्लभीताः तव कुमारपाल ! रिपुषधुकाः ॥४९२॥ હે રાજા કુમારપાલ ! રેવાના સ્વભાવને લીધે જેણુની આંખો સડી ગઈ છે એવી તથા ઝાડોની શ્રેણીઓની વચ્ચે લીન-સંતાયેલી– એવી તારા શત્રુની વહુઓ રીંછથી ભયભીત થએલી મૂર્ણ પામે છે. रिडिअं च शाटितम् , अवगणना रोढं, आक्षिके रुंढो । सफले मुढिअं, रुचणी घरट्टी, रुअरुइ उत्कण्ठा ॥६१८॥ रित्तडिम-सडावेलु-तोडी नाखेलु- रुढिम-सफल સજીવંટી-ઘટ્ટ Page #689 -------------------------------------------------------------------------- ________________ ૩૫૨ દેશી શબ્દસંગ્રહ रीड-अवगणना-अपमान कर बु रुमरुइआर उत्कंटा-होश. रुंढ-पासाथी रमनार-जुगारी-आक्षिक । रुमा कितव रीर-रीरइ-शोमे छे ) मा बने धातुभोने व्याकरणमां कहेला सुज्रु जइ-बोले छे-अवाज करे छे छे म'टे अहीं नयी कह्या.[८।४।१०.] तथा [८।४।५७] ઉદાહરણગાથા– रुअरुइआप रंढो गतः गृहात् निस्सरति । उत कृतरीद रुचणिहस्तकरित्तूडिओ अरुढिअओ ॥४९॥ જુગારી પુરુષ ઉત્કંઠાને લીધે એણુના ઘરમાં ગમે તે ખરે પણ જેના હાથ ઘંટીના હાથાવડે તોડી નાખ્યા છે એ તે જુગારી અસફલ બનેલે અવગણના થવાથી પાછો નીકળે છે. रूअं तूले, अर्कद्र मे रूवी, रूपवतिकायां स्वमिणी । . रेणी पङ्के, छिन्ने रेसिअं. रेवयं प्रणामे ॥६१९॥ रूम-रु-तूल-कपास रेणी--पंक-गारो-कादव. रूवी-आकडान झाड-रु+वी वालु रेसिअ-छेदेलु-रेसेलु. . रुवालु रेवय-प्रणाम-नमस्कार. रुवमिणी-रूपवती स्त्री उहाहरगाथागतरेणोरेसिअरूविरूअगुणभूषणानि मुधा वहसि । सर्वाङ्गरेवयं कुरु रूवमिणि इमं यदि काङ्कसि ॥४९४॥ કાદવ વગરના કાપી નાખેલ આકડાના રૂના દેરાના આભૂષણેને તું નકામે ધારણ કરે છે, જે તું આ રૂપવતીને ઈચ્છે છે તે તેને સર્વાગ વડે પ્રણામ કર-દંડવત્ પ્રણામ કર. माईसु रेवईओ, रेवलिआ वालुकावर्ते। रेवज्जिअं उपालब्धे, रेहिअअं च छिन्नपुच्छे ॥६२०॥ रेवई-माताओ-रेवती माताओ रेवाज्जा ---उपलभ आपेलु-उपालंभ रेवलिआ-रेतोना तरंगो-लुना आवर्ती प्राप्त ठपकापात्र रेहिम -पायेल पूंछडु अथवा कपायेला रेहिनम पूंछडावाळु. रेह-रेहइ-शोमे छे.-मा धातु व्याकरणमां कहेल छे. [८।४।१००] Page #690 -------------------------------------------------------------------------- ________________ સાત વર્ગ ૩૫૩ जवाहरगाथारेहिअएण अपि न चलति रेवलिआनिपतितो यदि बलीवर्दः । ता रेवईओ रेवज्जिएहि भो बंभण ! भण ॥४९५॥ બળદ વેળુના આવર્તમાં ખેંચી જાય તે પૂછડું કાપી નાખે તો પણ ન ચાલે, તે હે બ્રાહ્મણ ! હવે તું માતાઓને ઉપાલંભે વડે કહે. रेअविअं खणगरिए, तन्दुलपिष्टे रोट्टं च । रोडं गृहमाने, रोर-रोधसा रोंकणो च रङ्के ॥६२१॥ रेअविभ-क्षणिक-क्षणीकृत | रोड-घरने मापवानु साधन सूत्र कोरे रोट्ट-तांदुलनु-तांदळानु पीठलु-चोखाना | रोर रांक-कंगाल-गरीब-दोन-रंक __ लोटनु पीठलु. रोधस रोंकण 'मुक्त' अर्थवाळा : विम' शब्दनी साधना विशे व्याकरणमां बतावेल छे. [८।४।९१] २९गाथारेअविअसंपदः तव रिपबः रोरा अरोधसगृहेषु । रोंकणमिलिताः कर्मयन्ति रोडसूत्रादि गृहीत्वा रोट्टकृते ॥४९॥ જેમની સંપતિ ક્ષણવારમાં નાશ પામેલ છે એવા રાંક લેકે સાથે મળી ગયેલા તારા કંગાલ શત્રુઓ સંપત્તિવાળાનાં ઘરમાં તાંદળાના પીઠલા માટે હાથમાં ઘરને માપવાનું સૂત્ર વગેરે સાધન લઈને ગમે તે પ્રકારની મજુરી કરે છે. ” रोज्झो च रोहिओ, रोमराइ-रोमसला जघने । रोअणिआ डाकिनी, रोमलयासयं उदरके ॥६२२॥ रोज्झ । रोझ-रोझड रोअणिमा-डाकण रोहिअ ) . रोमलयासय-उदर-पेट रोमराइ । जघन-साथळ रोमूसल रोज्झं मन रोहि.स.मन्न शह। ५२२५२ पर्याय३५ छे सन श' • अथना सूय छे. रोच-रोंचइ-पीसे छे. रोसाण्-रोसाणइ-साफ करें छे. २३ Page #691 -------------------------------------------------------------------------- ________________ ૩૫૪ દેશી શબ્દસંગ્રહ आ बन्ने धातुओ व्याकरणमां नोधेला छे माटे अहीं कह्या नथो. [८४१८५) तथा [८४१.५] ઉદાહરણગાથા– पृथुरोमराई ! तनुरोमलयासहए ! कदा अपि अत्र त्वम् । रोजमी इव विकटरोमूसल-रोअणिवाटके (पाटके) मा व्रज ॥४९७॥ હે વિસ્તારવાળા જઘનવાળી ! અને હે નાના પેટવાળી ! તું અહીં વિકટ જધનવાળી ડાકણોના વાડામાં રોઝડીની પેઠે કદાપિ ન જા. - હવે કાર થી કાર આદિવાળા અનેકાર્થક શબ્દ हंसे व्याघ्र रत्तच्छो, रतियोग-जघनेषु रइलक्खं । दयित-निरन्तर-शोभित-सनाथ-पलितेषु राहो अपि ॥२३॥ रत्तच्छ-हंस,वाघ-बे अर्थ । राह-प्रियपति-दयित, निरंतर, शोभितरइलक्ख-रतिसंयोग-कामक्रीडानो संयोग, । शोभावालु, साथे-सहित, पलितसाथळ-जघन-बे अर्थ. पळियां-धोळा वाळ अथवा कादव अथवा उपताप-पांच अर्थ रायंबू वेतस-शरभौ, रिक्खणं अधिगमे कथने च । विपुल-मुखरेषु रुंदो, रेंकिअं आक्षिप्त-लीन-लज्जासु ॥६२४॥ रायबु- वेतस-नेतर-मुं झाड, शरभ- | रंद-विपुल-धणो मोटो, मुखर-बोल बे अर्थ बोल करनारो अथवा अकाज रिक्षण | अधिगम-प्राप्ति, करनारो बे अर्थ रेक्खण कथन-बे अर्थ रेकिअ-आक्षिप्त-आक्षेपयुक्त, लीन, लज्आ. __ शरम-त्रण अर्थ अक्षिनिकोच-करोटीषु रेसणी, कलिरवेषु रोलो च । रोडी इच्छा-शिबिकासु, कूणिताक्षे मले रोद्धं ॥६२५॥ રુદ-૩ ટઈ–મમે છે અથવા રડે છે.-આ ધાતુ વ્યાકરણમાં કહેલ छ माटे, नथी हो. [८-४-१६१] तथा [८-४-५७] १९१मा सूत्रमा ‘ટ’ નથી પણ ઝંટ' છે. ઝ અને રુ બને પ્રાચીન લિપિમાં એકરખા પણ વાંચી શકાય છે તેથી સંભા છે કે, પાઠફેર થઈ ગગયે હેય. 'प्रतिध्याश्रयमा पy 'भ्रमण' अर्थमा 'छे, १ नथी. अथवा અહીં પણ પાઠફેર થવાને સંભવ છે. Page #692 -------------------------------------------------------------------------- ________________ સાતમે વર્ગ ૩૫૫ रेसणी-आंखने संकोचवी-अक्षिनिकोच रोडी-इच्छा तथा जेने घा थयो होय तथा करोटिका नामर्नु कांसानु वासण तेने लई जवानी डोळी-शिबिकाबे अर्थ. बे अर्थ रोल-कलह-कजियो-रोळो-रोला तथा रोद्ध-आंख वांकी करवी-कूणिताक्ष अवाज करवो-बे अर्थ तथा मेल-बे अर्थ रोहो प्रमाण-नमनेषु, रोक्कणी शृङ्गि-क्रूरकर्मसु । रोह-प्रमाण-माप तथा नमन करवु- रोकणी-शींगडांवालु प्राणी तथा क्रूर बे अर्थ कर्मवाळो -निर्दय -वे अर्थ આદિવાળા સર્વ શબ્દો પુરા થયા હવ કારથી ઢોકાર આદિવાળા એકાર્થક શબ્દો नवदम्पतानीम् अन्योऽन्यनामग्रहणोत्सवे लयं ॥६२६॥ लय-तान ५२dai पतीनां -भीना नाम देवा माटे કરવામાં આવતા ઉત્સવ. उहा२१गाथातव कुमारपाल ! सैन्यम् आगच्छद् दृष्ट्वा निशि पलायमानाः । अन्योऽन्यनामग्रहणाद् रिपुदम्पतयः लयस्य स्मरन्ति ॥४९॥ હે કુમારપાલ ! તારું સિન્ય આવતું જોઈને રાતોરાત પલાયન કરતા તારાં રિપદંપતીઓ એક-બીજાનાં નામ ગ્રહણ કરવાથી તે અંગેના ઉત્સવને યાદ કરે છે. लक्खं काये, लग्गं चिह्न, लन्चो च कुक्कुटके । गण्डुत्कतृणे लचयं, लट्टय-लडहा कुसुम्भ-रम्येषु ॥६२७।। लक्ख-काय-शरीर लेचये-डुत् नामर्नु घास लग्ग-चिह्न--निशान लट्टय-कसुबो-कुसुभ. लंच-कुकडो लंडह-रम्य-सुदर-लटम. બીજા સંગ્રહકાર સ્ત્રીને અર્થ “અઘટમાન-અણધડતું અનુચિત્ર બતાવે છે. 'aiय' अथ न। 'लञ्चा' - संस्कृतसमछ टोसतमा ५ लजया शटु छे.. alon सारे लड़ह शहना ह त -अथ ता. छे. उहाडरगाथा -- - Page #693 -------------------------------------------------------------------------- ________________ ૩૫૬ દેશી શબ્દસંગ્રહ काले लचयलग्गे उड्डोनलंच इव गन्तुम् असहः असि । ततः तव लडहलक्खा लट्टयवसणा कथं भविष्यति? ॥४९९। ગંડૂત નામના ઘાસના નિશાનવાળી એટલે જે કાળે લચય નામનું ઘાસ થાય છે એ કાળ–સમય-આવતાં ઊડેલા કુકડાની પેઠે જવા માટે તું અશક્ત છે તે પછી તારી સુંદર કાયાવાળી અને કસુંબી વસ્ત્ર પહેરેલી तथीनु शु थशे ? लल्लक्कं भीमे, लसई कामे, परिहिते लइअं। लसुअं तैले, लइणी लतायाम् , लसके तरुक्षीरे ॥६२८॥ लल्लक-भयंकर-भीम लसुभ-तेल लसइ-काम-कामवासना लइणी-लता-वेल लइअ-पहेरेलु लसक-तरुनु क्षीर, झाडनुं दूध - श्री संग्रहा। 'लइअ' शाहनो मथ 11 3५२ पड़ेरेપિનદ્ધ–ઘરેણું” એ અર્થ નેધે છે. ઉદાહરણગાથા— लइणीरसलसकलसुअप्रमुखैः किम् अस्याः भेषजम् । लल्लक्कलसइरोगे स एव तरुणः तदा लइअहारः ॥५००॥ . • વેલનો રસ, ઝાડનું દૂધ અને તેલ વગેરે વડે શું આના રોગનું ભેષજ-એસડ–બનવાનું છે ? જેણે હાર પહેરેલ છે તે તરુણ જ તે વખતે–ભયંકર કામવાસનાના રંગમાં-એણીનું ઓસડ હેઈ શકે. लंपिक्खो तथा चौरे लंबाली पुष्पभेदे ।। लकुटे लक्कुडं एव, ऋषभे लइअल्ल-लाइल्ला ॥६२९॥ १ भांडारकर प्राच्यविद्या मंदिर द्वारा प्रकाशित पूनावाळी आवृत्तिमां आ गाथाने स्थाने बीजी एक सुन्दर गाथा पाठांतररूपे आपेल छे ते, ए पुस्तकमां तो अगद्ध छपायेल छे पण तेनी शुद्ध वाचनानो पाठ आ प्रमाणे छे-- दोसखयलागलक्खय ! लडअलडहअहरय ! तुह णयाणं । लचउडयठिअमुणिर्णामअ ! जिण! ण लंचाइजोणिसंपत्ती ।। हे दोषोना क्षयनी निशानीयुक्त शरीरवाळा, कसुंबा जेवा सुंदर लाल होठवाळा, तथा लचय नामना घासना झुपडामा रहेनारा मुंनिभोवडे नमायेला एवा हे जिन ! जेओ तने नमेला छे तेओ कुकडा वगेरेनी योनिओमां फरीवार जन्म पामता नथी. Page #694 -------------------------------------------------------------------------- ________________ ofora - चोर लंबाली -- विशेष प्रकारनां फूल સાતમા વગ लढू - लढइ -- लढे छे-याद करे छे ल्हस - ल्हसइ - ढीलुं थाय छे } लक्कुड – लकुड - लाकडी लइअल ( लाइल - बळद लामा - डाकण लावंज-- उशीर - सुगंधोवाळो लाहण - लाणु - लाणारूप - भोज्य - खावानुं - आ बन्ने धातुओने व्याकरणमां जणावेला छे. माटे नहीं कह्या नथी [८-१-७४ तथा [८-४-१९७ ] ઉદાહરણગાથા लंपिक्खहृतलाइल्लधने लइअल्ल ! कस्मात् मूढः असि । लंबालहिं यक्षं पूजयित्वा अनुसर लक्कुडयहस्तः ||५०१२ | હું બળદ જેવા ! ચારે, બળદરૂપ ધન હરી ગયા તેથી શા માટે તું મૂઢ થાય છે ? વિશેષ પ્રકારનાં ફૂલા વડે યક્ષને પૂજીને તું હાથમાં લાકડી લઈ ચારાની પાછળ જા. पद्मकरा यत्र वधूः लिख्यते स लयापुरिसो | लहुभवडो न्यग्रोधे, लडहक्खमि लयापुरिस - ज्यां- जे चित्रमां - हाथमां पदमवाळी वहून आळेख थाय ते लता पुरुष ३५७ विघटिते ||६३०|| लहुअवड - न्यग्रोध - लघुक वड - नानो वड लडहक्खमिअ-विघटित -- बगडेलं वणसेलुं ઉદાહરણગાથા , सावित्रीलहुअवड ! क्षमस्व त्वम् तुभ्यं नमो लयापुरिस ! । . लडहक्खमि प्रेम्णि प्रिये कथं नाम जीविष्यामि ||५०२ ॥ હૈ સાવિત્રીયુક્ત નાના વડે ! તું ક્ષમા કર, જ્યાં- જે ચિત્રમાં હાથમાં પદ્મવાળી વહૂને આલેખ કરેલ છે તે લયાપુરિસ–લતાપુરુષ ! તને નમસ્કાર, જેના પ્રેમ બગડી ગયેલ-વઘુસી હાવાથી કેવી રીતે જીવી શકીશ ? ગયેલ-છે એવા પ્રિય लामा च डाकिनी, लावंज उशीरे, लाहणं भोज्ये । लालस-लासयविया मृदु-मयूरेषु वहार्द्रके लिक्खा || ६३१|| ६ लालस-मृदु- कोमळ-नरम लासविहय-मोर- लासक विहग लिक्खा - वहेळो - नानुं झरणुं - वहेतुं होय अने आई - भीनुं रहेतुं होय - वह + आर्द्रक - वह + ओलभ-वहोल्लभवहोलअ Page #695 -------------------------------------------------------------------------- ________________ ૩૫૮ દેશી શબ્દસ ગ્રહ elan सा२४ छ ,, लालस मेले ४२७t-alसय. पील सहारे। 'वडणा' मथ माट 'लिक्ख' २०४ मताव छे.. ઉદાહરણગાથા– लामाउ लिक्खकण्ठे घनलावंजे कृण्वन्ति(-कुर्वन्ति) लाहणयं । त्रासितलासयविहया अलालसस्वरा बिडालीरूपाः ।५०३॥ જ્યાં ઘણે સુગંધીવાળે ઊગેલે છે એવા ભીના રહેતા વહેળાને કાંઠે મને બીવરાવનારી–ત્રાસ આપનારી–અને કઠેર સ્વરવાળી એવી રૂપે બિલાડીઓ જેવી ડાકણે લાણું કરે છે.–ભેજ્ય કરે છે बाले लिंक-लीबा, लित्ती खड्गादिदोषे । तनुकीकृते लिसयं, लिट्टिअ-लोलंठिआ च चाटुनि ॥६३२॥ लिंक ! -बाळक । लिसय-पातळु करेलु-लोसु-सुवालु लीब लिट्टिा । -खुशामत, मोंथी मोलु वित्ती-तरवार छरी वगेरेनो दोष लोलंठिJ बोलवू लिक्क्-लिका -संताई जाय छे. लिहक्क्-लिहका लिस्-लिसइ-सूए छे आत्रणे धातुओने व्याकरणमां कहेला छे माटे अहीं कह्या नथी [८-१-५५] तथा [८-१-१४६] GSPाया लोलंठिएहि रज्यसि न मन्यते (जानाति) सालिटि लिसयप्रेमन् ! । लिंका लीवमृगाक्षी सलित्तिछुरिका इव किं त्यक्ता? ॥५०४॥ હે પાતળા થઈ ગયેલા પ્રેમવાળા! તું ખુશામતે વડે રાચે છેરાગ કરે છે–પણ તેણું ખુશામત કરવાનું જાણતી નથી. બાલમૃગની આંખે જેવી આંખવાળી તે બાળકને તે દોષવાળી છરીની પેઠે શું છેડી દીધેલ છે ? શામાટે છેડી દીધેલ છે ? लीलो यज्ञे, लुखो नियमे, सुप्ते लुको च । लूने लुअं, भग्ने लुग्गं, तथा निर्णये लुंखाओ ॥६३३॥ Page #696 -------------------------------------------------------------------------- ________________ लील-यज्ञ ख- - नियम लोक } स्तेलो. [८-१-११६ । ] 'उ' नो 'भो' कश्वाथो 'लुक' नुं 'लोक' पण સાતમા વગ लुरणी - विशेष प्रकार वाद्य वाजु लुकणी - घर ढाडुरणगाथा लुअदभं लुग्गलते नदीपुलिनं कृणु (कुरु) कस्मात् लुको असि । रे अलस ! अत्र लीलो भविष्यति इति सलंखयाण लुखाओ ||५०५ ॥ રે આળસુ ! તું સૂતે કેમ છે ? નદીને કાંઠે ઊગેલા ડાલેાને કાપી નાખ, વેલડીએને ભાંગી નાખ અહીં યજ્ઞ થવાના છે અવા નિયમ વાળા માણસાના નિણ્ય છે. लंबू -उंछइ - लुछे छे - साफ करे छे. लह-लहइ-लए छेलूर - लरइ कापे छे. लुरणी वाद्यविशेषे, लुकणी चैव लयने । ळूआ मृगतृष्णायाम्, लेहुड - लेढुक्क - लेडुआ लोष्टे ॥ ६३४॥ लूआ-झांझवा-मृगतृष्णा " लुअ-लणेलु -कापेलु . लुग्ग--भांगी गयेलु - तूटी गयेलु. लुंखाअ - निर्णय - नक्की करवुं. " लेहुड लेढुक्क लेडुअ थाय छे. "ओत् संयोगे" } ૩૫૯ फां—लोष्ट उहादुरशुगाथा- हर लेदुक्के मा कृणु (कुरु) लूअभयात् लुरणिशाललुकणिअं । प्रेषण ! लेहुड-लेड अस्खलनं मा भवेत् आययितस्य ॥ ५०६ ॥ आ त्रणे धातुओने व्याकरणमां कहेला छे मार्ट अहीं कह्या नथी. [ ८ -४ - १०५ ] तथा [८-४-१२४] હું નાકર ! રસ્તા વચ્ચેનાં ફ્રાંને લઈ લે. તથા મૃગતૃષ્ણાનાઝાંઝવાના-- ભયને લીધે વિશેષ પ્રકારનાં વાજા એનાં કિલ્લાવાળું ઘર ન બનાવ, આવનારા પ્રિયને વચમાં પડેલાં ઢેફાઆને લીધે સ્ખલન ન થાય -तडसीई न थाय. लेढि अपि संस्मरणे, लोले लेहडय - लोहिल्ला | लोहिओ उपविष्टे, तथा लोलुचाविअं रचिततृष्णे ॥ ६३५ ॥ Page #697 -------------------------------------------------------------------------- ________________ 38. દેશીશબ્દસંગ્રહ लेढिम-संभारवु-संस्मरण . . लोट्टिअभ-बेठेलो लोलुंचाबिस-जेने माटे तृष्णा रचेल छेलेहडय लंपट लोल-चचळ जेने माटे तृष्णा थाय छे अथवा लोहिल्ल असंयमी तृष्णाने जे रचे छे-करे-छे ते - लोट-लोट्टइ-सूए छे.-मा धातु व्याकरणमां कहेल छ माटे नहीं .कयो नथी. [८-१-१४६] Bहारगाथा मधुरसलोलुंचाविअ ! लेहड ! नलिनी: भ्रमर ! चुम्बन् । . इह लोट्रिटअस्स मम रतलोहिल्लप्रियस्य लेढिरं रचयसिं ॥५०॥ મધુના રસમાં વિશેષ તૃષ્ણાવાળા ! હે લંપટ ! હે ભ્રમર! કમલિનીઓને ચુંબન કર તું અહીં બેઠેલા, રતિક્રીડામાં લંપટ એવા મારા પ્રિયનું. સંસમરણ કરાવે છે. ल थी लो माहिवाका साथ शह! ५२६ थय। હવે અનેક અર્થવાળ સુકાર આદિ શબ્દો लल्लं सस्पृह-न्यूनेषु, केश-आसारकेषु लंबो अपि । अन्यासक्त-मनोहर-प्रियंवदेषु तथा च लट्ठो ॥६३६॥ लल्ल-२५पाणु-मासयवाणु, साधु-न्यून-ये मय लंब-वाण, मासा२-आयोनी पार्डी-मे म लट्ठ-सन्यासत-भीमा पासात, मनोहर, प्रिय मानार-मधुर એલનાર-ત્રણ અર્થ. लयणं तनु-मृदु-वल्लीषु, लाइआ भूषा-गृहीत-अजिनार्धम् .! लालंपिअं प्रवाले, खलीन-आनन्दितेषु च ॥६३७॥ लयण-पातलु-दुबळु, कोमल-मरम- । लालंपिग-परवाळां, घोडार्नु चोकड, मृदु, वेल-त्रण अथ आनंदित-आनंदन-त्रण अर्थ. लाइमा] -भूषा-शोभा, गृहीत-ग्रहण लाइभ करेलु, चामडानो अडधो कटको-त्रण अर्थ. Page #698 -------------------------------------------------------------------------- ________________ સાતમા વગ लिहिओ तनु- शयितेषु, लिंकिअं आक्षिप्त-लीनेषु । लुंबी स्तबक-लता, लेसो लिखित आश्वस्त - निद्रा - निःशब्दाः ६३८ ॥ लिहिभ -- शरीर, सुतेलो बे अर्थ लिंकिअ - आक्षेप करेलु -भाक्षिप्तफेंकेल तथा लीन-बे अर्थ लंबी — गुच्छो, लता - वेलडी - बे अर्थ लेस - लखेलु - लिखित, आश्वासन पामेलुं-आश्वस्त - आश्वासन, निद्रा, शब्द वग्ररनु - चार अर्थ. थे 'लेस' शब्द 'खुद' अर्थनों सूर्य के ते, 'लेश' शब्द उपरथी आवे छे. लेडको लम्पट -लोष्टकेषु, लोढो च स्मृत- शयितेषु ॥ ६३९ || बेडुक - लंपट - असंयमी, देफुं -बे भर्थ लोढ - स्मरेलुं - स्मृत, सूतेल - बे अर्थ. वय - | અનેક અથવાળા હકારાદિ શબ્દો સમાસ લંકાર દિવાળા સ શબ્દો પુરા થયા. હવે વકાર આદિવાળા એકાક શબ્દો वंग-वय-वंढड्डा वृन्ताक - गृध्र-बन्ध - गुरुकेषु ||६३९ || वंग - वांगी - वेंगण - गीध पक्षी हाई गुगाथा- चच्वा वृन्तवेढे आपणपिटिकातः वडुवंग इमम् । उद्गृह्य उड्डयतें आमिषपिण्डभ्रमेण वओ ||५०८ ॥ वंद-बंध वड्ड - वडो - महान् -- गुरुक—भारे દુકાનની ટોપલીમાંથી ડીટિયાના અંધમાં રહેલા આ ભાર માટા વેંગણને માંસિડના-માંસના લેાચાના-ભ્રમથી એટલે માંસના લેાચા માનીને ચાંચ વડે પકડીને ગીધ ઊડે છે. ૩૬૧ वृद्धी अवश्यकृत्ये क - सा कलडे । ५. बंसी च शिरसि माला, वच्छं पार्श्वे, वऊ च लावण्ये ॥ ६४० ॥ 1 Page #699 -------------------------------------------------------------------------- ________________ ३६२ દેશી શબ્દસંગ્રહ । बद्धी--अवश्य करवानु-जरूरी काम __ -वरधी वंक -कलंक-दूषण वसी-माथा ऊपरनी माळा वच्छ-पडख़ु-पक्ष-पासु वऊ-लावण्य-कांति वंस ઉદાહરણગાથા वच्छे सवऊ दयिता सर्वसिआ धर्म-अर्थवद्धी च । 'अन्योऽन्यबाधवको अवसवंशानां न खलु भवति ॥५०९।। પડખામાં પ્રિય સ્ત્રી લાવણ્યવાળી છે, જે માથે માળાવાળી છે અને ધર્મરૂપ અર્થને-પ્રયજનને અવશ્ય કાર્યોરૂપ માનનારી છે. જેમને વંશ કલંક વગરને છે તેમને ધર્મ અર્થ વગેરે પુરુષાર્થના સાધનમાં પરસ્પર બાધરૂપ કલંક ખરેખર હોતુ નથી. वम्हं वल्मीके, वत्थो उटजे, वल्लो शिशुः वह चिपिटा । वह-बट्टा स्कन्धत्रण-मार्गाः सीमायां वत्ति-वइवेला ॥६४१॥ वम्ह-राफडो वह-खभा उपर पडेलु घसारानु वत्थी-ऋषिोनु झुपडं-वस्ती निशान-घसारानो घा वल्ल-बाळक वट्ट-मार्ग-रस्तो-बम वहु-विशेष प्रकारनुं सुगंधी द्रव्य-कोई । वत्ति । -भीमा--सीम-हद-मर्यादा सुगंधी पदार्थ वइवेला J બીજા સંગ્રહકારો કહે છે કે વદ એટલે “પડેલે સાધારણ ઘા– ગમે તે જાતને ઘા. ઉદાહરણગાથા – वत्थीवइवेलाए वल्लयनिवर्तिता मम बलीवर्दाः । . किं दृष्टाः बहुशकटे वट्टाए वम्हखुत्तया अवहा ॥५१०।। ત્રષિઓના ઝુંપડાની સીમમાં બાળક દ્વારા પાછા ફેરવેલા, સુગંધી પદાર્થના ગાડામાં જોડેલાં, વાટમાં રાફઢા પાસે ખંતી ગયેલા અને ખાંધ ઉપર ઘા વિનાના એવા મારા બળદોને શું જોયા છે ? वज्जा अधिकारे, वल्लि-वल्लरो-विल्लरीउ केशेषु । वतु-विच्छड्डा निवहे, बलही-ववणीउ कर्पासे ॥६४२॥ Page #700 -------------------------------------------------------------------------- ________________ સાત વર્ગ 33 वतु ।-समूह-निवड वलहि ) पास--वण वज्जा-अधिकार-प्रकरण वल्ली विच्छड्ड । क्ल्ल री -केश-वाळ : विल्लरी ववणि 'द्धि' 'धन' मथनी 'विच्छडड' शw४, सकृत 'विच्छर्द' श.. द्वारा थयेछे. वन्द्र एटले वृन्द-सम्ह. आ 'वन्द्र' शब्द 'वन्द्र' उपरथी आवेल छे. [८।१।५३] ઉદાહરણગાથા वरवल्लरीण वल्लरिवर्णनवज्जाइ लज्जते कुवल्ली। वलहिवतुं चुण्टन्ती ववणीविच्छड्डुमध्ये ॥५२॥ કપાસના ઢગલા વચ્ચેથી કપાસના સમહને ચુંટતી એવી નઠારા કેશવાળી, ઉત્તમ કેશવાળીઓના કેશના વર્ણનના અધિકારના પ્રસંગ વડે શરમાય છે. वडहो खगभेदे. वसल-विड्ड-विअलंबला च दीर्थे । वप्पीओ वप्पीहे (चातके), वम्हलं केसरे चैव ॥६४३॥ बडह-विशेष प्रकार- पक्षी-पंखी __ वप्पीअ-बयो-चातक वह्मल-केसर-फूलनां सरो लांबु-दीर्घ विअलंबल । मी सारे। 'विइड' शहने पहले वित्त ४ नाधे छे. ઉદાહરણગાથા– पृच्छति वडहं वप्पीअयं च नवनीपवम्हलं दृष्ट्वा । वसलस्वरं विड्डाक्षी विलंबलमार्गयत् पतिवृत्तम् ॥५१२॥ દીઘ નેત્રવાળી તેણી નવા કદંબવૃક્ષને આવેલાં કેસરોને જોઈને વિશેષ પ્રકારના પંખીને અને લાંબા સ્વરવાળા બપૈયાને લાંબા માગે જતા પિતાના પતિના વૃત્તાંતને પૂછે છે. निद्राकरीलतायां वयली वेली च, वट्टिमं अधिके । वइओ पीते, वलिया-विलमा जीवायाम्, चूर्णिते वयरं ॥६४४॥ वयली । अंघ आणनारी वेल वइअ-पीघेलु वेली वलिआ। धनुषनी दोरी वट्टिम-अधिक-वधारे विलमा । वयर-चूरोकरेलु वसक Page #701 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ B२९गाथा वइए वयरवयलिदलवेलिफलरसे अपि वट्टिम निद्राम् । न लभते विलमध्वनिभिः च तन्वी कामस्य कृष्टवलिअस्स ॥५१३॥ જેણે ધનુષની દેરી ખેંચેલ છે એવા કામદેવની તે દેરીના અવાજને લીધે આ તવંગી બાળા, ઊંઘ આણનારી વેલનાં ચૂરો કરેલાં પાંદડાં અને તે જ વેલનાં ફળનો રસ પીધા પછી પણ વધારે ઊંઘને પામી शती नथी. वयडो च वाटिकायाम्, वंफिअ-चलिआ च भुक्ते । व्याधाकुले वणायं च, वदलं वकडं दुचि दैनके ॥६४५॥ वयड-वाडी-वाटिका-वगडो वणाय-व्याधो वडे आकुल-शिकारीओथी वफिओखाधेलु धेरायेल वलि वद्दल दुर्दिन-वादळां घेरायां होय अने . वक्कड) कवस्त्रतना छांटा पड़ता : होय एवो दिवस-दुदण. भी सह।२। 'बक्कड' नेनिर त२ पृष्टि-सतत १२साई' એ અર્થ બતાવે છે. ઉદાહરણગાથા— तव वाणवक्कडे वदले इव हमः रिपुः त्यक्त्वा समरम् । वफिअशुकवलिअफलो स्मृत्वा वयडं गतो वणायवने ॥१४॥ પિણે ખાધેલાં કૂળે જેણે ખાધેલ છે એ તારો શત્રુ તારાં ફેકેલાં બાણોના વરસાદને લીધે દુદિન જેવું થઈ જવાથી યુદ્ધભૂમિને છોડીને, જેમ દુદિનમાં વાડીને યાદ કરીને, હંસ જાય છે તેમ શિકારીઓથી ઘેરાયેલા વનમાં ગયે. राज्ये वंडुरं, आवल्यां वडाली, च वरओ कलमभेदे।। गवि वल्लई, वद्धयं वरम्. वढिआ च पतूला ॥६४६॥ वंडुअ-राज्य वल्लई-गाय वडाली-पंक्ति-श्रेणी वद्धय-प्रधान-मुख्य-उत्तम वरअ-जे चोखानी जातन नाम 'अणु' । वढिआ-कूपतुला-ढीकवो प्रसिद्ध छे एवा प्रकारना चोखा-कलमी जातना चोखा. Page #702 -------------------------------------------------------------------------- ________________ સાતમે વર્ગ ૩૬૫ मे 'वल्लई' शह वान पाय छ तेने २० वल्लको २५६ ઉપરથી બનાવવાનું છે. . मे भान गोषी मथनी वल्लई शछ तने स० वल्लवी शाह उपरथी साधवाना छे-वल्लवी-सोनारी गोवाणg. ઉદાહરણગાથા– गोपाल ! किं न रक्षसि वद्धयवरएसु वल्लइवडालि । कि वंडुअं इव प्राप्तं वढिअनिकटे अनया यत् लपितम् ॥५१५॥ હે ગેવાળતું ગાની હારને–ટેળીને ઉત્તમચોખાનાં ખેતરોથી કેમ બચાવતા નથી–ઉત્તમ ચેખાનાં ખેતરોમાં ગાયે પેસી જાય છે, એનું ધ્યાન કેમ રાખતો નથી ? ઢીંકવા પાસે એણીએ ગોવાળને કહ્યું કે શું તને જાણે રાજ્ય મળી ગયું છે ? वणवो दवानले, वज्जरा नदी, वपणयं च श्रीखण्डे । षण्ढे वद्धिओ, तथा वहड-वणारा च वत्सतरे ॥६४७॥ वणव-दावानल-वनदव-वनमो दव- । वद्धिअ-सांढ-नपुसक-खसी करेलो वनमा लागेली आग. वहड पळोटवा जेवो वाछडो-दम्य वत्स वज्जरा-नदी वणार वण्णय-श्रीखंड-चंदन. भी सहारे। 'वण्णय' न पथ मां उस२ वगेरे सुगधी यीन नामेटी हाय मे पिष्टातक र्नु यू' सम सतावे छे. ઉદાહરણગાથા - वज्जरतटतृणमत्तः वहडि मा जिंघ्र वद्धिअवणार! । वणवप्लुष्टः पल्लघयति नैव वण्णयतरुः कथम् अपि ॥५१६।। - હે નપુંસક વાછડા ! નદીકાંઠાના ઘાસને ચરીને મત્ત થયેલે તું વાછડીને સૂંઘ નહીં. ચંદનનું જે ઝાડ દાવાનલ લાગવાથી બળી ગયેલ छे ५ शत पवे नही-सवाणु थाय नही . वार्तायां वग्गय, प्रचुरे वग्गेज्जो, मालिका वणई । गोवृन्दे वणद्धी, कभयं अम्भीजमध्ये ॥६४८॥ वग्गय-वार्ता-वात "वणद्धि-गायोनु दोलु-वननी ऋद्धिवमोज-घणु-प्रचुर ___ वननी शोभा अथवा समृद्धि-वनर्द्धि वणई-वृक्षोनी श्रेणि वभय-कमळनो मध्य भाग. Page #703 -------------------------------------------------------------------------- ________________ દેશી શબ્દસ ગ્રહ २१ गाथा-- कभयनिलोनब्रमरे वद्धिसंछन्नवणइमूले । गतिवग्गय अपि मा कुरु प्रिय ! वग्गेज्जम्मि मध्यदिनतापे ॥५१७॥ જ્યારે ગાયોના ટેળાથી વૃક્ષોના શ્રેણિનાં મૂળ ઢંકાયેલાં છે અને ભમરા કમળના મધ્યભાગમાં લીન થયેલા–બેસી ગયા છે એવા મધ્ય हिनना-५२१ सपा२ना-भूम तापने भरे सपोरे-हे प्रिय ! तु જવાની વાત પણ ન કર. लघुजलबहे वहोलो वाहलि-विरया च, वज्जिअं दृष्टे । अर्थे च वव्वाडो, प्रमथेषु तथा च वंगच्छा ॥६४९॥ बहोल ) पाणीनो नानो प्राह-वहेळो । वव्वाड-अर्थ-धन. वाहलि -विरडो-बेरो वंगच्छ-महादेवना सेवको-महादेवना विरय गणो वज्जिा -जोयेलु-दीठेलु महारगाथा मा वाहलीतः विरयं भ्रम किम् अत्र दृष्टम् ? कथय । नुष्टे वंगच्छेशे समयवहोलम्मि भवति वव्वाडो ॥५१८॥ એક વહેળાથી બીજા વહેળા તરફ ભમ્યા ન કર, અહીં તે શું જોયું ? તે કહે, મહાદેવજી તુષ્ટ થાય ત્યારે સમયરૂપ વહેળામાં અર્થ-ધન–લાભ થઈ જાય છે. वप्पीहो स्तूपे, वहुरा च शिवा, वट्टिवं च परकायें । नकुले च वग्गोओ, कनिष्ठश्वश्रूः वहुव्वा च ॥६५०॥ वप्पीह-स्तूप-थूभ-ढूवो-माटी वगेरेनो । वग्गोअ-नोळियो कट-ढगलो. वहुव्वा-नानी सासू-काकाजीनी स्त्री वहुरा-शियाळण-शिवा वट्टिव-बोजानु काम-पारकु काम. उहाहरगाथा यत् मन्यते वहुव्वाण वहिवं मम कार्यवप्पीह । तत् सखि ! मार्गप्रदक्षिणवहुरा-वग्गोअदर्शनप्रभावः ॥५१९॥ હે સખી ! મારી નાની સાસૂઓના કાર્યના ઢગલાને તે પારકું કામ માને છે. કારણ કે. જયારે એ જતો હતો ત્યારે શિયાળણી અને નોળિયે તેની જમણી બાજુએ જતાં દેખાયાં હતાં. Page #704 -------------------------------------------------------------------------- ________________ સાતમો વર્ગ वंजर-बहुण्णि-वच्छीवा नीवी-ज्येष्ठभार्या-गोपेषु । वत्तारो वेडुल्लो च गर्विते, क्वहिओ मत्ते ॥६५१॥ वंजर-नीवी-नाडी. वत्तार । गर्ववाळो-अभिमानी वहुण्णि-जेठनी स्त्री. वेडुल्ला वच्छीव-गोवाळ ववहिम-छकेलो-मत्त-उन्मत्त. वद्धणी-साव२९--मा श६ ० 'वर्धनी' द्वारा थये छे. वडर-१०-41 श६ ० 'वज्र' द्वा२। थये छे. वसई-रात--मा २७४ स. 'वसति' द्वारा ये छे. . वलवा-वाभी-स्त्री. म. वलवा श६ . 'वडवा' शहना 'ड' न। 'ल' ४२वाथी सनी लय छे. वज्ज-वज्जइ-त्रास पाभे छे. वच्च-बच्चइ-कांक्षे छे-वांचे-छे-इच्छा राखे छे-आ बन्ने धातुओने व्याकरणमां कहेला छे माटे अहीं नथी कह्या. [८।४।१९८] [८४ १९२] ઉદાહરણગાથા मा कर्ष वंजरं मम ववहिअवच्छीव ! रूपवेडुल्ल !। उत प्रेक्षते कुटिलाक्षो वहुण्णिआ माम् सतीत्ववत्तारा ॥५२०॥ હે રૂપ વડે ગર્વિત ઉન્મત્ત ગોવાળ! તું મારી નાડીને ન ખેંચ, જે તો ખરો, પેલી વાંકી આંખવાળી અને સતીત્વને ગર્વ ધરાવતી એવી મારી જેઠાણી મને જુએ છે. वंगेवडु-वम्मोसर-वइरोडा कोल-काम जारेषु । हठ-मालिक-वातालीषु ववसिअ-बड्डहुल्लि-वहढोला ॥६५२॥ वंगेवडु-सूव्वर-मुंदरु -कोल-डुक्कर. ववसिभ- हठ-बलात्कार-पराणे वम्मीसर-क'मदेव वड्डहुल्लि-माळी-माळा बनावनार वहरोड-जार-यार-अनाचारी वहढोल-वायुओनो-पवनोनो-समूह-वात्या ઉદાહરણગાથા— कृतववसिपण वम्मोसरेण वंगेवडु इव शरविद्धः । अनु वड्डहुल्लिगृहिणीम्, किं वहढोलो इव भ्रमसि वइरोड ! ॥५२॥ જેણે બલાત્કાર કરેલ છે. એવા કામદેવવડે ડુક્કરની પેઠે વીંધાયેલા છે જાર! તું પવનના સમૂહની પેઠે–વાવાઝેડાની પેઠે-માળીની સ્ત્રીની પાછળ પાછળ શા માટે ભમી રહ્યો છે ? Page #705 -------------------------------------------------------------------------- ________________ ३६८ દેશોશબ્દસંગ્રહ वलयर्याण-बलवाडी-वलग्गंगणिआ-वाडीओ च वृतौ । वलअंगि-वलंगणिआ-बेंगीओ वृतिमत्यां च ॥६५३॥ वलयणि ) बलअंगि । वलवाडि वाड-झाडने । वलंगणिआ वाडवाळु-जेनी · फरती वलग्गंगणिआ (फरती वाड के बगीचाने | वेंगीJ वाड होय ते वाडी Jफरती वाड . . उहागाथा समितिवलग्गंगणिआवेंगी शान्तिवलवाडिवलअंगी। ... धृतिवाडिवलंगणिआ मनोवृत्तिवलयणी सुविहितानाम् ॥५२२॥ સુવિહિત પુરુષની મનવૃત્તિરૂપ વડ સમિતિરૂપ વાડવાળી છે, ક્ષમા રૂપ વાડવાળી છે અને તિરૂપ-ધીર્યરૂપ-વાડવાળી છે. वढइओ चर्मकारे, वच्छिमओ गर्भशय्यायाम् । शूलपोतमांसे वउलिअ,अभिनववरे वरइत्तो ॥६५४॥ वड्ढअ-चमार वउलिअ सोळा मां - सूळामां-अणीदार वच्छिमअ-गर्भाशय-गर्भनी शय्या जयां सोयामां-परोवेलु मांस, - गर्भ सूतो होय ते . . वरइत्त-नवो वर रे 'वड्ढई' शहना अर्थ सुता२-२थ मनावनाश-थाय छ तेन स० वर्धकि' ५४ द्वारा मनाववानो छे. भी सब २.४ छ , 'वच्छिउड' भेटले आश्रिय'-मना साधा२-शांश्रय.. ઉદાહરણગાથા– भगिनोवरइत्त !कृपणत्ववढइअ ! वच्छिमयगत इव त्वम् । न मन्यसे-जानासि-किम् अपि यद् इह लेक्षि शूलम् अपि ..... : . . . वलिअप्रसङ्गात् ॥५२३॥ કૃપણુતામાં ચમાર જેવા કે બહેનના નવા વર ! તું ગર્ભાશયમાં રહેલા ગર્ભની પેઠે કાંઈ પણ જાણતા લાગતું નથી, કારણ કે અહીં માંસના સેળાને પ્રસંગ છે ત્યાં તે શૂળ-સૂયાને-જેમાં માંસ ભરાવેલ छे ते अgl२ सूयाने-५ बाटे छे. वल्लादयं च आच्छादने, वस्त्राश्रये, वत्थउडो । वक्खारय रतिगृहे, वड्ढाविअं अपि समापिते ॥६५५॥ Page #706 -------------------------------------------------------------------------- ________________ સાતમે વગ वल्लादय-ढांकवानुं साधन अथवा वक्खारय-रतिगृह-रतिघर-रतिक्रीडा ढांकQ ! करवानु घर-वखार. वत्वउड--वस्त्रोथी बनावेलो आश्रय वड्ढाविअ-समाप्त करेलु अथवा समावी आशरो-वस्त्रोथी बनावेलु रहेठाण । दीघेलु-समापित. -तंबू वगेरे बीन सय ४ छ, वक्खारय थेट मत:५२-२राणीपासરાજાની રાણીએાનું રહેઠાણ. जहाडरायानववत्थउडयवक्खारयम्मि वल्लादइल्लपर्यके । लुठिता णिएइ-पश्यति- वड्ढाविअअन्यकार्या वधूः दयितमार्गम् ॥५२४॥ नवा साथी मनावता तिघरमा (वल्लादय+ इल्लवल्लादइल्ल-) વલાદયવાળા-ઢાંકવાના સાધનવાળા–મચછરદાનીવાળા પલંગમાં ટેલી અને જેણીએ બીજા કામકાજ પૂરાં કરી નાખ્યાં છે એવી વહૂ પતિના માગને જુએ છે, वक्कलयं च पुरतः कृते, वग्गंसि युद्ध । वहुमासो यत्र पतिः न याति बहिः नवोढवधूगृहतः ॥६५६॥ वक्कलय-आगळ करेलु- पुरस्कृत- । वहुमास--वधूमास-वहुनो महिनोआदर पात्र. रतिक्रीडा करतो पति नवी परणेली वग्गंसिअ-युद्ध-लडाई वहूना-स्त्रीना-घरमांथी जे वखते क्याय बहार न जाय ते समय. मी था।ये ५५ 'वहुमास' शहने। म मा ४स छे. “પ્રથમ પરણેલી સ્ત્રીના ઘરમાંથી જે સમયે પતિ બહાર ન જાય તે વિશેષ પ્રકારની રમણ કિયાવાળે “વહુમાસ’ ગણાય. उहागाथा जयश्रीनववधूकागृहवग्गसिअअङ्गणात् बहिर अयन् । किं वकलयभुजबल ! वहुमास कुमारपाल ! पुनः करोषि ॥५२५॥ જેનું ભુજબલ યુદ્ધને લીધે પુરસ્કૃત છે એવા હે કુમારપાલ! ૨૪ Page #707 -------------------------------------------------------------------------- ________________ ३७० દેશી શબ્દસ ગ્રહ જયશ્રા રૂપ નવી વહુના ઘરરૂપ યુદ્ધના આંગણામાંથી બહાર નહીં જતે તું શું ફરીને વહુમાસ કરે છે ? मेघे वड्डवासो, मृते वरउप्फ-वामा च। चण्डिलके वच्छीउत्त-वारिआ, तथा फले वरेइत्थं ॥६५७॥ वड्डवास-मेह-में-मेघ वच्छीउत्तरी हजाम-नावी-चंडिलक घरउफ्फ मरेल-मृत वारिअ । वाम __ वरेइत्थ-फळ ४८४ घरे। 'वड्डवास' ने पहले "बड्डवास' शनधेि छे. એટલે એને આદિ અક્ષર એષસ્થાનીય-બ-છે-એમ કહે છે. वाम. मेटले भरेस. वाम+अस्थि-वामास्थि-वामास्थि+कवामास्थिक-भरेसना sti-20 शतेवामास्थिक । वामट्ठीओ श५-६ બને છે, માટે એ અર્થ માટે વામઠ્ઠો શબ્દ કહેવાની જરૂર નથી. તેથી તેને અહીં કહેવામાં નથી આવ્યો. ઉદાહરણગાથા– वामम्मि वारिए इह वच्छीउत्ती इव बहिभ्रमणशीला अस्मि । मम वड्डवास ! वरउफमारणे तव किं वरेइत्थं ॥५२६।। હે મેઘ ! જેમ હજામ મરી જાય અને હજામડી અહીં બહાર રખડ્યા કરે તેમ હું બહાર ભમ્યા–રખડ્યા-કરું છું. હે મેઘ ! મને મરેલીને મારવામાં તને શું ફળ છે ? - वप्पीडिअंच क्षेत्रे, वलविम-वलमय-वारुआ शीघ्र ।। सप्फालं प्रकटे, चुल्लीमूले वडिसरं च ॥६५८॥ वपीडिभ-खेतर-वाववानु खेतर वंसप्फाल-प्रगट-जाहेर बलवि वडिसर-चूलाचें मूळ वलमय शीघ्र-झट-जलदी वारुम win संबई। वंसप्फालम -सरण' मेम नांधे छे. Page #708 -------------------------------------------------------------------------- ________________ સાતમો વર્ગ 3७१ महारगाथावप्पीडिआ वलविरं किम् आगतः व्रज वलमयं तत्र । वंसप्फालं उच्यते वडिसरकर्मणि न वारुआ वयम् ॥५२७॥ તું ખેતરેથી ઝટ કેમ આવી ગયે? પાછે ઝટ ત્યાં જા. જાહેરમાં કહીએ છીએ કે અમે ચૂલાના કામમાં ઉતાવળ નથી. स्थाम्नि ववत्थंभो, काके वसभुद्ध-विरसमुहा । कणभेदे वरइओ, वडूढणसालो च छिन्नपुच्छे ॥६५९॥ ववत्थंभ-बळ-स्थाम अवरइभ-विशेष प्रकारचें धान्यवसभुद्ध । कागडो कणभेद विरसमुह ,, विरसमुख-रस न । वड्ढणसाल-कपायेल पूंछडावाळो आवे एवा मुखवाळो-जोमारने रस न आवे एबुं बोलनारो. वलग्ग-वलग्गइ-य छ-मारोड ४२ छ-जो छ. . वग्गोल्-वग्गोलइ-पागाणे छे. वमालू-वमालइ-गोरेछ. वसुआ-वसुआइ-सुखाय छ-४२माय छे. ___भा चारे धातुओने व्याकरणमां कहेला छे माटे अहीं नथी कह्या. [८११।२०६] [८।४।४३] [८।४।१०२] तथा [८।४।११] ઉદાહરણગાથા– वसभुद्धशब्द ! किं तव हालिक ! ववत्थंभपण यत् पतिता। इह वरइएसु घड्ढणसालबलीवर्दः इव नैव विरसमुहा ॥५२८॥ गरेका सवा ! हासि !- यमापनासमेत! હું બળથી–જોરથી–વિશેષ પ્રકારના ધાન્યના કણેમાં અહીં કપાયેલા १, अहीं 'कम्मे ण' एम जुदां जुदां पदो समजीए तो 'काममां उतावळा नथी' एम अर्थ समजवो, तथा 'कम्मेण' एम अखंड पद' राखीए तो 'चूलाना कामवडे अमे उतावळा छीए' एम अर्थ समजवो. २ अहीं मूळमां 'वारुअं अम्मे' एवं पण पाठांतर छे तेनो अर्थ 'हे अम्मे ! हे माता ! चूलाना काम बडे उतावळ छे'-एम अथवा 'चूलाना काममा उतावळ नथी'-एम बन्ने आशय समजवा. ३. 'धान्याविशेष' एवो पाठ पण छे. तेनो अर्थ 'साधारण धान्य' एवो थाय छ. आ पाठ पूनाथी प्रकाशित पुस्तकमा छे. Page #709 -------------------------------------------------------------------------- ________________ उ७२ દેશીશાખદસ ગ્રહ પૂંછડાવાળા બળદની પેઠે જે પડી ગઈ તેથી તને શું ? પણ હું કાગડી २वी नथी. विषुवति वओवत्थय-वओवउफ्फा, वदकलिअं वलिते । वहुहाडिणी वधूपरि ऊढा, वहुधारिणी च नववधुका ॥६६०॥ वओवत्थ ) ज्यारे दिवस अने रात । वहुहाडिणी-एक बहू होय छतां तेना वओवत्थय बन्ने गरखां होय तेबो उपर बोजी परणेली वह बओवउप्फ समय अथवा छ महिना बहुधारिणी-नवी वहू रात भने छ महिना दिवस ज्यां होय ते स्थान वदकलिभ-वळेखें--पाछा वळवु-व्यति कलित ઉદાહરણગાથા– वहुधारिणि च वहुहाडिणि च मुक्त्वा गतः वओवत्थे । मम पुत्रः द्वितीये अपि खलु वओवउप्फे न अत्र वदिकलिओ ॥५२९।। નવી પરણેલી વહૂને અને એક વહુ છતાં તેના ઉપર પૂરણેલી બીજી વહુને મૂકી ને મારે પૈત્ર જ્યાં રાત દિવસ સમાન રહે છે તે સ્થળે ગયે છે તે બીજા એવા રાત-દિવસ સમાન રહે એવા વખતે પણ અહીં પાછો श्या नथी.-पाछ। पन्या नथी. वइरोअणो च बुद्धे,, वड्ढणमिरं च पीने । वइवलओ दुन्दुभके, वक्कडबंधं च कर्णाभरणे ॥६६१॥ वइरोअण-बुद्ध-वैरोचन । वइवलम-दुंदुभ नामनो साप वड्ढणमिर-पीन-पुष्ट-जाडु-मोटुं | वकडबंध-काननुं आभूषण-घरेणु ઉદાહરણગાથા सर० मक्कडबंध गा० ५८९ करुणा वइरोअण! त्वयि वड्ढणमिरबाहुधृतधरावलये। शेषः चलवक्कडबंधो वइवलओ इव लुलतु जलधौ ॥५३०॥ હે બુદ્ધ! પુષ્ટ બાહુઓ દ્વારા ધરાવલય-પૃથ્વીમંડળ-ને ધારણ કરનારા તારામાં કરૂણા છે તે જેનાં કાનનાં ઘરેણુ ચંચલ થઈ ગયાં છે-હલી ગયાં છે એ શેષ નાગ સમુદ્રમાં ભલે દુભક નામના સાપની જેમ सुध्या ४२- या ४२. चूडे बलयबाहू, कलकण्ठी वणसवाई च । वग्गोरमयं रूक्षे,शरमे वणपक्ककसाचओ चैव ॥६६२॥ Page #710 -------------------------------------------------------------------------- ________________ સાતમે વર્ગ .393 वलयबाहु-चूडा नामनुं भुजा उपर वग्गोरमय-रूक्ष-चीकाश विनानु पहेरवानुं आभरण-घरेणु-चूडो- । वणपक्कसावभ-शरभ नामर्नु भारे ___ वलयवाहु-बाहु उपरनुं वलय-बलोयु | बळवान जंगली प्राणी-वनपक्कवणसवाई-कोयल-कलकंटी-वनश्वपाकी । श्वापद-वननो पाको-खंधो-श्वापद. ઉદાહરણગાથા वरवलयबाहुवग्गोरमयस्वरा तव पुरः वणलवाई। तव प्रियस्य च पुरतः न सोऽपि वणपक्कसावी शूरः॥३१॥ તારી સામે કોયલ, ઉત્તમ ચૂડાના જેવા રૂક્ષ સ્વરવાળી છે અને તારા પ્રિયની સામે તે શરભ પણ શેર નથી. वाढी वणिक्सहाये, वायं गन्धे, इक्षुके वाऊ। . मुखपूरितव्रणवाद्ये वाली, वामी च स्त्रियाम् ॥६६३॥ बाढो--वाणियाने सहाय करनार- | वाली-मोढामांनी हवाथी बरावर फूलेलु वाणोतर घासन वार्जु वाय--गंध-वात वामो-स्त्री-वामा वाऊ-शेरडी-इक्षु ઉદાહરણગાથા वाउअवाटे वाढि ! वालोशब्देन अन्यवामीओ। किं रे निराश! कौषि बोकडवायं पश्यसि न खलु आत्मानम् ॥५३२॥ હે વાત! મુખની હવા વડે ફૂલેલા ઘાસના વાલી નામના વાજાને શબ્દ આવે છે તેથી માલુમ પડે છે કે, ત્યાં શેરડીના વાઢમાં કે વાડામાં બીજી સ્ત્રીઓ છે. જે નિરાશ ! તું ફુકવા શા માટે પાડે છે–રાડો શા માટે નાખે છે ? તારી જાતને ખરેખર, બેકડાના ગંધ જેવી જેતે નથી? वारी चसए, वाहा य वालुआ, वाणी वलयआरे । गीवाइ वाहणा, वावडो कुडुम्बिम्मि, वामरी सीहे ॥६६४॥ बार-दारू पीवानो प्यालो-चषक वाहणा--डोक-प्रोवा वाहा-वेळु-रेती-बालुका वावड--कुटुंबी-कणबी वाण--बलोयां बनावनार-संघेडावडे वामरी--सिंह बलोयां उतारनार. वा--वाइ-म्लान थाय छे-करमाय छे. आ धातु व्याकरणमां कहेल छे तेथी भहीं कह्यो नथो. [८१४१८] 'व्याकुल' अर्थवाळा 'वावड' शब्दने सं० 'व्यापृत' उपरथी साधवानो छे. [८।१।२०६] Page #711 -------------------------------------------------------------------------- ________________ ૩૭૪ દેશીશબ્દસંગ્રહ ઉદાહરણગાથાवाहामध्ये वामरिकटीः वाणयवधूः वारकराः । कि कम्बुवाहणाओ प्रेक्ष्य वावड ! विमूढः असि ॥५३३॥ વેળુની વચ્ચે-વેલ્થ ઉપર-બેઠેલી સિંહની જેવી કેડવાળી, હાથમાં દારુના પ્યાલાવાળી, શંખના જેવી ડોકવાળી. એવી સંઘેડાવડે બયાં ઉતારનારાની વહુઓને જોઈને હે કણબી ! તું શું વિમૂઢ થાય છે ? અથવા શા માટે તું વિમૂઢ થાય છે ? वारिज्जो वीवाहे, वासंदी वासुली च कुन्दे । वावय--वावणि-वासाणीओ आयुक्त--छिद्र-रथ्यासु ॥६६५॥ वारिज्ज-विवाह-कन्याने वरवा - वावअ-जोडेलो-आयुक्त स्वीकारवार्नु वावणी-छिद्र-काणु-वावणीआ-खेतरमा वासंदी । कुदर्नु फूल-मोगरो ___ बो बाववानुं काणावा साधन. वासुली वासाणी-रथ्या-शेरी ઉદાહરણુગાથાवावयकुमार ! वासंदिदन्त ! वासुलिदतीइ वारिज्जे । यद् दीक्षितः असि तस्मात् मा वासाणि सुलभवावणि भ्रम ॥५३४॥ હે કુંદના જેવા દાંતવાળા ! આયુક્ત–જેડાયેલ-કુમાર ! અથવા આયુક્તના-ગામના મુખીના-કુમારી તું કુંદની જેવા દાંતવાળીના વિવાહમાં દીક્ષિત થયેલ છે તેથી જ્યાં છિદ્રો સુલભ છે એવી શેરીમાં ન ભમ-ન २५. वाउल्लो प्रलपितरि, वायारो शिशिरवाते । वाणीरो जम्बूः , वायाडो कोरे, कृमौ वाडिल्लो ॥६६६॥ वाठल्ल-बोल बोल करनार-वातुल. वाणीर-जांबुनुं वृक्ष. वायार-शिशिर समयनो वायु-वायरो । बायाड-पोपट-वाचाट । वाडिल्ल-करमियु-कृमि नामनो कीडो ઉદાહરણગાથા– वाडिल्लो इव पुनः रमस्व वाणीरवने तया अशुच्या । त्वम् अगणितवायारो निघृण ! वायाडवाउल्ल ! ॥५३॥ તેણે જે અશુચિ-અપવિત્ર-છે તેની સાથે, હે બેશરમ અથવા ઘણા વગરના ! અને પોપટની જેવા વાયડા ! તું શિશિર સમયના વાયરને નહીં ગણકારતે જાંબુના વનમાં કરમિયાના કીડાની પેઠે ફરીને રમ. Page #712 -------------------------------------------------------------------------- ________________ સાતમે વગ ૩૭પ वालप्पं विष्पं तथा लागले, वाविअं प्रसारितके । गण्डकमृगे वाडिम--विडोमिआ, वायणं च लाभनके ॥६६७॥ वालप्प | पूंछडु-वालप्र-वाळोथी भरेलु | वाडिम । गेंडा नामनो मृग-पशुविप्प विडोमिअ गेंडो बाविस-फेला येलु वायण-लाणुं करवु-भोज्य-खावा ____ लायक-पदार्थोनी मेट आपवी. हे अथवा 'वासाभू' श स 'वर्षाभू' श४ बा२। साधी શકાય છે તેથી અહીં નવ્યા નથી. ઉદાહરણગાથાवाडिम! विडोमिएसु वालप्पा-ऽऽच्छोटनादि तावत् कुरु । वाविअविप्पे सिंहे पुनः जम्बुकवायणं भवसि ॥५३६।। હે ગુંડા ! તું તારા પૂછડાનું ઉછાળવું વા અફાળવવું વગેરે ગેંડાએમાં જ કર, બીજે એવી બડાઈન માર. વિસ્તારયુક્ત પૂંછડાવાળા સિંહની સામે તે તું વળી શિયાળરૂપ ભેજ્ય પદાર્થની ભેટ જે છે. वार्डतरा कुटीरे, वामणिा दीर्घकाष्ठवाट्याम् । वावडयं वोच्चत्थं विपरीतरते निर्दिष्टम् ॥६६८॥ बाईतरा-कुटीर-कोटडी-ओरडी | वावडय । विपरीतरत-स्त्री-पुरुषनी परवामणिआ--लांबा लाकडानी वाड वोच्चत्य स्परनी विपरोत रतिक्रीडा-- स्त्रीन पुरुषवत् रतिरमण કેટલાક સંગ્રહકારો કહે છે કે, જેમનાં મુખ એક સાથે બદલાઈ ગયાં છે-સામસામા હેવાને બદલે ફરી ગયાં છે એવા સ્ત્રી-પુરુષના મુખમાં धन-योनिनु मेनु-डायु मेनु नाम वावडय घोच्चत्थ. એ અંગે સંવાદ પ્રમાણે આ પ્રમાણે છે–કહ્યું છે કે-“સ્ત્રી-પુરુષનું પરસ્પરનું ઔપરિણક-ઉપરનું-રત એ અર્થ વચ્ચત્થ શબ્દને છે.” ઉદાહરણગાથા– वामणिअंतरवाडतराइ शून्यायाम् तथा त्वया रतम् । यथा सखि ! वावप्रियः वोचत्थं अद्य अपि स्मरति ॥५३७॥ હે સખી ! લાંબા લાકડાની વાડવાળી જગ્યામાં બીજી તદન ખાલીશૂન્ય-કોટડીમાં તે એવી રીતે રતિક્રીડા કરી કે જેથી વિપરીતરત જેને પ્રિય છે એ તે, હજી સુધી પણ વિપરીતરતને યાદ કરે છે. Page #713 -------------------------------------------------------------------------- ________________ દેશોશબ્દસ ગ્રહ तुरगे वासवारो, शिरआभरणे वालवासो च । वावोणय विकीर्णे, नष्टप्रतिग्राहके वामणिओ ॥६६९॥ ३७६ वासवार- घोडो-तुरग वालवास - माथानुं आभरण- घरेणु वाळोमां वसनारुं घरेणुं बहादुरगाथा--- नष्टान रिपुवधूनां वावोणय कनकवालवासाण । तव वासवारपालाः वार्माणि भवन्ति कुमारपाल ! नृप ! ||५३८ || હે રાજા કુમારપાલ ! જેણીનાં માથાનાં સેનાનાં ઘરેણાં જમીન ઉપર ચાર કાર વેરાઈ ગયાં છે તેવી ભાગો ગયેલી તારા શત્રુએ નો વહૂએને તારા ઘેાડાના રખેવાળા અથવા તારા ઘેાડાના અસવારે ફરી પકડી લાવનારા છે. - कूतशे, श्वान - वास-स्थान-नुं रक्षण करनार वावोणय - वेरेल, जमीन ऊपर वेराइ वाने वासवालो, सुरनाये वाणवालो च । वारसिआ मल्लिका, कनके वालंफोस- वाळिआफोसा ॥६७० ॥ वारसिआ - मल्लिका - - वार्षिका - वर्षा ऋतुमां खीलनारी वासवाल वामणिभ - नाश पाभेल पदार्थने फरी ग्रहण करनार - भागी गयेलने फरी पकडनार. वाणबाल — इंद्र बालंफोस वालिआफोस वाहिप्प - वाहिप्पर - मोबावे छे. वावंफू - वावंफ - श्रम रे छे.-महेनत रे ४. आ बन्ने धातुओंने व्याकरणमां कहेला छे तेथी अहीं कह्या नथी. [ ८/४/२५३ ] तथा [८४।६८ ] उदाहरणुगाथा- वार सिआइ महाबल ! सुवासवालरथ ! वाणवालप्रिय ! । त्वाम् अचित्वा वालंफोसप्रियो लभते वालिभफोस ||५३९ ॥ સારા કુતરાના થવાળા, ઇંદ્રને પ્રિય એવા હું મહાબલ ! મલ્લિકા-ઝુઈ વડે તારી પ્રિય છે એવા માણસ સેાતુ' મેળવે છે. ( सोनुं - कनक અથવા જેને ઇંદ્ર પ્રિય છે પૂજા કરીને જેને સાનુ Page #714 -------------------------------------------------------------------------- ________________ ३७७ સાતમે વગ वाहगणो मन्त्री, दर्दुरके वायडघडो, विसी शारिः । विल्हं च धवलवणे, विपित्त-विहसिविआ विकसिते ॥६७१॥ वाहगण । मंत्री विल्ह-धोलु वाहगण विपित्त-विकसित वायडघड-दर्दुर नामर्नु विशेष प्रकारर्नु विहसिव्विअ-विकसेल-खोलेल-विहवाजु, देडका जेवा अवाजवालु सितव्य, दद्रक-आ वाद्य भरतना 'नाठ्य शास्त्र'मां प्रसिद्ध छे. विसी-शारि-हाथीनी झूल ६२' मथ ने। सूय विस १ स० वृष श६६५४ है. तथा 'Goret' अथ ने। 'विड्डा' श स ब्रीडा श६ वा२१ २४ .श छे. તૈલાદિગણમાં વીણા શબ્દ છે તેથી તેના શુ નો દ્વિર્ભાવ કરવાથી वीडा-विडा-साधी राय छ माटे भन्ने शण्ही महीनयानथा. (विड्डा माटे । ८३२२८८) ઉદાહરણગાથા– तव नृप !विपित्तगुण ! विहसिव्विअविल्हयशः ! त्यक्तकरि विसिआ। पाहगणपहि मुक्ता वायडघडवादना भूता रिपवः ॥५४०॥ વિકસિત ગુણવાળા તથા વિકસિત અને ધોળ–નિમલ–જશવાળા હે રાજા ! મંત્રીઓએ છોડી મૂકેલા અને હાથીઓની ગૂલેને છેડી દેનારા તારા શત્રુઓ વાયડઘડને-દર્દક નામના વાજાને-વગાડનારા थया. विच्छोहो विरहे, विरसं वर्षे, विसढो च नीरागे । कमलासनो विसारी, विढणा पाणिः , चम्वां विसरो च ॥६७२॥ विच्छोह-विरह विसारो-ब्रह्मा-कमलासन-कम ना विरस-वर्ष-वरस विसढ-राग बगरनो-नीराग. विढणा-पानी-पगनी पानी विसर-सेना-लश्कर-चमू मी सारे ४३ छ, विसढ-नी-गवरना. जे 'विस' शब्द 'विषम'ना पर्याय छे ते तो 'विषम' शब्द द्वारा थाय छे. [८।१।२११] आसनवाळा. Page #715 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્રહ ઉદાહરણગાથા विसढ ! विढणा अपि न तव तप्यते, विच्छोहिआ त्वया । कामविसरेशमधोः दिनम् अपि मन्यते विसारिविरसं इव ॥ ५४९ ॥ ३७८ હૈ રાગ વિનાના ! તારી તે પાની પણ તપતી નથી પણ તારાથી વિરહ પામેલી તેણી કામદેવની સેનાના ઇશ સમાન વસંત ઋતુના એક દિવસને પણ બ્રહ્માના વરસની પેઠે માને છે. fast वृन्ताक्याम्, विरूपे विक्खास - विरुअ-वेलुका । विलय-विओल- विष्णा सूर्यास्त आविग्न-पिजनेषु च ॥ ६७३ ॥ विहई - रिंगणी - ताकी विकास विरुअ वेलुक • विरूप- वरवोसुंदर नहीं. बहादुरगाथाविक्खास ! विकच्छे विहण्णहस्ताम् अपि सर्वविरु ताम् । विलए यत् रमयसि ततः वेलुको तब न कोऽपि अविओले ॥५४२ || विलभ - सूर्यास्त-सूर्यनुं आथमवु विओल - आविग्न - उद्विग्न-उद्वेगवाळो - उद्वेग पामेलों विहण - पीजण - पींजवानुं साधन अथवा पजवु - विधून्य - विशेष धूनवुं હું વિરૂપ-વરવા-રૂપા વગરના ! રિ’ગણીના છેાડ પાસે જેણીના હાથમાં પીંજણ છે અને જે સર્વ રીતે અથવા બધીએમાં કછૂપી છે તેને તું સૂર્ય આથમવાની વેળાએ રમાડે છે તેથી એમ માલુમ પડે છે કે અનુદ્વિગ્નમાં-જે લેાક ઉદ્વેગ વગરના છે તેમાં—તારા જેવા કાઈ પણ વરવા નથી. विग्गोवो आकुलता, विक्खण वितता च कार्ये । विसिणो च रोमशे, पाटिते विरिक्कं च, पिञ्जिते विहयं ॥६७४ || विग्गोव-व्याकुलभाव - विगोप - विशेष विसिण - घेटो - वाडावाळो. व्याकुळता विक्खण ) कार्य - कामकाज वितत विरिक्क - फाटेल - बे भाग करेला विहय-पीजेल उद्वारश्णुगाथा- 1 महाविक्खणविग्गोवे त्वाम् अनुनयन्त्या त्वया (अथवा तदा) कृतं विततं वियालका अस यत् सखि ! नखविरिक्का व पुलिनविसिणा ॥ ५४३॥ Page #716 -------------------------------------------------------------------------- ________________ સાતમા વગ ३७८ હું સખી ! ભારે કામને લીધે વિશેષ વ્યાકુલતા થવાથી તેમને અનુનય કરતી–તેમને મનાવતી એવી તે. તે વખતે કામ કર્યું" જાય છે. કેમકે, હું સખી ! તારા વાળ પી ખાઈ ગયા છે. તારા દેહ ઉપર નખ વડે ઉઝરડા–ચિરાડા-થયેલા છે અને રામાંચને લીધે તું ઘેટા જેવી भगाय छे. लज्जायां विलिभ- विणा वेदणा तथैव वेलणा । स्वर्माणौ fast fasaो च विहुंडुओ चैव ||६७५॥ विलिअ विदूणा (लाज शरम - व्रीडित वेदूणा वेलणा विप्रिय - 'न गमे एवं ' - अर्थनो जे 'विलिभ' शब्द छे ते तो सं० 'व्यलीक' शब्द उपरथी थयेल छे, [८191909] विडप्प विडभ विहु डुभ केटलाक संग्रहकारो 'वेलणय' शब्दने पण 'लज्जा' अर्थमां नोंधे छे. 'वीजळी' अर्थनो विज्जुला शब्द सं० 'विद्युत्' उपरथी थयेल छे [ ८1२1१७२] तथा 'वनिता - स्त्री' अर्थनो विलया शब्द सं० 'वमिता' ऊपरथी थयेल छे. [ ८ 1२1१२८ ] विरा-विराइ-विलीन थाय छे - आ धातु व्याकरणमां कहेल छे तेथी अहीं को नथी. [ ८|४|५६ ] - - राहु-स्वर्भानु-स्वर्गनो सूर्य-विधुंतुद ઉદાહરણગાથા गतविणे गतवेदूणो विलिअसहिते सवेलूणो । विडयारिबल ! विहुंदुअघोरे विडप्पधोरो असि ॥ ५४४ ॥ લાજ વગરના સાથે તુલાજ વગરના છે અને લાજવાળા સાથે તુ લાજવાળા છે. હે રાહુના શત્રુની જેવા ખળવાળા ! જેએ રાહુ જેવા ભયંકર છે તેમની સાથે તુ` રાહુની જેવા જ ભયંકર છે. धृष्टे विसारओ, तथा विरिज्जय-विलंपिया अनुग- इष्टाः । भल्लातके विसमयं विप्पवरं तथा च वेअर्द्ध ॥६७६ ॥ विसारभ - धृष्ट-धोठ-बेशरम - विशारद विरिज्जअ - अनुचर -- पाछळ चालनारो विलुं पिअ - इष्ट- अभिलषित विसमय विप्पवर भोलामानुं वृक्ष अथवा तेनुं ! वेभड्ढ फळ- भीलामो. Page #717 -------------------------------------------------------------------------- ________________ 3८० દેશી શખસ ઝડ महागाथा-- अविरिज्जओ असि कुट्टित! विसारय ! किम् आम्रान् विलुपेसि । विप्पवरोचित ! गत्वा वेअडूढवणे विसमय भुश्व ॥५५५॥ હે કુટાયેલા ! હે ધીઠ ! તું અનુચર વિનાને છે તે આંબાનાં ફળની અભિલાષા કેમ કરે છે ? હે ભિલામાના ફળને યેગ્ય ! તું ભિલામાના વનમાં જઈને ભિલામાને ખા. सूचिविद्वे विभेइअं, चउरगइहम्मि विक्कमणो । कोटे बिलुपओ, णिसि च विड्डिरिल्ला, विडंकिआ वेई ॥६७७॥ विन्भेइअ-सोय वडे वीघेलु | विलुंपअ-कीडो विश्वमण-चतुर गतिवाळो घोडो-सरस | विड्डोरिल्ला-रात-निशा रेवाल चालवाळो घोडो । बिडंकिआ-वेदिका उहागाथाएतां विडकिअस्थितां प्रलोक्य (अथवा प्रलोकितुम्) विडिरिल्लपतिवदनीम् । कि अविब्मेइअकर्णक ! विलुपए दलयसि विक्कमणगमनः ॥५४६॥ સોય વડે જેના કાન વીંધાયા નથી એવા હે. વેદિકામાં બેઠેલી અને ચંદ્ર જેવા મુખવાળી એણને જોઈને કે જોવા માટે ચતુરગતિવાળા ઘોડાના જેવી ચાલવાળે તું શા માટે કીડાઓને દળે છે-મારે છે ? पश्चात्तापे विणिव्वरं च, कौसुम्भके विरहालं । विच्चोअय-विब्भवणा उपधाने, तथा बिआलुओ असहने ॥६७८॥ विणिव्वर-पस्तावो विच्चोअय । ओशोकु-उपधान 'विरहाल-कसुंबे रंगेल वस्त्र विब्भवण । विभालुअ-सहन नहीं करो शकनारों-- असहन. महारगाथा-- विभवणे बिच्चोईकृते भुजे जूटके च उल्लिखिते (मथवा अपलिखिते)। - यदि विरहालवत्यै कुप्यसि विआलुअ ! विणिधरो भविष्यति ॥५४७ જેણીએ ઓશીકાને સ્થાને હાથનું ઓશીકું કરેલ છે અને જેણીને વાળને જૂડો અસ્તવ્યસ્ત–વીંખાયેલ-છે એવી કસુંબી રંગનું વસ્ત્ર પહેરનારી ઉપર જે તું કોપ કરે છે તે હે અસહન!-નહી સહન કરનારા ! તને પસ્તા થશે. Page #718 -------------------------------------------------------------------------- ________________ સાતમે વગ धानाः विलिंजराओ, विअंगिअ निन्दितार्थे । विक्केणुअं च विक्रेये, विकराले विडिच्चिरं चैव ॥ ६७९ ॥ विलिंजरा-घाणा विक्केणुअ-वेचवा योग्य - विक्रेय विडिचि - विकरान-भयंकर विभंगिअ - निदापात्र - निंदनीय मील संग्रहारे। 'विडिच्चिर' ने महले 'विडिचिअ ' शहने नांधे छे. ઉદાહરણગાથા—— विरहविडिचिर ! अङ्गे तस्या विअंगिअलख्याः फुट्ठन्ति । मुक्ता विलिंजराउ व त्वं तु विक्केणुप अत्थि ऋतसत्त्वः વિરહને લીધે વિકરાળ થયેલા હે ! જેની સખીએ નિંનીય છે જેની સખીઓ સારી નથી-એવી તેણીના અંગમાં ધાણાની પેઠે માતી ફૂટે છે-મેાતીજરા થઇ ગયા છે—છતાં તે તે વેચવાના પદાર્થોમાં तारं सत्त्व तु स छे अथवा तु रजः सक्तः - वेथवाना पहार्थोनी २०४- धूप थी भरडायेस छे. बिनाना शरीर वाळी स्त्री-वलवलती खो विहरिअ - सुरत - रतिक्रीडा ३८१ कोमल बलाङ्गयाम् विलिच्चिली, विहरिअं च सुरते । विष्फाडिअं च विदंडिअ च विप्पिंडिअ च नाशितके ॥ ६८० ॥ विलिव्विली - कोमळताने लौधे शक्ति विप्फाडिअ विस्फाटित-विशेष फाटी गयेलुं - नाश पामेल - नाशित विडिअ - विदंडित- विशेष दंडित भयेल नाश पामेलु - नाशित (रजः सक्तः) ॥ ४८॥ उदाहरणुगाथा-facफाडिभस्वहृदयं च विइंडिअपारापतैः कृतरावम् । विपिण्डि अभयलज्जं विलिव्विलीविहृतं स्मरामः ॥ ५४९ ॥ જેને આચરતાં-કરતાં-પેાતાનું હૃદય વિપાટિત થયેલ છે. જ્યાં ઊડી ગયેલા પારેવાંઓએ ભારે રાવ-અવાજ-કાલાહલ-કરી મૂકેલ છે અને જેને લીધે ભય વા લાજ કે શરમ નાશ પામેલ છે એવી એ કામલાંગી સ્ત્રીની સુરત ક્રીડા-રતિક્રીડા-ને અમે સંભારીએ છીએ. पूर्वाह्न भोजन- जलार्द्रेषु विआरिअ-विरल्लिआ चैव । भर्त्सित- जलधिषु विमइय-विसालया, तथा विहाडणं अन ||६८१|| Page #719 -------------------------------------------------------------------------- ________________ ૩૮૨ દેશી શબ્દસંગ્રહ विआरिआ-पूर्वाण्हर्नु भोजन-दिवसना . विमइअ-भसित-तिरस्कृत-तिरस्कार पूर्व भागनुं भोजन-विचारिका-विशेष पात्र-विमतिक चरवु-खावु-जमवु विसालअ-समुद्र-दरियो-विशालक विरल्लिअ-पाणीथी भीनुं कपड़े विहाडण-अनर्थ-हानि-नुकसान-विधा टन-बगाडवु विस्तार अर्थवाळो 'विरल्लिअ' शब्द 'तन्' धातु द्वारा व्याकरणमां साधी बतावेल छे. [८१४१३७] ઉદાહરણગાથા— गुणमणिविसालय ! तव विहाडणगतानां वैरिकशिशूनाम् । विमइअगुरूणाम् अश्रुकविरल्लिआणं विआरिआ कुतः ।। ५५० ॥ જેમણે ગુરુજનની ભસના કરેલી છે, તથા જેઓ અનર્થને પામેલાં છે તથા આંસુઓને લીધે ભીનાં ભીનાં થઈ ગયેલાં છે એવા તારા વૈરીએનાં બાળકોને પૂર્વાહનું–દિવસના પૂર્વ ભાગનું-ભજન કયાંથી મળે? __ मलिने विसंवायं विओलिअं अपि, विअंसओ व्याधे । नष्टे विऊरिअं, तथा कोलाहलके विमलहरो ॥६८२।। विसंवाय र मलिन-मेलु विऊरिअ-नाश पामेलु-नष्ट विअओलिय। विमलहर-ककळाट -कोलाहल. विसअ-व्याध-शिकारी-व्यंसक । ઉદાહરણગાથા– मदनविअंसय ! विअओलिओ विसंवायकर्मणा त्वम् असि । जलधरविमलहरविऊरिआ विरहिणोः यत् हसि ॥ ५५१ ॥ હે શિકારી જેવા કામદેવ ! તું મલિન કમ દ્વારા મેલે થયેલ છે, કેમકે, તું મેઘના કેલાહલને લીધે નાશ પામેલી-મરી રહેલી એવી વિરહિણી સ્ત્રીઓને હણે છે. विहोडू-विहोडइ-ताडन करे छे, [८।४।२७] विउड्-विउडइ-नाश पमाडे छे. [८१४।३१] विप्पगाल-विप्पगालइ ,,, विच्छोल-विच्छोलइ-कंपावे छे. [८।१।४६] विढव-विढवइ-अर्जन करे छे. [८.४१०८] विरोल-विरोलइ-वलोवे छे [८४१२१] विभट्ट -विअट्टइ-विसंवाद करे छे. [८।४।१२९) विलोट्ट-विलोट्टइ , [८।४।१२९] Page #720 -------------------------------------------------------------------------- ________________ સાતમે વર્ગ 3८३ विसूर्-विसूरइ--खेद पामे छे. [८४१३२] विसट्ट--विपट्टइ-दळे छे. [८४१७६] विहीर-विहीरइ-वाट जुए छे. [८४१९३] विरमाल-विरमालइ-, MU विडविड्डु-विडविडुइ-रचे छ [८।११९४]. आ बधा धातुओ व्याकरणमा कहेला छे माटे अहीं कह्या नथी. काले कार्यअज्ञः विलुत्तहिअओ, तरङ्गके वीली । वीची लघुरथ्या, वीमुं युतके, वोलणं च पिच्छिलके ॥६८३॥ विलुत्तहिअअ-जे वखतसर काम | वीची-नानी शेरी, नानो गल्ली करवानुं न जाणे-जे टाणे जे काम | वीसु-युतक-पृथक्-जूदु करवानु होय ते टाणे ते काम वीलण-लपसणुं. करवानुन जाणे-विलुप्तहृदय-जेनु हृदय विशेष लोपायेल छे ते-हृदयना ठेकाणा वगरनो. वीली-समुद्रना तरंगो - एक 'वीसु” शब्द 'समस्त' अर्थनो सुचक छे ते 'विष्वचू'-'विष्वक् शब्द द्वारा बनेल छे, [८।१५२] वीसाल-बोसालइ-मेळवे छे. [८।४।२८] वीसर-वीसरइ-वीसरे छे-भूली आय छे. [८१४७५] આ બને ધાતુઓને વ્યાકરણમાં કહેલા છે તેથી અહીં કહ્યા નથી. ઉદાહરણગાથા– यत् निशि वीचीए जलचीलीगतवीलणतणाइ त्वम् । न गतः असि 'भूत्वा वीसुतां दयिताम् तस्मात् विलुत्तहिअओ असि ॥ ५५२ ॥ સમુદ્રના તરંગને લીધે લપસણું થવાથી તું રાત્રે જુદે થઈને નાની શેરીમાં તે દયિતા પાસે ન ગયે તેથી તે જે કામ જે ટાણે કરવાનું છે તે કામને તે ટાણે કરતા નથી એ છે અર્થાત્ વિલુપ્ત હૃદય છે. १. भा गाथामा 'हविअ' ने बदले 'दइय' पाठ पण छे. तेनो अर्थ 'हे दयित ! हे प्रिय ! तु जुदी रीते तेणी पासे न गयो'-एम छे, अने भा अर्थ पण बराबर घटी शके छे. Page #721 -------------------------------------------------------------------------- ________________ 3८८४ દેશીશબ્દસંગ્રહ चुकं च शेखरे, ग्रहगृहीते वेप्पो, पशौ वेंढी च । वेलं च दन्तमांसे, वेणो विषमे नदीतीर्थे ॥६८४॥ वुप्फ-छोगुं-शेखर | वेल-दांतनुं मांस-दांतना पेढार्नु वेप्प-ग्रह-भूत-पिशाच्च-डाकण वगेरेना | मांस. वळगाडवाळो | वेण-वाकोचुंको-बरावर सरखो नहीं वेंढी-पशु पण विषम एवो नदोनो घाट मी संग्रहा । वेलं ने मवे वेला शम सतावे छे. ઉદાહરણગાથા वेढि हत्वा यज्ञे धावसि वेप्पो इव विप्र ! जडबुप्फ !। ततः वेणाओ पतितः पतितदशनमूलवेल ! लभस्व फलम् ॥ ५५३ ॥ જડ શિરોમણિ હે બ્રાહ્મણ! યજ્ઞમાં પશુને હણને ભૂત-પિશાચના વળગાડવાળાની પેઠે દોડે છે તેથી તું નદીના વાંકાચુંકા ઘાટ ઉપરથી પડી જતાં તારા દાંતના મૂળનું માંસ-દાંતના પેઢાનું માંસ-પડી ગયેલ છેનીકળી ગયેલ છે એવા હે બ્રાહ્મણ ! લે-ફળ પામ-કરેલી પશુહત્યાનું ५॥ तु म. वेत्तं च अच्छवस्त्रे, विडम्बनायां च वेलंबो। वचनीये वेणिअ-वेसणा च, मृदुके वेअल्लं ॥६८५॥ वेत्त-सारं वस्त्र-सारं कपड़े वेगिमर-निंदापात्र-वचनीय वेलम्ब-विडंबना-विडब. वेसण वेभल-नरम-मृदु-कोमळ-वैकल्य. मी सारे। ४ छ , 'वेअल्ल' शहने भय 'असमय पार" छे. टमा सारे। 'वेसण' सपने मालिमा ४य अक्षरवाणे। मेट बेसण से शते मनावे छे. ઉદાહરણગાથા– वेअल्लवेत्तं एतत् अवेणि पामराणाम् दर्शयन् । अज्ञानत्वनवेसणवेलब लभसे वणिकपुत्र ! ॥ ५५४ ॥ હે વાણિયાના પુત્ર ! તું ખેતી કરનારાઓને આ મૃદુ, સારુંવધારે પાતળું અને અનિંદનીય કપડું દેખાડો–બતાવતે અજ્ઞાનતાને લીધે નિંદનીય એવી વિડંબનાને જ પામે છે. Page #722 -------------------------------------------------------------------------- ________________ સાતમે વર્ગ ૩૮૨ वेश्यायां वेल्लिरी, वेइया सलिलहारिण्यां च । वेण्टिअ-वेप्पुअ वेरिज्जा वेष्टित-शैशव-असहायेषु ॥६८६॥ वेल्लिरी-वेश्या પૅટિસ-વીશું वेइआ-पाणी भरनारी 'જુમ–ાઢવા-fજીત્યા વેરિ-સાગરહિત જે વેજા શબ્દનો અર્થ “આંગળીની વીંટી- બંગુલિમુદ્રા” થાય છે તે સં૦ “વિકા' શબ્દ ઉપરથી થયેલ છે. બીજા સંગ્રહકારે પુ' શબ્દનો અર્થ “ભૂતનો વળગાડ' એમ બતાવે છે. બીજા સંગ્રહકારે નિ' શબ્દનો અર્થ “સાહાયક-સહાય કરનારો' એ પણ બતાવે છે. આ બાબત ગોપાલ નામના દેશી સંગ્રહકારે નીચેનું સંવાદક વચન આ પ્રમાણે જણાવેલ છે.-“વેરિ એટલે અસહાય-એકલું અને સાહાયક સહાયવાળું એ અર્થ પણ કેટલાક માને છે.” વૈજૂ-વૈઋત્ર છે.- આ ધાતુ વ્યાકરણમાં કહેલ છે માટે અહીં કહેલ નથી. [ટાકા ૧૬૮] ઉદાહરણગાથા अन्धकारवेण्टिआसु दिशासु यत् भ्रमसि देवर ! वेरिज्जो । गतवेप्पुअकं णूणं त्वं वेल्लिरि-वेइयाहिं हृतः असि ॥ ५५५ ॥ હે દિયર! દિશાઓ અંધારાથી વીંટાયેલી થયા પછી એટલે અંધારુ ચારે કેર વ્યાપી ગયા પછી તું એકલે એક ભમ્યા કરે છે-રખડડ્યા કરે છે. કારણ કે, તારું બાળપણ વીતી ગયું છે એમ સમજીને વેશ્યાઓ દ્વારા અને પાણી ભરનારી પનીહારીઓ દ્વારા અથવા વેશ્યાઓની પાણી ભરનારીઓ દ્વારા ખરેખર તું હરાયેલ છે–તારું મન તેમની તરફ ખેંચાયેલ છે. मणिकार-गृहगोधासु, वेडिय-वेसभराओ च । वेलुलियं वैडूर्ये, वेअडियं तथ च प्रत्युप्ते ॥६८७॥ 1 સરખા વૈg શબદ ગાથા-૬૮ ૨૫ Page #723 -------------------------------------------------------------------------- ________________ ४८६ દેશી શબ્દસંગ્રહ वेडिम-मणियार-चूडा चूडी वगेरेने । वेलुलिय-वैडूर्य रत्न बमाकनार वा बेचनार - अडिय-फरीथी वावेलं. वेसंभरा-गरोळे-गृहगोधा - घरनी घो । हागाथा-- वेसंभराशिरोमणिवेलुलियाभरणं उत्पलाक्ष्य । वेडिय । यदि ददासि त्वम् , भवसि ततः तस्या हृदयवेअडिओ ॥५५॥ હે મણિયાર ! કમળ જેવી આંખવાળી એવી તેણીને તું ગરોળીના માથાના મણિ સમાન વૈડૂર્ય રત્નનું આભરણ આપે છે તે તેના હૃદયમાં તારું હૃશ્ય ફરીથી વાવી શકીશ–સ્થાપી શકીશ. वेडइओ वाणिजके, कलुषसुरायां च वेण्टसुरा । भ्रमरे वेणुणासो, संकटके वेडिकिल्लं च ॥६८८॥ वेडइभ-वाणियो-फडियो वेणुणास-भमरो-वेणुनास वेंटसुरा-मेलवाळी-डोळायेल-दारू वेडिकिल्ल-सांकड-भीड Bहरगाथा-- मधुपानान्धान् अस्मान् दृष्ट्वा वेडइय ! वेणुनासे इव । किं लोकवेडिकिल्ले वेंटसुरं ददासि पानीयं क्षिप्त्वा ॥ ५५७ ॥ હે વાણિયા ! ભમરાની પેઠે અમને મધુપાનમાં આંધળા બનેલા જઈને અને લોકોની સાંકડમાં-ભીડમાં-અમને જોઈને તું શું ફેંટસુરામેલવાળા દારુ-માં પાણી નાખીને આપે છે ? અર્થાત્ દારમાં પાણી ભેળવીને કેમ આપે છે ? ભમરા મધપાન કરે છે એટલે ફૂલનું મધુ પીએ છે ત્યારે અહીં કે મધપાનમાં-મદ્યપાનમાં– ધળા થયેલા છે એમ મધુપાન શબ્દને શ્લેષાર્થ સમજવાનો છે. वेवाइयं उल्लसिते, वेल्लाइयं अपि च संकुचिते । द्वेष्यत्वने वेसक्खिज्ज, ऋषभे वोवालो ॥६८९॥ वेवाइय-उल्लासवालु-उल्लसित थयेलु । वेसविखज्ज-द्वेषिलापणु-द्वेष करवो-डंख वेल्लाइय-संकुचित-संकोचवाळू राखवो वोवाल-बळद-ऋषभ. Page #724 -------------------------------------------------------------------------- ________________ સાતમો વર્ગ ૩૮૭ વેજિત્રા શબ્દ આદિમાં એક્ય અક્ષરવાળો એટલે જ વાળ પ્રાયઃ કરીને બોલાય છે અર્થાત “સરદાર એવું ઉચ્ચારણ પ્રાયઃ થાય છે. વેરિયમ શબ્દ છે. વૈર્ય શબ્દ ઉપરથી આવેલ છે. [૮ ૧૩૩] વેબ-વેસર-ઠાંસીને જડેલું. [ ૧] વેદવ્ય -ઠગે છે. [ ૩] વેબવેચ- ભાંગે છે. [વારા૧૦] આ ધાતુઓ વ્યાકરણમાં કહે છે માટે અહીં કહ્યા નથી. ઉદાહરણુગાથા-- મમત-(શત)રકિવન્દ્ર સ્રરકાર્ય માં વાઢીમૂા. वेवाइयरोमाञ्चः किं रे ! वोवाल ! स्पृशसि ? ॥ ५५८ ॥ હે બળદિયા જેવા જેને દ્વેષીપણાની ખબર નથી અને જે લાજ શરમને લીધે સંકુચિત થયેલી છે તેવી આ બાળાને, ઉલ્લાસને લીધે રોમાંચવાળો થયેલે તું કેમ અડે છે-સ્પર્શે છે? वोकिल्लो गृहशूरे, तथा वोज्झय-चोज्झमल्लया भारे। अनुचितवेषे च वोमज्झो, वोरच्छ-वोद्रहा तरुणे ॥६९०॥ बोकिल्ल-घरमां शूरो-खोटो शरो वोमज्झ-अनुचित वेश-देश काल अने રોમ ) __ परिस्थिति तथा स्वभाव ने प्रतिकूल વોક્ષમત્રઢ –માર-રોક્ષ वेश- उछांछळो वेश वोज्झमल्लय વોરછ –જુવાન-ત -ત્રી છે वोद्रह पुरुष વોન્ફિગ એટલે અનુચિત વેશને ગ્રહણ કરે અથવા અનુચિત વેશને પહેરવે. મૂળ “વોક' શબ્દને રિ પ્રત્યય લગાડી નામધાતુ બનાવીને આ પ્રોગ સાધી શકાય છે એટલે એ કઈ ખાસ જુદો શબ્દ નથી એમ સમજવું. વો શબ્દનું ઉચ્ચારણ પ્રાયઃ રોહ થાય છે એટલે વોર શબ્દની આદિમાં એઠય વ ઘણું કરીને છે. ઉદાહરણગાથા-- वोकिल्लय ! वोरच्छय ! असिबोझ फलकबोझमल्ल च । किं वहसि वोद्रहीण मध्ये एष खलु कोमज्झो ॥ ५५९ ॥ Page #725 -------------------------------------------------------------------------- ________________ ૩૮૮ દેશીશબ્દસંગ્રહ હે ઘરમાં શર!-ખોટા સૂર ! હે જુવાન ! તરવારનો બેજ–ભાર અને ઢાલ બે યુવતિ સ્ત્રીઓની વચ્ચે શા માટે વેંઢારે છે–ધારણ કરે છે? ખરેખર, તારે એ વેશ અનુચિત વેશ છે. वोहारं जलवहनम् , नभसितचतुर्दशीक्षणे वोरल्ली । वोसेअं उन्भुयाणे,भृतउल्लुठिते वोसट्टे ॥६९१॥ बोहार-पाणीने वहेवु-पाणीने उपाडीने वोसेभ-दूध वगेरेनो उभरो आववो ૪ નવું. | સુમો, કમુરા, ૫ વ. ના ૧૦૫ वोरल्ली-श्रावन शु. दि. चौदशनो उत्सव | वोसट्ट-भरेलु होवाथी छलकायेल के छलकाबु વોલ–ો -વિનંતિ કરે છે. -[ ૧ ૨૦] વો–વોટ–ગાય છે. –૮ ૪ ૧૬ ૨] આ બન્ને ધાતુઓને વ્યાકરણમાં કહેલા છે તેથી અહીં કહ્યા નથી. ઉદાહરણગાથા– अश्रुकवोसट्टाक्षी वोसेअहृदया च विरहतापेन । कथं प्रेक्षे वोरल्लि वोहारमिषात् किम् अत्र सखे ! नयसि ? ॥५६०॥ વિરહના તાપને લીધે આંસુઓથી ભરેલી હોવાથી છલકાયેલી આંખવાળી તથા જેણીના હૃદયમાં ઉભરો આવી ગયો છે એવી શ્રાવણ શુ દિ ચૌદશને ઉત્સવ કેમ કરીને જોઉં? હે સખી ! અહીં પાણી વહેવાને મિષે શું તું મને એ ઉત્સવ જેવા સારુ લઈ જાય છે લઈ જઈશ ? वोकिल्लियं च रोमन्थे, तथा वोभीसणो वराके । વોર્જિય–વારોઝવું-રોમંય દરવો | મીણ-૧૨ –ાં–જંજાર, ઉદાહરણગાથા-- उत्पादयितुम् असमर्था ये चर्वितचर्वणं कृण्वन्ति (कुर्वन्ति) कवयः । वोभीसणा स्फुटं तें वोकिल्लियकारिणः पशबः ॥५६॥ નવા અર્થને પેદા કરવામાં અસમર્થ એવા જે કવિઓ, ચાવેલાને ચાવ્યા કરે છે તે કવિઓ સ્પષ્ટપણે કંગાલ છે અને વાગોળ્યા કરનારા પશુઓ જેવા છે. જ વા વગેરે આદિવાળા એકાર્થક શબ્દો પુરા થયા Page #726 -------------------------------------------------------------------------- ________________ સાતમા વગ હવે અનેક અવાળા વકારાદિ શબ્દો द्वारैकदेश-क्षेत्रेषु वडो च, वणो अधिकार - श्वपचेषु ॥ ६९२ ॥ वण - १ अधिकार, २ श्वपच-चांडाळ - बे अर्थ चड - १ बारणानो एक भाग, २ खेतर - बे अर्थ वंठो अकृतविवाहक - निःस्नेह - खण्ड - गण्ड - भृत्येषु । तनु-बलिक भूतगृहीतेषु बप्पो, वण्णं अच्छ- रक्तेषु ||६९३|| वंठ- १ जेणे - विवाह नथी कर्यो ते वांढो - मोटी उमरनो कुंवारो, २ स्नेह वगरनो ३ खंड - भाग - अथवा खांड, ४ गंड (गंड एटले शूर, फोडलो, निशान, गाल. गंडक नाममो योग, घोडा घरेणुं अने परपोटो) अने ५ नोकर-पांच अर्थ ? वप्प शब्द 'तर' अर्थ। सून्य छे ते स. वप्र उपरथी थाय छे. वळे (बले) अव्यय निर्धारण भने निश्चय अर्थने सूयवे छे. तथा 'वणे' અવ્યય નિશ્ચય, વિકલ્પ અનુકમ્પાયેગ્ય અથવા સંભાવના અને સૂચવે છે. આ બન્ને અન્યો વ્યાકરણમાં કહેલાં છે માટે અહીં નથી કહ્યાં [८ । २ । १८५ ] तथा [८ । २ । २०६ ] झाट - झटीषु वडप्पं, वरडी तैलाटी - दंशभ्रमरेषु । विकसमान - कलकलेषु वयलो, बडप्प-१ लताओनुं गहन वन, २वरसादनी झडी बेअर्थ, वरडी१-१ तैलाटी नामनी माखी तथा २ डंख दे एवो भमरो-बे अर्थ वप्प - १ पातळु अथवा शरीर २ बळवान्, ३ भूतना वळगाडवळु-त्रण अर्थ वण्ण- १ अच्छे-अच्छे - वर्ण्य-वर्णनीय २ रक्त - ( रक्त एटले रंगेलुं अथवा रागवाळु अथवा लाल) बे अर्थ ૩૮૯ श्येन - नकुलेषु वल्लाओ ||६९४ || वयल - १ विकसतु, २ कलकल अवाज - बे अर्थ वल्लाभ- १ श्येन - बाज-पक्षी, नोळिओ-बे अर्थ २ वरडी भाटे संवाही वाय मी प्रभागे है - "वरडी तैलाटी स्यात् " "वरी मेट से तैसाटी" तथा "देशभ्रमर विशेषः वरडी इति - उंभ भारનાર ભ્રમરવિશેષ તે વડી” Page #727 -------------------------------------------------------------------------- ________________ ३.० દેશી શબ્દસંગ્રહ दंश भने भ्रमर ने। धारय समास ४२वा-६ (७५ मारना२) એ ભ્રમરનું વિરોણ સમજવું क्षेत्रे गृहे च वलयं, सुन्दर-बहुशिक्षितेषु वत्तद्धो । वयणं मन्दिर-शय्यासु, वप्पिणो क्षेत्र-उषितेषु ॥६९५।। वलय-१ खेतर, २ घर-बे अर्थ । वयण- १ मटिर-घर • पथारी-शय्यावत्तद्ध- १ सुदर २ विशेष शिक्षित- | सेज-बे अर्थ. सारो केळवायेलो-वधु भणेलो-बे अर्थ । वप्पिण- १ खेतर तथा २ रहेलो-वास करेलो-बे अर्थ. वल्लरं अरण्य-महिष-क्षेत्र-युव-समीर-निर्जल-वनेषु । साल-विटङ्केषु वरंडो, साहाय्य-विकचेषु वधाओ ॥६९६।। वल्लर--१ अरण्य-जंगल- रण, २ पाडो, वरंड-१ प्राकार-गढ-वंडो-बंडी, २ गाल ३ खेतर, ४ जुवान, ५ वायु, ६ पाणी ऊपर कस्तूरी वगेरे सुगंधी द्रव्योनी वगरनो प्रदेश अने ७ वन-सात अर्थ भात- चित्रामण-बे अर्थ. बग्घाअ-१ सहायता, २ विकसेखें बे अर्थ. वल-वलह-यावे छे 44 ४२ छ [८ । ४ । ४७] तथा [८ । ४ । २०९] व-वफइ-वणे छ अथवा छे छे [८ । ४ । १७६] तथा [८ । ४ । १९२] આ ધાતુઓ વ્યાકરણમાં કહેલા છે તેથી અહીં નથી કહ્યા. अङ्गे वट्टमाणं गन्धद्रव्याधिवासभेदे च । वस्त्राहरणे तथा अभ्युदयाऽऽवेदने वड्ढवणं ॥६९७॥ वट्टमाण - १ अंग, २ विशेष प्रकारना | वड्ढवण-१ वस्त्रोने हरी लेवां २ अभ्युदयसुगंधित द्रव्य सहित-बे अर्थ. । वाळो हकीकतनुं निवेदन करवू वधामणी खावी-बे अर्थ. वरहाड्-वरहाडइ-वासरे छे तथा निषेध ४२ छ-मे अथवा मा धातुने “धातवः अर्थान्तरे अपि" [८ । ४ । २५९] सूत्रमा ०५।२मा ४० છે માટે અહીં નથી કહ્યો. Page #728 -------------------------------------------------------------------------- ________________ સાતમા વ वाउत्तो विट-जारेषु, विस्लं अच्छे विलसिते च । स्थान- विचालेषु विक्खंभो, दीर्घ-जयनेषु विक्खिणं ॥ ६९ ८ || वाउत - १ विट पुरुष, २ जार पुरुष - बे अर्थ बिल्ल १ अच्छे २ विलसित - बे अर्थ जल संग्रह। वाउत ने पहले वायउत्त श विक्खभ शब्द ' विस्तार' अर्थना सूया छे ते ઉપરથી થયેલ છે श्री सारे। विक्खिण्ण शब्दना अवतीर्ण 'अतरेतु-यवતરેલું' અથ પણ કહે છે विडिमो शिशुमृग - गण्डेषु, दृष्ट - विश्रान्तेषु विव्वाओ । खलभिक्षा-वैद्य-वापित-दानेषु विप्पयं चैव ॥६९९॥ विडिम- १ बाळमृग-हरणनुं बच्चुं, २ गेंडो-बे अर्थ. विव्वाभ- १ जोयेलुं - अवलोकैल २ बिसमेल-विसामो लोलो-बे अर्थ विवखंभ- १ स्थान, २ बच्चे - वचाले -बे अर्थ विविखण्ग - १ लांबु, २ जघन - पाथळ - बे अर्थ नांधे छे. सं० विष्कम्भ विडिर - १ विस्तार २ भयंकर - बे अर्थ विच्छेअ - १ विच्छेद - विलास, २ जघनसाथळ - बे अर्थ. विड्डिरं आभोग-द्रषु, विलास - जघनेषु विच्छेओ । विधि - गोसेषु विहाणो, संध्या - चौरेषु च विभालों ॥ ७०० ॥ बिरह - १ विशेष रहः- एकांत-विरह, २ कसुबे रंगेलु - बे अर्थ वित्तई - १ गवळी, २ विलसित - बे अर्थ मोल संग्रहारे हे छे है, 3t विप्पय- १ खलनी भिक्षा, २ वैद्य, ३ वावेलुं ४ दान - चार अर्थ " विरहो रह: - कौसुम्भेषु, वित्तई गर्वि - विलसितेषु च । परिपाटिते विचिते विरले च विच्छियं भवति ॥ ७०१ ॥ विहाण - १ विधि, विधान- २ विहान प्रभात - सवारनो पहोर - बे अर्थ विया -१ विकाल संध्या २ चोर-बे अर्थ - विच्छिय- १ बे माग करेला-बे भागमां कापी नाखेल - विक्षित, २ विचितंविशेष चय करेल, ३ विरल-त्रण अर्थ वित्तई पेटले गर्न अहं अर Page #729 -------------------------------------------------------------------------- ________________ ૩૯ર દેશી શબ્દસંગ્રહ विमलिय अपि प्रज्ञप्तम् मत्सरभणिते सशब्दे च । विसमियं अमल-उत्थितेषु, विलइयं अधिज्य-दीनेषु ॥७०२।। विमलिय- १ मत्सरवालु वचन-वधारे विसमिय-१ निर्मळ-विसमेलु २ ऊभु मेलु वचन-वि+मलेर, २ अमाजवालु थयेलु-बे अर्थ __बे अर्थ. विल्इअ-१ दोरी चडावेलु-(धनुष), २ विलगित-दीन-विलय . पामेलबिलयित--विलयवालु-क्षीण-बे अर्थ हय-विरलेषु विरिचिरं, अमले विरिचिओ विरक्ते च । पाटित-धारासु विचिणियं, वीअं च विधुर-तत्काले ॥७०३॥ विरिचिर- १ घोडो, २ विरल-बे अर्थ | विचिणिय-१ फाडी नाखेलु-बे भाग करेला विरिचिम-१विमल-निर्मळ २ विरक्त । -विचित, २ धारा-बे अर्थ बे अर्थ वीभ-१ विधुर २ तत्काल-ते ज वखते अथवा एक साथे-बे अर्थ ४ सय ४३ छ , विरंचिरा मेट था।-धार. विम्हर-विम्हरइ या रे छे अथवा भूखी तय छे. भायात व्या२मां उस छ तेथी मडी डेस नया. [८ । ४ । ७१ ] तथा [८ । ४ । ७५ ] वुण्णो भीत-उद्विग्नेषु, चौर-मुसलेषु च वेलू च । वेल्लो केशेषु तथा पल्लव-वल्ली-विलासेषु ॥७०४॥ वुण्ण-१ भय पामेलो-बीनेहुँ, २ उद्वेग- वेल्ल-१ केश-वाळ २ पल्लव-पालव-छेडो वाळो-बे अर्थ ३ वेळडी-वेल, ४ विलास-चार अर्थ वेलु- १ चोर २ मुसल-सांबेलु-बे अर्थ । 'वुण्ण' शम्नी मामा प्राय: श२ म४य अक्षर छ-'ब' छे. જ્યારે વેહ૪ શબ્દને “વેલડી અર્થ હોય ત્યારે વેહા શબ્દ समावा. વેવે અવ્યય ભય, વારણ, વિષાદ અને આમંત્રણ અર્થમાં વ્યાક. २५i rgia छ. तथी तेने मी हे नथी. [८ । २ । १९३ ] तथा [ ८।२। १९४ ] Page #730 -------------------------------------------------------------------------- ________________ સાતમે વર્ગ ૩૩ वेरद्धो ऊर्वीकृत-विसंस्थुल-आविद्ध-शिथिलाङ्गेषु । वेआलो अन्ध-तमस्सु, वेयारियं अपि प्रतारित-कचेषु ॥७०५।। वेरद्ध-१ ऊभु करेल-ऊचु करेल २ अध्य- । वेभाल-१ आंधळो, २ अंधारु-बे अर्थ वस्थित -विसंस्थुल, ३ आविद्ध-ठसोंठस, वेआरिय- १ ठगेलु-ठगायेलु-ठगाई, ४ शिथिलअंगवाळो-शिथिलताने पामेलो २ केश-वाळ-बे अथ चार अर्थ वेहविओ अनादर-कोपनेषु, वेलाइअं च मृदु-दीनम् । . वेल्लहलो मृदुक-विलासिषु, वोज्झरं अतीत-भीतेषु ॥७०६।। वेहविअ- १ अनादर- अपमान, २ रोषे { वेल्लहर.. १ कोमळ, २ विलासी-बे अर्थ भरायेल-बे अर्थ वोझर-१ अतीत-वीतो गयेलु , २ भय बेलाइअ-१ मृदु-कोमळ- नरम, २ दीन पामेलु-बीनेलु-बे अर्थ. क्षीण बे अर्थ 'गे' , ' ' अपणो वेहविम श६ वञ्च् धातु ॥२॥ सिद्ध थाय छे सेम व्या४२i re छ [८ । ४ । ९३ ] वेलव्–वेलवइ-पान मापे छ छे. साधातु व्या४२१मां pregnda छ. [८।४।९३] अने [८।४।१५६] तेथी ही suो नथी. वोज-वोज्जइ-त्रास पामे छे–मय पामे छ वा छे-५ यो नामे छ. ॥ धातु या व्या४२५ मा डेरा छे. [८१४।५] अने [८।४।१९८] માટે અહીં કહ્યો નથી. ए प्रमाणे आचार्य हेमचन्द्रे रचेला अने पोतानो बनावेली टीकावाळा देशोशब्दसंग्रहनो वृत्तिनो सातमो वर्ग पुरो थयो। Page #731 -------------------------------------------------------------------------- ________________ आठमो वर्ग રકાર આદિવાળા એકાઈક શબ્દો પ્ર–ખરી રીતે તે વકાર આદિવાળા શબ્દ પૂરા થયા પછી તાલવ્ય શ આદિવાળા અને મૂર્ધન્ય છ આદિવાળા શબ્દ આવવા જોઈએ અને ત્યાર બાદ પણ આદિવાળા શબ્દો આવે એ કમપ્રાપ્ત છે છતાં અને જ આદિવાળા શબ્દ બતાવ્યા વિના પાધર જ રસ આદિવાળા શબ્દોની શરૂઆત કેમ કરવામાં આવેલ છે ? ઉ૦–પ્રાકૃત ભાષામાં તાલવ્ય ર અને મૂર્ધન્ય છ નો ઉપયોગ જ થતું નથી પણ તે બન્નેને બદલે કેવળ એક રસ ને જ ઉપયોગ થાય છે તેથી પ્રસ્તુતમાં વકાર આદિવાળા શબ્દ પછી સરકાર આદિવાળી શબ્દને આ આઠમો વગ શરૂ થાય છે, તે પ્રાકૃત ભાષાના બંધારણની અપેક્ષાએ બરાબર જ છે. હિંદ-મુરે, રવિ-સંજા, સાધરિયા | सत्ती वक्रत्रिपदवर्तुलदारु, सत्थ-सेहिया च गते ॥७०७॥ ટી-ટાવાઝો-ફરવાઢો સહી-સિ | सत्ती-वांका त्रण पायावालुं गोळ लाकडंसंफ-कुमुद-शष्प लाकडानी घोडी सह । योग्य-सह-संधार्य સત્ય ? –ાત-કા–રારત संधारिय । सेडिय सेधित-गत-प्राप्त ત્તિ શબ્દના અર્થ માટે સંવાદક પ્રમાણે આ પ્રમાણે છે. કહેલું "पल्यङ्कपादसदृशं त्रिदारुकं ऊर्ध्वनिमितआदर्शम् , तद् जानीहि सस्ति" [ ] તિ અર્થાત “જે, પલંગના પાયા જેવું છે એટલે પાયા જેટલું ઊંચું છે અને જેની ઉપર આરિસે રાખી શકાય એવી ગોઠવણ છે એવા આધારરૂપ ત્રણ લાકડાવાળા સાધનને હરિ જાણ.. Page #732 -------------------------------------------------------------------------- ________________ આઠમે વર્ગ 36 આ બાબત ગોપાલ નામને સંગ્રહકાર તે આમ કહે છેसत्ती कलशाधारः दारु भवेत् तल्पसमसमुच्छ्यणम्" । ] इति । સ્થત પથારા જેટલી જેની ઊંચાઈ છે એવું અને કળશ-જલપાત્ર રાખવા જે આધારરૂપ લાકડું છે તે તો કહેવાય છે.” महारगाथासंफअक्षी सढिमध्या संधारियशयनसेहिए दयिते । सत्तोसत्थं कलश रतअन्तसहवारिणा भर्रात दयिता ॥५६२॥ જ્યારે પતિ-વલભ-તેને એ ગ્ય પથારી ઉપર જાય છે ત્યારે કુમુદ જેવી આંખવાળી અને સિંહ જેવી કડવાળી વલલભા-સ્ત્રી, જેના ત્રણ પાયા વાંકા છે એવા ગેળ લાકડાની ઘોડી ઉપર રાખેલા-રહેલા-કલશને રતિક્રીડાને અંતે વાપરવા યોગ્ય પાછું વડે ભરે છે. संगा संडी वल्गा, संपा काञ्ची, सरा माला । संखो बन्दी, सरली चीर्याम् , सरत्ति सहसार्थे ॥७०८।। संगा । घोडानी लगाम संख-बंदो-भाट-चारण-मीठु मीठुसंडी बोलनार संपा-कांची-स्त्रियोनो कंदोरो सरली-चोरी-एक जातनुं तमरा जेवु सरा-स्रज-माळा जीवडं सरत्ति-सहसा-एकदम. उहाहरणगाथा-- समरे संखवध्वा सरलिध्वन्या दृढसंपसरियाए। सुभटे सरत्ति वालितसंगे सडीह ध्रियते तुरगः ॥२६३॥ - તમરા જેવા જીવડાના ધ્વનિ-અવાજ–વાળી તથા જેણીને કંદોરો અને માળા દઢ છે એટલે ખસી ગયાં નથી એવી ચારણની સ્ત્રીએ જ્યારે સુભટે સહસા–એકદમ-ઘોડાની લગામ વાળી કે તરતજ-લગામ વડે. ઘેડાને ધરી રાખ્યા–ઊભે રાખ્યો_છે. सज्जोक्कं प्रत्यग्रे, सउणं रूढे, प्रसुनके सढयं । सलली सेवा, सभरो गृधे श्रद्धायां सगयं च ।।७०९।। Page #733 -------------------------------------------------------------------------- ________________ 34६ દેશીશબ્દસંગ્રહ सज्जोक्क-प्रत्यग्र-नवं-ताजु-सोजें सण-रूढ-रू'ढगत अथवा रूढ अथवा अथवा उगेलं सत्य-कूल-प्रसून साल-सेवा सभर-गीध पक्षी-सभर सगय-श्रद्धा-आस्था-विश्वास-स्वगत. हा२याया-- तव सज्जोक्के सढए सभरो मांससगएण सालपरः। भवति विलश्नः किंशुक ! सउणं इद बा मलीमसमुखानाम् ॥५६४॥ હે કેસુડા ! તારે તાજાં નવાં ફૂલમાં તે માંસ છે' એવી શ્રદ્ધા વડે તેની સેવામાં તત્પર એ ગીધ પક્ષી છેવટ ભેઠા-વિલો-પડે છે. અથવા જેમનાં મુખ મલિન છે તેમની આ રૂઢિ છે. सत्थर-संगेल्ली-संगोल्ला निकरे, संगहो मोभे । सत्तल्ली शेफालिका, संभवो प्रसवजरा, सुरा सविसं ॥७१०॥ सत्थर सत्तल्ली-शेफालिकानी वेल. संगोल्ली -समूह संगेल्ल ) संभव- प्रसवने लीधे घडपण भावे ते संगह-मोभ-घर उपरना छापराने धारण सविस-सुरा-मद्य. सविष-विष समान करनार आर्छ-वांकु-लाकडं २ सत्थर शनी म 'सा५२-शय्या' छ तेने से त्रस्तर - द्वारा साधवानी छ, કેટલાક દેશી સંગ્રહકારો “મોભઅર્થવાળા સંવાદ શબ્દને બદલે सगह श६ नाधे छ भने सग्गह शहना 'भुत-टु-मधन વિન નું” એ અર્થ બતાવે છે. ઉદાહરણગાથા— यादवसंगोल्लोणं क्षय शृण्वन्तः अपि क्षीवसंगेल्ला । बुद्धिविहोनाः संभवगता इव सविसं विषम् इति न मन्यन्ते जानन्ति ॥५६५।। बहवः अपि कापुरुषाः भवन्ति महारम्भ कार्यभाराक्षमाः । सत्तलिलसत्थरेहिं न साहो पति कदा अपि ॥५६६।। મદ્યપાવને લીધે યાદવોના સમૂહનો ક્ષય થઈ ગયો છે એમ સાંભળતા છતાં ય બુદ્ધિ વગરના દારૂડિયાના સમૂહે પ્રસવને લીધે જેઓ Page #734 -------------------------------------------------------------------------- ________________ આઠમે વગર ३८७ ઘડપણ પામેલા છે તેમની પેઠે મધને–સુરા–“એ વિષ-ઝેર-છે એમ मानता-negat-नथी. એવા ઘણા પણ કાયર લેકે મોટા મોટા આરંભવાળા કાર્યોના ભારને ખમી શક્તા નથી. કેમકે, શેફાલિકા નામની વેલના સમૂહ વડે કદી પણ મોભ થતું નથી. सणियं आर्द्र, दोंडुरे सराहो, द्विजे सवासो च । संफाली पन्तयाम् , सयग्धि-सइत्ता घरट्टि-मुदितेषु ॥७११।। सण्णिय-भीन-आलु-आर्द्र संफाली-पांति-पक्ति-श्रेणि-संपाली सराह गर्विष्ठ सयग्घी-घरट्ठी-घंटी-एक प्रकारचं सो सवास-ब्राह्मण माणसोने हणनारूं शस्त्र. __ सइत्त-मुदित-आनंदित. रेसा मेम सभा , शतघ्नी श६ सन्तमा प्रसिद्ध छ तेमनी दृष्टि सयग्घी-शतनी शह देशी नथी ५९ सस्कृत शतघ्नी शह द्वारा सयग्यो श६ मावत छ. B२गाथा भवसि सराहसवासय ! न सइत्तो भोजनेन यत् तव । रदर्सफालिसयग्घी न खलु तिष्ठति सण्णियम्मि शुष्के च ॥५६७॥ હે ગર્વિષ્ઠ બ્રાહ્મણ ! તું ભેજન વડે મુદિત-આનંદિત થતો નથી ? અર્થાત્ આનંદિત થાય છે. કારણ કે તારી દાંતની પંક્તિરૂપ ઘંટી ભીનામાં કે સૂકામાં સ્થિત-સ્થિર-રહી શકતી નથી–તારી દાંતની ઘંટી સદા ચાલુ જ હોય છે. सण्णेज्झो यक्षे,सव्वला कुशी, संवरे संखालो । संकर-साहीओ रथ्यायाम् , निकटे सगेई च ॥७१२॥ सण्णेज्झ-यक्ष-सानिध्य करनारो यक्ष । संकर । शेरी-रथ्या सव्वला-लोढानी कोश साहि । संखाल-साबर नामनुं विशेष प्रकारचें सगेद्द-पासे-निकट हरण-शृंगाल-संगाल-वधारे भारे शींगडांवाळु Page #735 -------------------------------------------------------------------------- ________________ 3८८ દેશીશબ્દસંગ્રહ ઉદાહરણગાથાद्वेष्यसगेद्दे संकरमध्ये ण आसीः त्वम् सुभटमानो। सव्वल हस्तः संखालभयात् कि स्मरसि साहिसण्णेन्झ ॥५६८।। શેરીની વચ્ચે તું હાથમાં કોશવાળે શત્રુનો પાસે સુભટમાની-પિતાને સુભટ માનનારે-હતો તો હવે એ તું શૂરવીર થઈને સાબરના ભયને લીધે તારા બચાવ માટે શેરીના યક્ષનું સ્મરણ કેમ કરે છે ? संखलि-संदेवा शङ्खपत्र-सीमासु, संगयं मृष्टे । श्ये ने सवाओ, संघाडी युगले, खले संभुल्लो ॥७१३॥ संखलि-शंखल -शंख माथी बनतु काननु सवाअ---श्येन-बाज पक्षो-शवाद - . घरेणु-शनपत्र मुडदांने खानार श्येन पक्षी. संदेव-सीमा-हद--संदेव संघाडी- जुगल-जोडी-बेनी जोडोसंगय-- नरम-सुवाळु-संगत संघाटी संभुल्ल --दुर्जन-सारी रीते भूली जनार नठारो माणस. ઉદાહરણગાથાसमरासंगय ! रिपुस्खगसवाय ! गायन्ति मलयसंदेवे। चलसंखलिसंघाडीउ किन्नर्यः तव यशः असंभुल्ला ॥५६९॥ યુદ્ધસ્થળ ઉપર કઠેર થનારા હે ? શત્રુરૂપ પક્ષીઓ માટે બાજ જેવા ! જેમનાં કાનનાં શંખપત્રની જોડી ચંચળ બની છે એવી અદુર્જન-ભલી-કિન્નરીઓ તારા યશને મલયપ્રદેશની સીમામાં ગાય છે. असुगन्धि संधियं, सउली चिल्ला, व्यतिकरे संघोडी । संपण्ण-संपणा घृतपूरार्थगोधूमषिष्टे ॥७१४॥ संधिय-असुगंधी-दुर्गन्धि -दुर्गंधवालु संपण्णा , घेवर बनाववा सारु तैयार सउली-समळी-चील. संपणा करेलु घऊंना आटानुं संघोडी-संबंध पीठलु ઉદાહરણગાથાरक्ष त्वं असंघियसंपणपात्रे सउलिसंघोडि । यत् अद्य आगमिष्यति वल्लभसंपण्णभोजनो दयितः ॥५७०॥ Page #736 -------------------------------------------------------------------------- ________________ આઠમાં વર્ગ ઘેખર બનાવવા માટે તૈયાર કરેલા ઘઉંના અસુગંધી નહી–સુગંધી એવા ઘઉંના પીઠલાના-ઘઉંના મધેલા લેાટના-પાત્રમાં સમળીઆના સબંધને બચાવવા તત્પર થા એટલે એ પાત્ર ઉપર સમળીએ ન આવે એનુ તુ ધ્યાન રાખ, કારણ કે ઘેખર બનાવવા માટે ઘઉંના તૈયાર કરેલ આટાના પીક્કાનું ભેજન જેને પ્રિય છે એવા દયતबाल-पति-माने भाववानो छे. संजद्धं सस्पन्ढे, सच्छह- सरि- साहुला सदृशे । संभलि - सहाई - सहउत्थिया - सुहउत्थियाउ दूत्याम् ॥ ७१५ || संजद्ध-स्पन्दसहित - हलन चलन वाळु - संजब्ध सच्छह सर साहुल सच्छाय-समान छाया :- समान कांतिवाळु वाळु - सदृश - सरखं संभल हाई सहउत्थिया उत्थिया हारलगाथा संभल सहउत्थवरे ! सहउत्थिअसच्छहेण कस्मेण । त्वं सहाई यत् तव मौनम् असरिसाहुलं असं १ ॥ ५७१ ॥ सत्त्वस्थ सइज्झ - पाडोशी- पडखे के पासे रहे - गारो - सविध्य-पासे रहेनार सत्तत्थ अभिजाते, प्रतिवेशितके सहज्झ च । संजत्थो कुपिते, सद्दालं सिंदीर - सिंखला नूपुरे ॥७१६ ॥ - सत्तत्थ - अभिजात — उत्तम-खानदान હે કૃતીઓમાં ઉત્તમ દૂતી ! કૂતીની સમાન સરખા–કામ કરવા વડે તુ દૂતી છે! તે। જે તારુ· અસ્રદેશ-અસાધારણ-મૌન છે તે સ્પદ વિનાનુ’– નિષ્ક્રિય છે ? दूति - सस्नायो साथै स्नान करनार दूती सहतीर्थका - छूती सहउत्थिता —,, सुखोत्थितासुखतीर्थिक, शुभउत्थिताशुभतीर्थिका -,, 53 संजरथ - कुपित - कोपवाळी. सद्दाल सिंदीर सिखल ૩૯૯ "" नूपुर - झांझर - शब्दाल - शब्दवाळु भवाजवाळु - खल सां Page #737 -------------------------------------------------------------------------- ________________ ૪૦૦ દેશીશબ્દસંગ્રહ સર્કસ શબ્દ ઉપરથી નષ્ક્રિય શબ્દ બને છે અને તેને અર્થ પાડોશી પણુ -પાડોશીને ભાવ-પડોશીને ધર્મ થાય છે. બીજા પ્રકારે કહે છે કે, ઉના એટલે કેપ. ઉદાહરણગાથા– कि सत्तत्थे दयिते संजत्था भवसि रणकसिंदीरे!। तव सद्दालप्रतिरवः न सइज्झे सिंखलारवः अक्षाते? ॥५७२॥ અવાજ કરતા ઝાંઝર વાળી હે ! તારે વલ્લભ ખાનદાન છે છતાં ત શા માટે એના ઉપર કુપિત થાય છે ? તારા સાંકળાના અવાજને પડછ દે કે તારા સાંકળાને અવાજ અજાણ્યા પડોશી સુધી શું નહીં પહોંચે? सयढा लम्बकचा, संपत्थिय-सयराहया शोधे । संपासंग दीर्घे, मलहत्थो दर्वीआदिहस्ते ॥७१७।। સચઢા–રાંa1 ફેશો–રાત્રિો संपासंग-दीर्घ-लांबु संपत्थिय । शीघ्र-झट-उतावळ सलहत्थ- कडछी वगेरेनो हाथो सयराहय सयराह માછલી અને સશક્ટિ શબ્દ સં. ફાસ્ટન શબ્દ દ્વારા સાધવાને છે. કૃકલાસ” અર્થને શબ્દ સં. ૮ શબદ દ્વારા થાય છે. સહ–સવારૂ–થીજી જાય છે–[ટાકા૧] સ-સ– ભે છે [દ્રારા ૧૦૦] આ બને ધાતુઓને વ્યાકરણમાં કહેલા છે માટે અહીં કહ્યા નથી, ઉદાહરણગાથા— संपत्यिय ! सयराहं तस्या गृहे सापराध! मा ब्रज । यद् आस्ते वरसयढा संपासंगसलहत्थहस्ता सा ॥५७३॥ હે ઉતાવળા ? હે અપરાધી? તું તેણીને ઘરે જલદી ન જા, કારણ કે ઉત્તમ લાંબા કેશવાળી તેણીના હાથમાં કડછીને લાંબે હાથે છે. सर्प सराहओ, संवेल्लिय-संवट्टिआ च संवृते । सरिवाओ सीहरओ आसारे, प्रेरिते सउलियं च ॥७१८॥ Page #738 -------------------------------------------------------------------------- ________________ આઠમો વર્ગ ૪૦૧ सराहा-साप-स्वराहत सरिवाज धाराबंध वरसाद-धाराओ સરિયે રે છારત-સંત-ર | सीहरभवडे पडतो जोरदार वरसादसंवट्टिय फोरां वडे पडतो वरसाद વરજિ–પ્રેરિત-કેરળ રે. વરા –સપ. આ અંગે નીચે જણાવેલે એક જૂને વિવાદ છે. તે આ પ્રમાણે છે– અભિમાનચિહ્ન નામના સંગ્રહકારે પોતાના દેશીસંગ્રહ'ના સૂત્રપાઠમાં જણાવેલું છે કે, “ કાળ જવાથ” (રસાદ કાતિ કરાશે ) અર્થાત્ સાદા શબ્દને બીજો પર્યાય વાઘ શબ્દ છે અને વેરાવે-સર્ષ. (જુઓ, ગાથા પ૩૪) આ રીતે દર અને વસ્ત્રાશ એ બન્ને શબ્દ પરસ્પર પર્યાય વાચક છે અને તેથી એ બનને શબ્દ સર્ષવાચક છે એવું સ્પષ્ટ છતાં તેને એમ નહીં સમજતાં પાદખલ નામના સંગ્રહકાર જણાવેલ છે કે – “વઝા એટલે શરૂદત્ત-શર-બાણે–વડે હણાયેલ” આટલું જણાવીને એ પાઠોખલે એ બાબત જે ઉદાહરણ આપેલ છે તે આ પ્રમાણે છે – "सरट इव विविधरूपः कृतः असि त्वं यया सुभग! ताम् एव । અનુનય અન્નપથાર દિ મા માં સાર્થક ” [ ] હે સુભગ ! એણીએ તને કાકીડાની પેઠે વિવિધરૂપવાળો કરે છે એવી કામના બાણે વડે ઘવાયેલી તેણીને જ મનાવી લે, પણ મારી કદર્થના ન કર-મને દુઃખી ન કર. આ ગાથામાં વપરાયેલ વાર' શબ્દને કામદેવનાં બાણે વડે હણાયેલી એ અર્થ તે પાઠોખલે બતાવેલ છે. પાઠોખલનું આ કથન બરાબર નથી, કારણ કે પ્રાચીન દેશીસંગ્રહમાં “રહ્યો ” [ ] પાક એટલે સપ એમ કહીને જવાબ શબ્દને “સ” અર્થને સૂચક બતાવેલ છે. એટલે જ નહીં પણ સંગ્રહકાર અભિમાનચિહુને પણ પોતે જ પોતાના સંગ્રહની વૃત્તિમાં જે ઉદાહરણ આપેલ છે તે ઉદાહરણ આ પ્રમાણે છે " अतिप्रत्यल इति हसितः ब्याधः पल्ल्यां व्याधवधुकया। . છા અનિર્મિન્સ તાપજાવીરૂ પાડ્યું [ ૨૬ Page #739 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રેડ કેઈ શિકારીએ પિતાના તીણ ભાલો વડે સાપને મારવાને પ્રયાસ કર્યો છતાં સાપ નહીં મરાય એટલે શિકારી સાપને મારવા માટે અસમર્થ બન્યો–એ જોઈને ગામડામાં રહેનારી એ શિકારીની વહુએ ભારે બહાદુર છે' એમ કહીને તે શિકારીની હાંસી ઉડાવી.' આ પ્રમાણે પાડોલ નામના સંગ્રહકારની ચકખી ભૂલ છે અને એટલું જ નહીં પણ નવા નવા આધુનિક દેશીસંગ્રડકારોએ તથા તે સંગ્રહકારના ગ્રંથ ઉપર વિવેચન કરનારાઓએ આવી તે કેટલીયે ભૂલે કરેલી છે, તેમને અહીં શી રીતે ગણાવાય ? અથવા બીજાના દે બતાવવાથી લાભ પણ શું છે? આ તે અભ્યાસીઓને મેહ-ભૂલ-દૂર થાય તે માટે પ્રસંગોપાત્ત અહીં આટલું જણાવવું પડેલ છે. વધારે કહેવાથી શું ? ઉદાહરણગાથા– सरिवायम्मि सराहयघोरे संवेल्लियं कृणु (कुरु) मानम् । यत् सीहरयसलओ कुप्यति असंवट्टि मदनः ॥५७४।। - જ્યારે સાપની જે ઘર-ભયાનક ધોધમાર વરસાદ પડી રહ્યો છે ત્યારે માનને–અભિમાનને-ઢાંકેલું રાખ-માનને જાહેર ન કર–માન ન કર. કારણ કે, ધોધમાર વરસાદને લીધે પ્રેરિત થયેલે કામદેવ ખુલ્લી રીતે કોપ કરે છે. संधासय-समसीसी स्पर्धायाम् , समुग्गियं प्रतीक्षितके । सत्थइयं साणइयं तेजयिते, स्मृते सरभेयं ॥७१९॥ संधासम । स्पर्धा-संधर्षक सत्थइयो तेजस्वी करवु-सराणे चडावीने समसीसी) साणइय धारवाळु करवू-उत्तेजित करवू समुग्गिय-वाट जोवी-प्रतीक्षित . सरभेय-स्मरण करेलु अथवा स्मरण. કેઈ સંગ્રહકારે કહેલ છે કે, સમુfજાય એટલે “પ્રતિપાલિત. અહીં અમે “પ્રતિપાલિત' શબ્દનો અર્થ “પ્રતીક્ષિત' કરેલ છે પણ જે પ્રતિપાલિત' શબ્દનો અર્થ માત્ર પાલન-રક્ષણહોય તે પણ અમને વાંધો નથી. અર્થાત્ સમુદ-પ્રતિપાલિત-રક્ષિત એમ પણ અર્થ થઈ શકે. આ માટે સહુદય પુરુષો જ પ્રમાણરૂપ છે. ઉદાહરણગાથા— साणइए सत्थइओ संघासयउधुरे ससमसीसी। समरसमुग्गियखिन्नारिभूपसरमेयसार्थोऽसि ॥५७५॥ Page #740 -------------------------------------------------------------------------- ________________ આઠમો વર્ગ ४०३ હે રાજા ! તુ ઉત્તેજિતમાં ઉત્તેજિત છે. જેઓ સ્પર્ધા કરવામાં આગેવાન છે તેમાં તું સમાન સ્પર્ધા કરનાર છે અને યુદ્ધભૂમિ ઉપર પ્રતીક્ષિત એવા અને ખેદ પામેલા શત્રુ રાજાઓના સ્મરણેને તું પ્રજન રૂપ–કારણરૂપ-છે અર્થાત તે રાજાએ તારું સમરણ કરતા જ રહે છે. संखदहो गोलाद्रहे, लब्धे संपडियं । सचिल्लय-संघयणा सत्य-शरीरेषु, सहरला महिषी ॥७२०॥ संखद्रह-गोदावरी नदीमो हृद-धरो । सच्चिल्लय-सत्य-साचुकलं संपडिय-सांपडय-सांपडेल-लब्ध थयेल- | संघयण-शरीर-संहनन-संघयण. संपतित सहरला-भेंश . ઉદાહરણગાથા – संपडियमन्मथानलतापा पोनस्तनी सहरला इव । सच्चिल्लयसंकेता संखदह स्मरति चारुसंघयणा ॥५७६॥ જેને કામદેવના અગ્નિને તાપ સાંપડેલ છે, ભેંશના આંચળની પેઠે જેણના સ્તને પુષ્ટ છે, જેણએ સંકેતને સાચે કરેલ છે એવી તે સુંદર શરીરવાળી ગોદાવરી નદીના ધરાને યાદ કરે છે. संगोपिते संजमियं, निर्विवरे संकडिल्लं च। श्वाविदजन्तौ च सरलीआ, संसप्पियं च मङ्कितके ॥२१॥ संजमिय-सारी रीते गोपवेलं-सारी । सरलीभा-शरीर उपर भाला जेवां पीछां रीते साचवेलु-संगोपित वालु शाहुडी नामनु प्राणी. संकडिल्ल-काणा वगरनु-विवर विनानु- | संसप्पिय-कूदीने जर्बु-मंकित-संसर्पित सांकडं भीत संग्रहा। ४९ छ , सरलीआ मेट से तने। 11. ઉદાહરણગાથા– सरलीअशूलतीक्षिणतनखक्षते संजमेसि यस्याः त्वम् । संसप्पियं कृणु (कुरु) पुरः तस्याः एव संकडिल्लप्रेम्णः ॥५७७॥ શાહુડીની શૂળ જેવા જેના તીણ નાના ક્ષતોને તું સંગપિત કરે છે, તેણી છિદ્ર વગરના પ્રેમવાળી છે તો તું તેણની જ આગળ ફૂદીને જવાનું કર. Page #741 -------------------------------------------------------------------------- ________________ દેશીશબ્દસ ગ્રહ घूके सहगुहो तथा सत्तिअणा आभिजात्ये । संखलयं शम्बूके, संसाहणं अपि च अनुगमने ॥ ७२२|| ४०४ सहगुह-घुवड-धूक सत्तिअणा - आभिजात्य --खानदानी - कुली नता - सात्त्विकता ઉદાહરણગાથા— संलयदत ! हिण्डले यद् बहिः सहगुह इव रात्रीषु । तस्मात् त्वं गतसन्तिअणो किम् अस्माकं संसाहणं कृणोषि संखलय - शंबूक- एक प्रकारको शंख - छोपना आकारनुं पाणीमां थनारुं विशेष प्रकारनुं जोवड. संसारण - पाछळ ज. (करोषि ? ||५७८ ॥ શ ́ખની જેવા દાંતવાળા હૈ ! ઘુવડની જેમ રાત્રીઓમાં તુ અહાર જે હિં ડચા–રખડચા-કરે છે તેથી તું ખાનદાની વગરના છે. એટલે તું શા માટે અમારી પાછળ પાછળ ફર્યા કરે છે—અમારું. અનુગમન શા માટે કરતા રહે છે ? संडोलिओ अनुगते, सच्चविधं तथा अभिप्रेते ( ० प्रेये) । संगोढणो च त्रणिते, समुच्छणी सोहणी च वद्धणिया ||७२३ || संगोढण- वणित - व्रणवाळो -जेने घा पडेल छे ते संड्रोलिअ - अनुगत -पाछळ गयेल सच्चविय-अभिप्रेत - पसंद- अभिप्राययुक्त अथवा अभिप्राय योग्य - पसंद करवा समुच्छणी } सावरण नारी-साफ करनारी योग्य 'लेयेसु” सेवा अर्थवाणी 'सम्यविय' शब्द 'देश' धातुना भूतકૃદન્ત ‘હૃ’ ને ખદલે વપરાય છે એ વાત વ્યાકરણમાં કહેલી છે. [૪.૧૮ ૧] સમુછળી શબ્દના અથ વિશે જે સ ંગ્રહકારે વિવાદ ઊભા કરેલું छे तेनुवु या प्रमाणे हे ते उड़े छेडे, भने "वद्धणियं जाण समुच्छणि च वहुआरियं तह य । " ( वद्धणियं जानीहि समुच्छणि च बहुआरियं तथा च ) - आवो पा भणेस हे था पाउमा बहुआरिय शष्ट 'वधू' नो वाय છે તેથી વદ્ધળિય અને સમુચ્છળી એ મને શબ્દો પણ ‘વધૂ’ વાચક છે, अर्थात् संग्रहअर वद्धणिय भने समुच्छणी शहना 'वधू-बઅથ બતાવે છે. -- Page #742 -------------------------------------------------------------------------- ________________ આઠમે વર્ગ ૪૦૫ આ અંગે ગ્રંથકાર જણાવે છે કે એ સંગ્રહકાર યદુરિજ શબ્દને બરાબર વાંચી શકો નથી અને એમ થવાથી તે વસ્તુમારિર પાઠથી ઠગાઈ ગયેલ છે. ખરી રીતે વહુતિ પાઠ નથી પણ આદિમાં ઘ વાળ “વફ્ટમ પાઠ છે અને વઘુમર' શબ્દને અર્થ તે “સાવરણી” જ છે. આમ છતાં તે સંગ્રહકાર વસ્તુ ને બદલે વહુ સમજીને ગુંચવાડામાં પડેલ છે અને તેથી તે “યહૂ” અર્થ જણાવે છે, પણ ખરે અર્થ “વહુ નથી જ પણ “વદુમાિ -સાવરણી” અર્થ ખરો છે. આ રીતે ર અને ૩ ને ભેદ ન સમજવાથી તેને પ્રસ્તુતમાં સાવરણી અર્થને ખ્યાલ આવી શકે નથી. એ સંગ્રહકાર “વહુ અર્થ બતાવીને ઉદાહરણ પણ એવું જ આપે છે પણ તેની આ સમજ બરાબર નથી, આ સ્થળે ગ્રંથકાર પોતાની હકીકતના સંવાદ માટે બીજા અનેક દેશીસંગ્રડકારોનાં સંવાદી વચનો તથા ઉદાહરણ પણ બતાવે છે– ધનપાલ કહે છે કે-“મુછવા વાણિયા રો ” અર્થાત્ સમુખથા, વથા વોહા એ ત્રણે શબ્દો પર્યાયવાચક છે અને તેમને અર્થ “સાવરણી થાય છે. ગોપાલ પણ કહે છે કે “મુછ વર્ષની અર્થાત મુળી એટલે વર્ષની-સાવરણી. દેવરાજ પણ કહે છે કે-“બિલા તોળવા દુકાન તથા માબિચા” અર્થાત્ વળિયા, રોપિયા, ઘુમારી તથા માળિયા એ ચારે શબ્દ “સાવરણું” અર્થના છે, દ્રોણાચાર્ય પણ કહે છે કે –“જિ-સમુછીયો વોહરી” અર્થાત્ વળ, સમુછો અને યોહારી એ ત્રણે શબ્દો “સાવરણું અર્થને બેધક છે. આ ઉપરાંત અભિમાનચિહને પણ પિતાના દેશી શબ્દસંગ્રહસૂત્રની વૃત્તિમાં “સાવરણી અર્થનું સમર્થક ઉદાહરણ આ પ્રમાણે ટાંકેલ છે. જેમકે– “शृणोति समुच्छणिशब्दं यथा यथा. स्नुषा सइज्झयगृहेषु । छिछेण मुञ्चति तथा तथा पर्ति प्रभाते विरंती"। Page #743 -------------------------------------------------------------------------- ________________ દેશી શબ્દસંગ્રહ જેમ જેમ પુત્રવધૂ પાડેશીના ઘરમાંથી આવતા સાવરણીના શબ્દને સાંભળે છે તેમ તેમ તે, સવારના પહોરમાં પતિ વિશે ઝૂરતી જાર પુરુષથી મુક્ત થાય છે– છૂટી થઈ જાય છે, તથા– ત મૂકી રાતિનિ કરવાના वद्धणियाइ प्रहारो दत्तः असत्या देवरस्य" ॥ તથા – જુઓ તે ખરા કે, કોઈ બીજામાં આસક્ત એવી અસતીએ વધારે પડતી હાંસીનાં વચને બે લતા એવા દેવરને–દેરનેસ વરણી વડે પ્રહાર કર્યો–સાવરણી વડે મા. આ રીતે અભિમાનચિહને પણ પિતાના ઉદાહરણમાં હુક્કળિ અને રક્તજિ એ બન્ને શબ્દોને “સાવરણ અર્થ જ બતાવેલ છે. છેવટે ગ્રંથકારશ્રી કહે છે કે, આ રીતે ઘણું દેશી સંગ્રહનું પર્યાલચન કરીને રમુજી વગેરે શબ્દ “સાવરણી અર્થના છે એમ અમે નિશ્ચય કરે છે. ઉપર જે માળિયા શબ્દ જણાવેલ છે તેને સમાનાર્થક પર્યાય સં૦ માર્જીનિ શબ્દ છે. એ મૃગ-એટલે “સાફ કરવું –ધાતુ ઉપરથી આવેલ છે–સં) ઉદાહરણગાથા–– संडोलिओ असि तदा समुच्छणिकरायाः सोहणोहस्त । लक्ष्यते सच्चवि सिद्ध संगोढणाघरेण तव ॥५७९॥ હે સાવરણીને હાથમાં રાખનારા ! જેણીના હાથમાં સાવરણી છે એની પાછળ પાછળ તે વખતે તું ગયેલ છે. તારા હોઠ-આઠ– ઉપર ઘા થયેલે છે એથી એમ જણાય છે કે, તારુ અભિપ્રેત સિદ્ધ થયેલ છે. परितापिते सण्णत्तियं च, संपत्तिया बाला । संदट्टयं च संलग्नके, सच्चेवियं रचिते ॥७२४॥ सण्णत्तिय-परिताप अथवा परिताप | संदट्टय | संलग्न-सारी रोते जोडायेलपामेलु | संदट्ट । सारी रीते लागेल-संदृढ संपत्तिया-बाला-कुमारी-संपत्निका । सच्चेविअ-रचेलु-रचित સિરિયા શબ્દ પિપ્પલોનાં પત્ર-પાંદડાં-ને પણ બોધક છે એમ કેટલાંક ઉદાહરણે પરથી જણાય છે. Page #744 -------------------------------------------------------------------------- ________________ ४०७ આઠમે વગ संदट्ट सहने क प्रत्यय साथी संदट्टय ४५६ मन छ અને જા પ્રત્યય ન હોય તે રદ શબ્દ સમજવો. ___मात सयौ । ४९ छ है, संदट्ट थेट संघट्ट. SIराया संपत्तियाइ सण्णत्तियम्मि तव विरहाग्निना हृदये। सच्चेवियाउ माला संदट्टजलहया च शुष्यन्ति ॥५८०॥ હૃદયમાં તારા વિરહની અગ્નિને લીધે તે બાળાની રચેલી માળાઓ અને શરીર ઉપર લાગેલું ભીનું કપડું એ બધું જ સુકાઈ જાય છે. सइलंभ सइदिह सइसुह-सइदंसणाई मणदिढे । संखबइल्लो हालियछंदोत्थावलीवर्दे ॥७२५॥ सइलंभ । मनयी जोवु-मनथी ध्यान संखबइल्ल-खेडुतनी-हळ चलावनारनीसइदिट्ठ । दइने जोवु-निरीक्षण इच्छा प्रमाणे जे बळद उभो थाय सईसुह । करवु बेसें अर्थात् खेडुतमा संकेत प्रेमाणे सइदंसण) प्रवृत्ति करनारो बळद-शंखवलीवर्द अथवा संख्याबलीवर्द-संख्या-कथनसंकेत. खेडुतना कथन-संकेत-प्रमाणे वर्तनारो बळद संखुड्डु-संखुइ-रमे छे [८ ४।१६८] संदाण्-संदाणइ-टेको मापे छे-सहाय करे छे. [८।४।६७] संनाम्-संनामइ-आदर करे छ, [८१४१८३] संगल-संगलइ-संगत थाय छे. [८।४।११३] संदुम्-संदुमई-प्रदीप्त थाय छे-सळगे छे [८।४।१५२] संधुक्क्-संधुक्कइ-संधुक्षते , संभाव-संभावइ-लोभाय छे. [८।४।१५३] આ બધા ધાતુઓને વ્યાકરણમાં કહેલા છે માટે અહીં કહ્યા નથી. ઉદાહરણગાથા– सखि ! निशि सइसुहसौधे सइदंसणशयनके सइदिहो। संखबइल्लो इव प्रियः सइलंभरत्या तावत् विहाणं यावत् ॥५८१।। હે સખી! રાત્રિએ ચિત્ત દ્વારા ઉભા થયેલા સ્મરણરૂપ મહેલમાં ચિત્તથી બરાબર નિરખેલા શયનમાં-પથારીમાં-મેં ખેડુતની ઈચ્છા પ્રમાણે હલન Page #745 -------------------------------------------------------------------------- ________________ ४०८. દેશીશબ્દસંગ્રહ ચલન કરનારા બળદની પેઠે મારા પ્રિયને ચિત્ત દ્વારા બરાબર કરેલી રતિક્રીડા વડે રમતે જ્યાં સુધી સવાર પડ્યું ત્યાં સુધી ચિત્તથી બરાબર या यो. ससराइयं च निष्पिष्टे, समइच्छियं अतिक्रान्ते । मोरे सइलासय-सिंटा, स्कन्दे सइसिलिंबो च ॥७२६॥ ससराइय-खूब पीसेलु-चूर्ण करेलु- | सालासम-मोर-सदालासक-सदा विलास निष्पिष्ट, ___करनारो-मोर अथवा स्वैराशय-मोर समइच्छिय-हद बहार गयेलु -अतिक्रांत । ___ सइसिल्बि-स्कंद-कार्तिकेय Bहारगाथा-- सालासयप्रियसमयेऽसमइच्छिमअवधि आगते दयिते । ससराइयविरहदुःखा सखि ! नृत्यतु सइसिलिंबसिंटो इव ॥५८२॥ મેરને જે સમય પ્રિય છે તે સમયે અર્થાત વર્ષાઋતુમાં અવધિનું અતિક્રમણ કર્યા વિના– બરાબર સમયે–તાર વલલભ આવી પહોંચ્યો છે તેથી જેણીનું વિરહનું દુઃખ એકદમ પીસાઈ ગયું છે–મટી ગયું છે– એવી તું હે સખી ! સ્કંદના વાહન મેરની પેઠે નાચવા માંડ. कितवे सअक्खगत्तो सेलूसो, जलघरे समुद्दहरं । सवडंमुहो अभिमुखे, धर्मत्यक्तवृषभे सइरवसहो ॥७२७॥ समक्खगत्तो कितव-जुगारी-जुगार रम- : सवहंमुह–सामो-सामे रेहेलो सेलूस ) गरो सहरवसह-धर्मने म टे जे बळदने आंकीने समुद्दहर---पाणीयारु-जलघर-समुद्रगृह छोडी मुकवामां आवेल छे ते बळद स्वैर वृषभ-स्वच्छंदी सांढ-आ सांढनो खेती माटे उपयोग थता नथी तेथी तेने 'धर्मने माटे छोडी दीधेल छे' एम कहेवाय छे. ઉદાહરણગાથા सेलूसहारिनष्टः सवडंमुहसइरवसहप्रस्खलितः। एष सअक्खगत्तो लुक्का वेश्यासमुहहरे ॥५८३॥ Page #746 -------------------------------------------------------------------------- ________________ माम वर्ग ४०६ સામે આવેલા આંકેલા સાંઢને લીધે લથડાયેલે-લથડિયું ખાઈ ગયેલે અને બીજા જુગારીથી હારેલે તથા તેથી જ ભાગી આવેલ આ જુગારી વેશ્યાના પાણીયારામાં સંતાઈ જાય છે सत्तावीजोअणं इन्दुम्, सवयसि समरसदहयं । . जानीहि वृष्यां सारिं, सालं शाखायाम् , केसरे साई ॥७२८॥ सत्तावीसजोअण-इंदु-चन्द्र- सत्तावोश सारी-ऋषिओने बेसवानु आसन योजन आघो साला- शाखा-डाळ समरसद्दह–सरखी उमरनो-जेनो । साई-केसर-फ्लनां केसरो रसरूप धरो समान छे ते समरसदहक. मी डा। सारो सेटले 'भृत्ति-माटी सेम डे छे. २ ॥थासत्तावीसंजोअणमुखी समरसद्दहय ! तब कृते सा। सालतले सारिस्थिता अर्चति चण्डीम् ससाइपः ॥५८४ ॥ હે સમાન ઉંમરવાળા ! વૃક્ષની શાખા નીચે ઋષિઓના આસનમાં બેઠેલી ચંદ્ર જેવા મુખવાળો તેણી કેસરવાળાં પડ્યો-કમળો–વડે તારે માટે ચંડીની પૂજા કરે છે. सामुद्दो बरुके, सावओ च शरभे, सामियं दग्धे । सामंती समभूमौ, सामरी सिम्बल्यां-(शाल्मलौ) च ॥७२९॥ सामुद्द-शेरडोनी जेवू घास-बरुनु घास ___ सामंति-समभूमि-सपाट भूमि-सम थल सावन-शरभ-ते नामनु सिंहथी पण विशेष बळवान जंगली प्राणी-वापद सामरी-शाल्मलिनु झाड-सिं बलिनु सामिय-धळेलु-शामित-हिमयी ठंड पडी गयेलु-बळी गयेलु ઉદાહરણગાથા– सामरि-सामुहघन दवाग्निना सामियं गजेन्द्र ! वनम् । इदानी सामंतीए सावयभीतः कथं भवसि ? ॥५८५॥ હે હાથી ! શામલિનાં અને બરુનાં વૃક્ષોથી ઠાંસોઠાંસ ભરેલ વન દાવાનળની આગથી બધું બળી-શામિત-ઠંડુ થઈ ગયેલું છે તેથી શરમથી ભય પામેલે એ તુ હવે સમથલ ભૂમિ ઉપર કેમ કરીને રહીશ? जमीन झाड Page #747 -------------------------------------------------------------------------- ________________ ४१० દેશો શખસંગ્રહ साराडी आट्याम्, सातरं देवगृहके । साउल्लो अणुरागे, सालंकी सालही च शारिका ॥७३०॥ सारडो- एक प्रकारचें पक्षी-शराटि साउल्ल-अनुराग शराडि अथवा शराति. सालंकी । मेना-शारिका साणूर-देवघर-देवमंदिर सालहो सामथ पहने सामर्थ्य शw४ वा२। साधवाना छे. साह-साहई-कहे छे, [८।४।२] सार्-सार इ-प्रहार करे छे. [८१४८७] આ બન્ને ધાતુઓને વ્યાકરણમાં કહેલા છે માટે અહીં નથી કહ્યા. ઉદાહરણગાથા— साराडी इव नदीं सा तीर्वा उड्डीय सालही इव साउल्ला । सालंकिस्फुटालापा आवति संकेतसाणूरं ॥५८६॥ શરાટ પક્ષીની પેઠે નદીને તરીને અને મેનાની પેઠે ઊડીને મેનાની જેવા સ્પષ્ટ આલાપ-શબ્દ-વાળી તેણી અનુરાગને લીધે સંકેત પ્રમાણે અથવા સંકેત સ્થાનરૂપ દેવઘરમાં-દેવમંદિરમાં-આવી પહોંચે છે. साइयं अपि संस्कारे, सायंदूला च केतक्यां च । सासवुलो कपिकच्छूः, सारमियं संस्मारितके ॥७३१॥ साइय - संस्कार | सासवुल-कौवचनी वेल सायंदूला-केतकी-सायंदोला-सांजे डोलनारी सारणिय - संभारेलु-संभारबु-स्मारित. ઉદાહરણગાથા— स्थिरतत्त्वसाइयाण अपि उत्पादयन्त्या कामकण्डूतिम् । सारमिया सासवुल सायंदूले ! त्वया वयम् ॥५८७॥ હે કેતકી ! જેમનામાં તત્ત્વવિચારના સંસ્કારો સ્થિર છે એવા લોકોને પણ કામદેવની ચળને પેદા કરતી તે અમને કૌવચની વેલની ઠીક યાદ આપેલ છે. सालंगणी च अधिरोहण्याम् , साहेज्जओ च अनुगृहीते । साइज्जियं अवलम्बितम् , अपगतमोहे साहरओ ॥७३२॥ Page #748 -------------------------------------------------------------------------- ________________ આઠમા વગ सालंगणी - नीसरणी - अधिरोहणी --- ऊंचे चडवानुं साधन साहेज्जअ - अनुग्रह पामेलो- उपकृत अनुगृहीत. साहिलय- - मध - सरघा नामनी माखीभोए बनावे मध - सारघिक उहाडरयुगाथा— साइज्जियनेमिजिनः अम्वासाहेज्जओ अधिरोह । स्वर्गारोहणसालंगण व साहस्य ! उज्जयन्तम् ||५८८ ॥ હે માહ વગરના ! જેણે શ્રીનેમિ જિનનુ અવલ ખન લીધેલ છે અને અને શ્રીઅખામાતાનેા અનુગ્રહ મેળવેલ છે એવે તું સ્વગ ઉપર ચડવાને માટે નીસરણી જેવા ઉજ્જયત-ગિરનાર-પર્વત ઉપર ચડ. सारिच्छ-सेलीओ दूर्वा, सारखे साहिलयं । सालाणओ स्तुते, साहंजय साहंजणा च गोक्षुर के || ७३३ || सालाणअ-स्तुति करायेलो- स्तवायेल सारिच्छिया } घरो-पूर्वा-धरोनुं घास श्लाघनक - सालाहण- सातवाहन बाहर- साहरइ ढांक छे. [ ८ ४ ८२ ] साहद्दू——साहट्टइ—,,, [ ८|४|८२ ] साइज्जिय-- अवलंबन, अवलंबित साहरअ - मोह वगरनो- गतमोह साहंजय सारव् – सारवई-रचना करे छे – समारे छे [ ८१४/९५ ] सामग्ग् – सामग्गइ - मेटे छे. [ ८|४|१९० ] ૪૧૧ सामय् --- सामयइ-वाट जुए छे - प्रतीक्षा करे छे - [6181१९३] આ પાંચે ધાતુઓને વ્યાકરણમાં કહેલા છે તેથી અહી' કહ્યા નથી. ઉદાહરણુગાયા— साहिलयवचन ! सेआलिश्याम ! सालाणअं ! प्रसीद यद् अहम् | साहंजणेहिं सारिच्छिछन्नसाहंजय पथि स्खलिता ॥ ५८९|| હું મધ જેવા મીઠા-મધુર-વચનવાળા ! હું ધરા જેવા શ્યામ વણુ વાળા |હ સ્તુતિ કરાયેલા ! તું પ્રસન્ન થા; કારણ કે, (તારી પાસે આવતાં આવતાં મેડુ થવાનુ કારણ એ છે કે) પરાથી ઢંકાયેલા જે રસ્તામાં કાંટાવાળા ગોખરુ પડચા છે તે રસ્તે આવતાં ગેાખરુના કાંટાઓને લીધે સ્ખલિત થઈ ગઈ હતી. Page #749 -------------------------------------------------------------------------- ________________ ૪૧૨ દેશી શબ્દસંગ્રહ सीहंडय-मालु सिग्गो खिन्ने, सिंदू रज्जू:, कुक्कुट-कृशेषु सिहि-सिंगा । मत्स्ये सिथि -सोहंडया, पलाले सिप्प-सिंबीरा ॥७३४॥ सिग्ग-खेद पामेलो-खिन्न सित्थि । सिंदू-रांढवू-दोरडु-रज्जु--छींदरी के सौंदरी पिप्प । पराल सिंबीर पलाल सिहो-कूकडो-शिखी-शिखावाको सिंग-कृश-दुर्वल-पातळु-ग-शिंगडा जेवू જે સંગ્રહકાર વિરિશ શબ્દને અર્થ ‘સિદ્ધિ' બતાવે છે અને सोहंडय शहना भय वि31-4.30 मताव छ त, मीन भी દેશીસંગ્રહોને જાતા ન હોવાથી ભ્રમમાં પડે છે. ઉદાહરણગાથા– जगज्जयसीहंडयध्वज ! सिहिध्वज ! तव सिंदुबद्धसिप्पभरः । सिग्गो सिंगो सिंबीरशैवले लुलति सिथिओ इव रिपुः ।।५९०॥ હે જગતને જિતનારા મીનગ્વજ-કામદેવ-જેવા ! વિજમાં કુકડાના નિશાનવાળા !–રાજા સિદ્ધરાજ ! જેણે દોરડા વડે પરાળને ભારો બધેલ છે એ તારો શત્રુ ખિન્ન થયેલો છે, દુબળે પડી ગયા છે અને પાળવાળી શેવાળમાં માછલાની જેમ તરફડી રહ્યો છે. सिंदी-सिंदोला खर्जुरी, सूच्याम् सिव्वि-सिव्विणिया । सिंडं मोटिते, सिंटा-सिंबाडीउ नासिकानादे ॥७३॥ सिंदी । खजुरीन झाड के फळ-खजूर । सिंड-मोड पामेलु-मरडाई गयेलु सिंदोल पिंटा । माकनो अव ज-- सिबी सोग-सीववानु सिंबाडी । नाकमांथी के नाफद्वारा यतो सिव्विणिया साधन-पाय अथवा अवाज-उधमां नस्कोरां बोलवां सिव्विणी सूयो २९गाथासिंदिवने सिंदोलतले सिंटं श्रुत्वा सिव्विसममतेः। सिव्विणिबुद्धिः सिंहंगी सिंबाडीइ उत्तरं ददाति ॥५९१॥ ખજુરીના વનમાં ખજુરોના ઝાડ નીચે સોય જેવી તીક્ષણ બુદ્ધિવાળાનો નાકમાંથી નીકળતો અવાજ સાંભળીને તેણે સોય જેવી તીક્ષણ Page #750 -------------------------------------------------------------------------- ________________ આઠમ વર્ગ ४१३ सिज्जूर -राज्य બુદ્ધિવાળી અને મરડાઈ ગયેલ અંગવાળી નાકમાંથી નીકળતા અવાજ વડે-નાકમાંથી અવાજ કાઢીને–જવાબ આપે છે. परिपाटिते सिद्ध, राज्ये सिज्जूर-सिंदूरा। भूतगृहीते सिंपुरं, उन्छे सिलओ, शिशौ च सिलिंबो ॥७३६॥ सिद्ध-चारे ब जुथी फाडी नाखेल-परि- । सिंपुअ-भूतना वळगाडवालु पाटित सिलम-वाणवू-उछ सिलिंब-बाल-शिशु सिंदूर ) GIS२५॥यासिद्धपरकुम्भिकुम्भस्थल ! हरिसिन्दुर ! सारसिज्जूर । सिंपुअरूपा अरण्ये जीवन्ति सिलएहिं तव रिपुसिलिंबा ॥५९२॥ શત્રુઓના હાથીઓનાં કુંભસ્થળે ચારે બાજુએથી જેણે ફાડી નાખેલ છે એવા હે! જેની પાસે ઈદ્ર જેવું અથવા વિણ જેવું અથવા સિંહ જેવું રાજ્ય છે એવા હે ! તથા સાર રૂપ રાજ્યવાળા હે રાજા ! તારા શત્રુઓનાં ભૂતના વળગાડવાળા જેવાં બાળકે જંગલમાં ३१-दूटोन डे gान ने कालीन-alegat 43-0वे छे. सिंगय-सिंधुअ-सिंगिणि-सिद्धत्था तरुण-राहु-गो-रुद्दा । सिसिरं दहिम्मि, सिहिणा थणेसु, वरुणे सिअंग-सुरजेहा ॥७३७॥ सिंगम-जुवान-तरुण सिसिर-दही-शिशिर-ठंडु दहीं सिंधुभ-राहु-सिंहिकातनय-सैहिकेय सिहिण-स्तन-शिखिन-शिखावाळा-टेरवासिंगिणी-गाय-शिंगाळी-शिंगडावाळी वाळा-चुचुकवाळा. गाय. सिअंग ) वरुण-सितांग-धोळा भंग सिद्धय- रुद्र-सिद्धार्थ सुरजेवाळो, देवोमा मोटो सुरज्येष्ठ ઉદાહરણગાથા – सिद्धत्थ-सिअंगाण अपि स्पृहणीयाम् सिंगिणीसिसिरखाद। पृथुसिहिणि सिंगय ! सिंघुअमुख ! सुरजेद्वदिशि पश्य ॥५९३॥ રાની જેવા મુખવાળા ! તથા ગાયના દૂધમાંથી બનેલા દહીંને ખાનારા હે જુવાન ! –-મહાદેવ–અને વરુણ જેવા દેને પણ Page #751 -------------------------------------------------------------------------- ________________ ૪૧૪ દેશી શબ્દસંગ્રહ પૃહણીય અર્થાત્ રુદ્ર અને વરુણ પણ જેની સ્પૃહ રાખે છે એવી વિશાલ સનવાળી તેણીને તું વરુણની દિશામાં એટલે પશ્ચિમ દિશામાં જે. डमरे सियाली, विट-ज्वलनेषु सिरिंग-सिंदुवणा । हंसे सिरिवओ, सिरिमुहो मदमुखः, सिरिदही प्रपिका ॥७३८॥ सियाली-डमर-एक प्रकारनो सामूहिक | सिरिवभ-हंस-श्रीपद-श्रीवद उपद्रव अथवा खोटो कजियो-शृगाली | सिरिमुह-अभिमानी -जेना मुख ऊपर भिरिंग-विट-धुतारो अथवा व्यभिचारी अभिमान छे ते अथवा जेना मुखम सिंदुवण-अग्नि-वलन-आग. -मुखथी नीकलतां वचमोमां-अभिमा छे ते-मदभर मुख वाळो सिरिद्दही-पक्षीओने पाणी पीवा माटे राखवामां आवेलुं पात्र. सिह-सिइ-स्पृहा करे छे. [८-४-३४] विप्-सिंपइ-छोटे छे-सिंचे छ. [८-१-९६] આ બને ધાતુઓને વ્યાકરણમાં કહેલા છે માટે અહીં કહ્યા નથી. Balgणगाथाउत पिबति रिपुः विरवितसियालिए तव प्रतापसिंदुवणे। सिरिमुह-सिरिंगहसितः पार्थिव ! सिरिवयसिरिहहीइ जलम् ॥५९४॥ હે રાજા ! ઉપદ્રવ કરનારા તારા પ્રતાપરૂપ અગ્નિને લીધે ધુતારા દ્વારા તથા મદમુખ-અભિમાની-દ્વારા જેની મશ્કરી થયેલ છે એ તારે શત્રુ, હંસ માટે પાણી પીવા સારૂ જે પાત્ર રાખેલ છે તેમાંથી पानी पीये छ-३ तु. सिहरिणि-सिहरिल्ला मार्जितायाम्, सिंगेरिवम्म अपि रप्फे-(वल्मीके) । सिरिवच्छीवो सुद्धो गोपाले, सिक्थके सीयं ॥७३९॥ सिहरिणी ।_मार्जिता-शोखंड सिहरिल्ला सिंगेरिवम्म-र! फडो सीय-सिक्थ-मीण ઉદાહરણગાથાसिंगेरिवम्ममुख ! सिरिवच्छीवय! सुद्धपुत्र ! एतस्याः। सीययमृदुकाङ्गयाः सिहरिल्लप्रियायाः सिहरिणिं देहि । ५९५।। सिरिवच्छीव - गोवाल सुद्ध - गोवाल Page #752 -------------------------------------------------------------------------- ________________ આઠમો વર્ગ ૪૧૫ રાફડાની જેવા મુખવાળા તથા ગોવાળના પુત્ર એવા હે ગોવાળ ! મીણ જેવા નરમ અંગવાળી એવી જેણને શીખડ પ્રિય છે એવી એણને તું શીખંડ આપ प्रवर-शिरस्क-झटीषु सीसय-सीसक-सीइयाओ च । सोउग्गयं सुजाते, सीहलयं धृपयन्त्रे ॥७४०॥ . सीसय-उत्तम -प्रवर-शीर्षकरूप । सोठग्गय -सुजात-सारी रीते जात-जनमेल सीसक-माथाने साचववान साधन-युद्धमा अथवा पेदा थयेल. माथा उपर घा न बागे ते माटे सीहलय-वस्त्र वगेरेने सुगंधी धूपथी वपरातो लोढानो के कांसानो सुवासित करवान काणांवाळु टोप-शीर्षक यंत्र-धूग्धा' सीइया-बरसादनी झडी-शीतिका-सतत. वरसाद सोस्-सीसइ-कहे छे [८-४-२] આ ધાતુને વ્યાકરણમાં કહેલ છે માટે અહી કહ્યો નથી. उहाडाथा उत सीउग्गय ! तब शरसोइयरचितविवराणि वैरिणाम् । रणश्रीसीहलयाई इव सीसयसोसकशीर्षाणि ॥५९६॥ હે સુજાત! તું જે, તારા બાણેના ધોધમાર વરસાદને લીધે તારા શત્રુઓનાં ઉત્તમ ટોપીવાળાં માથાં કાણુવાળાં બની ગયેલાં છે-શત્રુઓની ઉત્તમ ટેપવાળી ખોપરીઓ કાણાંવાળી બની ગયેલી છે એટલે એ કાણુવાળી પરીઓ, રણશ્રીના-યુદ્ધરૂપ લક્ષમીનાં–કપડાને સુગંધિત કરવા સારૂ ધૂપચંદ્ર-ધૂપધાણા-જેવી લાગે છે. ધૂપધાણાને ચારે બાજુએ કાણું હોય છે અને તેમાંથી ધૂપ બહાર આવે છે તેમ આ પરીઓને કાણું હોવાથી ધૂપધાણું સમાન કપેલ છે. सीमंतयं च भणितं सीमन्तालंकरणभेदे ।। सीलुट्टयं च त्रपुसे, करमन्धां च सीहनही ॥७४१॥ पीतय-स्त्री मोने सीमंत वखते पहेरवानु सोलु विशेष प्रकारनु घरेणु पस-कलिंगड-तरबुच सीह ही-करोंदीनुं झाड-सिंहनखी करोंदीना कांटा सिंहना नख जेवा तीक्ष्ण होय छे. Page #753 -------------------------------------------------------------------------- ________________ ४१६ દેશીશબ્દસ ગ્રહ सोलुट्ट शब्द के प्रत्यय वगरने । है रमने सीलुट्टय शब्द क भील समरे हे छे हैं, सीइनही भेटले ४ ही ड्रेस. ઉદાહરણુગાથા सीलुट्टय - सीडीफलवाणिज ! मन्यसे - जानासि किं न आत्मानम् । यद् आसक्तः तस्यां मणिमयसीमंतयं मा' नैषीः ॥५९७॥ પ્રત્યયવાળે છે. તરબૂચ કે કલિ’ગડ ને તથા કરેાંઢાંને વેચનારા હૈ વાણિયા ! તું તારી જાતને કેમ જાણતા નથી ? કેમકે, તુ તેણીમાં આસક્ત તે થયેલ છે પણ તેણીને માટે સીમત પ્રસંગે પહેરવાનું મણિમય આભૂષણુ પણ લાવ્યે નહી’. सोरोपहासिया लज्जायाम्, उल्का सुली, सुई बुद्धिः । सुरा चटकाभेदे, सुढिओ श्रान्ते, सुखे सुहेल्ली च ॥ ७४२ ॥ सीरोवहासिया - लाज लाज काढवीसुहरा - एक प्रकारनी चकली - सुघरी जेना माळानु मुख नीचे होय छे. सुदिअ - थाकेलो- श्रांत सुहेल्ली- सुख. शिर उपभासिका अथवा माथाने शोभावनाएं लाज सुली - उल्का सुई - बुद्धि खील संभठुठारी सुहेल्लीने महये सुहल्ली शह नांधे है. उदाहरणुगाथा - अरण्ये दवसुलितप्ताः गतसुद्द सीरोवासिय सुहेली । श्लाघन्ते तव रिपवः सुढिया सुहरं अपि नीडस्थिताम् ॥५९८॥ હે રાજા ! તારા શત્રુએ જંગલમાં લાગેલા દાવાનળને લીધે થએલ ઉલ્કા-લાલચેાળ અ`ગારા-થી તપેલા છે અને જેમનાં બુદ્ધિ, લાજ અને સુખ ચાલ્યાં ગયાં છે એવા એ થાકી ગયેલા તારા શત્રુએ માળામાં રહેલી સુઘરીની પણ પ્રશંસા કરે છે—અમારા કરતાં તે માળામાં રહેલી સુઘરી પણ સુખી છે એમ કહીને સુઘરીનાં પશુ વખાણ કરે છે. संघिय - मुलस - सुवपणा च घ्राण - कौसुम्भ - अर्जुनद्रुमेषु । संकेते सुवण्णा, सुरंगि सोइंजणा च शिग्रौ । ७४३ ॥ १ 'मसि' ने बदले 'मण्णेसि' पाठ राखिये तो म अष्णेसि एटले 'मणिमय आभूषणनी शोध-खोज - पण करी नहि' एवो अर्थ समजवो. Page #754 -------------------------------------------------------------------------- ________________ ४१७ આઠમે વર્ગ सुंधिय-सुंघेलु-सुघ्रात सुवुण्णा-संकेत -निशान सुलस-कसुंबे रंगेल वस्त्र-कसुबो वस्त्र । सुरंगी । सोहंजण सरगवा वृक्ष. सुवण्ण--आंजणो-अर्जुन नामनु वृक्ष ઉદાહરણગાથા – मम सुवण्णसुवुण्ण दत्त्वा सुलसवसनायाः तस्याः गतः । संकेतसुरंगिवने भ्रमसि सोहंजणाई जिघ्रन् ॥५९९॥ મને આંજણના ઝાડને સંકેત આપીને કસુંબી વસ્ત્રવાળી તેણીની પાસે ગયેલે તું સંકેતરૂપ સરગવાના વનમાં સરગવાનાં વૃક્ષોને सुधत सभ्या रे छे. . किंशारुः सुंकयं सूयलं च, सुअणा च अतिमुक्तके । अम्बायां सुन्धिया तथा च, शुद्धपूते सुद्धवालो च ॥७४४॥ सुकय) किंशारु-कणसलानी टोचनो सूयल Jआगलो अणीदार भाग सुअणा-अतिमुक्तक-माधवी-लना । सुम्विया-माता-अंबा सुद्धवाल-शुद्धपून-शुद्ध अने पवित्र. मी सा सहारे। सुंकय शहने महले सुकल श ४ हे छे. ઉદાહરણગાથા सुअणाअवतसिताम् इमां दृष्ट्वा किं करोषि (करसि) सुद्धवालत्वम् । गोसुब्धिय ! सूयलजीवन ! न वहसि सुंकए कस्मात् ? ॥६००॥ જેની માતા ગાય છે અને કણસલાંઓ વડે જેનું જીવન છે એવા હે ! જેણીએ માધવીલતાનું છેગુ કરેલ છે એવી એણીને જોઈને વધારે ચોખલિયાપણુંચેખાઈ શા માટે કરી રહ્યો છે અને કણસલાંઓને શા માટે વહેતા નથી ? डुम्बे सुदारुणो सूइओ च, स्वप्तरि सुण्डसिय-सोमइया । सुज्झरओ धावके (रजके), सुसंठिया शूल्यमांसे ॥७४५॥ ૨૭ Page #755 -------------------------------------------------------------------------- ________________ ૪૧૮ डोंब - चंडाल - डुम्ब सुदारुण सूइअ } सुहसि । - शयन करना सोमइअ j - उधनाये દેશીશબ્દસ ગ્રડ २० શબ્દ 'शशु महिनाना उत्सव' र्थना सूर ४० सुगिम्हअ हे तेने सं० सुग्रीष्मक शब्द द्वारा साधवानो छे सुग्रोष्म शब्द संस्कृतभां छे. आ शहने प्रयोग भडाउवि लाभडे हे "सुग्रीष्म के न दृष्टः " [ ] अर्थात् शयना उत्सवमां हेोतेो नहीं. बहादुरगुगाथा- सुज्झर अ-धोबी - कपडा धोनारो सुमंठिया- - कत्रवा सारु शूळामां परोवेलं मांस-सोळा सुहसियसुइयाए सुदारुणो रमयति (रमते वा) सुज्झरयवधुकाम् । भषकभषणस्य यच्छन् सुसंठियं पुनः जने सोमइ ॥ ६०१ ॥ જ્યારે ડામડી સૂઈ ગઈ ત્યારે અને વળી લેાકા સૂઇ ગયા ત્યારે તથા ભસનારા કૂતરાને સેાળાનુ માંસ આપતા ડામ ધેાખીની વહુને રમાડે છે અથવા ધામીની વહુ સાથે રમે છે. कृष्णे सुवण्णबिंदू, रूपवत्यां सुदुम्मणिया । सुकुमालिये सुघटिते, तुलस्यां सुलसमंजरिया || ७४६ || सुवण्ण बिंदु - जेना शरीर ऊपर सोनेरी टपकां छे ते सुवर्णबिंदु - कृष्ण सुदुम्मणिया-रूपवाळी स्त्री-सौदामिनी वीजळी जेवी चमकती - सुंदर रूपवाळी स्त्री सुकुमालिय- सुकुमार-सुघटित -सुघड - सारी रीते गोठवेलु अथवा सुलसमंजरी - जेनी मंजरी सुशोभित छे सारा रसवाळी छे ते सुरसमंजरी - अथवा सुलसमंजरी-तुलसी शीखां नामना संग्रह २ सुदुम्मणिया शहने पहले सदुम्मणिया શબ્દ નોંધે છે. ઉદાહરણગાથા— नवसुलसमंजरीए त्वया चण्डो अचिंता सुदुम्मणिए ! | सुकुमालियंगि ! यत् तव सुवण्णबिन्दूपमो वरः एषः ||६०२ || હું વીજળી જેવી ચમકવાળી સુંદર સ્ત્રી ! તેં તુલસીએની તાજી મંજરીવડે ચંડીની પૂજા કરેલી, જેથી, ટુ સુટિત અ ંગવાળી ! તને કૃ'ણુ જેવા આ વર મળ્યે છે. Page #756 -------------------------------------------------------------------------- ________________ આઠમે વર્ગ ૪૧૯ नु अग सूला वेश्या, सूई च मजरी, वरणो कन्दे । पुरंगो च प्रदीपे, सूअरी यन्त्रपीठे ॥७४७।। सूला-वेश्या सूरंग-दीवो-सुरंग अथवा सूरांग-सूर्य सूई-मंजरी- मांजर सूरण-सूरण नामनो कंद सुमरी-यंत्रनु पीठ-जेमां यंत्र गाठेवेलु होय एवं यंत्रने राखवानुं स्थान. GIR२गाथासूअरिअसूरणाऽशनसूलाए लिखित(लीढ)सूइगण्डायाम् । मकरध्वजसूरंगे मा त्वम् शलभ इव रे ! पत ॥६०३॥ કામદેવના દીવારૂપ તથા જેણીએ ગાલ ઉપર મંજરીની ભાત આળેખેલી છે અથવા જેણીએ મંજરીનુ કાંડ ચાટેલ છે તથા યંત્રની પીઠ ઉપર કાપવા માટે રાખેલ સૂરણના કંદને ખાનારી એવી વેશ્યામાં રે! જેમ દીવામાં પતંગિયું પડે તેમ તું ન પડ અર્થાત વેશ્યા તરફ ભાવ न राम. मूलच्छ पल्वलके, मूलस्थारी च चण्डयाम् । सूरद्धओ दिने, गणपतौ सेओ च, ग्रामणीः सेट्ठी ॥७४८॥ सूलच्छ-पल्वल-खायोचियु सूरद्धअ-दिन-दिवस-सूर्यध्वज-जेनो सूलस्थारी-चंडी देवी ध्वज सूर्य छे ते-सूर्य होय त्यारे ज दिवस होय छे. सेअ-गणपति-श्रेयस्-श्रेयस् करनार गणपति सेट्ठी-गामनो मालिक-चेट्टी (मद्रासी) सुभग मथना सूय: 'सूहव' श०४ सुभग उपरथी थय। छे [८-१-१९२] सूर-सूरइ भांगे छे [८-४-१०६] सूह-सूड सेहू-सेहह-नाश पामे छे. [८ -४-१७८] આ ધાતુઓ વ્યાકરણમાં કહ્યા છે માટે અહીં કહ્યા નથી. Page #757 -------------------------------------------------------------------------- ________________ ४२० દેશી શબ્દસંગ્રહ सेवाल पंक-गारो-कादव ઉદાહરણગાથા सूलत्थारो-सूरद्धएश-सेयाण प्रणमनमिषेण । सूलच्छतटकुडङ्ग उत ! सेठिवधूः अभिसरति ॥६०४॥ ચંડી દેવીને, સૂર્યને અને ગણપતિને પ્રણામ કરવાનું બાનું કાઢીને જો-દેખ, ગામધણીની સ્ત્રી, ખાબોચિયાના કાંઠે આવેલા જાળા તરફ અભિસાર કરે છે. सेवाल-सोमहिड्डा पङ्के, कोके सेहरो ।। चप्पुटिनादे सेंवाडओ, सेज्जारियं च दोलनके ।।७४९॥ । सेवाडअ--चपटीनो अवाज-चपटी सोमहिड्ड वगाडवी सेहरभ-चक्रवाक पक्षी-कोक नामर्नु पक्षी । सेज्जारिय-हींचको--आंदोलन सेवाडअ शहुने २ अथ सतावत छ तेने भाटे नीये प्रमाणे સંવાદી વચન મળે છે. કહેવું છે કે- અંગૂઠે અને વચલી આંગળી એ બનેને ભેગા મેળવીને જે અવાજ કરવામાં આવે તેને સંare કહેલ છે” उहाड२९॥था सेज्जारियं न इच्छति सेवालजअक्ष! सोमहिड्डे च । मरिष्यति सेहरस्तनिका कतिपयसें वाडएहि तव विरहे ॥६०५।। હે કમળની જેવી આંખવાળા ! તેણે કેક નામના પક્ષી સમાન સ્તનવાળી દેલન-હીંચકાને નથી ઈચ્છતી અને તારા વિરહને લીધે તેણી કાદવમાં પડેલી હોઈ કેટલીક ચપટી વગાડવામાં આવે એટલા સમયમાં મરી જશે. सेआलुओ उपयाचितवृषभे, धुरंधरे सेरिभो । सोत्ती नद्याम्, सो निद्रा, मांसे सोल्ल-सोमाला ॥७५०॥ सेआलुभ-देव देवीनी मानेली मानतानी । सोत्तो--नदी-स्रोतस्विनी-प्रवाहवाळी सिद्धि माटे कल्पी राखेलो बळद । सोअ-सूर्व-निदा-ऊंघ सेरिभ ।धोंसरूं वहेनारो सोलर । शूल्य-लोढानी सेरिभा । धुरंधर-बळद सोमाल Jशळो ऊपर पकावेलुं मांस Page #758 -------------------------------------------------------------------------- ________________ આડાં વગ ૪૨૧ ૩૫યાચિત-પાનતા-કેઈપશુ જાતની ઇચ્છાની પૂતિ માટે દેવતાની આરાધના કરવી અને ઇચ્છા પૂરી થાય તેા અમુક નિવેદ કરવુ -ધરવુંએની પ્રતિજ્ઞા કરવી. સેમિ શબ્દને જ પ્રત્યય ન લગાડે તેા સેલ્સ અને લગાડે તે નૈમિશ ખોજા સંગ્રહુકારો કહે છે કે, સેમિ એટલે મહિષ-પાડો. ઉદાહરણગાથા उपचितसोमालो अपि खलु करोति सेआलुओ सुख सोअं । सोत्तोइ क्षोणसोल्लो अपि सेरियो एव कर्षति भारम् ||६०६ || માનતા પૂરી કરવા સારુ નકકી કરવા પુષ્ટ માંસવાળા એવા મળદ છે તે પણ્ ખરેખર સુખે નિદ્રા કરે છે ત્યારે જેનું માંસ ક્ષીણ થયેલ છે એવા છતાં ચ ધૂંસરીને વહેનારા બળદ જ નદીમાં ભારને ખેંચે છે. સોસ-મામાળા વન-મસાનાઃ, એનો પતિતતે । ટો--૩૫ન્નતિક્ષેત્તુ સોર્રાનસોવથસો દારૂં ।।૦૧। સોસળ-ન-વાયુ-શોષળ જનાર્ सोमाण - श्मशान - मसाण સોન सोव्वअ } पडी गयेला दांत वाळो-बोखो સોસળી ટી બે सोवत्थ - उपकार - सौवस्त सोमहिंद - पेट - उदर બીજા સ ગ્રહકારે। સોવ” શબ્દના ઉપભોગ્ય- ઉપભાગમાં લેવા ચેાગ્ય એવે અથ બતાવે છે. જ પ્રત્યય સોમા” શબ્દને કુમાર ઉપરથી સાધવાના છે. સોયમજ શબ્દને સૌમાર્ય ઉપરથી સમજવાના છે [૮૧૧૦૦ તથા [રા૬૮] ઉદાહરણગાથા—— अतिस्थूल लोमहिंदे ! सोब्बे ! सोसणयभग्नसोसणिए !। संभलि ! कदा त्वं करोषि सोमाणश्वानसोवत्थं १ || ६०७ || ઘણા મેટા પેટવાળી, પડી ગયેલા દાંતવાળી-મેાખી અને વાયુને લીધે ભાંગી ગયેલી કેડવાળી એવી હું સંભલિ ! હે કુટણી ! મસાણમાં રહેનારા કૂતરાએ ઉપર તુ' કયારે ઉપકાર કરે છે ? Page #759 -------------------------------------------------------------------------- ________________ ४२२ દેશી શબ્દસંગ્રહ शङ्ख सोलहावत्तओ च, सोवण्णमक्खिया सरघा । सोलहावत्तअ-शंख-षोडशावर्तक-सोळ । सोवण्णमक्खिा -सरघा-एक प्रकारमी वळांकवाळो शंख पीळी मधुमक्षिका - सुवर्णमक्षिका ઉદાહરણગાથા– चालुक्य ! सोलहावत्तश्वेतयशः! भग्नराज्यमधुच्छत्राः। सोवण्णमक्खिआउ इव दिशः दिशं यान्ति वैरिणः तव ॥१८॥ સોળ વળાંકવાળા શંખની જેવા ધેળા જશવાળા હે ચાલુક્ય રાજા ! જેમનાં મધપુડારૂપ રાજ્ય ભાંગી ગયેલાં છે એવા તારા શત્રુઓ ભાંગી ગયેલા મધપુડાવાળી પીળી મધમાખીઓની પેઠે એક દિશાથી બીજી દિશામાં ચાલ્યા જાય છે. આદિમાં જ કારવાળા એકર્થિક શબ્દ પુરા થયા હવે સકાર અદિવાળા અનેકાર્થક શબ્દ केश-विषम-स्तम्बेषु सढो, शिला-पूर्णितेषु सअअंच ।।७५२॥ सढ-१ केश-वाळ २ विषम-वसमु । सअअ-१ शिला-पथ्थरनी शिला-वाटवानी ३ स्तंब-गुच्छो-त्रण अर्थ शिला, २ घूम-चक्कर-फेर आववा अथवा घूमवं-फरवू, बे अर्थ सरहो वेतस-सिंहेषु. साक्षि-ग्रामीणकेषु सणिो च । नापित-रजक-पुरस्कृत-दीप्तेषु सज्जिओ चैव ॥७५३॥ सरह-१ वेतसनु वृक्ष २ सिंह-बे अर्थ | सजिअ-१ हजाम २ धोबी ३ आगळ सणि १-साक्षी २ गामडानो वतनी- | करेलो-आदरपात्र ४ दीप्त-दीपेल ____ गामडियो-बे अर्थ । अथवा सळगेल-चार अर्थ हंस-ओघसरेषु सरेवओ च, संवाअआ नकुल-श्येनाः । संनिहित-मापितेषु अनुनीते चैव सण्णुमियं ॥७५४॥ सरेवअ- १ हंस-श्रीवद २ धरमांथी सणुमिय-संनिहित-पासेनुं, मापेखें नीकळतो पाणीनो प्रवाह-बे अर्थ | अथवा मायेलं : अनुनीत-मनावेलं. संवाभम १-नोळियो २ श्येन पक्षी अनुनय-करेलु अथवा अनुनय-बे अर्थ त्रण अर्थ Page #760 -------------------------------------------------------------------------- ________________ माम ૪૨૩ मण्णुमिय शम्'dist' मेवा अर्थ पर थाय छ १५ तेन અંગે વ્યાકરણમાં એ શબ્દને કાઢ ધાતુના પર્યાયરૂપ જાણવેલ છે – [८१.२१] तोषित-समारचित-अजलिकरणेषु समुच्छियं चैव । प्रतिवेशि प्रदोषेषु वध्ये च समोसि भो भवति ॥७५५॥ समुच्छिय--१ ताषित-संगोषित-खुश | समोसिअ-१ पाडोशी २ प्रदोष-संध्यानी थयेल २ सम रेलु - समार काम पासेनो काळ ३ वधने योग्यकरेलु ३ अंजलि करवी-हाथ त्रण अर्थ जोडवा-त्रण अर्थ चिन्तित-सांनिध्ये सण्णविनं, सम-निर्भरेषु समसीसं । अयश:-रजस्सु समुप्पिजलं, अमृत-इन्दुषु समुदणवणीयं ॥७५६॥ सण्णविअ-१ चिंतवेलु २ पासे के समुप्पिंजल-१ अयश-अपनश-अपकीर्ति पासेर्नु-बे अर्थ । जशनो अभाष २ रज. समसीस-१ सम-बराबर सरखु २निभर धूळ-मेल-बे अर्थ कोईना आधार ऊपर रहेलं-बे अर्थ । समुद्दणवणीय-१ समुद्रमवनीत-समुद्रने मथवाथी नीकळेलुं अमृत माखण २ चन्द्र-बे अर्थ અહી: મૂળ ગાથામાં દ્વિતિય અને ફજિ એ બે શબ્દોને સમાહારદ્વ સમાસ કર. समा- समाणइ-जमे छे. [८।४।११.] समाण-समाणइ-समाप्त थाय छे-[८।४।१४२] આ બન્ને ધાતુઓને વ્યાકરણમાં કહેલા છે માટે અહીં નથી કહા. महाराष्ट्रदेशपत्तनभेदे दूरे च सायं च । साहो च वालुकासु उलूकके दधिसरे चैव ॥७५७॥ माय) १ महाराष्ट्र देशनुं एक नगर- साह-१ पालुका-वेळु-रेती २ धुवडसायं अत्यारे जेने सायन कहेवामां ऊलूक ३ दहींनी तर-त्रण अर्थ. आवे छे ते कदाच होय जे माटुंगा भने कुर्ला वच्चेनु स्टेशन छ भने सायन नामथी जाणीतु छे (!) २ दूर बे अर्थ Page #761 -------------------------------------------------------------------------- ________________ દેશોશબ્દસ ગ્રહ डेटलाई सभडअरे। सायं ने जसे सायंदूर थेवे। यार अक्षर વાળા શબ્દ કોઈ વિશેષ નગરના વાચક છે' એમ કહે છે. दधिसर भेट हडींनी उपरना सारभाग-तर ૪૨૪ वस्त्र - भ्रू - भुज- शाखा - पिकी - सदृश - सखीषु साहुली चैव । शम्बूके सालुअं अथ शुष्कयवादिशिरसि ||७५८ ॥ साहुली - १वस्त्र - कपडु २ भवां-भ्रू 3 हाथ - भुजा ४ शाखा - झाडनी डाळ, अथवा कोई समूहनो भाग ५ कोयल - पिकी ६ सरख ७ सखी - मित्र अथवा सखी-सहियर - सात अर्थ. सामग्गियं च चलिते अवलम्बित - पालितेषु च । सित्था लाला - जीवासु, हिम- अवश्यायेषु सिन्हा अपि ।।७५९ || सामग्गिय - १ चलित-हलेलं - चाल्वु २ अवलंबित — आधारे रहेलु, अवलम्बन ३ पाळे, पाळनत्रण अर्थ सालुअ - १ शंबूक- शंख जेवु जलचर प्राणी २ सुकाई गये जब वगेरेनुं कणसलु - बे अर्थ सित्था - १ लाळ - मोढानी लाळ २ धनुषनी दोरी-बे अर्थ सिन्हा - १ हिम - बरफ २ ओप- झाकळ -बे अर्थ 'मसिंग' अर्थवाण सामग्गिय शम् श्लिष् धातुना पर्याय ३५ 'सामग्ग्' धातुद्वारा साधवानी छे भने मेने अभे व्याभ्रशुभां उडेल छे, [ ८ । ४ । १९० ] सिंदुरयं ज्ञातव्यं रज्ज्वाम् तथा च राज्ये । बाले दधिसरे च मयूरे च सिहंडइल्लो अपि ॥७६०॥ Page #762 -------------------------------------------------------------------------- ________________ આમા વગ सिंदुरय- १ढवु - दोर डुं-रज्जु - २ राज्य बे अर्थ सिल्ली - १ हिमकालनां वादळां-हेमंत के शिशिर ऋतुनां वादळांहिमकालनुं दुर्दिन २ एक जानुं झाड - बे अर्थ हिमकालदुर्दिने तथा झाटविशेषे सिल्ली । सीअणयं पारि श्मशानाः, शिखा - नवमालिकास सीडलिया ॥७६१॥ - सीअणय - १ दोहवानुं ठाम वासणदोर्णु, २ मसाण - बे अर्थ सुग्ग - १ आत्मकुशळ' - जाते कुशळ २ निर्विघ्न ३ विसर्जित - त्रण अर्थ सुज्झय-१रूपुं- शोध्य ' - रूपुं, २- वोबी - सुज्झय-शोधक-साफ करनार - मेलां कपडांने साफ करनार - बे अर्थ. सिंह डइल - १ बालक २दहींनी ऊपरनी तर ३ मोर-त्रण अर्थ ( सिहंड एटले कलगी चोटी-चोटलीमिडवाळो - बालक तथा मोर) ૪૨૫ सुग्गं च आत्मकुशले, निर्विघ्न - विसर्जितेषु च । रौप्य - रजकेषु सुज्झयं, अथ वेश्यागृह - चटकेषु सुहराओ ||७६२ ॥ सीहरिया - १ शिखा - चोटलो-टोच २ नवमालिका नामनो वेल-बे अर्थ सूरल्ली मध्याह्ने तृणभेदे मशकरूपकोटे च । मृग - शिशु - शरेषु सेल्लो, दीर्घ- भद्राकृतिषु सेरी च ॥ सुहराअ - १ वेश्यानुं घर २ चक्लाबे अर्थ १. मूल शब्द 'अप्पकुसल' छे तेनो अर्थ 'भल्पकुशल' - 'ओछु कुशल' पण थइ शके २. अभिधान० शेषनाममाला मूल श्लोकः - १०४३ ६३ ॥ Page #763 -------------------------------------------------------------------------- ________________ ४२६ દેશીશબ્દસંગ્રહ सूरलो-मध्याह्न-बोरनो समय-बराबर तपता सूर्यनो समय २ एक जातनुं घास- तृणमेद ३ मच्छरना आकारने मळतो कीडो-त्रण अर्थ सेल्ल-१हरण २ वाळ-छेलो-छोकरो ३ शर-बाण-त्रम अर्थ सेरी-१लाम्बो भाकृति २ भन अथवा भदनी जेवी आकृति-बे अर्थ ग्रामप्रधाने सांनिध्यकारके तथा च सेयालो । भूते भाविनि सोही, सोवणं आलयन-स्वप्न-मल्लेषु ॥७६४॥ सेयाल-गामनो मुखी-गाममो प्रधान सोही-१ भूतकाळ अने भविष्यकाळ माणस २ सहायकारक अर्थात् सोवण-१सुवानु घर-वासगृह २स्वपनयक्ष वगेरे-बे अर्थ ___ स्वप्न-सोj ३मल्ल-त्रण अर्थ વાસગૃહે અર્થને રોષ શબ્દ નપુંસકલિંગી છે અને “સ્વમ” તથા “મહલ' અર્થને સવણ શબ્દ પુંલિંગી છે. सा२ माहियाणा तमाम शहो पुरा थय। હવે શું કાર આદિવાળા એકાઈક શબ્દ हड्डं अस्थनि, हरी कीरे, दूरे हणं, हडं हृते । हत्थं हल्लप्फलियं हुलियं शीघ्र,हणु सशेषे ॥७६५॥ हर-हाडकु-हाड-अस्थि |-शीघ्र-जल्दी-उतावळे हरि-पापट हल्लप्पलिया हुलिय । हणु-बाकी रहेलु हड-हत-हरेलु-हरी जवायेखें-लई __ जवामां आवेलु olon सारे। ४९ छ है, हल्लप्फलिय-मेटले मापमाप-शुशु हंद सव्यय 'गृहाण- ४२' सेवा १५२राय छे. [८ । २ । १८१] हद्धी भव्यय न ४-१-४' सभा १५२राय Page #764 -------------------------------------------------------------------------- ________________ સાતમા વગ ૪૨૭ છે. [૨। ૧૮૨] મા અને નિષાતરૂપ અત્યંચાને વ્યાકરણમાં મતાવેલા છે માટે અહીં નથી કહ્યા. ઉદૃાહુરણુગાથા हरिनासाहडिय ! मम च हृणुधणेण इडेण हत्थो अपि । न हणं ब्रर्जास इलप्फलियं चलिते मयि पवनहुलिए । ६०९ ॥ હું પાપટની નાસિકાની જેવી નાસિકાના હાડકાવાળા ! પવનને લીધે ઉતાવળે ઉતાવળે હું ચાલું છું છતાં ય મારા બાકીના હુમાયેલા ધન વડે એટલે મારા તે ચેરેલા ધન સાથે જવા માટે શીઘ્ર-ઉતાવળે થયેલા પણ તું દૂર જતા નથી-દૂર જઈ શકતા નથી. हत्थारं साहाय्यें, क्रीडार्थ करते हत्थल्लं । हको अभिलषिते, उत्पातितके हक्खुतं ॥ ७६६॥ हत्यार - साहाय्य - सहायता हत्थल्ल - क्रीडा माटे - रमवा सारु हाथमां लोधेल वस्तु ઉદાહરણુગાથા- अनपेक्ष्य हत्थारं हक्कोद्धजगज्जयेन कामेन | शशिवदने ! हक्खुत्ता त्वम् असि हत्थलभलिः इव ॥६१०॥ हंजभ હે ચંદ્ર જેવા મુખવાળી સ્ત્રી ! સહાયતાની અપેક્ષા રાખ્યા વિના જગતને જિતવાને અભિલાષ કરનારા કામદેવે તને ક્રીડા માટે હાથમાં રાખેલા ભાલાની પેઠે ઉપાડેલ છે અથવા ઊંચી કરેલ છે. साङ्गस्पर्शकशपथे इंजओ, रासके हल्लीसो । हथल्लो हस्तवृषी, बहुजल्पाके हलप्पो च ॥७६७|| - भाखा अंगना स्पर्श साथे- भाखा अंगनो स्पर्श करीने सेोगन खावा. हलोस - रास मंडळमां गोल गोल फरनारी स्त्रीओनो नाच हकोद्ध-अभिलषित- अभिलाष हक्खुत्त - उपाडेल - ऊंच करेलु - उत्पातित -- हत्थली हाथमां राखेल आसन हलप्प - बहु बोलको - बहु बोलबोल करतो. Page #765 -------------------------------------------------------------------------- ________________ ૪૨૮ દેશી શબ્દસંગ્રહ સારી શબ્દને “કૃ–આ સન–અર્થમાં જણાવેલ છે તેથી દુત્તે સારા દૃરતા એમ કરીને દૂથનાર એવા દશ્ય શબ્દની ક૯૫ના કરવી જરૂરી નથી કારણ કે, સારી સારીએવો શબ્દ આપોઆપ બની શકે છે. -ઉદાહરણગાથા तव हंजओ, अतुल्यं सौभाग्यं तव, न खलु हलप्पो अहम् । यत् हत्थल्लीहत्था पश्यन्ति मुनयः अपि तव हल्लीसं ॥६११॥ તારા આખા શરીરનો સ્પર્શ કરવા સાથે સેગન ખાઈને હું કહું છું કે, તારું સૌભાગ્ય અતુલનીય છે–અસાધારણ છે. તું એમ ન માનતી કે ખરેખર હું બહુ બેલક છું પણ ખરી વાત જ કહું છું. જે મુનિએ પાસે પિતાના હાથમાં એક માત્ર આસન છે એવા તદ્દન અપરિગ્રહી મુનિઓ પણ તારો હટલીય-નાચ-જુએ છે. गेहे हम्मि, तथा चलित-सतृष्णेषु हल्लिय-हलूरा । દાને દગ- રાદાણીયા, વૃક્ષને વાં પ૭૬૮ના हम्मिय–घर-हयं દૃઢમ ) ફાસ-વુિં-ઝવું-હાંકી हल्लिअ--हलेलं-चलित अथवा हलवु વરિયા દેવી-મરવારી જવી. हलूरा -- सतृष्ण-तृष्णावळो રાણી ! સુવા-ચોપરું-ક્ષત-વીટ ચો. ઇ ન -લમછે છે[૮ ૪ ૫૮] દા–હૃક્ષ-નિષેધ કરે છે [૮ ૪૧ ] – -પ્રા વરે છે–[ ૨૦]. આ ત્રણે ધાતુઓને વ્યાકરણમાં કહેલા છે માટે અહીં કહ્યા નથી. ઉદાહરણગાથા – गुणहम्मिय ! तय धिरहे हवियहलूरहल्लिएकमणा। a forg; (વફાત) -ઢસા -ઘંવારી દરા હે ગુણના ઘર ! તાર પાડી ચાળેલા દેડના તૃષ્ણ હલન ચલન તરફ એક મનવાળી તેણે તારે વિરડને લીધે કુટજના ખીલવા તરફ, કેતકીના હાસ્ય તરફ તથા કદંબના વિકસવા તરફ જતી નથી. Page #766 -------------------------------------------------------------------------- ________________ સાતમા વગ ग्रहभेदे हत्थिवओ, लगुडे हरिमिग्ग-हिरिवंगा | ब्राह्मणी- इन्द्रगजेषु हलाहला - इत्थिमल्ला च ॥७६९॥ इत्थिव - विशेष प्रकारनो ग्रह हरि मग लाकडी-लगुड हिरिवंग उदाहरणुगाथा यो न गणयति हत्थिवयं यः प्रतिमल्लः च हत्थिमल्लस्स । सः किं हरिमिग्गकरो हिरिवंगेण हलाहले हन्ति ? || ६१३॥ જે વિશેષ પ્રકારના ગ્રહને ગણકારતા નથી અને જે ઇદ્રના હાથીના પ્રતિમલ્લ છે તે શુ' હાથમાં લાકડી લઇ ને-લાકડી વડે-એક જાતની મેાટી જાડી ગરાળીને હણે ખરા ? हत्थल्लियं च हस्तापसारितके, कलकले हलबोलो । हरियाली दुर्वायाम्, हथिहरिल्लो च वेषे ||७७०॥ हत्थल्लिय - हाथमांथा सरकावी दीघेलु - हाथवडे दूर करेलुं हलबोल - ककळाट - घोंघाट हक्खुप्प — हक्खुप्पइ - ३५२ ३ આ ધાતુ વ્યાકરણમાં કહેલ છે हलाहल - ब्राह्मणी- बंभणिका - एकजातनी मोटी जाडी गरोळी हत्थिमल्ल - इंद्रनो हाथी- हस्तिमल्लहाथीओमां मल जेवो. हरियाली - ध्रो- दुर्वा -घरो-हरियाली लेलं घास हन्थि हरिल्ल- वेष- पोषाक - पहेरवेश हलियार—सुरतालमा शब्द हरिताल शब्द द्वारा थयेस छे. [८/२/१२१] ઉદાહરણુગાથા ૪૨૯ - ८1४1१४४। માટે અહી' કહ્યો નથી. हरियालिकृतआस्तरणाः हत्थल्लियकण्टकाः च अरण्ये | निन्दितत्थिरिल्ला तव रिपुडिम्भाः करन्ति इलबोलम् ||६१४ || १ "अञ्जनिका हलाहलः " तथा "ब्राह्मणी रक्तपुच्छिका" अभिधान० तिर्यक्का० १२९८ तथा १२९९ Page #767 -------------------------------------------------------------------------- ________________ ४३० ધોનું ઘાસ જેમનું પાથરણું છે અને જેમણે કાંટાઓને હાથ વડે દૂર કરેલા છે એવા તથા જેમને પહેરવેશ નિંદનીય છે એવા તારા શત્રુઓનાં બાળકે અરણ્યમાં ઘંઘાટ કરે છે. हट्टमहट्ठो-कल्ये, हत्थच्छुहणी नववध्वाम् । हरिचंदणं च घुसणे, हत्थियचक्खु च वक्रदृष्टे ॥७७१॥ हहमहट्ठ-कल्य हृष्टपुष्ट-नीरोगी-अ-मस्त । हरिचंदण-कुंकुम-केसर-उत्तम केसर अथवा दक्ष-चतुर हस्थियचवखु-वांकु जोवु-आंख ऊपर हत्थच्छुहणी-नवो वहू-नवी वहू हाय राखीने बांकु जोवुलाज काढती होवाथी कोई हस्तित चक्षुष् साथे बोलती नथो पण हाथ वडे प्रेरणा करे छे-हस्तक्षेपणी-हाथ वडे प्रेरणा करनारी | વલ્ય શબ્દ નીરોગી અને દક્ષ-એમ બે અર્થ માં છે એમ શબ્દકોશમાં કહેલ છે. GS२॥था-- हरिचंदणपिञ्जरितां हत्थच्छुहणि सख्यः शिक्षन्ते । हट्टमहट्ट दयितं हथियचक्षुर्भिः प्रेक्षस्व त्वम् ॥६१५॥ કેસર પડેલી હોવાથી પીળી થયેલી એવી નવી વહુને તેની સખીઓ શીખવે છે કે, આંખે ઉપર હાથ રાખીને એ રીતે એટલે વાંકી નજર કરીને નીરોગી અથવા ચતુર એવા હૃષ્ટપુષ્ટ તાર વલ્લભને– (प्रियने-स्वाभीन-तु -भी-२ से. सातवाहने हालो, हारा लिक्षायाम्, हालुओ क्षीधे । हिल-हिल्लाओ तथा वालुकासु, हिक्का च रजक्याम् ॥७७२॥ हाल-सातवाहन नामनो राजा हिला) . हारा-लीख-नानो जू हिला) हालुअ—क्षीब-मद्य पीने छकेलो-मत. हिक्का- रजकी-धोषण. वालो-दारुडियो हिला-वालुका-वेलु-रेतो Page #768 -------------------------------------------------------------------------- ________________ ૪૧ આઠમો વર્ગ ૪૩૧ ઉદાહરણગાથા– हालचतुरम् अपि खलु प्रियम् असतो त्यक्त्वा दूतोकृतहिक्का। . हारिल्लहिलावहहालुएहिं ही रमते हिल्लासु ॥६१६॥ સાતવાહન રાજા જેવા ખરેખર ચતુર પ્રિયને છેડીને જેણીએ ધાબણને દૂતી કરેલ છે એવી અસતી સ્ત્રી, વિસ્મય થાય છે કે, લીવાળા તથા રેતીને વહન કરતા અર્થાત્ રેતીમાં પડેલા મતવાળા દારૂડિયાઓ સાથે રેતીમાં રમે છે. हिड्तो वामनके, हिज्जो कल्ये, हित्थ-हीरणा लज्जा । विधुरे हिटो हिद्वाहिडो च, लहाँ हिल्लूरी ॥७७३॥ રૂવા--ડાળો fો -ક્રા- a:-વર્તી શકે છે જ ! દિ રિ-૪ રવાણુઝ #ા | હિસ્ટ્રી-ર-જી-ફિરોઝા કરા––શરમ શ્રીરના ડે બીજા સંગ્રડકારે કહે છે કે “ાિ એટલે લજિત-શરમાયેલ ગોપાલ નામને સંગ્રહકાર કહે છે કે, “fકૂળ એટલે લજિજતને ભય અથવા હિન્થ એટલે લજિજત અને ભય પામેલ ત્રાસ પામેલ અર્થને ઉદ્દઘ શબ્દ શરત શબ્દ દ્વારા થયેલ છે. ૮ ૨ ૧૪ ૬ ] “નીચે અર્થને દિ' શબ્દ “વઘણ' શબ્દ ઉપરથી થયેલ છે. [ ૮ ૨ ૧૪૧]. ઉદાહરણગાથા मन्मथशरहिल्लूरीहिहा सखि ! रमसे हिड्ड अणहित्थे !। हिज्जो आलीनां पुरः वहसि च हिट्ठाहिडा तु हीरणयं ॥६१७॥ હે બેશરમ સખી ! તું કામદેવનાં વાગેલાં બાણેની લહરીઓ વડે આકુળ થયેલી વામન સાથે રમે છે અને ગઈ કાલે અથવા આવતી કાલે આકળ વ્યાકુળ થયેલી તુ સખીઓની આગળ રામને ધારણ કરતી હતી અથવા શરમને ધારણ કરીશ. Page #769 -------------------------------------------------------------------------- ________________ ૪૩૨ एकपदगमनक्रोडायाम् हिंचियं हिंबिअं चैव । हिरडी सउली, हिकिय-होसमणा हेषितरवे ॥७७४।। हिंचियो एक पगे चालवानो रमत ल.डी | हिरडी- समळी-शकुनी हिंबिय नामनी बाळकोनी रमत हिक्किय । -हेषारव-हणहणाट होसमण हिचिय अने हिंबियना मतावदा म माटे २ संवा वयन મળે છે તે આ પ્રમાણે છે જે રમતમાં એક પગને ઊંચો રાખીને બાળક રમે છે તેનું નામ हिंचिय हिबिय छे.” बारगाथा तव रिपुः हिक्किरहयघणहीसमणे रणे सहिरडिम्मि । स्मृतशिशुहिंचिओ हिंबिएण नश्यति सकण्टकैकपदः ॥६१८॥ જે રણસંગ્રામમાં સમળીએા ઊડ્યા કરે છે અને હણહણતા ઘડાઓને વરસાદના શબ્દની જે હણહણાટ થયા કરે છે તે સંગ્રામમાં તારે શત્રુ એક પગમાં કાંટો વાગેલું હોવાથી એક પગ વડે જ ભાગી રહ્યો છે અને એમ ભાગતે તે બાળકની લંગડી નામની રમતને યાદ કરી रह्यो छे. हिक्कास-हिरिंबा पङ्क-पल्वलेषु, हिसोहिसा स्पर्धा । हिंडोलयं च हिल्लोडणं च क्षेत्रमृगवारणारावे ॥७७५॥ हिक्कास-पंक-गारो-कादव हिंडोलय | मृग वगेरे पशुओने खेतरमां हिरिब-पाणीनु खायोचियु हिल्लोडण Jआवता अटकाववा माटे करहिसाहिसा-स्पर्धा वामां आवतो अवाज કેટલાક સંગ્રહકારો કહે છે કે વોટ્ટ એટલે ખેતરને સાચવવાનું यंत्र. B२९॥था हिंडाल रण पत्युः नष्टेषु मृगेषु तव इह हिरिंबे । हिक्कासजाक्षि ! हिल्लोडणेइ जारः हिसोहिसाइ इव ॥६१९।। હે કમળ જેવી આંખવાળી ! તારા પતિએ મૃગ વગેરે પશુઓને ખેતરમાં આવતા અટકાવવા માટે કરેલા અવાજને લીધે બધાં મૃગ નાસી Page #770 -------------------------------------------------------------------------- ________________ આઠમે વગ ગયા પછી આ ખાત્રાચિયા પાસે તારા જાર જાણે સ્પર્ધા વડે અવાજ કરતા હાય તેમ મૃગ વગેરે પશુઓને ખેતરમાં આવતા અટકાવવા સારુ અવાજ કરે છે. हिरिमंथा चणकेषु, हीरो सूचिनिभे, हुडो मेषे । हुत्तो अभिमुखे, हुड्डा पणे, हुडुय - हुडुमा प्रवाह - ध्वजाः ॥७७६ ॥ हिरिमंथ - चणा - हिरिमथक हुत्तो -सामे - अभिमुख हीर-सायनी अण जेवुं- आगळना हुड्डा - पण-होड भागमा भणीवालुं - लाकहुं वगेरे हुड्डय - प्रवाह मेरे हुडुम-धजागरो - ध्वज पताका हुड - मेष - घेटो - हुड 'वन' अर्थने। 'हीर' शब्द संस्कृत भने प्रहृत मन्नेमा सरो ४४. 'महादेव' [मर्थन! 'हीर' शब्द 'हर' उपरथी साधवानी छे. [ ८/१५१] डेटा संग्रहारे। 'हीर' शब्हनो अर्थ' 'लभ' मतावे छे. ઉદાહરણગાથા— हुडशृङ्ग-हीरमते ! कुरु हुड्डुं यशोहुडम ! तस्याः तव विरहे । नयनानि यदि हिरिमंथा इव न अनुहुडुपण शूनका हुन्ता ॥ ६२०॥ ४33 હૈ ઘેટાના શી ગડાના અગ્ર ભાગ જેવી અને સાયની અણી જેવા અણીવાળા લાકડાના અગ્રભાગ જેવી તીક્ષ્ણ મુદ્ધિવાળા !, હૈ યશ-કીર્તિની પતાકાવાળા ! જો તારા વિરહને લીધે તેણીનાં (તારી) સામેનાં નયના આંસુના પ્રવાહ વડે ચણાની પેઠે ફુલી-સૂજીન ગયાં હોય–તા હાડ કર सरत-भार. हुरुडी विपादिका, हुंकय - हुंकुरुवा च भञ्जल्यां च । प्रसवपरायां हुलुब्बी, हुमो लोहकारके, जवे हेला ||७७७॥ हुलुम्वी — जेने तत्काल प्रसव थवानो छे एबी खीं हुरुडी - पगनी विया फाटवी-पगमी पानीमां चिराडो पडवी. हुकभ - अंजलि करवी - हाथ जोडवा ૨૮ हूम - लहार - लोहकार हेला-वेग Page #771 -------------------------------------------------------------------------- ________________ ૪૩૪ ઉદાહરણગાથા— तव हुंकुरुवो कामुक ! अस्यां हुरुडीपदायां हेलाप | यत् करोषि हुंकये किर हुलुब्वियाडूमियाइ रतिलुब्धः ॥ ६२१ ॥ દેશીશબ્દસંગ્રહ હૈ કામુક ! જેના પગમાં વિયા પડી છે એવી તત્કાળ પ્રસવપરાયણુ લુહારણ તરફ રતિમાં લુબ્ધ થયેલે તું વેગપૂર્વક જે ખરેખર અંજલિ કરે છે તે તારી અંજલિ છે ? हेलुका हिक्का, हेलुअ क्षुते, गणपतौ हेरिंबो । નિવેને ચાર્જ, ફોર ‘સચિર हेलुका - हेड की हेलअ -- छोक-क्षुत हेरंब - विनायक - हेरंब વચ્ચે ૫૭૭૮ના हेयाल - 'सर्प शिर' जेनु नाम छे एवा आकारना कर - हाथ - वडे - निषेध करवो - खापना माथानी जेवो हाथनं आकार करीने निषेध करवो હોળ-યા-પડું-મોતનુ ખાસ પ્રકારના હાથને સચિત્ત' કહેવામાં આવે છે. આ અંગે ‘નાટયશાસ્ત્ર’ [નવમા અધ્યાય શ્લે૦ ૮૪] માં-ભરત મુનિએ કહેલ છે કે— “જે હાથની બધી આંગળીએ અગૂઠા સાથે અડઅડ ભેગી થઈ ગઈ હાય અને હથેળી ઊંધી-નીચી-ડાય તે હાથને ‘ચિત્ત કહેવામાં આવે છે. ઉદાહરણગાથા— हेलुक्क हेलुअमुखान् दुर्ललितान् होरणअञ्चलविलग्नान् । हेरिंवं पूजयन्ती अम्बा बालान् करोति हेयालं ॥ ६२२|| જેમના મુખમાં હેડકીએ છેઅને નાકમાં છીકા છે, જે સ્વચ્છંદી તાફાની છે અને જે એઢણાના છેડાને વળગેલા છે એવા બાળકોને ગણપતિની પૂજા કરતી માતા, સાપના માથાની જેવા પેાતાના હાથને આકાર કરીને નિષેધ કરે છે-તફાન કરવાની ના પાડે છે. ટૂ આદિવાળા એકાક શબ્દો પુરા થયા અનેક અવાળા. કારાદિ શબ્દો વિષાદ, વિકલ્પ, પશ્ચાત્તાપ, નિશ્ચય, સત્ય અને ગ્રહણ કર' એ અર્થાંમાં વ્યાકરણમાં વિનિપાત ખતાવેલે છે. [૮ । ૨। ૧૮૦–૧૮૧ ] Page #772 -------------------------------------------------------------------------- ________________ આઠમે વર્ગ ४ તથા ક્ષેપ, સંભાષણ અને રતિકલહના અર્થોમાં જે નિપાત વ્યાકરણમાં मता छ- [ ८ । २ । २०२] भाटे सही से मन्नने हनी . - हस्ते क्रीडागृहीते हत्थलो, हस्तलोले च । । हस्ताभरणे हस्तप्राभृतके चैव हत्थोडी ॥७७९॥ हस्थल-१ रमवा माटे हाथमा लोधेलो । हत्थोडी-१ हाथर्नु आभरण-घरेणु, पदार्य २ हाथ वडे लोल-चंचल २ हाथर्नु उपकरण-बे अर्थ -बे अर्थ । तुमुले कौतुके हलहलं, हडहडो अनुराग-तापेषु । हरपच्चुअं स्मृते नामोदेशेन दत्ते च ॥७८०॥ हलहल-१तुमुल-व्याकुलतावाळो अवाज । हरपच्चुअ-१ याद करेलु २ नाम दईने अथवा कोलाहलवालु युद्ध | दान करेलु-बे अर्थ २ कौतुक-बे अर्थ हडहड-१ अनुराग २ ताप-बे अर्थ जङ्घाल-दीर्घमन्थर-विरतेषु हाविरो भवति । 'हालाहल' शब्दः तथा मालाकारे ब्राह्मण्यां च ॥७८१॥ हाविर- १ वेगथी पगे चालनारो | हालाहल-१ माळी, २ मोटी जाडी २ लांबो, ३ मंथर-धीमो, । गरोळी-बे अर्थ ४ विराम पामेलो-चार अर्थ ગરોળી અર્થમાં ત્રિાધા શબ્દ પણ વપરાય છે. सार , "हाव- rula अर्थात् पडे વેગથી ચાલનારા” रत्नावलि-क्षेत्रावनरवेषु हिंडोलणं हिडोलणं । हेरंबो ज्ञातव्यः महिषे च डिण्डि मे चैव ॥७८२॥ हिंडोलण" रत्नावलि-छाती उपर होचक्या । हेरंव-१पाडो २ डिडिम नामनुवाजु-घडा हिडोलण करती रत्ननी माळा-हलहल । . जेवू वगाडवानु वाजूं-बे अर्थ करती रत्ननी माळा. २ खेतरने .. साचववा माटे करवामां भावतो अवाज-बे अर्थ " બધા ઢંકારાદિ શબ્દો પુરા થયા Page #773 -------------------------------------------------------------------------- ________________ ૪૩૬ દેશીશબ્દસ ગ્રહ इति रत्नावलिनामा देशीशब्दानां संग्रहः एषः । આાજરળ છેચરોલઃ રચિતઃ શ્રીહેમચન્દ્રમુનિપતિના' ।।૭૮ ‘રત્નાવલિ’ જેનુ' ખીજુ નામ છે એવા આ દેશી શબ્દને સ’બ્રહ આ પ્રમાણે શ્રીહેમચંદ્ર મુનિપતિએ રચ્ચે છે. અથવા ‘મુનિવયળા' એવા પાઠાંતર પ્રમાણે શ્રીહેમચંદ્રમુનિના વચનથી-કહેવાથી-૨થ્યા છે. આ રચના, આઠમા અધ્યાયરૂ૫ પ્રાકૃત વ્યાકરણનુ એક પરિશિષ્ટ છે. મૂળ સૂત્રેા તથા તે સૂત્રેાની વૃત્તિ સ્વાપણ છે-પેાતે જાતે જ મનાવેલ છે. એવા સિદ્ધહેમચંદ્રશબ્દાનુશાસનના આઠમા અધ્યાયને આ પ્રમાણે આ લેશરૂપ-અલ્પરૂપ-શેષ ભાગ છે—પરિશિષ્ટરૂપ છે તથા એવું ખીજુ નામ રત્નાવલિ’ છે અને આચાય હેમચંદ્રે કે ડેમચંદ્રના કડવાથી (પાઠાંતર) બનાવેલ છે અર્થાત્ આ સગ્રહું આઠમા અધ્યાયની પૂર્તિ રૂપ છે. ए प्रमाणे आचार्य हेमचन्द्रे रचेला भने पोतानी बनावेली टीकावाळा देशीशब्दसंग्रहनी वृत्तिनो आठमो वर्ग पुरो थयो । देशीशब्दसंग्रहना मूलभागनो तथा वृत्तिभागनो गुजराती अनुवाद समाप्त ૧ પૂનાની મુદ્રિતપ્રતિમાં મુખિવચળા એવા પાઠ મળેલ છે તેથી ઉપર મુજસ્થ્ય ખીજો અર્થ જણાવેલ છે. Page #774 -------------------------------------------------------------------------- ________________ દેશીશબ્દસંગ્રહના પૂરક ટિપ્પણ અનુવાદ– પૃષ્ઠ-૧ પંક્તિ ૬ મિન્]–જે હકીકત [ ] આવા ચોરસ કૌંસમાં બનાવેલ છે તે અનુવાદક તરફથી સમજવાની છે. પૃષ્ઠ-૧ પંક્તિ -૧૨ છ ભાષાઓને-સંસ્કૃત, પ્રાકૃત, શૌરસેની, માગધી, પિશાચી (ચૂલિકાપૈશાચી) અને છઠ્ઠી અપભ્રંશ ભાષા–આમ “સિદ્ધહેમચંદ્ર’ નામના વ્યાકરણમાં પહેલા સાત અધ્યાયમાં પ્રધાનપણે સંસ્કૃત ભાષાનું વ્યાકરણ બતાવેલ છે અને છેલ્લા આઠમાં અધ્યાયમાં પ્રાકૃત, શૌરસેનીથી માંડીને અપભ્રંશ ભાષાનું અર્થાત પાંચ ભાષાઓનું વ્યાકરણ સમજાવેલ છે. પ્રાકૃત, વ્યાકરણ માટે આઠમા અધ્યાયના ત્રણ પાદ પૂરા રેકાયેલા છે અને ચોથા પાદનાં ૨૫૯ સૂત્ર સુધી પ્રાકત ભાષાને વિચાર કરે છે. ચોથા પાદના ૨૬ મા સૂત્રથી ૨૮૬મા સૂત્ર સુધી શૌરસેની, ૨૮૭થી ૩૦૨ સૂત્ર સુધી માગધી, ૩૦૩ થી ૩૨૮મા સૂત્ર સુધી પિશાચી અને ચૂલિકાપૈશાચી તથા ૩૨૯મા સૂત્રથી ૪૪૮ સૂત્ર સુધી અપભ્રંશ ભાષાના વ્યાકરણને વિચાર કરે છે. પ્રસ્તુત અપભ્રંશ કે અપભ્રષ્ટ શબ્દના સંબંધ વિશેષ રૂપે અપભ્રંશ ભાષા સાથે છે. ઘણા લેકે અપભ્રંશ એટલે બગડી ગયેલ અથવા ભ્રષ્ટ એવા અર્થ સાથે અપભ્રંશને જોડીને અપભ્રંશ ભાષાને બગડી ગયેલી અથવા ભ્રષ્ટ ભાષા સમજે છે પણ તેઓની આ સમજ બરાબર નથી, જો કે અપભ્રંશ શબ્દને અર્થ બગડી જવું” કે “ભ્રષ્ટ થવું” થાય છે પણ જ્યારે અપભ્રંશ શબ્દ એક ખાસ વિશેષ ભાષાને સુચક હોય છે ત્યારે તેને અર્થ બગડી જવું' સમજવાને નથી. દરેક ભાષાના શબ્દોના ઉચ્ચારણો જુદાં જુદાં હે છે. અને એ જુદાં જુદાં ઉચ્ચારણે જ તે તે ભાષાની વિશેષતા છે. એ ઉચ્ચારણમાં અમુક પ્રકારનું જ ઉચ્ચારણ શુદ્ધ અને બીજાં બાકીનાં ઉચ્ચારણો અશહ એ માન્યતા ભૂલભરેલી છે, જેમકે, કેટલાક લેકે, “ગયો હતો એમ બેલે Page #775 -------------------------------------------------------------------------- ________________ છે ત્યારે કેટલાક લોકે “ગયે તો અથવા “ તે એમ પણ બેથે છે કેટલાક લોકે પીપળે' એમ બોલે છે ત્યારે કેટલાક લેકે “પંપળો” એમ બેલે છે. કેટલાક લોકો “નથી એમ બેલે છે ત્યારે કેટલાક લોકે “નશ્ચ” અથવા “નાથ” એમ પણ બેલે છે. આ બધા બેલનારા સમગ્ર ગુજરાત દેશના વતની છે અને ગુજરાતી ભાષા બેલનારા છે. એટલે અમુક પ્રદેશની ગુજરાતીનું ઉચ્ચારણ શુદ્ધ છે અને અમુક પ્રદેશની ગુજરાતીનું ઉચ્ચારણ અશુદ્ધ છે એમ કહેવું જરા ય યુક્તિસંગત નથી પણ એમ કહી શકાય કે અમુક પ્રદેશની ગુજરાતી ભાષાના ઉચ્ચારણ કરતાં અમુક પ્રદેશની ગુજરાતી ભાષાનું ઉચ્ચારણ થોડું જુદું છે. આ રીતે જ અવેસ્તાની ભાષા, વેદની ભાષા, ઉપનિષદોની ભાષા, પાલિપિટની ભાષા, જૈન આગમોની ભાષા, અને તે તે કાળની પ્રાચીન લોકભાષાઓના શબ્દોના ઉચ્ચારણે જરૂર જુદાં જુદાં હેવાનાં એટલે અવેસ્તાની ભાષાની અપેક્ષાએ ઋદની ભાષાનું, વેદાની ભાષાની સરખામણીમાં પાણિનીયની સંસ્કૃત કહેવાતી ભાષાનું, એ સંસ્કૃત કહેવાતી ભાષાની અપેક્ષાએ ઉપનિષદોની તથા સમ્રાટ અશોકની ધર્મલિપિઓની, તથા બૌદ્ધ પિટકની અને જૈન આગમોની તથા પ્રાચીન લોકપ્રચલિત ભાષાઓનાં જુદાં જુદાં ઉચ્ચારણે હેય એ સ્વાભાવિક છે પણ એમાં અમુક જ ઉચ્ચારણવાળો પ્રયોગ શુદ્ધ અને બીજી જાતના જુદા ઉચ્ચારણવાળા શબ્દનો પ્રયોગ અશુદ્ધ એવું કદી ન કહી શકાય. પણ એમ જરૂર કહી શકાય કે એક જ કાળે કરીને સ્થળ ભેદે જુદાં જુદાં ઉચ્ચારણો થાય છે, થતાં આવ્યાં છે પણ એ બધામાં સળંગસૂત્ર એક લેકભાષા ઝળકી રહેલ છે જે તે તે પ્રજાને એકતાના સૂત્રમાં પડી રહેલ છે છતાં ય ભાષાના ભક્ત લકેએ અને વિશેષતઃ સાંપ્રદાયિક અને ધર્મસંપ્રદાયના ઝનુની પુરેહિત પંડિતાએ આ શુદ્ધ અને અશુદ્ધ ઉચ્ચારણોની, સંસ્કૃત અને અસંસ્કૃત-અપભ્રષ્ટ–ઉચ્ચારણોની ઈદ્રજાળ જરૂર ઊભી કરેલ છે અને સંસ્કૃત ભાષા સર્વ ભાષામાં શિષ્ટ છે એવું પણ પ્રચલિત કરેલ છે. ખરી રીતે તે શુચિતા, શુદ્ધતા, શિષ્ટતા વગેરે ગુણો શુચિ વિચારોની અને પવિત્ર આચારોની સાથે સંબંધ ધરાવે છે પછી એ વિચારો ગમે તે ભાષામાં ગુંથાયા હોય એટલે શુદ્ધતા કે શિષ્ટતાનો આરોપ કરે છે તે વિચારોની તથા આચારની અપેક્ષાએ કરી શકાય પણ ભાષા કે શબ્દોની અપેક્ષાએ નહીં. જેમ પિોષાકને ભભક શુદ્ધતા કે શિષ્ટતાને એકાંત સૂચક નથી તેમ શબ્દોને કે ભાષાને ભભક એકાંત શુદ્ધતા કે શિષ્ટતાને દ્યોતક નથી. ચાર અને લફંગા લકે પણ શુદ્ધ ભાષા બેલી શકે છે અને સરળ અને ભદ્ર લેકે પ્રચલિત ભાષાવડે પોતાને વ્યવહાર ચલાવે છે એટલે કવિએ ખરું કહેલ છે કે “ભાષાને શું વળગે ભૂર કણમાં જિતે તે નર શર”. તાત્પર્ય એ કે અહીં વપરાયેલ અપભ્રષ્ટ અથવા Page #776 -------------------------------------------------------------------------- ________________ 3 અપભ્રંશ શબ્દને પ્રાચીન પરંપરાએ ચાલી આવેલી અમુક પ્રકારની ભાષાના સૂચક સમજવાને છે. પૃષ્ઠ—૧ ૫′ક્તિ-૧૨ સિદ્ધહેમ॰ આચાય હેમચંદ્રે રચેલ આ અઘ્યાયવાળા સંપૂર્ણ વ્યાકરણનુ નામ સિદ્ધહેમશબ્દાનુશાસન છે. આ નામમાં ‘સિદ્ધુ' શબ્દ રાજા સિદ્ધરાજને સૂચક છે અને ‘હેમ’ શબ્દ આચાય હેમચંદ્રના સૂચક છે. આચાર્ય હેમચન્દ્રે રાજા સિદ્ધરાજની પ્રેરણાથી અને સહાયતાથી આ વ્યાકરણ રચેલ છે. આ હકીકત આચાયે આઠમા અધ્યાયને અંતે આપેલા પ્રશસ્તિ શ્લાકો સ્પષ્ટ જણાવેલ છે “તેનાતિવિસ્તૃત—વુરામ--વિપ્રીન્— शब्दानुशासनसमूह कदर्थितेन । अभ्यर्थितो निरवमं मुनिहेमचन्द्रः शब्दानुशासनमिदं विधिवद् व्यधत्त " || “બીજાં અનેક દુર્ગંધ, અવ્યવસ્થિત અને લાંબાં લાંબાં વ્યાકરણાને જોઈ તે રાજાને એમ થયુ કે ગુજરાતના વિદ્યાર્થી માટે અને એ રીતે સમગ્ર ભારતના વિદ્યાર્થીઓ માટે કોઈ એક સુખાધ, વ્યવસ્થિત અને અતિશય લાંખું નહીં. તેમ અતિશય ટું નહીં. એવું કાઈ શબ્દાનુશાસન હોય તે! ઠીક, આમ વિચારીને રાજા સિદ્ધરાજે આ અંગે આચાય હેમચંદ્રને વિનતિ કરી, તેથી આચાયે આ વ્યાકરણને વિધિપૂર્વક બનાવેલ છે.’' અથવા રાજાનું નામ જણાવવા આચાયે માકણુસૂચક નામમાં આદિ શબ્દ સિદ્ધ રાખેલ છે અને પેાતાનું—કર્તાનું નામ જણાવવા પાછળ ‘હેમ’ શબ્દ ‘હેમચ’દ્ર' શબ્દ મુકેલ છે. એટલે નામ ‘સિદ્ધ હેમશબ્દાનુશાસન' અથવા સિદ્ધ હેમચંદ્રશબ્દાનુશાસન’ સમજવું. આ ખાખત પ્રભાવક્રચરિતમાં જે હકીકત બતાવેલ છે તેના સાર આ પ્રમાણે છે—જ્યારે રાજા સિદ્ધરાજે માળવા દેશ ઉપર જય મેળવ્યેા ત્યારે માળવાની રાજધાની અવંતીમાં રાજા ભોજને એક માટે ગ્રંથભડાર હતા તેને રાજાએ જોયા. તેમાંથી મળી આવેલી ભાજવ્યાકરણની પેાથી જોઈ તે રાજાને વિચાર્ થયેા કે મારા દેશના વિદ્યાર્થિએ માટે આ વ્યાકરણ નહીં’ ચાલે તેથી એ માટે કોઈ એક સ્વતંત્ર વ્યાકરણુ બનવું જોઈ એ. આ રીતે વિચારીને રાજાએ આચાર્ય હેમચંદ્રને નવુ સ્વતંત્ર વ્યાકરણ રચવાની વિનંતિ કરી અને આચાય ને જે સહાયતા જોઈ એ તે બધી જ પુરી પાડી એટલે આચાય હેમચંદ્રે Page #777 -------------------------------------------------------------------------- ________________ આ નવું જ સિદ્ધહેમચંદ્ર નાબનું સંસ્કૃત અને પ્રાકૃત વગેરે ભાષાઓનું અર્તિ ઉત્તમ અને સુગમ વ્યાકરણ ચેલ છે. આ વ્યાકરણમાં છેલ્લા અધ્યાયમાં જે અપભ્રંશ ભાષાનું વ્યાકરણ રચેલ છે તેમાં તે વખતની એટલે અગ્યારમાં બારમા સૈકાની લોક પ્રચલિત ભાષાના સ્વરૂપ વિશે ઘણે વિશેષ પ્રકાશ પાડેલ છે તેથી આપણી ગુજરાતી ભાષાના તથા હિન્દી, પંજાબી, બંગાલી વગેરે ભાષાઓના ઈતિહાસ વિશે પણ ઘણી માહિતી સાંપડે છે. આપણા દેશમાં પાણિનીય, ચાંદ્ર, શાયન વગેરે અનેક વ્યાકરણ ઉપલબ્ધ છે છતાં તેમાંના કોઈ પણ વ્યાકરણમાં તત્કાલીન પ્રચલિત ભાષાના વ્યાકરણ કે સ્વરૂપ વિશે એક અક્ષર પણ લખવામાં આવેલ નથી ત્યારે આ સિદ્ધહેમ વ્યાકરણમાં હેમચંદ્રના પિતાના સમયમાં જે ભાષા પ્રચલિત હતી તેનું સાંગોપાંગ વ્યાકરણ તેમણે આપેલું છે એટલું જ નહીં પણ તે પ્રચલિત ભાષાનું સ્વરૂપ બરાબર સમજાય તે માટે અનેકાનેક ઉદાહરણ પદ્યરૂપે આચાચે આપેલાં છે. એ ઉદાહરણોમાંના કેટલાંક તો આચાર્ય હેમચંદ્રની પૂર્વ પરંપરાથી ચાલ્યાં આવેલાં જણાય છે અને કેટલાંક સંભવ છે કે આચાયે પોતે રચેલાં હોય અને કેટલાંક તે તદ્દન લોકસાહિત્યનાં પણ હેવાનો સંભવ છે. આ ઉદાહરણ દ્વારા હેમચંદ્રથી અમુક મર્યાદાવાળા પૂર્વકાળની ભાષા, પિતાના સમયની ભાષા એ બને વિશે ઘણું વિશેષ જાણવાનું મળે છે અને ગુજરાતી ભાષાનું જે પૂર્વ પ્રાચીન રૂપ છે તે પણ આ પદ્યોમાં સ્પષ્ટપણે ઝળહળી રહેલું દેખાય છે. જે લેકે ગુજરાતી ભાષાને સંસ્કૃતની પુત્રી કહે છે તેમને સારુ આ પદ્યો એક સજજડ ઉત્તર રૂપે બની શકે એમ છે. પૃ. ૧ પંકિત ૧૨ સિદ્ધહેમચંદ્ર નામના અનુસંધાનમાં- રાજા સિદ્ધરાજને ઈતિહાસ તથા વૃત્તાંત પ્રસિદ્ધ જ છે. તેમ જ આચાર્ય હેમચંદ્રને પણ વૃત્તાંત અને ઈતિહાસ પ્રસિદ્ધ છે એથી એ બન્ને વિશે અહીં વિશેષ લખવાની જરુર નથી છતાં આચાર્ય હેમચંદ્રના જીવનના મુખ્ય બનાવો વિશે સંક્ષેપમાં જણાવી દઈએ છીએ. જન્મસ્થાન ધંધુકા (ગુજરાત), જન્મનામ ચાંગદેવ, માતાનું નામ પાહિની, પિતા–ચાચિગ, જન્મવર્ષ વિક્રમસંવત ૧૧૪૫ કાર્તિક શુકલ પૂર્ણિમા, ધર્મગુરુ, અથવા દીક્ષાગુરુનું નામ દેવચંદ્ર સૂરિ, આચાર્ય પદ વિ સ. ૧૧૬ ૬ વૈશાખ અક્ષય તૃતીયા-અખા ત્રીજ. નિર્વાણ વિ.સં. ૧૨૨૯. આ મહાપ્રભાવક જૈનાચાર્ય રાજા સિદ્ધરાજના મિત્ર હતા અને રાજા કુમારપાળના ધર્મગુરુ હતા. તેઓ સોમનાથ અને Page #778 -------------------------------------------------------------------------- ________________ ગિરનાર વગેરેની યાત્રાએ ગયેલા, તેમણે અનેક વિષયના જૈનગ્રંથો લખવા ઉપરાંત વ્યાકરણ, કેશ, તક, છંદ અલંકાર અને યોગના વિષય ઉપર પણ ગ્રંથ લખેલા છે. વ્યાકરણ તો એમણે સાંગોપાંગ સંપૂર્ણ રચેલ છે.-વ્યાકરણનાં અંગો ધાતુપારાયણ, લિંગાનુશાસન તથા ઉણુદ્ધિપ્રકરણ સ્વોપત્તિસહિત લખેલ છે. આ આચાર્યની હયાતી પહેલાં ગુજરાત દેશમાં ગુજરાતના જ પંડિતે બનાવેલું વિવિધ પ્રકારનું કેઈ વિશિષ્ટ સાહિત્ય ઉપલબ્ધ ન હતું, એ ખોટ આ આચાર્યશ્રીએ દૂર કરેલ છે અને સંસ્કૃત વગેરે ભાષાઓને લગતું વિવિધ વિષયનું સાહિત્ય રચી સાહિત્યની દુનિયામાં ગુજરાતને પ્રથમ સ્થાન અપાવેલ છે. ભારત દેશના રાષ્ટ્રપિતાનું બિરુદ મેળવનાર પૂ. ગાંધીજી મોઢ જ્ઞાતિના હતા તેમ આ આચાર્ય પણ મોઢ જ્ઞાતિના અલંકારરૂપ હતા. રાજાની સૂચનાથી જયારે આચાર્યો “સિદ્ધહેમ શબ્દાનુશાસન' તૈયાર કર્યું ત્યારે રાજાને એટલે બધે આનંદ થયો હતો કે તેણે તૈયાર થયેલા સિદ્ધહેમચંદ્રશબ્દાનુશાસનને હાથીના હોદ્દા ઉપર પધરાવી પાટણ આખામાં તેનો ધામધૂમ સાથે એક ખાસ મોટે વરઘોડા કઢાવેલો અને ગુજરાતમાં તેના અધ્યયન-અધ્યાપનની પણ વ્યવસ્થા કરાવેલી. આ વરઘોડાનુ વર્ણન જન પ્રબંધમાં આજે પણ ઉપલબ્ધ થાય છે. અને પોથીઓમાં લહિયાઓએ દોરેલ તેનું ચિત્ર પણ ઉપલબ્ધ થાય છે. પૃ૦ ૧ પંકિત ૧૫ લેપ વગેરે– પહેલાંના આચાર્યોએ લેપ, આગમ કે વર્ણવિકાર વગેરે ક્રમિક પદ્ધતિને આશ્રય લઇ દેશી–દેશ્ય-પ્રાકૃતના શબ્દોની નિષ્પત્તિની સાધનિકા નથી બતાવી” ગ્રંથકારે કરેલ આ ઉલ્લેખને બરાબર સમજવા સારુ નીચે જણાવેલ હકીકતને સમજવી જરૂરી છે– જ્યારે એ સિદ્ધાંત નિર્ણત થયો કે ભાષામાં વ્યવહારમાં આવતા સ્પષ્ટ અર્થવાળા તમામ શબ્દો ધાતુજ છે એટલે એ બધા જ શબ્દો ધાતુઓ દ્વારા સાધી શકાય એવા છે ત્યારે પાણિનીયથી પણ પૂર્વના પ્રાચીન સમયમાં શાકટાયન મુનિએ પોતાના સમયની પ્રચલિત ભાષામાં પ્રચાર પામેલ તમામ શબ્દોને ગંભીર અભ્યાસ કરી અન્વય તથા વ્યતિરેક દ્વારા એ શબ્દોમાંથી પોતાની કલ્પના પ્રમાણે મૂળ ધાતુઓની શોધ કરી, જેમ બીજે બીજે સ્થળે ધૂમ અને અગ્નિનું સાહચર્ય જોઈને દૂરના પર્વતમાંથી નીકળતા ધૂમ દ્વારા “પર્વતમાં અગ્નિ છે એવું અનુમાન અન્વય-વ્યતિરેક દ્વારા કરી શકાય છે, તેમ જ પતિ ચત તુતિ વગેરે રૂપમાં પતિ, ચન્નતિ, તુક્ષતિ–આમ બે અંશે કપ્યા પછી જ્યાં જ્યાં અતિ Page #779 -------------------------------------------------------------------------- ________________ છે ત્યાં ત્યાં કર્તરૂપ અર્થ, વર્તમાનકાળરૂપ અર્થ અને એક સંખ્યારૂપ અર્થ હોય છે અને જ્યાં જ્યાં કર્તરૂપ અર્થ, વતમાન કાળરૂપ અર્થ અને એક સંખ્યારૂપ અર્થ નથી ત્યાં ત્યાં તે અંશ નથી હોતો. એ જાતના અન્ય વ્યતિરેક દ્વારા તિ ના અર્થ વિશે નિર્ણય કર્યા પછી જે વન્, ચળ, તુટુ. રૂપ અંશ પ્રતિ વગેરેમાં શેષ રહે છે તે મૂળ ધાતુરૂપ છે અને તેને અર્થ તે જ ધાત્વર્થ છે એમ નિર્ણય કરવાની પ્રક્રિયા દ્વારા તમામે તમામ ધાતુઓ શોધાયેલા છે અને એ જ પ્રક્રિયા દ્વારા નામનાં રૂપમાંથી મૂળ નામ અને પ્રત્યયો પણ છૂટા પાડી શકાય છે. રામૌ, સેવ, હરૌ વગેરે રૂપમાં મ+, તેવ+, દુર+મૌ--એવા બે અંશ કલ્પાય છે અને પછી અકારાંત નામોને જ્યાં જ્યાં પ લાગેલ હોય ત્યાં ત્યાં અવશ્ય બે સંખ્યાનો અર્થ સૂચિત થાય છે અને જ્યાં થી અંશ નથી ત્યાં બે સંખ્યાને અર્થ પણ સૂચિત થતું નથી. જેમ અમે રૂપમાં રામ અંશ છે. છતાં તેને સૌ અંશ લાગેલે ન હેયાથી રામે રૂપ બે સંખ્યાના અર્થનું સૂચક નથી. એમ અન્વય અને વ્યતિરેક દ્વારા જામૌ, રેવૌ, ઢૌ વગેરે રૂપોમાં મૂળ પ્રકૃતિભાગને અને પ્રત્યયભાગને અવબોધ થઈ શકે છે. શ્રી. શાકટાયન મુનિએ પૂર્વોક્ત અન્વય તથા વ્યતિરેકની યુક્તિનો ઉપયોગ કરીને જે ધાતુઓ શોધી કાઢેલા તે કેટલા હતા તેની ચોક્કસ સંખ્યાની તે ખબર નથી પડી પણ એ શોધાયેલા ધાતુઓમાંથી પાણિનીયના ધાતુપાઠમાં બે હજારથી પચીશસો ધાતુઓને સંગ્રહ હાલ આપણી સામે વિદ્યમાન છે. કેટલાક એવા શબ્દો મળે છે જે સંગ્રહીત ધાતુઓ દ્વારા નિષ્પન્ન થઈ શક્તા નથી તેમની નિષ્પત્તિ સમજાવવા નવા નવા ધાતુઓ કલ્પાના આવ્યા છે અને એ કપાયેલા નવા ધાતુઓને “સૌત્રધાતુ' નું નામ અપાયેલ છે. મૂળ ધાતુઓ નકકી થયા પછી તે ધાતુઓને અમુક પ્રત્યય લગાડવામાં આવે છે અને એમ કર્યા પછી ધાતુઓમાં કે પ્રત્યયોમાં ઘટતે ફેરફાર કરીને નામોની નિષ્પત્તિને સમજાવવામાં આવે છે. આ રીતે નિષ્પન્ન થયેલા નામોને વ્યવહારમાં ઉપયોગ કરવા સારુ તે નામને વળી ખાસ ખાસ અર્થના સૂચક એવા જુદા જુદા પ્રત્યય લગાડવામાં આવે છે અને એમ કરવા જતાં પણ મૂળ નામોમાં અને લગાડવાના પ્રત્યમાં પણ ઘટતો ફેરફાર કરવા જરૂરી મનાય છે. આ પ્રકારે તૈયાર થયેલ નામરૂપ જ વ્યવહારમાં અર્થબોધ પેદા કરી શકે છે. નામરૂપોની પેઠે જ ક્રિયાપદરૂપને, કૃદંતરૂપોને, સામાસિક રૂપોને અને તદ્ધિતીય રૂપોને પણ વ્યવહાર માટે નિપન્ન કરવા પડે છે, Page #780 -------------------------------------------------------------------------- ________________ ક્રિયાપદરૂપને તૈયાર કરવા માટે કાળ, સંખ્યા તથા પુરુષ અર્થના કલ્પાયેલા બેધક પ્રત્યે મૂળ ધાતુને લગાડી તે બન્નેમાં ઉચિત ફેરફાર કરીને ક્રિયાપદરૂપોની નિષ્પત્તિ સમજાવાય છે. એ જ રીતે મળ ધાતુને અમુક પ્રત્યય લગાડી સંબંધક ભૂતકૃદંત તથા હેત્વર્થકૃદંતનાં રૂપના નિષ્પત્તિ કરાય છે તથા ભાવસૂચક એટલે માત્ર ક્રિયાવાચક અને કારકસૂચક કૃદંત રૂપે બનાવવા સારુ મૂળ ધાતુને તે તે અર્થના બીજા બીજા કપેલા પ્રત્યય લગાડવામાં આવે છે. એ પ્રત્યમાં જ, તબ્ધ, નીર, ક, મ, રૂUT, મન, હવા, ૩, ૩ર, વર અને ? વગેરે અનેકાનેક પ્રત્યયે કપાયેલા છે. આ કપાયેલા પ્રત્યય લગાડતાં વળી ધાતુમાં કે પ્રત્યયમાં ફેરફાર કરવાની જરૂર જણાય તો ફેરફાર કરીને તૈયાર કરવામાં આવેલ કૃદંત નામે વ્યવહાર સાધક બની શકે છે. સામાસિક નામના ચિત્ર, THવ, ૩૧મન , વાવમ્, પચપૂરી, ક્ષાતાર વગેરે પ્રયોગો જુદા જુદા નામોના સંગથી બને છે તથા કાર્ચ, માહિત્ય, સૌપજાવ, વિંશતિ, ત્રિરત, પાષ્ટિ, પર્સમ, કાવ્ય, દ્રા વગેરે નામો તદ્વિતીય નામે છે. આ નામ ય નામને જુદા જુદા પ્રત્યય લગાડીને તૈયાર કરવામાં આવે છે એટલે આ તદ્ધિતીય નામે ય નામ દ્વારા કે નામો દ્વારા નિષ્પન્ન થયેલ છે. આ તમામ પ્રયોગોની સાધનામાં પ્રધાન સ્થાને ધાતુ છે અને નામ પણ છે. આ પ્રકારની રૂપસાધનામાં સર્વત્ર ફેરફારોને ખાસ સ્થાન છે. ભાગ્યે જ એ કોઈ પ્રયોગ હશે, જેમાં કોઈ ફેરફાર ન થયો હોય. શાદામન મુનિથી માંડીને પાણિનિ સુધીના વૈયાકરણોએ અને પાણિનિ પછીના ચંદ્રગેમિથી માંડીને હેમચંદ્ર સુધીના વૈયાકરણએ પોતપોતાના વ્યાકરણમાં સર્વત્ર પૂર્વોક્ત વિવિધ ફેરફાર કરવાની ને જ આપેલ છે. રૂપસાધનાના આધારભૂત એ ફેરફારામાં જે ફેરફારને સમાવેશ થાય છે તેમાંના મુખ્ય આ છે.-(૧) વર્ણલેપ (૨) વર્ણ વિપર્યય (૩) વર્ણ પરિવર્તન (૪) શબ્દનું જુદું જ રૂપાંતર (૫) નવું ઉમેરણ-આગમ (૬) દ્વિર્ભાવ-મૂળ અંગનું બેવડું થવું (૭) ગુણ (૮) વદ્ધિ (૯) પાસે પાસે આવેલા એક બીજા સ્વરે કે બંનેનું સંધાન. આ અંગે અતિસંક્ષેપમાં નંબરવાર આ રીતે સમજાવી શકાય. (૧) દુત રૂપ સાધવા સારુ ના નો લેપ કરવામાં આવે છે. (૨) સિંદ શબ્દની નિપત્તિ માટે રિંકૂ ના અક્ષરેનો સ્થાન બદલો કર પડે છે તથા વારસી નામને સાધવા વારાણી નામના ૬ અને નો સ્થાન બદલે કરવો પડે છે અને દુષ્ટ કર વગેરે શબ્દોની સાધના માટે માં અન્ન ના ૨ ને ઊલટો રુ કરે પડે છે. તથા સત Page #781 -------------------------------------------------------------------------- ________________ માં રે ધાતુના ૧ ને ઊલટો ૩ બનાવવો પડે છે. (૩) નળ ગાણ વગેરે રૂપમાં જ ને અને ટુ ને જ કરવો પડે છે. (૪) વર બનાવવા નું વન્ન બનાવવું પડે છે. તથા રાવળ બનાવવા માટે વૈબાસ શબ્દની આદિના હૈ નો લેપ કરી પછી “વામાં ના આદિના શ નો લેપ અને ર ને ર કરીને પછી સ ને બદલે જ ની કલ્પના કરીને વૈશ્રવણ શબ્દ દ્વારા પાળિનિ વગેરે વૈયાકરણોએ રાવળ શબ્દને બનાવેલ છે. વિશ્વનું એ રાવણનો પિતા હતો તેથી આ જાતની કલ્પના થયેલ છે. (૫) ૩/રછત કામ7 માં આદિમાં મ નું ઉમેરણ કરવું પડે છે તથા સ્થિત, વેવિત વગેરેમાં વચ્ચે શું ને ઉમેરવું પડે છે. (૬) ઉપૌ, દ્રૌ, રમૂવ, ગમ વગેરેમાં મૂળ રૂ૫ ઘા, વા, મૂ, તથા જમ્ નો દ્વિર્ભાવ કરવો પડે છે. (૭) મવતિ સતિ વગેરેમાં મૂ ના અંત્ય ૩ નો છે તથા ના અંત્ય ૪ ને શરૂ કરવો પડે છે. તથા મેન્ટ અને પોષ વગેરેમાં ઉપાંત્ય રુ નો અને ઉપાંત્ય ૩ નો સો કરે પડે છે. સારા અને મો વ્યાકરણમાં ગુણરૂપે પ્રસિદ્ધ છે. (૮) પાટ પર તારા વાર, નાચવ હાથ મા ત્રાજવા વગેરેમાં પાઠ૩ ને સમ. તા-ત્ર ને માત્, નાચ-છે ને છે અને રાય–ગા ને છે અને ભાવક વગેરેમાં ૩ ક કરો પડે છે. આન, આ છે અને સૌ ને વ્યાકરણમાં વૃદ્ધિનું નામ અપાયેલ છે. (૯) મત્રત્ર, ર ૩૪ત્ર રામાવત્ર વગેરે પ્રયોગોમાં બે સ્વરે ભળીને રૂપતર બનેલ છે. તથા તfહતH-તૃદ્ધતમે તમયમૂ-તમય વગેરે પ્રયોગમાં બે વ્યંજને મળીને રૂપાંતર બનેલ છે. આ રીતે મૂળ શબ્દોમાં જુદા જુદા ફેરફારો કરીને તમામ વ્યાકરણમાં તે તે રૂપોની નિષ્પત્તિને સમજાવેલ છે. વેદના શબ્દોથી માંડીને બીજાં તમામ શાસ્ત્રોના શબ્દ માટે આ પ્રકારની સાધના યોજના ઘડાયેલ છે અને જેઓ નિરુક્તશાસ્ત્રથી તથા વ્યાકરણશાસ્ત્રથી સુપરિચિત હોય તેઓને માટે તે આ સાધનાની યોજના સર્વથા સુગમ જ છે. આ અંગે નિરુક્તભાષ્યમાં જણાવેલ છે કે–ચોપ-૩૫ધારા-વટોપविपर्ययापदेशेन सामोपप्रदर्शनाय भादि-मध्य-अन्तलोप-उपधाविकार-वर्णलोपविपर्ययादि-मन्तवर्णव्यापत्तिवर्णोपजनउदाहरणचिन्ता "अन्तस्थान्तर्धातुनिमित्तेन संप्रसार्यअसंप्रसार्योभयप्रकृतिधातुनिर्वचनोपदेशः ।” ઇત્યાદિ, (નિરક્ત પૃ. ૪) નિરુક્તકારે આમ જણાવીને ઉનાળુ શબ્દ દ્વારા અથવા સમાન્ત શબ્દ દ્વારા અથવા સમાહર્ત શબ્દ દ્વારા નિષUટુ શબ્દની નિપત્તિ સમજાવેલ છે અને વાસ્ક પિતાના પૂર્વવત આચાર્ય ઉપમન્યુને સમર્થક મત ટાંકેલ છે–“નિજમનાતુ નિષ Page #782 -------------------------------------------------------------------------- ________________ ઇટા: તથા સમાજનાત્ gષ નિવટવઃ તથા સમાત મોત નિપveઃ (-નિરુકત પૃ૦૬-( માં આપેલ સંક્ષિપ્ત પાઠ છે) વેદના વ્યાકરણમાં, પાણિનીય વ્યાકરણ વગેરે વ્યાકરણમાં તથા કચ્ચાયતના પાલિ વ્યાકરણમાં તથા ચંડથી માંડીને હેમચંદ્ર સુધીના પ્રાકૃત વૈયાકરણોમાં તમામ શબ્દોની નિષ્પત્તિ બતાવવાની રીતમાં કઈ તફાવત નથી, આમ છતાં પૂત વ્યાકરણોમાં માત્ર એક દેશ્ય પ્રાકૃત શબ્દોની નિષ્પત્તિ સમજાવવા સારુ કઈ પણ પૂર્વાચાર્ય ડે ઘણે પણ પ્રયાસ કરેલ જણાતું નથી. એમ માનવામાં તથા મનાવવામાં આવેલ છે કે દેશ્ય શબ્દોમાં મૂળ પ્રકૃતિ અંશ તથા અમુક પ્રત્યય અંશ એવો વિભાગ થઈ શકતું નથી તેથી એ શબ્દોની નિષ્પત્તિ સમજાવી શકાય એમ જ નથી. જે પ્રાચીન પંડિતોએ પોતાના સમયની પ્રચલિત ભાષામાંથી મૂળ ધાતુઓ શેધી કાઢ્યા તેમને માટે દેશ્ય શબ્દોની નિષ્પત્તિને સમજાવવાનું કામ જરા ય દુષ્કર કે દુર્ઘટ તો નથી જ તેમ છતાં આ નથી બન્યું તે ખરી બીના છે. આ અંગે ગમે તે કારણ છે પણ આજ સુધીમાં જે જે ગ્રંથે દેશ્ય શબ્દો વિશે ઉપલબ્ધ થયેલ છે તે તમામ ગ્રંથે દેશ્ય શબ્દોના માત્ર અર્થસૂચક સંગ્રહ ગ્રંથે જ છે, કોઈ પણ ગ્રંથ એવો મળતા નથી જેમાં દેશ્ય શબ્દોની નિપત્તિ બાબત કેઈ સાધનાક્રમ બતાવેલ હોય. આચાર્ય હેમચંદ્ર રેલી દો' ની વૃત્તિમાં દેશી શબ્દસંગ્રહકારોનાં જે અનેક નામે આપેલાં છે તે ઉપરથી ચોકખું માલુમ પડે છે કે અર્થબોધ સાથેના માત્ર દેશી શાદોના સંગ્રહ કરે એ વિશિષ્ટ પંડિત થઈ ગયેલા છે પણ આપણું કમનસીબીને લીધે તે તે સંગ્રહકારોને કેઈ સંપૂર્ણ એવો સંગ્રહ ગ્રોથ ઉપલબ્ધ હોય તેમ જણાતું નથી અથવા કદાચ એ સંગ્રહકારોના ગ્રંથ કે કોઈ ગ્રંથ લીંબડી, ખંભાત, પાટણ, જેસલમેર, બીકાનેર વગેરે સ્થળના પુસ્તક ભંડારોમાં અથવા કેઈના પિતાના ખાનગી સંગ્રહમાં પણ હજી સુધી પડી રહ્યો હોય અને તે અંગે કોઈએ કશી તપાસ ન કરી હેમ એમ પણ બનવાજોગ છે. અતુ. એ ગમે તેમ છે પણ આપણી ખુશનસીબી છે કે આપણી સામે આચાર્ય હેમચંદ્રનો તેમની પિતાની વ્યાખ્યા સહિત રેલી સદ્ ઉપલબ્ધ છે જે વાચાની સામે પ્રસ્તુત છે. જે વૈયાકરપારિવાદ ને બદલે વાદ જીવન ત , , નીત Page #783 -------------------------------------------------------------------------- ________________ शवशयन श्मशान ऊर्ध्वख , , उलूखल વિષિતારા , , पिशाच કૂ+સીઃ મહી+ , , મયૂર આ બધા શબ્દોની પોતાની કલ્પના પ્રમાણે નિષ્પત્તિ સમજાવી શકયા છે. તેઓ જે ધારત તો દેશી શબ્દોની પણ નિપત્તિ પોતપોતાની કલ્પના પ્રમાણે જરૂર સમજાવી શકયા હોત તથા જેમણે પોતાના વ્યાકરણમાં ઉણાદિ પ્રકરણની રચના કરેલ છે તેઓ તો જરૂર દેશી શબ્દોની નિષત્તિને સમજાવવા સમર્થ થઈ શક્યા હેત. સંસ્કૃત ભાષામાં પણ આગળ જણાવેલા એવા દેશ્ય પ્રાકૃત જેવા દેય સંસ્કૃત શબ્દો અનેક ઉપલબ્ધ છે અને “અમરકેશ વગેરે દેશોમાં પણ એવા કેટલાક શબ્દોને નિર્દેશ મળી આવે છે અને એવા દેશ્ય સંસ્કૃત શબ્દોની નિષ્પત્તિને તો તેઓ જરૂર સમજાવે છે. એક માત્ર દેશ્ય શબ્દો તરફ જ તેમની શા માટે ઉપેક્ષા રહી ? એ પ્રશ્ન જરૂર સંશોધનને પાત્ર છે. બીજું તો ઠીક પણ ધારત તો પિતાના સ્વતંત્ર ઉણાદિ પ્રકરણ ના પ્રણેતા આચાર્ય હેમચંદ્ર પોતે જ આ સંગ્રહમાં જ દેશીશબ્દોની નિષ્પત્તિને સમજાવી શકયા હોત પણ સંપાદકની કલ્પના પ્રમાણે આચાર્ય હેમચંદ્ર પરંપરાને અનુસરનારા છે એટલે તેઓ આ પ્રવૃત્તિ અંગે પણ પરંપરાને જ અનુસર્યા જણાય છે. એમ થવાથી દેશી પ્રાકૃત શબ્દો આજ સુધી જેમ છે તેમ જ પડયા રહેલા છે. આ પરિસ્થિતિ શબ્દોના અભ્યાસીઓને જરૂર અકળાવનારી છે એમ સંપાદકને લાગે છે તેથી પ્રાચીન વૈયાકરણએ શબ્દની નિષ્પત્તિને સમજાવવા સારુ જે માર્ગ બતાવેલ છે તે જ માર્ગને અનુસરવા સાથે વિશેષ મહેનત કરીને પણ પિતાની યથાબુદ્ધિ યથાશકિત વિચાર કરી કરીને તથા કટપનાઓ કરી કરીને દેશી શબ્દની વ્યુત્પત્તિની નોંધ આ અનુવાદ સાથે જોડવાનું સાહસ તે કરેલ છે. અને સાથે સાથે દેશી શબ્દોની જેવા જે સંસ્કૃત શબ્દો ઉણદિ પ્રકરણમાં તથા “અમરકોશ' વગેરે કેશોમાં મળ્યા છે તેમને પણ સ્થાનસૂચન સાથે નિર્દેશ કરવાનો પ્રયાસ કરેલ છે. अग्रे शाब्दिकाः विद्वांसः प्रमाणम् । પૃ૦ ૧-૩ ગાથા-૧ તથા ૨ પ્રાચીન ગ્રંથકારે પોતાના ગ્રંથને આરંભ કરતાં સૌ પ્રથમ ઈષ્ટ દેવને યાદ કરીને મંગલાચરણ કરે છે. પછી જે ગ્રંથ રચવો શરૂ કરેલ છે, તેમાં મુખ્ય Page #784 -------------------------------------------------------------------------- ________________ જ્યો વિષય આવનાર છે તેનું સૂચન કરે છે એટલે ગ્રંથને સમગ્ર અભિધેયને સંક્ષેપમાં નિર્દેશ કરે છે અને સાથે જ ગ્રંથના અભિધેય સાથે ગ્રંથ પોતે કેવી જાતને સંબંધ રાખે છે એ પણ બતાવતા હોય છે. દેશીશબ્દસંગહના કર્તા આચાર્યશ્રીએ પણ એ જ પ્રાચીન પરિપાટીનું અનુસરણ કરેલ છે. ગ્રંથની મૂળ બીજી ગાથામાં ગ્રંથના અભિધેયને જણાવેલ છે એટલે આ ગ્રંથમાં અભિધેય રૂપ દેશી શબ્દોને સંગ્રહ છે અને પ્રસ્તુત ગ્રંથ અને તેના અભિધેય દેશીશબ્દસંગ્રહ વચ્ચે ઉપાય–ઉપેયભાવને સંબંધ બતાવેલ છે. દેશી શબ્દો ઉપયરૂપ છે તેને જાણવા-સમજવાના સાધનરૂપ આ ગ્રંથ ઉપાયરૂપ છે. આમ સંબંધ બતાવીને એમ જણાવેલ છે કે ગ્રંથ પોતાના ઉપયરૂપ થેમને બરાબર વફાદાર છે પૃ. ૬ ગા. ૪ દેશી કે દેશ્ય શબ્દ પ્રાકૃત ભાષાના વિશેષ પ્રકારને સૂચક છે તમામ વૈયાકરણેએ પોતપોતાના પ્રાકૃત વ્યાકરણમાં પ્રાકૃત ભાષાના ત્રણ પ્રકાર બતાવેલા છે, તદ્દભવ, તત્સમ અને દેશ્ય, પહેલા પ્રકાર તદ્દભવને અર્થ બતાવતાં તેઓએ જણાવેલ છે કે, તત એટલે સંસ્કૃત અને એવડે કે એમાં જે થયેલ હોય તેનું નામ તદ્ભવ અર્થાત્ સંસ્કૃત દ્વારા જે થયેલ છે તે તભવપ્રાકૃત. જે પ્રાકૃત સંસ્કૃતની સાથે તદ્દન મળતું આવે છે તે તત્સમ પ્રાકૃત અને દેશમાં જે તળપદી ભાષારૂપે પ્રચલિત છે તથા જેના શબ્દોમાં અમુક અંશ મૂળ પ્રકૃતિનો છે અને અમુક અંશ પ્રત્યયને છે એવો વિભાગ કરી શકાતું નથી વા થઈ શકતો નથી તે દેશ્ય પ્રાકૃત. - ઘ, –uઢ. જૌરી-સરી, ધૃત-ઘય. આ જાતના ઘર વગેરે તમામ શબ્દો તદ્ભવ પ્રાકૃત કહેવાય. સંસાર, વીર, નીર, સંમોટું, દુર, ધૂઝિ, સમીર વગેરે શબ્દો જેવા પ્રાકૃતમાં પ્રચલિત છે તેવા જ સંસ્કૃતમાં પણ પ્રચલિત છે એટલે એ બધા શબ્દો તત્સમ સંસ્કૃતસમ–પ્રાકૃત કહેવાય. મોરઢી-લાંબો મધુરસ્વર, મોગામ-ગજિત, છુંવાયુ, પુજા-ભય પામેલો, રૂક્ઝી-સિંહ કે શાર્દૂલ. આ બધા ગોરી વગેરે શબ્દોમાં મૂળ ધાતુ કેટલું છે અને પ્રત્યય અંશ કેટલું છે તેની ખબર પડતી નથી તેથી તે તે અર્થે સાથે તે શબ્દોને કેવો સંબંધ છે તે પણ જણાતું નથી એટલે આવા અવ્યુત્પન્ન શબ્દોને દેશ્ય પ્રાતરૂપ ગણવામાં આવે છે. મતલબ કે જે શબ્દો અમુક અર્થમાં રૂઢ છે અને બીજી રીતે જે શબ્દોને અર્થે સાથે કોઈ પ્રકારનો સંબંધ તે જરૂર હોવો જોઈએ પણ તે શબ્દોનો મૂળ ધાતુ ધયાનમાં ન આવતો હોવાથી તે સંબંધ નથી જણાતો તે દેશ્યશબ્દો કહેવાય. સંસ્કૃત ભાષામાં પણ જે શબ્દોને રૂદ્ર કહેવામાં આવે છે–મહિષ, મયૂર, આતંત્ર, , આ બધા શબ્દની વ્યુત્પત્તિ સાથે તેમના અર્થો કશે સંબંધ ધરાવતા નથી અર્થાત Page #785 -------------------------------------------------------------------------- ________________ ૧૨ આ ટૂઢ શબદો અને ઉપર જણાવેલા દેશ્ય--દેશી શબ્દો વચ્ચે કશે ફરક નથી. જેમ મહિષ વગેરે શબ્દોની વ્યુત્પત્તિ કપિત રીતે બતાવવામાં આવેલ છે. તેમ ઉક્ત દિશ્ય શબ્દોની પણ એવી કલ્પિત વ્યુત્પત્તિ જરૂર બતાવી શકાય પણ એવી બુત મત્તિઓ ભાગ્યે જ બતાવવામાં આવેલ છે. પ્રાકૃત ભાષાના હાલમાં જે જે વ્યાકરણે ઉપલબ્ધ છે તે બધાં જ સંસ્કૃત ભાષાના માધ્યમારા પ્રાકૃતભાષાને સમજાવે છે એથી તે તે વૈયાકરણે એ તદ્દભવ ભેદની કલ્પના કરેલ છે. પંડિત લોકોને સંસ્કૃત માધ્યમ દ્વારા પ્રાકૃત શિખવું વધારે સરલ પડે છે. એ દૃષ્ટિએ જ પ્રકૃતિ સંસ્કૃત એમ કહેવાયેલ છે પણ એને અર્થ કદી એ તો નથી જ કે પ્રાકૃતભાષાનો ઉદ્દભવ સંસ્કૃત ભાષામાંથી થયેલ છે. પ્રાકૃત અને સંસ્કૃત શબ્દોના મૌલિક અર્થને ધ્યાનમાં રાખવામાં આવે તો કોઈ પણ વિચારક એમ નહીં સ્વીકારી શકે કે સંસ્કૃત ભાષા દ્વારા પ્રાકૃત ભાષાને પ્રાદુર્ભાવ થયેલ છે. પ્રકૃતિનો મૂળ અર્થ રવભાવ છે એટલે જે ભાષા સ્વાભાવિક છે-બાળક પોતાની માતાના ખોળામાંથી જ જે ભાષાને સ્વાભાવિકપણે શિખે છે તે ભાષાનું નામ પ્રાકૃતિ. પ્રાકૃત શબ્દને આ અર્થ યૌગિક અર્થ છે અને પછી તે તે પ્રાકૃત શબ્દ રૂઢ થયેલ છે અને તેથી તેને અર્થ અમુક પ્રકારની વિશેષ ભાષા એ થો શરૂ થયેલ છે. ખરી રીતે તમય એવો જે ભેદ કલ્પવામાં આવેલ છે તેથી સંસ્કૃત દ્વારા પ્રાકૃત પેદા થયેલ છે એ ભ્રમ પંડિતાએ જ ઉભો કરેલ છે. સંસ્કૃત એટલે સંસ્કારવાળું, આ “સંસ્કારવાળું” અર્થ એમ સૂચવે છે કે તેમાંથી પ્રાકૃતભાષાને ઉદ્દભવ કદી સંભવ નથી. આ ભ્રમ ટાળવા માટે પ્રાકૃતિના માત્ર બે જ ભેદ રાખવા જોઈએ-એક તાસમ અને બીજે દેશ્ય. તત્સમ એટલે જે પ્રાકૃત, સંસ્કૃત સાથે થોડું ઘણું મળતું આવતું હોય તે-હરતી-થી. સ્ત્રી-થી. ઘટ-ઘ વગેરે અને જે પ્રાકૃત સંસ્કૃત સાથે સર્વાશે મળતું આવતું હોય તે પણ તત્સમ–સમીર, સંસાર, વીર, નીર, ધીર વગેરે શબ્દોવાળું પ્રાકૃત, આ રીતે સમજ્યાથી ઉક્ત ભ્રમને જરા પણ અવકાશ નહી રહે. પૃ ૩ ૫. ૧૨ દેશી પ્રાકતને લગતાં-દેશી કે દેવ શબ્દ પૂર્વ પરંપરાથી પ્રાચીન સમયથી ચાલ્યા આવે છે એટલે એના ઉચ્ચારણોમાં વિશેષ વિવિધતા આવી ગઈ છે તથા એ શબદના સંગ્રાહક શાસ્ત્રની લિપિ કરનારાઓ-લહિયાઓ–બે શબ્દોના ખરા સ્વરૂપને જાણતા ન હોવાથી તેમની લખાવટમાં ઘણાખરા દેશય શબ્દો ભ્રષ્ટવિશેષવિકત-બની ગયા છે એટલે પોતાના સ્વરૂપમાંથી ચુત થઈ ગયા છે. એ રીતે અહીં અપભ્રષ્ટ શબ્દનો આશય સમજવાનું છે. અપભ્રષ્ટ થવાનાં થોડાં કારણે Page #786 -------------------------------------------------------------------------- ________________ ૧૩ આ છે.--ણે સ્થળે વ તે અટ્લે ૨ અને ૨ બટલે હૈં લખાતા આવ્યા છે. આ પ્રકારે જ મેં અને સ ના પશુ સંકર થઈ ગયેલ છે અને અનેક શબ્દમાં આવા અનેક સકા થઈ જવા પામ્યા છે. ૫ અને ૬ વચ્ચે પણ એવા જ સકર થઈ ગયેલ છે એટલે આ બધા સકરાને લીધે દેશી ઝૂબ્દોને જિજ્ઞાસુ ચે! દેશી શબ્દ ઠીક છે અને કા દેશી શબ્દ ઠીક નથી એવું નિર્ધારણ ઝટ કરી શકતા નથી એટલે આચાય શ્રીએ પેાતાના સમયના અને પૈતાની પહેલના સમયના અનેક દેશીશબ્દોના સંગ્રહેાને જોઈને જેમ બને તેમ એછે કકર થાય એ રીતે આ સંગ્રહ કરી દેશી શબ્દોને ભણનારાની કે જાણનારાની મુંઝવણુ ટાળવા આ પ્રયાસ કરેલ છે. સ...કરે!ના સંધમાં જો કે ધણું લખી શકાય તથા એ અંગે ઘણાં ઉદાહરણા પણ આપી શકાય પણ અહીં એમ કરવુ' અસ્થાને છે છતાં નીચેનું એક જ ઉદાહરણુ સકરેાની સમજ માટે પૂરતુ છે. આચાયે ભાણે' અર્થમાં‘મ’ અને મર' એ અને શબ્દોને નેાંધલા છે. ન અને ૬ એ બન્ને સરખા વચાતા હાવાને લીધે પ્રાચીન હસ્તલિખિત પોથીઓમાં કયાંય મત્ત્વ અને કયાંય મઘ્ય એમ લખાયેલ છે. એથી આચાયે આ બન્ને પાઠાને સ્થાન આપેલ છે. પણ મરાઠી ભાષામાં ‘ભાણેજ' અર્થમાં માત્ર શબ્દ અને તળપદી કાઢી ખે!૦ માં ભાંકા શબ્દ પ્રચલિત છે. એ ઉપરથી મત્ર પાઠ મરાઠી ભાષાની અપેક્ષાએ બરાબર લાગે છે. ત્યારે મન્ય શબ્દ કયાં વપરાતા હશે એની માહિતી મળી શકી નથી. આચાયે આપેલા મજ્જ શબ્દ અને મરાઠી માવા શબ્દ અને તદ્દન સરખા છે એ તદ્દન સ્પષ્ટ છે. કદાચ ભારતીય આય કે અભારતીય-દ્રાવિડી વગેરે ભાષાએામાં ભાણેજ અથવાળા માયા કે માવા જેવા શબ્દ ઉપલબ્ધ હોય તે મન્ત્ર પાઠ પણ બરાબર કહેવાય. પ્રચલિત ભાષામાં વપરાતા શબ્દેને બરાબર ધ્યાનમાં રાખીને દેશ્ય શબ્દેની પરીક્ષા કરવી જરૂરી છે. પૃ૦ ૩ ૫૦ ૨૬ પાલિત--આચાર્યાં પાદલિપ્ત એક સુપ્રસિદ્ધ જૈનાચાય છે. નાગાર્જુન નામના આચાર્યના એ દીક્ષા ગુરુ આચાય હત! એમ કહેવાય છે, જેમાં દેશ્ય શબ્દ વિશેષ પ્રમાણમાં વપરાયા છે એવી તર ંગવતી નામની કથા તેમણે બનાવેલ છે તથા નિર્વાણુકલિકા નામના ગ્રંથ પણ તેમણે રચેલા ગણાય છે. આ તરંગવતી નામના ગ્રંથનો ઉલ્લેખ આચાર્યશ્રી જિનભદ્રગણિક્ષમાશ્રમણે પોતાના વિશેષાવશ્યક ભાષ્યના મૂળમાં કરેલ છે એથી સ્પષ્ટ માલુમ પડે છે કે આચા` પાદલિપ્ત વિશેષ પ્રાચીન છે. તેમના વિશે ચેકસ ઇતિહાસ સાથેને વૃત્તાંત આજે ઉપલબ્ધ નથી પણ પ્રભાવકચરિતમાં તથા બીજા જૈન પ્રબંધ ગ્રંથેામાં તેમની કથાઓ મળી આવે છે. નિર્વાણુકલિકા છપાઈ ગયેલ છે ત્યારે તરંગવતી કથા તા આજે ઉપલબ્ધ જ નથી, Page #787 -------------------------------------------------------------------------- ________________ ૧૪ પૃ૦ ૪ ૫ ૬ પ્રાકૃત ભાષામાં જેમના વ્યવહાર છે–પ્રાકૃત ભાષામાં 8, , , , શૈ, ઔ સ્વરો મુદ્દલ વપરાતા નથી તેમજ ર અને પ પણ મુદ્દલ વપરાતા નથી પણ તે બન્ને ને બદલે એક દંત્ય સ જ વપરાય છે તથા શબદની આદિમાં કઈ પણ શબ્દમાં “” નથી વપરાતો એથી આ દેશી શબ્દસંગ્રહમાં ૪, શ્રદ, , , છે કે આ સ્વરવાળા શબ્દો આપવામાં નથી આવ્યા તેમ જ આદિમાં શું' વાળા અને આદિમાં કે શબ્દના કેઈ પણ ભાગમાં શ કે વાળા શબ્દો પણ આપવામાં નથી આવ્યા. પૃ. ૪ ૫૦ ૩૦ વજનર–જે સ્વર, વ્યંજન કે શબ્દને આદેશ કરવામાં આવે છે તે સ્વર, વ્યંજન કે શબ્દ તથા આદેશ એ વચ્ચે અક્ષરયોજનાની દષ્ટિએ કઈ પણ જાતનું સામ્ય હોવું જોઈએ. સામ્ય જ્યાં ન હોય ત્યાં આદેશ કરવાની પ્રથા ભાષાશાસ્ત્રના નિયમ પ્રમાણે યુક્તિયુક્ત નથી. “પ્રાકૃત વ્યાકરણમાં [ટાકા૨]જાવેલ છે કે શ્રી ને સ્થાને વન્નર, પ્રકાર, ૩Uાર વગેરે આદેશ થાય છેઆમ ગમે તે શબ્દને સ્થાને ગમે તે જાતને આદેશ કરવાની પ્રથા ઠેઠ પાણિનિના સમયથી ચાલતી આવે છે એટલે દરેક વૈયાકરણ એ પ્રથાને અનુસરીને આદેશનું વિધાન કરતો આવ્યો છે અને આચાર્ય હેમચંદ્ર પણ એ જ પ્રથાને અનુસરીને ધાતુઓના આદેશેનું વિધાન કરે છે પણ વાય અને વાર, રથ અને ૩Mાર એ બે વચ્ચે અક્ષરની દૃષ્ટિએ કે સ્થાન પ્રયત્નની અપેક્ષાએ કઈ સામ્ય નથી તેથી વગર, વગર વગેરે રથ ના આદેશ છે એમ સમજવાને બદલે રન્નર, ઉત્તર વગેરે રથ ના પર્યાયવાચક ધાતુઓ છે એમ સમજવું આજની વિચારસરણી પ્રમાણે વધારે ઉચિત છે. હૈમ સંસ્કૃત વ્યાકરણનાં આઠમા અધ્યાયના ચોથા પાકના સૂત્ર ૨ જાથી તે સૂત્ર ૨૫૯ સુધીમાં આ આદેશરૂપ ધાતુઓનો નિર્દેશ છે, પૃ. ૫ ૫૦ ૩૦ અઢારમણિ–આચાર્ય હેમચન્ટે “કાવ્યપ્રકાશની જેવો અલંકાર શાસ્ત્રનો એક મટે ગ્રંથ “કાવ્યાનુશાસન' નામે બનાવેલો છે. જેમાં મૂળ સૂત્રો છે અને તેના ઉપર આચાર્યે પિતે બનાવેલી “અલંકારચૂડામણિ” નામની વૃત્તિ પણ છે. આ પુસ્તક શ્રી. મહાવીર જૈન વિદ્યાલય દ્વારા સારી રીતે સંપાદિત કરાવીને પ્રકાશિત થઈ ગયેલ છે. અહીં પ્રસંગવશાત એ પણ જણાવવાનું જરૂરી છે કે છંદશાસ્ત્રરૂપે આચાર્યું છંદોનુશાસન પણ રચેલું છે અને એ પણ પ્રકાશિત થઈ ગયેલ છે. Page #788 -------------------------------------------------------------------------- ________________ ૧૫ પૃ. ૬ પંક્તિ ૪ અતિવ્યાપ્ત– પૃ૦ ૭ પંકિત ૯ અતિવ્યાપ્તિ ચોક્કસ નિરૂપક શાસ્ત્રમાં વસ્તુના વરૂપને નિર્ણય કરવા વસ્તુનું લક્ષણ બાંધવામાં આવે છે, જે વસ્તુના સ્વરૂપનું લક્ષણ બાંધ્યું હોય તે વસ્તુ સિવાય બીજી કઈ વસ્તુને એ લક્ષણ લાગુ ન પડવું જોઈએ પણ માત્ર લક્ષ્ય વસ્તુને જ લાગુ પડે એવું હોવું જોઈએ. જે લક્ષણ એવું ન હોય અને અલક્ષ્ય વસ્તુને પણ લાગુ પડે એવું હોય તો તે લક્ષણને અતિવ્યાપ્ત નામને દોષ લાગુ પડે છે અને જે લક્ષણુ લક્ષ્યવસ્તુને પુરું લાગુ ન પડે એવું હોય તો તે લક્ષણ અવ્યાપ્ત કહેવાય છે તથા જે લક્ષણ લક્ષ્ય વસ્તુને જન લાગુ પડે તેવું હોય તો તે લક્ષણને અસંભવ દોષપાત્ર ગણવામાં આવે છે. જે લક્ષણ અનિવ્યાપ્ત અવ્યાપ્ત અને અસંભવ દોષ વગરનું હોય તે જ ખરું લક્ષણ-સલક્ષણ ગણાય છે. વિશેષ સ્પષ્ટતા સારુ કહેવું જોઈએ કે કોઈ એમ પુછે કે ગાયનું શું લક્ષણ છે ? તેના ઉત્તરમાં કોઈ એમ કહે કે જે શિંગડાવાળું પ્રાણી હોય તેને ગાય સમજવી. તો આ લક્ષણ ગાને તો લાગુ પડે છે, ઉપરાંત બકરી, ઘેટાં, હરણ વગેરેને પણ લાગુ પડે છે માટે ગાયનું આ લક્ષણ બરાબર નથી પણ અલફક એવાં “ધેટાં” “બકરાં વગેરેમાં પણ લાગુ પડતું હોવાથી તે અતિવ્યાત છે માટે “શિંગડાવાળું લક્ષણ ગાયને માટે સલ્લક્ષણ ન કહેવાય. બીજો કોઈ એમ કહે કે જે ગોવધર્મવાળું હોય અને શ્યામ હોય તે ગામનું લક્ષણ છે. તે આ લક્ષણ ધોળી કે રાતી ગામને લાગુ પડતું નથી એટલે લયના સમગ્ર ભાગને બંધ બેસતું નથી માટે અવ્યાપ્ત છે એથી આ પણ સલ્લક્ષણ નથી. કેઈએમ કહે કે “ગગનચારિત્વ --આકાશમાં અદ્ધર ચાલવું” ગાયનું લક્ષણ છે. તો આ લક્ષણ તો ગાયમાં કદી સંભવતું જ નથી એટલે અસંભવ દોષવાળું છે એથી આ પણ સલ્લક્ષણ નથી. હવે ગાયનું ખરું લક્ષણ આ પ્રમાણે છે—જય ગોવધર્મ હોય અને ગળાની નીચેના ભાગમાં કંબળ જે લટકતે દેહભાગ હોય–ગળકંબળ–હોય તે ગામનું લક્ષણ છે. હવે વિચાર કરતાં માલુમ પડે છે કે આ લક્ષણ ગાયનું ખરું સ્વરૂપ બતાવે છે માટે સલ્લક્ષણ છે. આ લક્ષણ અતિવ્યાપ્ત નથી–ગાય સિવાય બીજે કયાંય રહેતું નથી, અવ્યાપ્ત નથી–ગાયના સમગ્ર જાથમાં બરાબર રહે છે અને ગાયમાં આ લક્ષણ બરાબર ઘટે છે માટે અસંભવ દોષયુકત પણ નથી આ પ્રકારે દેશી પ્રાકૃતનું એવું લક્ષણ બતાવવું જોઈએ કે જે અતિવ્યાપ્ત ન હોય તેમ આવ્યા કે અસંભવ દોષવાળું પણ ન હોય. દેશ્ય અથવા દેશી એટલે “અનેક દેશમાં પ્રચલિત તળપદી ભાષા, દેશ્ય પ્રાકતનું આવું લક્ષણ બાંધવામાં આવે તો આ લક્ષણ દેશ્ય પ્રાકૃત ઉપરાંત જે બીજી તળપદી ભાષાઓ છે તેમને પણ લાગુ પડે છે તેથી આ લક્ષણ અતિવ્યાપ્ત ગણાય. એથી Page #789 -------------------------------------------------------------------------- ________________ આ લક્ષણ દેય પ્રાકૃતિનું લક્ષણ ન કહેવાય. માટે જ ગ્રંથકાર આચાર્ય દેશ્ય પ્રાકૃતનું સલાણ આ નીચેની ગાથામાં બતાવે છે. જે ભાષા પ્રાકૃત ભાષાના એક એક વિશેષ ભાગરૂપ છે અને અનાદિ કાળથી પ્રાકૃતિરૂપે પ્રવત થયેલી હોય તેનું નામ દેશ્ય પ્રાકૃત અથવા દેશી પ્રાકૃતિ. આ લક્ષણ દેશી પ્રાકૃતનું સલ્લક્ષણ છે અને તેમાં અતિવ્યાપ્તિ, અવ્યાપ્તિ કે અસંભવ એ ત્રણ દૂષણોમાંનું એક દૂષણ નથી. પૃ૦ ૬ ૫ કિત ૨૦ મા – મરાઠી–મને પૃ. ૬ પંકિત ૨૧ fr-fષ' શબ્દને અર્થ “વિટ’ થાય છે અને વિટ ને અર્થ “કામુકાબુચર’ એ રીતે અમરકેશમાં બતાવેલ છે. પ્રસ્તુતમાં આ fr” શબ્દ અને “પિન્ન' શબ્દની સરખામણી અભિપ્રેત છે. ષિા-વળ પ્રાકૃત “far” શબ્દને દં' શબ્દ મળતો આવે છે અને અર્થની અપેક્ષાએ પણ far” શબ્દ વિશેષ નિકટનો છે. અનુસ્વારના વધારા સાથે “સ' નો “હું” ઉચ્ચાર થવાને લીધે f” શબ્દ બનેલ જણાય છે પૃ૦ ૬ પંકિત ૨૩ ઢબૂઢ-સંસ્કૃત મૂઢ પ્રા૦ ૨૨મૂ8. ૐ મૂઢઃ મૂઢો-દઢપણે મૂઢ. સંગ્રહમાં બતાવેલા શબ્દોની વ્યુત્પત્તિસૂચક નાનું પ્રાસ્તવિક જે શબ્દની જે વ્યુત્પત્તિ બતાવવામાં આવી હોય તે વ્યુત્પત્તિને અનુસરીને જે શબ્દ અર્થને જણાવતો હોય તો જ એ વ્યુત્પત્તિઅનુસારી અર્થવાળો શબ્દ ખરી રીતે સાચી વ્યુત્પત્તિવાળો ગણાય છે અને એ સિવાયની બીજી બીજી કલ્પિત વ્યુત્પત્તિવાળા શબ્દો ભલે વ્યુત્પન્ન ગણાય પણ તેઓ ખરી વ્યુત્પત્તિવાળા નથી. આ જોતાં સાચી વ્યુત્પત્તિવાળા શબ્દો બહુ ઓછા છે અને જે શબ્દને વ્યુત્પન્ન માનવામાં આવે છે તેમાંને બહુ મોટો ભાગ કાપત વ્યુત્પત્તિવાળો છે. આ બાબત ખુદ આચાર્યશ્રીએ જે ખુલાસો આપેલ છે તે આ પ્રમાણે છે – અભિધાનચિંતામણિ” કોશમાં આચાર્ય શ્રી હેમચંદ્ર પ્રતિજ્ઞા કરે છે કે “ફૂઢ–ચૌવિક–નિશાનાં નાનાં મા તનોગ્રામ છે (પ્રથમ શ્લેક) રૂઢ શબ્દોને, યૌગિક શબ્દોનો અને મિશ્ર શબ્દોનો સંગ્રહ કરું છું, વ્યુત્પત્તિfટ્ટતા: રા: 8 – Tu –૩ઢચઃ દ્વિતીય શ્લેક) જે શબ્દો વ્યુત્પત્તિ વગરના છે તે શ દોને રૂઢ સમજવા. જેમકે-આખડલ, 'મંડપ વગેરે. ૧ ચત્ર મિચ ઢોઈ માણું વિવરત સ માપ:-લોકે જ્યાં ભેગા મળીને મંડ–મા – સર્વરસાગ્ર-પીએ તે મંડપ-આ વ્યુત્પત્તિ જતાં ભણડપ શબ્દ વ્યુત્પત્તિ વાળા છે. એમ કેમ ન કહેવાય? Page #790 -------------------------------------------------------------------------- ________________ ૧૭. જે શબ્દોની વ્યુત્પત્તિ માત્ર ધાતુ અને પ્રત્યયન વિભાગને બતાવવા પુરતી છે પણ શખના વાચ્ય અર્થ સાથે તે વ્યુત્પત્તિ કશે સાક્ષાત સીધો સંબંધ ધરાવતી નથી તે શબ્દો વ્યુત્પત્તિ રહિત છે અને એમ છે માટે જ તે શબ્દ રૂઢ છે આમંડલની વ્યુત્પત્તિ–સર્વાઇબ્દથતિ તિ મug: ખંડન કરે–તેડે–ભાંગે તેનું નામ આમંડલ. (આખંડલ શબ્દ નિકા ના નિઘંટુકાંડમાં આવે છે. “આમિમુન્ચન અથિતઃ ચા વાતિ મેદાન : આ પ્રમાણે નિઘંટુકારે આખંડલ પદનું નિર્વચન કરેલું છે. (પૃ. ૨૦૫) આ વ્યુત્પત્તિ પ્રમાણે ખંડન કરનારો જે હેય તેને “આમંડલ' શબ્દના અર્થમાં લેવું જોઈએ પણ એમ નથી. માત્ર “ઈન્દ્ર અર્થને જ આમંડલ શબદ સૂચવે છે એટલે આખંડલ શબ્દની વ્યુત્પત્તિ તેના મૂળ ધાત અને પ્રત્યયને સૂચવવા પૂરતી છે પણ અર્થની દષ્ટિએ એ વ્યુત્પત્તિ કોઈ રીતે કામની નથી જો કે ઈદ્ર શત્રુઓનું ખંડન કરનાર છે માટે આમંડલ કહેવાય છે પણ બીજા પણ એવા છે જેઓ શત્રુઓનું ખંડન કરે છે છતાં આ ખંડલ કહેવાતા નથી–એ અપેક્ષાએ આખંડલ શબ્દ વ્યુત્પત્તિ વિનાને છે. એ જ રીતે જછતિ કૃતિ – શબ્દમાં જન્ ધાતુ છે અને પ્રત્યય છે એમ આ. વ્યુત્પત્તિ સૂચવે છે. જે ગતિ કરે તે “જો' કહેવાય. આ વ્યુત્પત્તિ પ્રમાણે તે ગતિ કરનાર તમામ પ્રાણ નો શબદના અર્થમાં આવવા જોઈએ પણ કોશકારે કે સાહિત્યકારો એ વ્યવહાર કરતા નથી. તેઓ તો કહે છે કે શીંગડાંવાળું અને ગળાની નીચેના ભાગમાં કંબલ જેવા શરીરના અવયવને ધારણ કરનારું જે પ્રાણી હોય તેને જ જે શબ્દના અર્થરૂપે સમજવું. આ અર્થ જે શબ્દની વ્યુત્પત્તિ પ્રમાણે નથી તેથી ગો શબ્દ રૂઢ કહેવાય. આ પ્રકારે જે જે શબ્દો વ્યુત્પત્તિ પ્રમાણે અર્થ ન બતાવતા હોય તે તમામને રૂઢ અથવા દેશ્ય સમજવા. આવા શબ્દોનું પ્રવૃત્તિનિમિત્ત જુદું હોય છે અને વ્યુત્પત્તિનિમિત્ત જુદું હોય છે. માત્ર ધાતુ અને પ્રત્યયન વિભાગ કરે તે આવા શબ્દોનું વ્યુત્પત્તિનિમિત્ત છે. વૈયાકરણ શબ્દ અંગે બે મત ધરાવે છે ? કેટલાક કહે છે કે કોઈપણ શબ્દ અમુક ધાતુ દ્વારા નિપજેલ છે એમ નથી– શબ્દો એમ ને એમ અનાદિકાળથી તે આજ સુધી ચાલ્યા આવેલા છે અને એ જ રીતે ભવિષ્યમાં ચાલતા રહેવાના છે. તથા જેમ જેમ નવી નવી વસ્તુઓ દુનિયામાં પેદા થાય છે, તેમ તેમ તે તમામ નવી નવી વસ્તુનાં નામો પણ પેદા થાય છે એટલે એવા નવા નવા શબ્દો પણ ભવિષ્યમાં પેદા થયા કરવાના છે અને એ પ્રકારે ભવિષ્યમાં શબ્દોને પ્રવાહ ચાલુ રહેવાનું છે. એટલું ખરું કે તે તે શબ્દોના ઉચ્ચારણમાં કાળે કાળે પરિવર્તન થયા કરવાનું. આ પરિવર્તન બેલનારાઓને આભારી છે. તથા એ ઉપરાંત બોલવાનાં સ્થાનમાં વિકાર કે ઊણપ, અજ્ઞાત ઉચ્ચારણમાં બેકાળજી તથા પ્રાકૃતિક હવા-પાણીની જે અસર શરીર ઉપર થાય Page #791 -------------------------------------------------------------------------- ________________ ૧૮ છે તે, બીજી બીજી ભાષા બોલનારાઓનો સહવાસ, રાજ્ય, રાજ્યક્રાંતિ વગેરે અનેક કારણે શબ્દનાં ઉચ્ચારણોનાં પરિવર્તનનાં છે. આ મત પ્રમાણે કોઈ પણ શબદ વ્યુત્પત્તિવાળો નથી. બીજો મત એમ કહે છે કે –“નામ ચ ધાતુનમ્' અર્થાત્ નામમાત્ર ધાતુ દ્વારા નિપજેલ છે. એવો મત શાકટાયન નામના ઘણા પ્રાચીન વૈયાકરણનો છે. આ વયાકરણ પાણિનિ કરતાં પૂર્વે થયેલ છે એથી આ મત ઘણે પ્રાચીન છે. આ મત પ્રમાણે નામને ધાતુ દ્વારા નિપજાવવામાં આવે છે અર્થાત્ અમુક ધાતુને અમુક પ્રત્યય લગાડવાથી નામ પેદા થાય છે. આ રીતે જોતાં નામની વ્યુત્પત્તિ તે જરૂર થવાની પણ વ્યુત્પત્તિને અનુસરીને નામ અર્થને ભાગ્યે જ બતાવે છે એટલે આ વ્યુત્પત્તિ માત્ર ધાતુ અને પ્રત્યયને વિભાગ બતાવનારી છે પણ અર્થને અનુસરનારી થી એટલે આવા કહિપત વ્યુત્પત્તિવાળા શબ્દો પણ અર્થાનુસારી વ્યુત્પત્તિ વગરના હોવાથી રૂઢ ગણાય અને રૂઢ શબ્દો વ્યુત્પત્તિ રહિત કહેવાય છે. એટલે ધાતુથી નિપજનારા શબ્દો પણ વ્યુત્પત્તિને અનુસરે અર્થબોધ નહી કરનારા હોવાથી વ્યુત્કારરહિત જ ગણાય. આ અંગે આચાર્ય શ્રી હેમચંદ્રજીનું સંવાદક વચન આ પ્રમાણે છે. “પતિ–પ્રત્યવિમાન અવસ્થવર્જિતા યુવત્તિfar: શાબ્દોઃ ઢા રૂતિ ! आखण्डल आदयः इति उदाहरणम् । न हि अत्र प्रकृति-प्रत्ययविभागेन व्युत्पत्तिः अस्ति । शाकटायनमतेन रूढा अपि शब्दा व्युत्पत्तिभाजः तथापि वर्णानुपूर्वी विज्ञान मात्र प्रयोजना तेषां व्युत्पत्तिः न पुनर् अन्वर्थार्थप्रवृत्तौ कारणम् इति रूढा अव्युत्पन्नाः एव"।અભિધાનચિન્તામણિ, ૧૦ ૨-વૃત્તિ. જે યૌગિક શબ્દ છે તેમની વ્યુત્પતિ અર્થને અનુસરનારી હોય છે એટલે તે શબ્દો ખરા અર્થમાં વ્યુત્પત્તિવાળા છે. કેટલાક શબ્દ ક્રિયાના સંબંધથી અને સ્વરવામિભાવ વગેરે વિવિધ સંબંધને લીધે પ્રવૃત્ત થાય છે તે બધા યૌગિક શબ્દોની વ્યુત્પત્તિ, સાર્થક હોય છે. - ક્રિયામબદ્ધ શબ્દો–વૃતિ ઝુતિ બ્રા-સર્જન કરનાર હોય તે જ ભ્રષ્ટા કહેવાય, બીજે નહીં. પ્રતિ ત વ -પચન કરનાર-રાંધનાર હોય તે જ પાચક, બીજે કઈ નહીં–આવા શબ્દો ક્રિયાના સંબંધથી વ્યવહારમાં આવે છે. ગુણસંબદ્ધ શબ્દો –ની -જેનો કંઠ નીલ છે તે નીલકંઠ એટલે શંકર અથવા મોર. આ વિશિષ્ટ સંબંધ સંબદ્ધ શબ્દ-મુર્ઘ પતિ રૂતિ મૂપ –જે જમીનની રક્ષા કરે તે ભૂપ-રાજા. આ શબ્દમાં મ સાથે સ્વામીપણાને સંબંધ છે. એ જ રીતે મૂમિપાસ, રિવીવા વગેરે. જેનો સ્વામીપણાને સંબંધ ભૂ સાથે કે મૂનિ સાથે ન હોય Page #792 -------------------------------------------------------------------------- ________________ ૧૯ તે ભૂષ કે ભૂમિપાલ કદી પણ ન કહેવાય. આ શબ્દ સ્વામિત્વ સંબંધને સૂચવે છે તેમ નશ્વર શબ્દ જલના ધારકપણાના સંબંધના સૂચક છે. ગ્રુપવાન શબ્દ વૃષના વાર્ષકપણાના સંબધતા સૂચક છે. નૃવાતા, નવવધૂ, સુપ્રિયા વગેરે શબ્દો પતિપણાના સબંધથી વ્યવહારમાં પ્રચલિત છે. આવા બીજા અનેક સબધા છે જેને લઈ ને શબ્દોના વ્યવહારમાં ઉપયોગ થાય છે. આ બધા યૌગિક શબ્દો છે અને તે વ્યુત્પત્તિ પ્રમાણે અને અનુસરનારા-અના મેાધક-હોવાથી ખરી રીતે વ્યુત્પત્તિવાળા છે. અહી જે શબ્દ વિશે વ્યુત્પત્તિસૂચક નોંધા કરવાની છે તેમાં રૂઢ શદે પણ છે અને યૌગિક શબ્દો પશુ છે. જો કે દેશી શબ્દ વિશે આવા કેાઈ વિભાગ કોઈ દેશીશબ્દસ ગ્રહકારે બતાવેલ નથી છતાં અહીં આવા વિભાગને ધ્યાનમાં રાખીને વ્યુત્પત્તિલક્ષી નોંધા લખવાની છે. આ તેધમાં ઉણાદ પ્રકરણને આશ્રય લઈ ને નોંધા આપવાની છે તથા ધાતવઃ અર્થાન્તરેઽ' ! ૮ ૫ ૪ | ૨૫૯ ! અથવા ધાતવ અનેશાર્થી:'' (અર્થાત્ “ધાતુના જે અથ` મતાવેલ છે તે કરતાં તેને જીંદા અથ પણ થાય છે” અથવા “ધાતુના અનેક અર્થા છે” વૈયાકરણાએ કરેલ—દર્શાવેલ—એ વિધાનને તથા શાનામ અનેોડથઃ' એટલે શબ્દોના અનેક અર્થા છે એ વિધાનને પણ લક્ષ્યમાં રાખીને સરખેસરખા શબ્દો આપવાની રીત સ્વીકારેલ છે અને યૌગિક શબ્દોમાં પૂર્વક્તિ ગુણ ક્રિયા વગેરેના સંબંધને ધ્યાનમાં રાખીને પણ લખવાનું છે. આ સંગ્રહમાં મૂળ ધાતુ અને પ્રત્યયને વિભાગ કરી શકાય એવા જે શબ્દો યૌગિક જેવા માલૂમ પડ્યા છે તેવા શબ્દે વિશે જ તેધ આપેલ છે. ીજા શબ્દો વિશે નહી. આ હકીક્ત તે તે શબ્દોની તૈધમાં વિશેષ સ્પષ્ટ થઈ જશે. આ નોંધમાં 'ધ્રુષ્ણોરાઃ એવા સર્વ વ્યાકરણ પ્રસિદ્ધ નિયમન તા વારંવાર આશ્રય લેવામાં આવેલ છે તથા છાન્દસની રીત એટલે ચન્નુમ્ ના પ્રકારના પણ સર્વાંગ જ્યાં જરૂરત જણાઈ ત્યાં આશ્રમ લીધેલ છે. જ્યાં ર્માં વ્યુત્પત્તિ અંગે સ ંવાદક પ્રમાણુ મળ્યાં ત્યાં અનેક સ્થળેામાં સંવાદક વચન આપવા સાથે તેમના સ્થાનને નિર્દેશ કરેલ છે તથા ૐળાચઃ એટલે ઉણાદિ પ્રકરણનાં સૂત્રોના પણ વિશેષતઃ ઉપયાગ કરેલ છે. પાણિનીય વ્યાકરણમાં કળાયો વદુર્ગાા સૂત્ર કૃતના પ્રકરણમાં છે. પ્રાચીન વૈયાકરણાએ કલ્પેલા સૌત્ર ધાતુએને પણ ઉપયેાગ કરેલ છે ત્યાં ત્રા સૌ એવા સંકેત જણાવેલ છે. અને જ્યાં સૌત્રધાતુ નવે ક૨ેલ છે ત્યાં કેવળ અે જણાવેલ છે. ૧ આવું સૂત્ર પાણિનીય વ્યાકરણમાં કા૧૦ા છે. ૨ આ સૂત્ર સિદ્ધહેમ વ્યાકરણમાં પાંચમા અધ્યાયના બીજા પાનું છેલ્લુ સૂત્ર છે અને તે કૃત પ્રકરણમાં છે. Page #793 -------------------------------------------------------------------------- ________________ વ્યુત્પત્તિસૂચક નોંધ વ્યુત્પત્તિ માટે આ નીચે નોંધેલા શબ્દને ક્રમ આ પ્રમાણે છે– પ્રથમ દેશ્ય શબ્દ આપેલ છે, પછી તેને સમાન પ્રાકૃત શબ્દ આપેલ છે અને પછી તેને સમાન સંસ્કૃત શબ્દ આપેલ છે. ગાથા ૫. આજક-સાર્થ-કારત્વ પામ્યઃ વર્મગ્રઃ ચાતઃ ગઈ, અરળીચઃ જગઃ વ અમર અભિધાનચિ૦. ધાત્ર+ધ્યનું પ્રત્યo==ાર્ય ! પાપકર્મોથી દૂર ગયેલ હોય તે આર્ય અથવા પાસે જઈને સંગ કરવા વેવ્ય જે હોય તે આર્ય. અર્ય–સ્વામી–સિદ્ધહેમ પાકિયા સ્વામી-માલિક કે ઈશ્વરના અર્થને સૂચક અર્ય શબ્દ “નિરુક્તનિઘંટુ” માં પણ બનાવેલ છે. યg-g--“પ્રમાત+-અમરત્ર અભિ૦ ચિ. “યં પ્રમાણે હૈમઅનેકાર્થ. ૨ શબ્દના આદિના ને લેપ કરવાથી દેશ્ય ૩૪ શબ્દ સાધી શકાય છે. પ્રાકૃત શબ્દના આદિના વ્યંજનને પણ કવચિત કવચિત લોપ થાય છે. સિદ્ધહેમ દ્વારા ૭છા અણુ-અg-g-T+૩=. Ty: સ્ટરિશ્ચ ધાન્યવિશેષ: (ઉણાદિત ૭૧૬) જુ: ત્રીદ-અસ્વયોઃ હેમઅનેકાર્થ૦. અતિ પતિ નેન વા–અમર૦ મજુ શ. તે રીતે અને અન+===ાનું–જુ-૩ન પ્રાણને. - - += અભિધા. “ રિત-જ્ઞાન હૈમ અનેકાર્થ અહહા-અછા-અહટા-મસ્ત્રતિ વરણમ્ અન્નન+ગા=ાસ્ત્રા (ઉણદિ૪૬૪) ની મૂળ બા !–હે માતઃ સિદ્ધ હેમ ૧૪૪રા “ી મૂષા ચ મિઅરજીમન્ડ ?' (ઉણદિ. ૪૬૪) તિ નિવાતનાત્ તે પ્રત્યયે અજા-સિદ્ધહેમ ન્યાસ. અશ્વઅટવા-વ-અવતિ વાસ્ત્રમ્ ટુર્થ વા નવા અવ+વ+= જવા-અમ્લ-(પૃષો) અવ છે. અમા-માં-ચી-શ્વા-મત વસ્ત્રમ્ વાહિલ્ય વ ૩૫ર્મ+= ૩મા (પૃષો) અમ્ તો ગાથા – Page #794 -------------------------------------------------------------------------- ________________ २१ गा०६-अक्क-अक-आख्य । आख्याति संदेशम् आख्यः आ+ख्या+अ । सिभ० ५।१५।। ख्या प्रकथने. अका-अका-अक्का-अर्का । अक्+क+आ अक्का (Self. २१) अक् कुटिलायां गतौ । अक्केइ-अर्कयति-पूजयति मात्रादिकम् अक्क्+अ+ आ-अक्का-तथा अर्क+अ+आ अर्का । "हे अक्का" सिलेभ. ।१।४।४। अर्क पूजायाम. भही भाषामा आश लेन' અર્થને સૂચક છે અને પ્રસિદ્ધ છે. अक्का-अक्का-अक्का-भ्रातुः भ्रद्रम् आख्याति इति आख्या-अक्खा-अक्का । अप्प-अप्प-आप्र । आ समन्तात् प्राति पूरयति संततिगणस्य पोषणम् आ+प्रा+अ । सिभ 142148 प्रा पूरणे. अप्प---अप्प-आत्मा । सिद्धभ० ८।२।११। हियावी त५ही मोसीमांसाया माता सहा वगैरे श हो 'पिता' 'पितामह' अथना સૂચક પ્રચલિત છે. अह-अह-अघ । अम्+घ (साहि० ११०) "अघं दुःखे" हैम अने . अंगुट्ठी-अंगुट्ठी-अवगुण्ठि । कुण्ठ् गतिप्रतिघाते आलस्ये च अव+कुण्ठ्+ इ-अवगुण्ठि (ता. १०७) षो० अथवा अव+गंठ+इ–अवगुण्ठि (पृष।०) सि० ८।४।१२०। अथवा अवगुण्ठि शमा अना अंनो, व नासो५ ७२री सत्य ण्ठिने महले ट्ठि ४२व। (पृषो०) अगय-अगय-अगद । अ+गद अगद । मगह मेटले राग वगरना અસુરને રોગ હોતો નથી એવી પ્રસિદ્ધિ છે. अयक्क-अयक-अतयं मथा अतर्क । असुरोनी यात त ચાલતો નથી. अयग-अयग-अयाग-अयग-अन्याग-4 नी १२नारी-मसुरेश याग यज्ञ-ना विरोधी छ. अथवा न यजति इति अयगः (पृषो०) यज+अ+यग, न+यग-अयग। गा० ६ वृत्ति-१ अड-अड-अवट । निरुतनिटुमा पृ० २४२मा 'वाना જે પર્યાય શબ્દો ગણવેલ છે તેમાં મવત શબ્દ છે. સિદ્ધહેમ૦ ૮૧ર૭૧ सूत्रमा ५६५ 21 श६ छे. "अवन्ति अस्मात् अव+अट-अवटः-सभ२० અભિધાનચિન્તા તથા ઉણાદિ ૧૨. ૧ [ ] આવા ચોરસ કાઉંસમાં જે શબ્દો જણાવેલ છે તે મૂળગાથાના નથી પણ ગાથાની વૃત્તિના છે એમ સમજવું.. Page #795 -------------------------------------------------------------------------- ________________ अण-अण-ऋण । ऋ+ण-. १८३ अण-अण-नम् अन् पाणिनिसूत्र ६।३।७४। सिम० ८।२।१८। अइ-अइ-अयि ।] गा० ७-अंकेल्लि-अंकेल्लि-कङ्केल्लि । “अशोकः कङ्केल्लिः कम् उदकम् केलति गच्छति कङ्केल्लिः स्त्रीलिङ्गः । यत् अमरशेषः-स्त्रियां तु अशोके कङ्केल्लिः-- पृषोदरादित्वात्"-24भियान० । क+केल-कथेल्लि । पृषो० । केल् चलनेगतौ । हैमनिघंटुशेष । महिना का सो५ वाथी अंकेल्लि. अन्नाण-अन्नाण-कन्यादान । कन्या+दान-कन्ना+आण-कन्नाण-अन्नाण । माहिना की सोप. अंबुसु-अंबुसु-अम्बुसू-अम्बु+सू+क्किप् । सू प्रसवे । अम्बुसू-धूमा।-7 પ્રાણી ધુમાડા જેવા રંગવાળું હોય તે, अंकिय-अंकिय-अङ्कित-अङ्क+इत अङ्कित-भोगी, रे मामा हेय ते. ખોળામાં હોય ત્યારે જ પરિરંભ થાય. अवडिय-अवकैडिय-अवरुंडित-अव+रुंट, अव+रुंधू अव+रुण्ड्+इत अवरुण्डित । (५०) रुंद शब्दे मया रुंध् आवरणे। गा० १२-अणप्प-अणप्प-अनZ-अH-24144। योय. अन्+अH=अनl गमे तेने मापा योग्य नही. अ+य अर्य-भू धातु ऋ गतौ । अक्कोड-अक्कोड-बोकड-बर्कर-'बोक्कड' शमांना बना ओ कमां भगवाथी को भने माहिना ब न सो५ वाथी अक्कोड । बोक्कड-बक्कोड अक्कोड (देशीशब्दसं० पवन श०६ ० ५५८) असारा-असारा-असारा-अ+सारा-सं० "निस्सारा-" अभ३० "कदली ....निस्सारा' भनिवष्टुशेष. 1 - अवार-अवहार-अव+हृ+घञ् । “अवहारः उपनेतन्यद्रव्यम्"मलिंगानु. १० । अवहार- स पा थे।५ पस्तुरे स्थने साई જવા ગ્ય હોય તે સ્થળ પણ અવહાર. (લક્ષણા) गा० १३-अल्लल्ल-अल्लल्ल-अल्लल्ल—आ+लल्+अ-आलल-अल्लल्ल-आललति विलसति अल्लल्लो मयूरः । लड् विलासे । "नृत्यप्रियः....खिलखिल्लः.... मेघनादानुलासकः-समिति अलंप-आलप्प-आलम्प-आलपति प्रभाते 'कुक् कुक्' इति करोति-आलम्प -Yष । लप्+अ । लप् व्यक्ते वचने । Page #796 -------------------------------------------------------------------------- ________________ रफ गतौ, आरम्फति-शनैः शनैः गच्छति-आरम्फ-अलंप-पृष।०। आरमते-आरम्प । रम्+प । रम् क्रीडायाम् - ० २५६८।२।२५४ अआलि-अआलि-अकालिन्-नास्ति कालः यस्य अकाल+इन् । ने . नियत नयी ते अकालि. गु०माया-मेलि अथवा डेलि એલિ થવાને કેઈ નિયત કાળ નથી. अअंख-अअंख-अकाङ्क्ष-नास्ति काटा यस्य अकाङ्क्ष-८।२।३। अथ। काङ्क्षति इति कासः न कासः अकाङ्क्षः । काङ्ग्+अ । काङ्घ काङ्खायाम् । अज्झस्स-अज्झस्स-अध्यास्य-अधि+अस्+ध्यण् । ८।२।२६। अणह-अणह-अनघ । न+अघ-अनघ । . गा० १४-अंजस-अंजस-अञ्जस। "ऋजुस्तु प्राञ्जल: अञ्जस:"-अभि० मि. अञ्जः अस्ति अस्य अञ्जसः-अञ्जम्+अ । अलि । अङ्ग् व्यक्ति म्रक्षण-गतिषु । अदाअ-अदाअ-आदाय-आदीयते रूपम् अस्मिन् आदायः-षो. अंछिय-अंछिय-आञ्छित । आञ्छ+इत । आञ्छ् आयामे । असिअ-असिअ-असिक-असि+क-'क' प्रत्यय 'मल्५' मथ मा छे. अप्पज्झ-अप्पज्झ-आत्मध्य-आत्मानमेव ध्यायति आत्मध्यः । ध्या+अ-ध्य । ध्या चिन्तायाम् ।८।२।२६ तथा ८।२।५१ अत्थक्क-अत्थक-अस्थक-स्था गतिनिवृत्तौ । स्थ श६ भाववाय छे. बहुलम् ५।१।२ स्थ-स्थिति. स्थाने महले प्रा० थक ८।४।१६। न+ थक-अत्थक-अस्थान गा० १५-अक्कंद-अक्कन्द-आक्रन्द-आ+क्रन्द्+अ । क्षेत्ररक्षणाय आक्रन्दति उच्चैः शब्दान् करोति-आक्रन्दः । क्रन्द् रोदन-आह्वानयोः । अंबिर-अंबिर-अम्बीर-अंब+इर-पृष।० अथवा अम्+ईर-अम्बीर-अबिर _Bl०, ४२२ यथा जम्बीर । अवंग-अवंग-अपाङ्ग-"अपाङ्गौ नेत्रयोः अन्तौ"-अभ२० "अपकृष्टौ अङ्गो अपाङ्गौ-अभ२० । ८।१।२३१। अमय-अमय-अमृत-सिडेभ० ८।१।१२६॥ अमयणिग्गम-अमयणिग्गम-अमृतनिर्गम-अमृतस्य निर्गमः यस्मात् सः । अ६ - अहण-अर्दन-अर्दना यस्य अस्ति-अर्दना+अ ७।२।४६। अदण ___424। अ+अन पृषो० । अर्दै गति-याचनयोः । Page #797 -------------------------------------------------------------------------- ________________ . गा० १६-अंडअ-अंडअ-अण्डज-'मत्स्यः मीनः.......अण्डजः" अभ२०, समिधा अण्डात् जायते अण्डजः-अण्ड+जन्+ड । ५।१।१७१। अइर-अइर-अतीर-अतिशयेन ईरयति प्रेरयति अति+ई+अ-अतीर । अंबड-अंबड-अम्लट-अम्ल+ट-अम्लट-अम्ल -अम्ल-९० ४१२ 'ट' स्वार्थिक प्रत्यय । अलय-अलय-अलक-अलति भूषयति शरीरम् , अल्+अ अल+क=अलक । ___'क' स्वार्थिक प्रत्यय । अल् भूषण-पर्याप्ति-वारणेषु । अडणी-अडणी-अटनी-अट्+अन+ई । अट् गतौ । अलिया-अलिया-आलिका-"आलिका-सखी"-मलिया. अलति आलिः -उ० ६१८ आलि+क+आ-आलिका । अल् धातु । अत्थयारिआ-अत्थयारिआ-अर्थकारिका-अर्थस्य प्रयोजनस्य कार्यस्य कारिका ____ अर्थकारिका- री आपनारी. गा० १७-अहर-अहर-अहर-न हरति अहर । हृ+अ । हृ हरणे । १ ord ન શકે તે અથવા न धरति-अधर । धृ धरणे । घरी न -धारण जरी न . अजुअ-अयुग-अयुग-अयुगपर्ण ने पहले अयुग-नi issi युग नेडीमा-मेही समयावाण-नथी ते अयुग-सरमावा-अयुक्पर्ण । अज्झअ-अज्झअ-आध्याय-आ+ध्यै+अ । ध्यै चिन्तायाम् । हितम् अहितं वा आ मर्यादया ध्यायति आध्यायः। हित सहितनी यिता राणे. अगिला-अगिला-आग्ला-आ+ग्ला+अ । ग्लै हर्षक्षये । अगिला-८।२।१०६। (षो०) गु०मा० गिला-नि। अवण्ण-अवण्ण-अवर्ण । नास्ति वर्णः प्रशंसा यस्मिन् स अवर्णः । __ वर्ण+अ । वर्ण वर्णक्रिया-विस्तार-गुणवचनेषु । अण्णत्ति-अण्णत्ति-अ+आज्ञप्ति-आज्ञप्ति-अ+आ+ज्ञा++ति | ज्ञा अव बोधने ।८।२।४२। अग्गहण-अग्गहण- अग्रहण ग्रह अन ग्रहण । नास्ति ग्रहणं यस्मिन् अग्रहणम्-अथवा आगर्हण-अग्गहण-नि। गा. १८-अयड-अयड-अवट-अव्+अट । “अवटः प्रपातः कूपश्च" Belo १४२. गुस। 'अड' । अंधंधु-अंधंधु-अन्धान्धु-अन्ध+अन्धु । अन्धु । “अनन्ति अनेन" अभ२० । - सा। वे ते. अन्धू+अ-अन्धयति-सभ२० अन्ध दृष्टिबारे Page #798 -------------------------------------------------------------------------- ________________ ૨૫ अणड अणाडा } -अणडु-अनडुत्-4 21-५शु वा-मायारीन. अथवा अणक-नीयु-अघम, अपराध के नायी रीत अटति-२५ अथवा ने अपराधामा म ते अणक+अट-अणकाट-अणयाड-"अणकम् अवमम् अपराधोऽपि"-मलिंगा० १० १२५। अनार्य-अणारिय (पो०) अविणयवर-अविणयवर-अविनयवर । अविनयेषु विनयहीनेषु वरः प्रधानः अविनयवर-अविनयामा श्रेष्ठ. अडया-अडिया-अटिका-अद+अक । -२१२०७ हे पटनारी-२नारी २५उनारी. अट गतौ । अहव्वा-अहव्वाअभव्या । न भव्या अभव्या । अडयणा-अडयमणा-अटकमनाः पृषो० २५ भनवाणी-ori त्यो २५उनारी-अट् गतौ-अटम् एव अटकम्, अटकं मनः यस्याः सा । गा० १९-अग्घाण-अग्घाण-आघ्राण-आ+घ्रा+=आघ्राण । अण्णइअ-अण्णइअ-अन्वयित-अन्वय+इत-अन्वयित अथवा अन्नचित । अणिल्ल-अणिल्ल-अनैल। नी वायी नैल-मधार. नास्ति नैलं यत्र तत्-अनैलम्- धा। विनानु. अणोलय-अणोलय-अरुणोदय-पृषो । अणुदवि-अणुदोई-अनुदीवि । दिव्+वि Gll० ७०६ दीविः द्युतिमान् । अणुअल्ल-अणुअल्ल-अनुकल्य । सो ० ५ अल्ल श५६. गा० २०-अप्फुण्ण-अप्फुण्ण आपूर्ण । ८।४।२५८।।८।४।२५९। अहिसाय-अहिसाय-अभिसाय अथवा अधिसाय । अवडअ-अवडअ-अपदक । यस्य पदं नास्ति-अपदक-द मेरले गति જેને તે નથી અથવા જેને પગ નથી–જે ચાલી શકતો નથી. अवगूढ-अवगूढ-अपगूढ । अवरिक-अवरिक-अपरिक्त । रिक्त-मानी अथवा नवरी-म वरना, तथा सटा अपरिक्त-रिच्+त । अथवा अ+प्र+रिक्त-अप्ररिक्त पृषो. अणरिक्क-अणरिक्क-अरिक्त । . गा० २० वृत्ति-[अच्छल-अच्छल-अच्छल-यस्मिन् छलं नास्ति-अच्छलम् । “छलं छद्म-स्खलितयोः''-म भने छयति भिनत्ति छलम्-24भ२० मलि० यि० । छो+अल-10 ४७१. छो छेदने Page #799 -------------------------------------------------------------------------- ________________ अलसी-अलसी-अडसी-अतसी-८।१।२११। अग्घइ-अग्घइ-अर्घति । अलाहि-अलाहि-अलंहि । षो. अण्हइ-अण्हइ-अश्नाति । अट्टइ-अट्टइ-अट्टति ।। अईइ-अईइ-अति+एति । अंचइ-अचइ-आञ्छति । आछ आयामे ।] गा० २१-अवडिय-अवडिय-आपदित-आपदा संजाता यस्य आपदितः । अणुइअ-अणइअ-चणकित । चणक इत-चणकित-अणइअ-(षो०) मा व्य न सो५-८1१।१७७६ चण्+अक । चण्यते दीयते चणकः सभ२० चणति दल्यमानः-मातोय त्या२रे य य सवारी अरे. चण हिंसा-दानयोश्च । चण् शब्दे । षो. अंतोहुत्त-अंतोहुत्त-अन्तर्भूत-पृषो० अहिहाण-अहिहाण-अभिधान । गा०२२ -अवहेय-अवहेय-अवधेय । अवलिय-अवलिय-अवलित-अ+वलित-अवलित-अणु-ख, अथवा अपऋत-अवरिअ-अवलिअ-ऋतात् अपगतम् । ऋतम्-सत्यम् । अरिहइ-अरिहइ-अर्हति-१२।१११॥ गा० २३-अवलय-अवलय-अवलय-आलय तथा निलयनी पेठे. ली+अ । ली . श्लेषणे । अवहट्ठ-अवहट्ठ-अपहृष्ट अथवा अवहृष्ट । हृष्क्त। हृषु तुष्टौ । अणुसूया-अणुसूया-अनुसूता । सू+त । सू प्राणिगर्भविमोचने । गा० २४-अरिअल्लि-अरिअल्लि-अरिदलिन्-० । अरिं दलयति-अरि+द+इन् । दल विशरणे । अरिदारिन्-अरिं दारयति-विदारयति । ह+इन् । ह विदारणे अवयाण-अवयाण-अवदान।। अइणिय-अइणिय-अतिनीत । अति+नी+त । णी प्रापणे । गा० २५-अहि विण्णा-अहिविण्णा-अधिविन्ना। अधिविन्दति अस्याम् अधिविन्नाअधि+विन्द्+न+आ-अधिविन्ना । "कृतसापत्निका अध्यूढा अधिविन्ना" અમર૦ અભિધા ૦ अधिका वनिता अधिवनिता-अधिविन्ना पृषे० . Page #800 -------------------------------------------------------------------------- ________________ २७ अलमल - अलमल - अलमल | अलम्+अ+अ । अल भूषण-पर्याप्तिवारणेषु । - साभाने होंगी बजवाने समर्थ अणुमुत्ति- अणुसुत्ति- अनुस्रोतस् । स्रोतस् - प्रवाह । अनुकूलं स्रोतः - अनुस्रोतस् । “स्रोतः प्रवाहे”–डैभय्यने० । स्रु+तस् ७० ८७८ स्रु गतौ । गा० २६- अवडुअ- अवडुअ- अवटुक । "अवटुः गर्ते" - भ० अ० अव्+अटुउणा० ७१२. अथवा अपदुक अथवा अवदुक । अपदूयते यस्मिन् अथवा अवदूयते यस्मिन् पृषो० अप + दु+क - अपदुक अथवा अव + दु+क- अवदुक अपद्रूयते यस्मिन् व्यथवा अवद्रूयते यस्मिन् पृषो० अप+द्रु+क-अपद्रुक अथवा अव- द्रु+क-अवटुक । दु, द्रु गतौ । अवअण्ण-अवण्ण-अवहन्य- अपहन्य- अवहन्यते यस्मिन् । अव +हन्+य । अप + न् +य । योषा वगेरे धान्य मां शोधावाय अरलाया-अरलावा - अररावा - अरं क्षिप्रं रौति शब्दं करोति-भे भसही सवान ५२ ते. अरम्+रु+अ । रु शब्दे । पृषो० अवअच्छ- अवअच्छ--अवकक्ष ( अपकक्ष " कक्षापटः " अलिघा गा० २७ - अक्खलिय- अक्खलिय- आस्खलित । आ+खल+इत । स्खल संचलने । अलीसअ- अलीसअ-हलीसक । " शाके हलीसकः " " हलिनं मङ्कते पृषोदरादित्वात् साधुः”– बैभ नि० मक मण्डने । म भने स तवामां સરખા હોવાથી આ શબ્દભેદ થયેલા જણાય છે. સાગના વૃક્ષને આ પર્યાય શબ્દ છે. अहिरीअ - अहिरीअ - अहीक अथवा अहीरिक " हीरा पिपीलिका - श्रियोः ' भ० |८|२| १०४ | नास्ति ह्रीः अथवा हीरा यस्य अह्नीकः, अहीरिकः । ह्री लज्जायाम् । अग्गक्खंध- अग्गक्खंध - अग्रस्कन्ध | स्कन्धस्य अग्रम् । “ स्कन्धः व्यूहे ” - હૈમ અને गा० २८ - अंगालिय- अंगालिया - अङ्गारिका - अङ्गालिका । " अङ्गारिका तु इक्षुकाण्डे " - भ० अने. अवरोह-अवरोह-अवरोह । अव + ह् + अ | तुलनीय आरोह-नित म. अवराह - अवराह- अपराध - अपर + अधः- जीले नीथेने लाग अवराध-अवर + अधः "" " 37 Page #801 -------------------------------------------------------------------------- ________________ अवालुया-अवालुया-अपालुका । अप+आलुका-अपगतः आलु: प्रलेष्मा यस्याः सा अपालुका । आलुः श्लेष्मा-810 ७२७. सभागा० २९-अग्गवेअ-अग्गवेअ-अप्रवेग । अहियार-अधियार-अधिकार । अधि++अ । कृ करणे । अदसण-अदंसण-अदर्शन-नास्ति दर्शनं यस्य अदर्शनः । दृशू+अन । दृश प्रेक्षणे । अप्पगुत्ता-अप्पगुत्ता-आत्मगुप्ता । “आत्मना गुप्ता स्पर्शाविषयत्वात् आत्मगुप्ता ।" "कपिकञ्छूः आत्मगुप्ता"-मनि० गा० ३०-अवगद-अवगद-अवगत । अज्झसिय-अज्झसिय-अध्यसित-पो० अणेकल्झ-अणेकल्झ-अनेकथ्य-अनेकं ध्यायति, ध्या+अ । ध्यै चिन्तायाम् અનેકનું ચિંતન કરનારે–ચંચળ अहिसिय-अहिसिय-आभीषित । आ+भीषित-भीषा संजाता यस्मिन् तत् भीषा+इत-भीषित-आ+भीषित-पृषो० । भी भये । गा० ३१-अब्भायत्त-अब्भायत्त-अभ्यावृत्त । अभि+आ+वृत्त । वृत्+त । वृत् वर्तते । अब्भक्खण-अब्भक्खण-अभ्याख्यान । अभि+आ+ख्या+अन । ख्या प्रकथने । “मिथ्याभियोगः अभ्याख्यानम्”-अभ२० अभिधा । अगहण-अगहण-अग्रहण । नास्ति ग्रहणं यस्य । ग्रह+अन । ग्रह उपादाने । લોકે જેનું ગ્રહણ ન કરે–આદર ન આપે. अंगुत्थल-अंगुत्थल-अङ्गुष्ठल । अङ्गु+स्थल-अङ्गुः स्थलं यस्य । अङ्गः शरीरावयवः । अम+गु ९० ७५८. स्थल-स्था+अल 60 ४७3. गा० ३२-अवयार-अवयार-अवाचार-अवगतः आचार:-अवायार । अवतार-इक्षुदन्तपवनोत्सवाय अवतरन्ति लोका यस्मिन् समये-अव+ तु+अ=अवतार । तृ तरण--प्लवनयोः । अवहड-अवहड-अवहत-अवहन्यते अनेन-अव+हन त । हन् हिंसा गत्यो:- वडे यधावाय ते सांगेलु-भुसला. अंगुलिगी-अंगुलिणी-अङ्गुहलिनी- कॉफलिनो - कङ्गु-फलिनी-कङ्गुफलिनी कहलिणी-अंगुहलिणी-अंगुलिणी । माहिना को तया मरना सस्वर हने। सो५. Page #802 -------------------------------------------------------------------------- ________________ ૨૯ अहिसंधि-अहिसंधि अभिसन्धि । गा० ३३-अहिवण्ण-अहिवण्ण-अधिवर्ण । अद्धजंघा-अद्धजंघा-अर्धजडा। अज्झोलिया-अज्झोलिया-अध्यावलिका-अधिका आवलिका । गा० ३४-अइहारा-अइहारा-अतिभारा-अतिशयेन भाम् प्रकाशम् राति ददाति: अति+मा+रा । रा+अ । रा दाने । अचिराभा-अचिर+आ+भा अचिरेण शीघ्रम् आभाति-भा+अ। भा दीप्तौ। अचिराभा-अइराहा-अइहारा-सा व्युत्पत्तिमा र सने हनी व्यत्यय કરવાનો છે. अद्धक्खिय-अद्धक्खिय-अर्धाख्यात-अर्ध+आख्यात । ख्या+त-पो०। ख्या प्रकथने । असंगय-असंगय-अशुकक । अशू+उक । अश व्याप्तौ- ० ५७ अश्नोति शरीरं व्याप्नोति अंशुक+क । सा शहना अनुस्वारनुस्य सायेत छ. षो० अद्धक्खण-अद्धक्खण-अर्धक्षण । अवत्तय-अवत्तय-अव्यक्तक । गा० ३५-अंतरिज्ज-अंतरिज्ज-अन्तरीय-५४२ ५२वानु अहिक्खण-अहिक्खाण-अहिक्खण-अभिख्यान-८1१।६७ अंतीहरी-अंतीहरी-अन्तिकहरी । अन्तिकं हरति-नयति-अन्तिकहरी-पासे स नारी की साप, तिने ही पृषो० . अक्खवाया-अक्खवाया-अक्षपाता । अक्ष-शकट, पात-गति ४२वी. “अक्षः शकटे"-उम सने० । rni 2-3 वगैरे वाहनो गति ४२. आता-दिशा-नितनिध गा० ३६-अवरिज्ज-अवरिज्ज-अपरीय-अ+पर+ईय । अहियल-अहियल-अभिज्वल-अहिजल अहियल । अवलुया-अवलया-अपरुजा-अप+रुजा । २ नो- सिम २१३।१०४ अवठभ-अवटुंभ-अपष्टम्भ-८१२।३४ अवहाय-अवहाय-अवघात, अपघात-अथवा अवभाग अवयरिय-अवयरिय-अपचर्या-अपचरिया-अवयरिय था अपचरित अवयरिय । Page #803 -------------------------------------------------------------------------- ________________ 30 गा० ३७-अंजणिया-अंजणिया-अनिका-2 वृक्ष A -24iore छ. अंजणईस-अंजणईस-अञ्जनईषत् । अञ्जन+ईषत्-अंजणईस-पृषो० આંજણ જેવું કાળું. अंजणइसिया-अंजणइसिया-अञ्जन+ईषत्का अंजणइसिया-मो०-सरखावो (तमासन यय-कालस्कन्ध) कालस्कन्धान २७ध-भाग-४-छे. अंबसमी-अंबसमी-अपसमिता अपकृष्टा समिता--अपसमिता-पृषो० अवसनिया-अवसमिया-अपसमिता अपकृष्टा समिता-अपसमिता-“गोधूम चूर्णे समिता"-24भिधा-पगडी येतो धन सोट. गा० ३७-वृत्ति-अच्छोडण-अच्छोडण-आच्छोदन । “आच्छोदनं मृगव्यं स्यात्' आचोद्यन्ते त्रास्यन्ते प्राणिनः अत्र इति आच्छोदनम् । “चुदेः छत्वम्'सभ२० । आचोद्यन्ते प्राणिनः अत्र “आच्छोदनम् , पृषोदरादित्वात् चस्य छत्वम्"-अभिधा । अलिंजर-अलिंजर-अलजर । “अलंजरो महाकुम्भः" अलं जीर्यति अलं (लिं)जर:-सम२० । अलं जरयति जलम् अलिंजरः पृषो. "अलिंजरः स्यात् मणिकम्"-24 भ२० २५ लिया। अमिलाय-अमिलाय-अमिलात । “न म्लायति=अमिलातः-||० २०४ । अमिलाते स्यात् अम्लात:-मनियटुशे० । सभ२० । धन्व०नि० । अपरिम्लानः...कुरण्टकः” अमिलात-2 ४२माय नही ते. म्लै गात्र विनामे । “गात्रविनामः कान्तिक्षयः"-माधवीयधा० । अच्छभल्ल-अच्छभल्ल-अच्छभल्ल । “अच्छ आभिमुख्येन भल्लते हिनस्ति अच्छभल्ल:"-अभ२० । समिधा ।। गा० ३८-अवकीरिय-अवकीरिय-अपकीर्ण - अव+कीर+इ=अवकोरिय कृ विक्षेपे । “अवकीर्णम्"-मलिया. अंकुसइय-अंकुसइय-अङ्कुशकित-अङ्कुश+क+इत । अवल्लावअ अवल्लावओ-अपलापक-अप+लाप+क । सिद्धभ० ८।२।८७ अवल्लाव । अवल्लाव -अपलाप-लप् व्यक्ते वचने । गा० ३९-अवपुसिअ-अवपुसिअ-अविपुसित । अ+वि+पुसित-विपुसित-विHIT, अविपुसित-मविला. पुस+त=पुसित । पुस विभागे । अवच्छरण-अवच्छरण-अवक्षुरण-क्षुर+अन=क्षुरण. क्षुर विखनने । अपक्षुरण) Page #804 -------------------------------------------------------------------------- ________________ ૩૧ - 1) अच्छिवडण-अच्छिवडण-अक्षिपतन । अक्षि+पतन । अन्नोसरिय-अन्नोसरिय-अन्वपसृत । अनु+अप+सृ+त । स गतौ । ८1१1१७२। गा० ४०-अवअक्खिअ-अवअक्खिअ-अपतक्षित । तक्ष + इत = तक्षित तक्षु तनूकरणे अवअच्छिअ-अवअच्छिअ-अवतक्षित । अज्झवसिअ-अज्झवसिय-अध्यवसित । असरासअ-असरासअ-असाराशय । -सा२ वरना माशयवाणे. पृषो० असुरासअ-असुराशय । असु२ नया दू२ साशयवाणी-पृष। अगंडिगेह-अगण्डगेह-आगण्डगेह षो० । गण्डः “पौरुषयुक्तः पुरुषः" 10 १६८ गा० ४१-अच्छिहरुल्ल-अञ्छिहरुल्ल-अक्षिगृह- अक्षि+गृह- अञ्छि+हर+हुल षो०-मां भ३५ धरनी हिंसा ४२ना३-मांम३५ ५२मा भूयनार. हुल हिंसासंवरणयोः गतौ च । अच्छिवियच्छि-अच्छिवियच्छि-आच्छिविआच्छि । षो. आच्छ आयामे । अडखम्मिय-अडखम्मिय-अतिक्षमित । अडिखमिय-अडखम्मिय-षो० अगुवज्जिय-अणुवज्जिय-अनुव्रजित-अनु+व+इ+त । गा० ४२-अब्भपिसाअ-अन्भपिसाअ-अभ्रपिशाच-डेभ० अने०, अभियान शिलोञ्छ । अबुद्धसिरी-अबुद्धसिरी-अबुद्धश्री-मानी श्री-१क्ष्मी--2भावी ५ ते. मया अद्भुतश्री. अंगवलिज्ज-अंगवलिज्ज-अङ्गवलीय-पृषी । वल् संवरणे । गा० ४३-अपारमग्ग-अपारमग्ग-अपारमार्ग । अपडिच्छिर-अपडिच्छिर-अप्रतीच्छक । अपडिच्छ+ईर-८१२११४५ अगुज्झहर-अगुज्झहर-अगुह्यधर । अ+गुह्य+धर । गा० ४४-अवअणिअ-अवअणिअ-अवगणित । अभिन्नपुड-अभिन्नपुड-अभिन्नपुट । अणुबंधिय-अणुबंधिय-अनुबन्धित । “अनुबन्धी तु हिक्कायाम्"-हेभ सने० अणच्छियार-अणच्छियार-अच्छिदाकार । अ-अण+छिदा+कार-अ-नहीं, छिदा-छे, कार-२७, प्राकृत भाषामा 'न' सूय 'अ'ने महले 'अण' વપરાય છે, Page #805 -------------------------------------------------------------------------- ________________ ३२ गा० ४५ - अवरत्तय-अवरत्तय-अपरक्तक । अजराउर - अजराउर - आज्वलपूर । आ+ज्वल + पूर= आज्वलपूर | पृषेो० अगरामय - अणरामय - अरामक । अण- नहीं, रामय-रति रति नहींआराम नहीं. रम्+अ = राम + क= रामय । अणरामय - अणरामय - अनिरामय । निरामय - नीरोगी - अ + निरामयनीरोगी नहीं. अड्ढअक्कली- अडूढअकरी - अर्धक+करी - पृषेो० मां उधो हाथ शायेसेो છે એવી ક્રિયા. इस शब्द द्वारा गा० ४६ - अवक्करस- अवक्करस- अवाक्यरस, अवाच्यरस उही न शाय, “मद्यम्... स्वादुरसा ” अलिघान । अवयडिय - अवयड्ढिय, अवकड्ढिय-अवकर्षित, अपकर्षित - मेथी भटेलूं. अवयासिणी - अवयासिणी - ( अपयासिनी - अप +यस्+इन् + ई - यस प्रयत्ने । अवयासिनी = अव+यस्+ अलमंजुल - अलमंजुल - अलमञ्जुल - अलसमञ्जुल । गा० ४७ - अवडाहिय - अवडाहिय - अवदाहित - अव + दाह + इ अवsक्किय- अवडक्किय- अवदष्टित- अव+दष्ट+इत । 75 ष० । दष्ट- डक्क अंगवड्ढण- अंगवड्ढण - अङ्गवर्धन | अवयं चिय- अवयंचिय- अवतञ्चित । अव + तञ्च् +इ+त । तञ्च् गतौ । गा० ४८- अणुवहुया - अणुवहुया - अनुवधुका । अनु+वधु+क+आ । अइरजुवइ - अइरजुवइ - अचिरयुवति । अचिर+युवति - नवी वहू अणहप्पणय- अणहप्पणय- अक्षयात्मक | સિદ્ધહેમ૦ ટારારા अक्षय+आत्मक-अक्षय- अणक्खय- अणखय-अणय+अप्पणय-अणहयप्पणय | अथवा अनघप्रणय. अजुयलवण्णा - अजुयलवण्णा - अयुगपर्णा । अल्लट्टपल्लट्ट–पल्लट्टपल्लट्ट - पर्यस्तपर्यस्त । पर्यस्त - पल्लट्ट-सिद्धडेभ०८।२।४७ पल्लट्टपल्लट्ट - अल्लडपल्लड-माहिना पल्लड पहना पना सोय. गु० ला ઉલટપલટ અથવા ઉલટપાલટ. गा० ४९ - अम्मणुयंचिय- अम्भणुयंचिय- अभ्यनुअञ्चित | अब्भणुयंचिय- अम्म णुयंचिय - पृष० । अञ्च् गतौ । Page #806 -------------------------------------------------------------------------- ________________ 33 अहिपच्युइय-अहिपच्चुइय-अभिप्रत्युदित । अभि+प्रति+उत्+इत । इ गतौ। अच्छ-अच्छ-अच्छ । अअ-अअ-तत । त्यज-तज-तअ-अअ । -पृषे१० महिना तो सो५. अट्ट-अट्ट-अट्ट-भसने. गा० ५१-अण्णी-अन्नी-अन्या-भही अण्णा । अत्ता-अत्ता-आत्मा। अणिह-अणिह-अनिभ-अ याराना छे. गा० ५२-अरल-अरल-अरर । ऋ+अर Glo 3८७. ऋ गतौ । अलस-अलस-अलस । अविल-अविल-अविड । अवि+ड । अव+इ-अव रक्षणादौ । __अथवा अवीड ए०१०७ तथा ७११ ड स्वार्थि छ अवि तथा अवी એટલે પશુ. અભિધાનહૈમ અને अणुअ-अणुअ-अणुक । अण+उ+क । अग् शब्दे अथवा अन् प्राणने 8 ७१२ गा० ५३-अचल-अचल-अचल । अवड-अवड-अवट । अग्गिअ-अग्गिअ-अग्निक । अंग्+नि-3९॥० १७७. अग्रिक .. अग्र+इक-अग्रिक पृषो० । अग् कुटिलायां गतौ गा० ५४-अत्थग्य -अत्थग्घ अस्थाह-अस्थाघ । स्थाघ-तल । स्था+घ । अस्थाह) Gen. १०८ स्था गति-निवृत्तौ । अ+स्थाघ-अतल । अज्जअ-अज्जअ-अर्जक “कुठेरके तु अर्जकः"-मनिधः । अल्लत्थ-अल्लवस्थ-अल्लस्थ-आर्द्रवस्त्र । व ने सो५ अल्लत्थ-अलहत्थ-अलहस्त । अल् भूषणादौ । हस्तम् अलति भूषयतिहना ५ पृषी० गा० ५५-आवण-आवहण-आवहन । आवहण-अवहण-अवण आ+बह+अन । वह प्रापणे गतौ-षो. अण्णअ-अण्णअ-तर्णक । तर्ण+क। तु+ण । तु-प्लवन-तरणयोः त ने सो५ अंतेल्ली-अंतेल्ली-अन्त+इल्ल-अन्त+इल्ल-अंतेल्ल+ई । असंगिय-असंगिय-अश्वाङ्गिक-अश्व+अङ्ग+इक । Page #807 -------------------------------------------------------------------------- ________________ ३४ असंगिक-अ+संग+इक । संगमा नही २९ मे-य. गा० ५६-अवरज्जो-अवरज्जो-अपरयो । अपर-यो । घो-हिस. अपराध-अपर+अद्य-सीमा मेटले मास मथवा आवती स. अलिअल्ली-अलिअल्ली-अलि+काली-मम पाणी ४२तूरी सने लभ । मे। पाच-पृषो. 24241-अरि+दलिन् अथ। अरिदारिन् । सराय।-'अरिअल्ली' गा० ५७-अहिहर-अहिहर-अहिगृह । अहि+गृह-सापनु ५२-सानु माहिर . अथवा सापना २।३. अहिलिय-आहिलिय-आहिलित । आ+हिलित-हिल+इ+त। हिल हावकरणे। आहेडित-आ+हेडित हेड्+इ+त । हेड् अनादरे षो० आहेलिय अहिलिय। अइगय-अइगय-अतिगत । अति+गत । गम्+त । गम् गतौ । गा० ५८-अइरागी-अइराणी-अतिराज्ञी । अतिशयिता राज्ञी । गा० ५९-अणुसंधिय-अणुसंधिय-अनुसंहित । अणुसंधिय-अनु+सम्+धा+इय | અનુસંધાનવાળું-નિરંતર ચાલતું. अविहाविय-अविहाविय-अविभावित । अ+वि+भावित ।-वैभव-धन गर्नु अ+विभव+इत-पृष। “वित्तं...विभवः'- -4म३० अभिधा० अक्खणवेल-अक्खणवेल-अक्षणवेला । अ+क्षण+वेला-उत्सवनी समय नही-होष. आक्षणवेला-आक्षण+वेला-आ+अक्ष+अन-अण । अक्षु व्याप्तौ संघाते च । मेगा थवानी वेणा-ये भेमा व्यापानी वे. गा० ६०-अकंडतलिम-अकंडतलिप-अकडत्र+रेप-अकडनरेप-अकडत्र:-कलत्र.. रहितः-स्त्रीरहितः, रेपः-कुत्सितः अकंडतलिम । “कडति माद्यति कडत्रम्" भलिया. "रेपः क्रूरः विगर्हितः"-3 अने० अकडत्र+रेप-अकंडत+लेव अकंडतलिम । -पृषी अनुस्वारने वधारे। गा० ६१-आहु-आहु-आहु । आहन्ति काकम् इति आहु-पृष। “घूकः काकारिः'' अमि०यिता० । आऊ-आऊ-आपः । याभिः जीवनं आप्यते-प्राप्यते ताः आपः । ७० ८३१ आप्+क्विप् । आप् व्याप्तौ आलास-आलास-आलाश । आलेन आशोभते आलाश । आल+आ+ Page #808 -------------------------------------------------------------------------- ________________ ૩૫ शुभ्+ड । अलम् एव आलम् । “अलं तत्पुच्छकण्टकः"-मलिया । अल-पीछीनी मां-in. आणिक्क-आहणिक-जाभनिक । जाभनिक-जाहणिक्क-आहणिक्क-आणिक्क षो । जभ-जाभ+अन+इक । जम् मैथुने । ગુજરાતી ભાષાની બોલી કાઠિયાવાડી ગોહિલવાડી ભાષામાં કેઈને ગાળ દેતાં “તારી માને આણે શબ્દ વપરાય છે, તેની સરખામણી ગાળ શબ્દ સાથે કરવા જેવી છે. आअल्ली-आअल्ली-आवली । षो० गा. ६२-आहच्च-आहच्च-आहत्य । सरमावे! कणेहत्य, मनोहत्य-३।१।६। आणुअ-आणुअ-आणुक-आ समन्ताद् अणति शब्दं करोति तद् आणुकम् । अण्+उक । अण् शब्दे । सरभाव। आनन । आउल-आउल-आकुल । आकोलति आकुल । आ+कुलू+अ पृषी । कलू संस्त्याने संस्त्यान-श्यामां सारी शत थी गयेस... आवंग-आबङ्ग-आबङ्ग-आप्+अङ्ग-आपः अङ्गे यस्य स आबङ्गः। अथवा अपामार्ग-अवामग्ग-पृषो० । आमोड-आमोड-आमोद । आमोदते येन स आमोदः, आ+मुद्+अ । मुद् हर्षे । गु०मा० समो-स्त्रीमा माथाना वाजने। अमोडी वाणे छे. आमेल-आमेल-आपीड । आवील-आमेल-८।१।१०५ तथा ८।१।२३४ गा०६३-आरिल्ल-आरिल्ल-आरिल्ल । आरात्+इल्ल=आरिल्ल-पृष।०८।२।१६३ आरोह-आरोह-आरोह । आरा+ऊधस्-आरोधस्-आरोह-आरायुक्त-१९|| २, ऊधसू-आऊ-स्तन । आफर-आफर-आपण । पणः द्यूतम्-सम२० मभिधा. पण+अ । पण व्यवहार-स्तुत्योः । आगत्ती-आगत्ती-आकातु । आ+कातु-आकातु, आकातु-आगातु तथा आ+कर्त-आकर्त आकर्त-आगत्त । कातु, कर्त, काट, खात सामया શબ્દો નિકતમાં કૂવાનાં નામો બતાવતાં “નિઘંટુમાં તૃતીય અધ્યાયમાં બતાવેલા છે.— आ+गुप्ति आगुप्ति-आगत्ती । (पृष।०) आसंघा-आसंघा-आसंगा-आ समन्तात् संगः यस्यां क्रियायाम् सा आसंगा (षो.) आविद्ध-आविद्ध-आविद्ध । आ+विध्+त--आविद्ध । विध् विधाने । इट् આગમ અનિત્ય હોય છે. Page #809 -------------------------------------------------------------------------- ________________ गा० ६४-आणाई-आणाई-आनादी । आनदति आनादिन् । आ+नद्इन् । नद अव्यक्ते शब्दे । आतावी-आतावी-आतापी । आतपति-आतापिन् आ+तप्+इन् । तपू संतापे । अमर० अभिचि० । आतापी-आतावी। त अनेन नी विपिनी समानताने सीधे-आनावी-आणाई । आणव-साणुवअ-श्वानोपग-श्वानम् उपगच्छति इति श्वानोपगः श्वान-त. ५ नारे।--त। पासे नारे।-उप+गम्+ड=उपग श्वान+उपग । साणूव, साणव-श्वानपक् । हाणूव-आणूव (पृषो०) श्वानं पचति श्वानपक् 'श्वपच'ने। पाय श६ छ. . आयडूढी-आयड्ढी-आकृष्टि । आ+कृष्+ति । कृष् बिलेखने । आ+कड्ढ आ+यड्ढ+३=आयड्ढी-८।४।१८७। आमोय-आमोय-आमोद । आ+मोद-आमोद-मुद्+अ । मुद् हर्षे । आलंब-आलंब-आलम्ब । आलम्बतें इति, आ+लम्बू+अ । लम्ब् अवलंसने । गा० ६५-आलत्थ-आलस्थ-आलस्त । आ+लस+त-आलसति । लस श्लेषण क्रीडनयोः । ५।२।९२। “लासको मोरः” हैम अने । आसय-आसय-आसद । आ+सद्+अ । पर्याय श६ आसन्न-सद् धातु । आयाम-आयाम-आयाम । आलील- आलील-आलील । आउर-आउर-आतुर । आउस-आउस-आपुस । आ+पुस्यति-आपुसू+अ=आपुस । पुस् विभागे । - आपुस्+अ-आपुस-पुस्-शुद्धौ । 'प'ने सा५. गा० ६६-आसंग-आसंग-आसङ्ग । आ समन्तात् संगच्छन्ते जना यस्मिन् स आसङ्गः वासगृहम् । आ+सम्-गम्+ड । आसवण-आसवण-आस्रवण । आ समन्तात् स्रवन्ति गच्छन्ति लोका यस्मिन् तत् आस्रवणम्-वासगृहम् । आ+सु+अन । सु गतौ आश्रयण । आश्रयन्ति लोका यस्मिन् तत् आश्रयणम्-आसवण (पृष।०) आ+श्रि+अन । श्रि सेवायाम् । आलयण-आलयण-आलयन । आ समन्तात् लीयन्तें लोका यस्मिन् तत् आलयनम् आलयशब्दवत् अयं शब्दः वासगृहपर्यायः । आ+ली+अन । ली गती अथवा ली आश्लेषे । Page #810 -------------------------------------------------------------------------- ________________ ३७ आमोरअ-आमोरअ - आमोरक । आ+मुर् + अक - आमोरक । मुर संवेष्टने । आहुंदुर- आसुंदर - आसुन्दर । आ+सुन्द्+अर । " सुन्दिः सौत्रः शोभायाम्” प्रा० सौ० उणादि ३९७. आ समन्तात् सुन्दति इति आसुन्दर:- आहुंदुरપૃષો गा० ६७ - आरनाल - आरणाल-वारनाल । वारिणा जलेन युक्तं नालं यस्य तत्वारनाल - आरनाल - पृष० वना सोय. आसियअ-आसियअ - आसितक । आ + असित - आसित+क । असित- अणु . अयस्-आयसिक-आयसिअ । आयसिअ शहभांसि भने यो व्यत्यय अश्वामां आवे तो आसियअ । आसक्खअ-आसक्खअ - आसाख्यक । आ+सा+ख्या + अक । ख्या प्रकथने । आ समन्तात् साम् लक्ष्मीम् आख्याति - आसाख्यक - (पृषेो० ) आमलय- आमलय- आमलकाना खार भेषु गो. गा० ६८ - आअड्डिय-आयड्ढिय - आकड्ढिय - आकृष्ट 1 ८।४।१८७। आ+कृष्- आ+कडूढ = आयडूढ । आऊडिय-आऊडिय- आजुडित । आ + जुड्+इत । जुड आद्यूतिक- आ + द्यूत+इक = आद्यूतिक - ( पृषे1० ) । आलंकिय-आलंगिय-आलङ्गित । आ+लङ्ग्+इअ । लङ्ग गतौ । गु० भा० तंगड. आमंडण - आमंडण - आमण्डन । आ मण्डयते गृहं येन तत् । आ+मण्ड्+ अन । मण्ड् भूषायाम् । आ+यड्ढ+इअ गा० ६९ - आरोग्गिय - आरोग्गिय - आरोग्यित । आरोग्य +इत । आरोग्यं यस्मिन् अस्ति तत् । आसीवय- आसीवय- आसीवक । आ+सिव् + अक - ( पृषे 1० ) सिवू उतौ । आहुडिय - आहुडिय - आहुडित । आ+हुड+इ+त । हुड् गतौ अथवा निमज्जने । (पृष०) आसरिअ - आसरिअ - आसरित । आ+सृ+अ=आसर+इत । सृ गतौ । (पृषेा०) । आ - ( ईषत् ) तापल - आताप+ल= गा० ७०--आयावल - आयावल - आतापल आतापल । ल स्वार्थिक आताप+लव आतापल (पृषे10) Page #811 -------------------------------------------------------------------------- ________________ 30 आवाल, आवालय-आवालय-आलवाल । आप्+आल-आवाल-(षो०) "वृक्षसेकार्थ तले द्रवतः अम्भसः स्थानम्-"आलवालं विदुर्धीरा धारणं द्रवतोऽम्भसः । मुनिश्च-“अपां धारणम् आधारः तदल्पं च आलवालकम् । आलूयते खन्यते आलवालम् । आवलते बहिर्निर्गमाद् अम्भः अत्र आवालम् ।"-अमर० अभि० चि० । आडोविय-आडोविय-आटोपित । आ+टुप्+अ । आटोपनम् टुपः सौत्रः प्रा० सौ०-आटोपः--मलिक यि । पर्याय-आवेश, आटोप, संरम्भ । आराइय-आराइय-आरात । आ+रा++अ । रा आदाने । गा० ७१-आरंभिअ-आरंभिअ-आरम्भिक । आरम्भ+इक-आरम्भिक-म भने भनी समानताने सीधे आरामिक-आरंभिअ । “आरामः स्याद् उपवनम्”अभ२०, अभि० यि। आइसण-आइसण-आदिशन । आ+दिशन, दिश+अन । दिशु अतिसर्जने । आवुसन-आइसण-पो० । आ+वुस्+अन । वुस् त्यागे । आलीवण-आलीवण-आदीपन । आडीवण-आलीवण-आ+दीपन-दीप् + अन । दीप दीप्तौ । आवरेइया-आवरेइया-अपरेचिक्का, आपरेचिका-षो० अप+रिच्+अक । रिच विभाजने । गा० ७१-वृत्ति-[आ+इग्घ्-आ+जिघ्र-आजिप्रति । आ+होड्-आ+होड्-आहोडते । आ+संघू-आ+शङ्क-आशङ्कते । आ+अड्ड-आ+अड्ड-आअड्डति । आ+उड्ड-आ+ब्रु-आब्रुडति । आ+रोल्-आ+रोट्-आरोटति-आरोडति-आरोलई । आ+यंबू-आ+कम्प-आकम्पते-आअंपते-आयंबइ । आ+यज्झ--आ+ईजते-आइज्जइ-आयज्झई-पृषो. आ+ढव-आ+रभ्-आरभते-आडभइ-आढवइ-पृषो. आ+लिहू-आ+लिख-आलिखति । आ+यंछ-आअञ्छति-आयंछई-पृषो. आ+रोअ-आ+रोचते-आरोअइ आ+ढप्प्-आरभ्यते-आडब्भइ-आढप्पइ-षो०] Page #812 -------------------------------------------------------------------------- ________________ 36 गा० ७२-आयासलव-आयासल्य-आकाशलप-भाभा यांटेदु-दरतु घर ली+अ-लय । ली लेषणे । आयासतल-आयासतल-आकाशतल । आणंदवड-आणंदवड-आनन्दपट । गा० ७३-आवि-आवइ-आपत्-८।४।४००।-दु:५. आवि-आवि-आविस्-प्रगट हो. आल-अल्ल-आई। आल-आवाल-आल । आ+वल्+अ । बल् संवरणे । “आवलते बहिनिर्गमाद् अम्भः अत्र"-अभ२०, अलि यि । आअ-आअ-आयत-सांभु. आअ-आअ-अयस्-वाद षो० गा० ७४-आणिय-आणिय-आनीत । आ+नीत-नी+त । णी प्रापणे । आणिय-आअणिअ-आगणित । आ+गणित--गण+इत-गण संख्याने । आढिय-आढिय-आइत-८1१1१४3 । . आहुड-आहुड-आहोड । आ+होड-हुड+अ=13. हुड गतौ । गु० मा. हाउ २७वी. गा० ७५-आअल्ल--आअल्ल-आकल्य- पृषो० "कल्यः निरामयः” अभ२० . समि० वि० आअल्ल-आचाल्य । आराडि-आराडि-आराटि-आ+रट्+इ-उ० ११८ मनिक थि० रद् परिभाषणे । आरद्ध-आरद्ध-आरब्ध । गा० ७६-आरण-आरण-आवरण । आ+वृ-अन-आब्रियते वपुः अनेन-ढाल अथवा आब्रियन्ते दन्ता अनेन-18, वृ आवरणे । आविय-आअविअ, आपविअ-आप्रवित । आ+g+इत-आ+पविअ आअविअ-आविय । प्रु गतौ । . आउर-आउर-आतुर, आपूर। आहित्थ-अहिअत्थ-अहितस्थ । -अहित+स्थ-अहिते तिष्ठति अहितस्थ । अहित+स्था-अ । स्था गतिनिवृत्तौ । आ+अहिअत्थ-आहित्थ । आधिस्थ-आधौ तिष्ठति-आधिस्थ-आहित्थ । “आधिः मानसी व्यथा" सभ२० “आधिः रुजाकरः” अनि यि. Page #813 -------------------------------------------------------------------------- ________________ गा० ७७-आरेइय-आरेइय-आरेकित, आरेचित । आवट्टिया-आवट्टिया-आवर्तिता, आवर्तिका । आ+वृत् । वृत् वर्तने । आविअज्झा-आविअज्झा, आपियज्झा-आप्रियध्या । आ समन्तात् प्रियं ध्यायति या सा-आ+प्रिय+ध्या+अ+आ । ध्ये चिन्तायाम् । गा० ७८-आइप्पण-आईपण-आदीपन । आवडिय-आवडिय-आपतित । गा० ७९-इग्ग-विग्ग-विग्न । विजू+न-विज् भय-चलनयोः । इन्भ-इब्भ-इभ्य । इभं हस्तिनम् अर्हति-इभ्य-इब्भ । इंगाली-इंगाली, इंगालिआ-अङ्गारिका-८।१।४७ “अङ्गारिका तु इक्षुकाण्डे" -म सने० । इक्कुस-इक्कुस-ईकोश । ईः लक्ष्मीः तस्याः कोशः । “कोशः कुड्मलम्" -(SI० ५२८) इरिण-इरिण-इरिण । ऋ+इण (G||. १८५) ऋ गतौ । इरिण-ईरण-ईरण-येन जनः ईर्यते प्रेयते तत् । इरिण-ई+अन षो० सराव। लि२९य. हिरण्यं कस्मात् १ ह्रियते आयम्यमानम्...हियते जनात् जनम् इति वा-यास्कनि० । इदंड-इदंड-इदण्ड । इ. कामदेवः तस्य दण्डः । गा० ८०-इक्कण-इक्कअण-विक्कजण-वृकजन । वृक-विक-विक+जन-विक्कजण इक्कजण-इक्कण । निधटुमा तृतीय अध्यायमा वृक शहने योरना पयायमा બતાવેલ છે. एकम्-एकागारम् अजति एक+अजन=एकाजन-इक्काअण-इक्कण । "एकागारिकः चौरः"-सभ२०, अमि० यि० । इराव-इरावय, एरावय-ऐरावत । एरावय-इरावय-इराव । इरावति अब्धौ जातः ऐरावतः-सम२० समि० यि० । -५२भामा लाथा-या घ। છે, ત્યાં ઈરાવતી નદી પણું છે એટલે આ શબ્દને સંબંધ . शिवता' नही साथे असमत श. इग्घिय-इग्घिय-जिवित-गधाये-धार-निहित-मत्सित. इरिया-इरिया, अआरिआ-अगारिका-पी० इंघिय-इग्घिय-जिप्रित । जिघ्रित-इग्घिय-इंघिय । इंदग्गि-इंदग्गि-इन्द्राग्नि । इन्द्रः मेघः तस्य अमिः । इंदग्गिधूम-इंदग्गिधूम इन्द्राग्निधूम । Page #814 -------------------------------------------------------------------------- ________________ गा० ८१-इंदमह-इंदमह-इन्द्रमह । इंदोवत्त-इंदोवत्त, इंदोवउत्त-इन्द्रोपगुप्त । इंदगाई-इंदगावी-इन्द्रगो। इरमंदिर-इरमंदिर-इरमन्दिर-इरायां भूमौ मन्दं मन्दम् ईर्ते-गच्छति-ईरा+ मन्द+इस+अ-इरमन्दिर-पा० । इरस्य जलस्य मन्दिरः-इरमन्दिरः । 'मन्दिर' शब्दो गृहवाची अथवा समुद्रवाची । उष्ट्रस्य उदरे बहुजलं वर्तते इति सर्वत्र प्रसिद्धिः । गा. ८२-इंदट्ठलअ-इंदुट्ठलअ-इन्द्रोत्थलक । नु उत्स्य-स्थानांतर उत्थापन. इंदमहकामुअ-इंदमहकामुअ-इन्द्रमहकामुक-इन्द्रमहं कामयते इति इन्द्र महकामुकः । इन्द्र+मह+कम+उक । कम कान्तौ । कान्तिः अभिलाषः। ५।२।४०। मामधान. शेष. इल्ल-इल्ल-ईल्ल-ईम् लक्ष्मी लुनाति ईल्ल-इल्ल-षो. इलति-इल्ल-पृषो० । इल गति-स्वप्न-क्षेपणेषु । आर्द्र-अल्ल-इल्ल-षो. गा० ८३-इल्ली-इल्लि-इलि-षो०-इलति प्राणिनः क्षिपति । इल्+इ=इल गतौ । पीडयति प्राणिनः-पीडि-पीलि-हल्लि-षो० (७|० ६०७) पीड्+इ । पीड् गहने-कष्टे | . गा० ८४-ईस-ईस-ईषा-ईषति इति ईषा, “ईषा लाङ्गलदण्ड:"-24भ२० अमि०यि० _ “इषीका वा ईषीका तृणशलाका” (७० ४८) "ईषिका काष्ठलोहादिमयी शलाका" समि० यि ईष् उच्छे । ईसअ-ईसअ-ऋश्यक । “ऋश्यते इति ऋश्यः हरिणः प्रायो मृदुशृङ्गः” । ऋशक्य+क । ऋशं गतौ स्तुतौ वा ।-उ० ३११ ममि. थि० અમર૦ ईसअ-ईसअ-ईशक-ईश+क-ईसअ । ईष्टे ईशः । ईश+अ । ईशू ऐश्वर्ये । ईसिय-ईसिय-ईसित-ईश-ईस्+इ+त । ईसिय । गा० ८५-उंड-उड्डु-उद्र ।-षो० (3||० ३८८) । ऊर्ध्व-उड्ढ-उंड ।। ओड-उड्ड-उंड । ओड्र-। मोहना२. उच्छु-उच्छु-उच्छु । उच्छति इति उच्छु, उच्छ+उ । उच्छ विवासे । Page #815 -------------------------------------------------------------------------- ________________ उक्त-उक्त-दुक्क, ढौक । ढौक गतौ-पृषी, पाढोक-५ो सारा उच्छ-उच्छ-उच्छ । उच्छति इति उच्छ । उच्छ+अ ।-षो. उक्ष-उच्छ । उष-उच्छ्+अ । उक्ष् सेचने । उड्ड-उड्ड-ओड्र । ओण+र । ओण् अपनयने । (610 3८६) भ अनेक मलि. यि सभ२० ओड्रपुष्प । गा० ८६-उर-उर-उरस । उरस+अ.---.५।१।१७१। उरस ऐश्वर्ये कण्ड्वा० । उच्च-उच्च-उच्च । उत्+चि+अ । चि चयने । --५।१।१७१ सम२० અભિ૦ ચિત્ર उच्च-उच्छ-उत्स । उन्स (G० ५९७) उन्द् क्लेदने । उंबा-उंबा-उम्भा । उम्भू+अ-५।३।१०८ । उम्भत् पूरणे । उडु-उडअ-उडउ, उटज । वद्+अज (९० १३४) वट् वेष्टने । उंबी-उंबी-उम्भी । उम्भ+इ (Gl० १०८) उम्भत् पूरणे । गा० ८७-उक्का-उक्का-उत्का-उत्+क+आ । उक्कंदी-उक्कंदी-उत्क्रन्दी । उत्+क्रन्द्+इ (G० १०८) क्रन्द् रोदन आह्वानयोः । उल्लि-उल्लि-चुल्लि चुल्लू+ई । चुल्लू हावकरणे ( १०८) चुद् प्रेरणे अमर० । सराव।-अवचुल्लि-ओचुल्लि-ओउल्लि-उल्लि-4भ२० मि. वि. ગુ” ભાઇ ઓલચૂલે उद्दाण-उदाण-उद्घाण-उद्धा-उत्+धा+अन । धा धारणे दाने च । सम२० અભિ૦ ચિં. उव्वा-उव्वा-और्व-उर्व+अ अथवा ऊरु+अ । अभ२० मालिक थि० - ऊष्मा-उम्हा-ऊवा । ऊषू+म । ऊष् रुजायाम् । (. ८११) उव्वर-उव्वर-और्वर-और्व+र । ऊष्म+र-उम्हर-उव्वर । 'र' स्वार्थिक उव्वाह-उव्वाह-उद्बाध-उत्+बाध्+अ । बाध् रोटने । उक्कोल-उक्कोल-उत्कोल-उत्+कूल+अ । कूल आवरणे । गा० ८८-उररी-उररी-कुररी-मलि. यि. उहिया-उण्हिया-उष्णिका । उण्णम-उण्णम-उन्नम-उत्+नम् । णम् प्रहृत्वे । Page #816 -------------------------------------------------------------------------- ________________ X . उलिय-ओलोइय-अवलोकित । उअअ-उउअ-ऋजुक । उक्खली-उक्खली-उखा+ल-उक्खल+ई-उक्खली- पो०. उषन्ति पचन्ति अस्याम् उखा (GU० ८८) "ओखति वा उखा"-ओख शोषणालमर्थयोः "उखा पिठरम्"-सम२० अमिक वि० गा० ८९-उल्लुट्ट-उल्लुट्ट-पल्लट्ट-पर्यस्त-८।२।४७। उविय-उइय, दुतित-द्रुतित । दुत+इत, द्रुत+इत । दु+त, द्रु+त । दु द्रु गतौ । उसुअ-ओसुअ-अपश्रुत । अप+श्रुत-ओसुय-उसुअ उसुअ-उत्श्रुत-उत्+श्रुत-शास्त्रनी माथा विपरीत. उम्मत्त-उम्मत्त-उन्मत्त-उत्+म+त । मद् हर्षे । उलित्त-उलित्त-उलपित-षो०, उलपं जलम् (७.० ३०७) गा० ९०-उग्घट्टि-उग्घट्टि-उद्घट्टि । ऊर्ध्वं घट्टते-उत्+घटू इ । घट् चलने । उयालि-उयाली उदलीक । उत्+अलीक-उदलीक-उयलीअ । अलीक-ललाट । ललाटाद् ऊर्ध्वम् उदलीक (GIL0 3८) अलीकम्-ललाटम् । अल भूषणादौ । उरत्त-उरत्त-उरिफ्त । उत्+रिफ्त-उरित्त-उरत्त । रिफू हिंसायाम् । उंबर-उंबर-उदुम्बर । --८।१।२७० । उच्छुर-उच्छुर-उत्क्षुर-ऊर्ध्वं क्षुरात् उच्छुर । क्षुर छेदने । छेदनातिक्रान्त... नहित. उप्फाल-उप्फाल-उप्फाल । उत्+स्फल्+अ । स्फल स्फुरणे । उत्पाट । उत्+पाट ८।१।२३२ उत्पाटयति उत्पाट-उत्+पाट्+अ। पट गतौ गा० ९१-उल्ल)-उद्दल्ली-उत+स्थल्यो स्थल स्थाने । उट्ठल उट्ठल उत्+स्थल ) उम्मल-उम्मल-उत्+मल । मल धारणे । उक्कुंड-उक्कुंड-उत्कुण्ड-उत्+कुण्ड्+अ । कुण्ड दाहे । उड्डाअ-उड्डाअ-उद्दाव-उत्+दु+अ । उत्+दाव-उद्दाव । दु गतौ । उप्फोअ-उप्पोह-उत्प्रोथ उत्+प्रोथ्+अ । प्रोथ पर्याप्तौ पृष० गा० ९२-उक्कोडा-उक्कोडा-उत्कोटा । उत्+कुद+अ । कुटू कौटिल्ये । उत्कोच-उत+कोच-उक्कोअ+डा-उक्कोअडा-उक्कोडा। उत् कुच + ___ अ। कुच कौटिल्ये । कुच् संपर्चन-कौटिल्य-प्रतिष्टम्भ-विलेखनेषु । उक्कंडा-उक्कंडा-उत्कण्डा । उत्+कण्ड+अ । कण्ड् भेदे । Page #817 -------------------------------------------------------------------------- ________________ उल्लुक्क उल्लुक्क - उतूरुग्ण । उत्+रुरण ८|२|२| उत्+रुज्+न । रुज् भङ्ग । उत्फुण्ण- उप्फुण्ण- उत्पूर्ण । उत् + पूर्ण उत् + पूर्+न । पूर् आप्यायने । उच्छाह - उच्छाह - उत्साह - उत्+साह उत् + सह् + अ । सहू मर्षणे । । उद्यम्य सहनम् । " उत्साहः सूत्रे उद्यमे " - डेभ भने० ४४. गा० ९३ - उत्थग्घ- उत्थग्घ - उत्स्थग । उत् + स्थग्+अ । स्थग् संवरणे । उत् + मस्त-मस्+त (९० २०० ) मस्तः उम्मत्थ- उम्मत्थ-उन्मस्त । मूर्धा । म परिणामे । उत्थल्ला - उत्थल्ला उत्स्थल । उद्देही उद्देही उपदेही उपदेहिका-ओद्देहिआ उद्देही उप+दिह+अक । "उपदिह्यते मृत् अनया उपदेहिका - लि० सिं० गा० ९४ - उक्कोडी - उक्कोडी - उत्कोटि । उत्+कुट्+इ ( शा० ११८) कुटू कौटिल्ये । उत् + कु+टि - उक्कोडी | कु शब्दे । पृषे॥० उत्+कोक्+अटि= उत्कोकटि-उक्कोअडी-उक्कोडी । पृषो० " कोकते वाशते कोकः " अम१० उसीर - उसीर - उशीर । उश्यते काम्यते - उशीर । उश्+ईर । वश् कान्तौ । ઉણા ૪૧૯ उप्फेस - उप्पेस-उत्पेष । उत्+पिष् +अ । पिष् संचूर्णने । उम्मल्ला- उम्मल्ला--- उम्मल्ला । उत्+मल्ल + अ । मल्ल धारणे । उत्तूह - ओतूह - अपतीर्थ । अपगतं तीर्थं यस्माद् यस्य वा ८|१|१०४॥ “तीर्थम् अवतारे” डेभ ने अवतारः अवतरणस्थानम् । गा० ९५ - उज्झस - उज्झस, उज्जस - उद्यस । उत्+यस । उत्+यस्+अ । यस् प्रयत्ने । आम । उब्भग्ग-उब्भग्ग-उद्द्भग्न । उत्+भञ्ज्+न । उच्छिल्ल - उच्छिड्ड- उत् छिद्र । उत्+छि+र | छिद् द्वैधीकरणे - छेदने ( ० ३८८ ) उच्छुअ उच्छअ-उत्क्षत | उत्+क्षत । उत्+क्षण+त । क्षण् हिंसायाम् । પૃષા उम्मर - उम्बर- उदुम्बर- ८।१।२७० “ उदुम्बर: देहल्याम्" - डैम खने० उन्द्+वरं । उन्दू क्लेदने (Bull० ४४४ ) Page #818 -------------------------------------------------------------------------- ________________ उम्मर-उम्बर-उम्बर। "देहली उम्बर-उदुम्बर-उम्बुरा:"-अमि.यि उब्भंत-उब्भंत-उद्भ्रान्त । उत्+भ्रम्+त । भ्रम् अनवस्थाने । गा० ९६-उज्जड-उज्जड-उज्जट । उत्+जटू+अ । जद संघाते । उत्+जन-उज्जन-उज्जण-उज्जड । उत्+जन । जन् प्रादुर्भावे । उक्केर-उक्केर-उत्कर । उत्+कृ+अ । कृ विक्षेपे । उत्कर-उक्केर-८।१।५८॥ उड्डस-उड्डस-उद्दश । उत्+दश । उत्+दश+अ । दंशू दशने । पृषो. उब्भाअ-उब्भाअ-उद्भाव । उत्+भाव । उत्+भू+अ । भू सत्तायाम् । उत्कृष्टो भावः यस्य स उद्भावः ।। अप+भाम-अपभाम-ओब्भाम-उम्भाम-उम्भाव-(वनी यो५)-उन्भाअ _अप+भाम+अ। अपगतः भामः क्रोधः यस्य स अपभामः-भाम् क्रोधे । उद्धत्थ-उद्धत्थ-उद्ध्वस्त । उद्ध्व स्+त । ध्वंस गतो अवलंसने च । गा० ९७-उज्जल्ला-उज्जल्ला-उत्ज्वाल्या । उत्+ज्वल्-ज्वाल+य+आ।ज्वल दीप्तौ। उम्मड्डा-उम्मड्डा, उम्मदा-उन्मर्दा । उत्+मृद्+अ । मृद् क्षोदे । उच्चार-उच्चार-उच्चार । उत्+चार,उत्+च+अ । चर् गतिभक्षणयोः । उच्चाड-उच्चाड-उच्चाट । उत्+चटू+अ । चद मेदे । उच्चेव-उच्चेव-उच्चीव् । उत्+ची+अ । ची आदान-संवरणयोः । उच्चत्थ-उच्चत्थ-उच्चार्थ । उच्च+अर्थ+उच्चत्थ । उच्च+स्थ-उच्चस्थ-उच्चत्थ । गा० ९८-उअह-उतह-उतयथ । 'उत' अव्यय३५ नाम ६२॥ नामधातुनु ક્રિયાપદ–બીજે પુરુષ બહુવચન उडिद-अदिड-अदिट । अद्+इट । अद् भक्षणे । अद्यन्ते बलार्थिभिः भक्ष्यन्ते इति षो. ऊर्द+अिट-ऊटि-उदिड-उडिद षोः । ऊर्द मान-क्रीडयोश्च चकारात् आस्वादने । ऊद्यन्ते आस्वाद्यन्ते वलार्थिभिः इति । उअरी-उअरी-उदरी । उदरशब्द: त्रिलिङ्ग:--हैमालङ्गा । उल्लोच-उल्लोच-उल्लोच । उत्+लोच्+अ । लोच् दर्शने । “उल्लोच्यते - अपनीयते अनेन आतपादि चन्द्रकाख्यः अथवा उपरि लोच्यते उल्लोचः” -अभ२० अलि यि चन्द्रक-या . .. उंछअ-उंछअ-उछक । छु+अक । उछ्--उञ्छे ।। गा० ९९-उड्डास-उड्डास-उद्दास । उत्+दस्+अ । दस उपक्षये । Page #819 -------------------------------------------------------------------------- ________________ उग्घुट्ठ-उग्घुट्ट-उर्दुष्ट । उत्+धुष्+त । घुष् शब्दे । 'उल्लोल-उल्लोल-उल्लोल । उत्+लोल, उत्+लुलू+अ । लोडति लोलम्-अभ२ “लोलति लोलम्" अलि । लुल् कम्पने -प्रा० सौ० । लुड विलोडने । उत्तुण-उत्तुण-उत्तृण । उत्+तृण+अ । तृण अदने । उम्मुह-उम्मुह-उन्मुख । उत्+मुख-उन्मुख-उम्मुह । उच्चुंच-उच्चुंच-उच्च्युच । उत्+च्युच्+अ । च्युच् अभिषवे । ___ उत्+चकचु-उच्चञ्चु-उच्चुंच । उत्+चच्+उ ! पृषो० चच् गतौ । उच्छच्छ-उच्चुच्चु-उच्चोच्च । उच्च उच्च उच्चोच्च- उच्चुच्चु - - उच्छुच्छु । पृषी० उत्तरिद्धि-उत्तरिद्धि-उत्तरऋद्धि । उत्तर+ऋद्धि-उत्तर+इद्धि उत्तरिद्धि । गा० १००-उल्लूढ-उल्लुढ-उल्लुठ । ८।१।४। उत्+लु+अ | ऊर्ध्व लुठति उल्लुठ । लुछ संश्लेषणे । उच्चप्प-उच्चप्प-उच्चप्र । उच्च+प्र+अ । उच्च प्राति पूरयति । प्रा पूरणे उच्चुटिपअ-उच्चुप्पअ-उच्चप्रक 1 उच्चप्र+क-उच्चप्रक-उच्चप्पय-उच्चु प्पिअ पृष।० उव्वीढ-उव्वीढ-उव्यूढ । उत्+व्यूढ-उद्व्यूढ ८।१।१२०। उद्धरिय-(ओधरिय।-अपधृत । अप+धृत अपधृत-ओधरिय-उद्धरिय । उद्धरिय ) उत्+घर+इअ उद्धरिअ । धृ अविध्वंसने तथा ध धारणे । उम्मरिय-उम्मलिअ-अपमलित । अप+मल+इअ । उत्+मलू+इअ । अपमलित]-ओम्मलिअ, उम्मलिअ-उम्मरिअ । मल उत्मलित धारणे। गा० १०१-उच्छट्ट-उच्छड्ड-उच्छर्द । उत्+छर्द, उत्+छर्द+अ । छर्द वमने । उड्डहण-उड्डहण-उद्दहन । उत्+दहन, उत्+द+अन । दह् भस्मीकरणे । ८।१।२१८ । उच्छंट-उच्छंट-उच्चुण्ट । उत्+चुण्ट् +अ । चुण्ट् छेदने । ८।४।२३८। उत्+छुट-उच्छुट-उच्छंट । उत्+छुट्+अ । छुट् छेदने षे१० उत्ताल-उत्ताल-उत्ताल । उत्+ताल, उत्+तल्+अ । तल प्रतिष्ठायाम् । उव्वेत्ताल-उव्वित्ताल-उद्विताल । उद् + विताल+उत्+वि + ताल । ताल: . करास्फोट: डैम० अने० । षो. Page #820 -------------------------------------------------------------------------- ________________ ४७ गा० १०२-उब्वाअ - उब्वाअ - उद्वात । उद्+वा+त । वा गति - गन्धनयोः । उत्तपिअ - उत्तुं पिअ - उत्तुम्पित । उत्+तुम्पित = उत्तम्पित । उत् + तुम्प्+इत । तुम्पू हिंसायाम् । I उत् + तपित = उत्तपित- उत्तंपि । उत्+तप्+इत । तप् संतापे | पृषο उल्लेव - उल्लेव - उल्लेप । उत्+लेप, उत्+लिए+अ । लिप् उपदे । उब्भुग्ग-उब्भुग्ग-उद्भुग्नं । उत्+भुग्नं- उत्+भुज्+न । भुज् कौटिल्ये । उप्फंदोला - उप्फंदोल- उप्फेद्ऊल - उत्स्पन्दपूर । उत्+स्पन्द+पूर । उम्फेदऊल - उप्फंदोल | स्पन्द् किञ्चिच्चलने । पूर आप्यायने । उत् + स्पन्द + दोला= उत्स्पन्ददोला - उप्कंदओला - उप्कंदोला । स्पन्द् किञ्चिच्चलने । दुल उत्क्षेपे । उत्+स्पन्द्-उप्फेद्+उल्ल + आ = उफैदुल्ला - उर्फ दोला । 'भव' अर्थे उल्ल ८।२।१६३। उम्मइअ - उन्मइअ - उन्मदित । उत्+मद्+इअ - उम्मदिअ - उम्मइअ । मद् हर्षे । गा० १०३ - उब्भालण- उब्भालण - उद्भालन । उद्+भालु+अन । भल परिभाषणहिंसा - दानेषु । ऊर्ध्व +चालन = ऊर्ध्व चालन - उब्भचालण- उब्भआलण - उब्भाण । उज्झमण - उज्झमण - उज्झमन । उत्+झम् +अन- उज्झमन । झम् अदने । उत्+झभन-उज्झभन-उज्झभण । उत्+जभू+अन । जभू गात्रविनामे | પૃષ્ઠો 1 उत्+यमन=उद्यमन-उज्जमण - उज्झमण । उत्+यम्+अन । यम् उपरमे ! પૃષ उत्+धावन=उद्भावन-उद्भावण - उद्भवण- उज्झमण । धाव् गतौ । पृष उच्छविय- उच्छविय - उच्छयित । उत्+शयित = उच्छयित पृषे १० उत्+शी+ इत । शी स्वप्ने । उइंतण- उअंतणु-अंतणु - वृततनु । वृत + तनु- वृततनु- वुअतणु - उइतणु-उतण । वृतम् आच्छादितं तनुः येन तत्-वृततनु पृषे० वृ वरणे अथवा भक्तौ । गा० १०४ - उल्ललिय- उल्ललिय-उल्ललित । उत्+ललित । उत्+लल्+इत । लल् ईप्सायाम् अथवा लड् बिलासे । उग्गहिय- उग्गहिय, उग्गहीय - उद्गृहीत । उत् + गृह +ईत | ग्रह उपादाने । Page #821 -------------------------------------------------------------------------- ________________ ४८. उल्लेहड - उल्लेहड - उल्लेहड | उत् + लेह +डड उत्+लिह्+अ+ड | लिहू आस्वादने । 'ड' स्वार्थि प्रत्यय उबसेर - उवसेर - उपस्मेर । उप + स्मि+र | स्मि ईषत् हसने । उप + स्वैर - उपस्वैर - उपसेर उप + सेल - उपसेल - उवसेर । उप+सेल+अ । सेल गतौ । गा० १०५ - उल्लुरूह - उल्लरुह - आर्द्ररुह । आर्द्र + रुह = आर्द्ररुह । आर्द्रे रोहति = आर्द्ररुह | आई-लीना स्थलमा रुहू - अगनारे। रुह जन्मनि । ८।१।८२ । आर्द्र-उल्ल | उद+रुह-उदरुह । उदे जले रोहति - उदरुह पृष० उल्प+रुह–उलपरुह-पृषेो० उल्पं जलम् (३९॥० ३०७ ) उन्भुआण - उब्भायण - ऊर्ध्वायन । ऊर्ध्व + अयन - - उन्भायण - उब्भुआण पृषेो० ऊर्ध्व+आनयन=ऊर्ध्वानयन- उब्भाणयण - उब्भायण - डब्भुआ । उत्+भाजन+क=उद्भाजनक - उभाणअ - उब्भुआण ८।१।२६७१- पृष० । उत्+भृत=उद्धृत - उब्भुअ + अयण = उब्भुआयण - उब्मुआण । बंदुरअ-उद्दूरअ-उद्दूरक- उत् + दूर+क- उद्दूरक- उंदूरअ - पृष० a उत्तुहिअ- उत्तहिअ-उत्तभित । उत्+तुभित, उत्+तुभू+इत । तुभ हिंसायाम् । गा० १०६-उद्धरण-उद्धरण - उद्धरण। उत्+धरण, उत्+धु+अनं । धृ स्थाने । उवदीव - उवदीव - उपद्वीप । उप + द्वीप - उपदीप उवदीव | उद्धवअ-उद्धवअ-उद्भवक । उत्+घवक, उत्+धू+अ+क । धू विधूनने । उच्चड्डिय - उच्चड्डिय-उच्चटित । उत् + चटित = उच्चटित पृष० उ+चट् + इत । चट् भेदे | उत्ताहिअ- उत्ताहिअ - उत्तासित । उत् + तासित - उत् + तस् - तास् + इत= उत्तासित । तम् उपक्षये । पृष उव्वाहि-उव्वाहिअ - उद्बाधित । उत् + बाधित उत् + वाघ् +इत । बाध् रोटने - प्रतीघाते । गा० १०७ - उद्धविअ उद्धविअ, उद्धाइत ऊर्ध्यायित । ऊर्ध्व+य+इत= ऊर्ध्वायितउद्धाइत - उद्धविअ । ऊर्ध्ववत् आचरणम् । ऊर्ध्व + आपित ऊर्ध्वापित- उद्धाविअ - उद्धविअ - ऊर्ध्व + आप् + इत । ऊर्ध्वप्रापित | उत्थलिय - उत्थ लिय- उत्स्थलित । उत्+स्थलित - उत् + स्थल +इत । स्थल स्थाने । उलुखंड- उलुअखंड -- उल्मुकखण्ड । उल्सुक + खण्ड - पृष० Page #822 -------------------------------------------------------------------------- ________________ ४९ उअक्किय-उअक्किय-उदर्कित । उदकः संजातः यस्य । उदक+इत । उदर्कः क्रियाफलम् (G!!० २१) उच्छंगिय-उच्छंगिय-उत्सङ्गित । उत्सङ्ग+इत । गा० १०८-उरुमिल्ल-उरुमिल्ल-ऊर्मिल । उरुसोल्ल-उरुसोल्ल-पुरुसुल्ल-पौरुष । पुरुस+उल्ल=पुरुसुल्ल-उरुसोल्ल । भवेऽर्थे 'उल्ल' । पुरुसे (पुरुषे) भवम् । उअचित्त-उअचित्त-उतचित्त-उअचित्त पृषी "रत विकल्पे" हेभ अने. उवउज्ज-उवअज्ज, उवकज्ज-उपकार्य । उपकार्य-पृषो. उपयोज्य-उवउज्ज । युज योगे । उअहारी-उअहारी-उदहारी । उद+हारी-उदम् उदकं हरति । पय+हारी-पयहारी-उयहारी । षो० । गा० १०९-उल्लंटिय-उल्लुटिय-उल्लुण्टित । उत्+लुण्टित-उल्लुण्टित-उल्लुटिय। उत्+लुण्ट्+इत । लुण्ट् स्तेये । उलुहंत-उलूअंहत-उलूकहन्ता । उलूक+हन्त-उलूकहन्ता-उलुअहंत-उलुहंत । "काकः घूकारिः”-समि० यि. उंचहिया-उंचहिया-उंचधिया-उच्चधृता । उच्च+धता उच्चधृता-उंचधिया उंचहिया । उच्चे प्रियते । उच्च++त+आ । उच्चम् ऊर्ध्वम् । धृ धारणे । उदिसिय-उद्दिसिय-उद्दिशित (छान्दस) । उत्+दृशू+इय-उद्दिसिय । दृशू प्रेक्षणे । दृशू-दिस्-८।१।१२८ अथवा दृशू-दीस्-८।३।१६१। गा० ११०--उब्भासुय-ओभासय-अपभासक । अप+भासा+क-अपभासक ओभासय-उन्भासुय । अपगता भासा यस्य-अपभासक-अप-विनानु, भासादीप्ति । भास् दीप्तौ । उव्वहण-उव्वहण-उद्वहन । उत्+वहन, उत्+यह+अन । वह प्रापणे । उल्लरय-उल्लरय-उल्लडक। उत्+लडक, उत्+लड्+अ+क । लड् विलासे । उल्लल्-स . उक्कुरुडी-उक्कुरुडी-उत्कर । उत्कर-उक्कर+डी-उक्करडी-उक्कुरुडी । गु० मा० ४२i. 'डी' स्त्रीलिंगभूयः खाथि प्रत्यय नम-बातपाती, गोरी-ग॥२४ी, धू-धूरी. ८१४१४३१. "उत्करः समूहः”અમર, અભિચિત્ર Page #823 -------------------------------------------------------------------------- ________________ ૫૦ गा० १११ - उच्छल्लिय- उच्छल्लिय-उच्छल्लिक । उत्+छल्लि+क= उच्छल्लिकउच्छल्लिय । " त्वचि छल्ली " । अलिधा० गु० भा० छाल उब्बिबल - ओबिंबल - अपबिम्बक । अप +बिम्ब+क - अपविम्बक - ओबिंबल उब्बिबल । स्वार्थि 'ल' । अपगतं बिम्बं प्रतिबिम्बं यस्मात् तत् - यां પ્રતિબિંબ ન પડે તે. उद्धच्छिय-उद्धत्थिय - ऊर्ध्वस्थित । ऊर्ध्व+स्थित= ऊर्ध्व स्थित उद्धत्थियउद्धच्छिय-भुं रामेषु - टावेलु -यासता भाणुसने अलो शभवे। भेटते यालतो अटअवे. ऊर्ध्व-उद्ध । स्था+त । स्था गतिनिवृत्तौ । उज्जयि - ओजणिय - अपजनित । अप+जन् +इत । गा० ११२-उज्जीरिय-ओजीरिय- अपजीरित । अप+ज+इत-अपजीरिय-ओजीरियउज्जीरिय । नॄ जरसि । अप+धीर+इय= ओधीरिय उज्जीरिय-अवधीरणा- अवहेलना -अवज्ञा. પૃષો उज्जूरिय-उज्जूरिय- अपजूरित । अप+जुर+इत = अपजूरिय । जूर जरायाम् । उक्खंडिय - ओखंडिय - अपखण्डित | अप + खण्डित - अपखण्डित ओखंडिय - उक्खंडिय । अप+खण्ड् + इ । खण्ड् मन्थे । उच्छडिय - उच्छडिय - उच्छटित । उत्+शट्+इत । शट् रुजा - -विशरण-गति अवसादने । गा० ११३ - उज्जाणिय- ओजाणिय- अपयानित । अप + यानित - अपयानित - ओजाणिय - उज्जाणिव । अप +या+अन+इत । या प्रापणे । अपगतं यानम् अपयानम् । उवसग्ग-उवसग्ग-उपसर्ग । उप+सृज्+अ । सृज् विसर्गे उप्फुटिय-उत्फुटिय- उत्पुटित पृष० उत् + पुट्+इत - उत्पुटित । पुत्र संश्लेषणे अवपुटित = अव + पुट्+इत । उज्जग्गुज्ज - उज्जकुजुअ- ऋजुकऋजुक । उज्जकुजुअ-उज्जग्गुज्ज । ऋजुक - ऋजुक - सरणमा सर-अकल्मष । पृषो० - गा० ११४- उद्धच्छवी - उद्धच्छवी - ऊर्ध्वच्छवी - ऊर्ध्वा ऊर्ध्व - अधु. ऊर्ध्व + छवि | छविः यस्य । उष्फुंकिया- उप्फक्किया- उत्फक्किका । उप्पक्किया- उप्फुंकिया पृषो० । उत्+फक्+ इ+का । फक्क् नीचैर्गतौ । उक्कासि उक्कासि उत्कासित । उत् + काश् + इत । काशू दीप्तौ । गु० ઉકાસવું–કઈ વાત ઊભી કરવી. Page #824 -------------------------------------------------------------------------- ________________ ૫૧ उच्चारिय-उच्चारिय-उच्चारित । उत्+चार+इत । चर गति-भक्षणयोः । गा० ११५-उक्खणिय-उक्खणिय-उत्खनित । उत्+खन्+इत । खन् अवदारणे । उच्छुआर-उच्छदार-अवच्छदआर+अवच्छादकार । उच्छदार-उच्छुआर-पृषा० अवच्छादस्य संवरणस्य कारः करणम् अवच्छादकारः-अव+च्छद्+अ । छद् संवरणे । कृ+अ+कार । कृ करणे । उज्जोमिया-उज्जमिया-उज्जोमिया-उद्यमिता । उत्+यम+अ-उद्यम+इत । यम् उपरमे । षो० उज्जुमिता-उज्जोमिया-उद्युगिता षो०-गनी म-८।१।१९० उत्+युग+ इत । युग-धेांस. ___ उज्जोमिया-उद्योमिका-उद्+व्योमिका । षो. उल्लसिय--उल्लसिय-उल्लसित । उत्+लस्+इत । लस् श्लेषण--क्रीडनयोः उलुकसिय-उल्लकसिअ-उल्लकसित पृषो । उल्लकसित-उल्लकसिअ-उलुक सिय । उल्लकसति अङ्गम् अनेन-"उल्लकसनं रोमहर्षणम्"-अलि. यि० । उल्लकस्+इत । उरुकसिय-उलुकसिय-उरुकशित । उरु+कशू+इत । कश् शब्दे । गा० ११६-उच्छेवण-उच्छेवण-उत्क्षेपण । उत्+क्षिप्+अन । क्षिप् प्रेरणे । यज्ञाग्नौ उत्क्षिप्यते यत् तत् उत्क्षेपणम् 'धी' अथवा 'आज्य' शब्द 'अज क्षेपणे गतौ च धातु हा शराये साधेस छ तेम सही उत् સાથેના લિધુ ઉપરથી “ધી” અર્થને ૩રક્ષેપણ શબ્દ સાધી બતાવેલ છે. उच्चंपिय-उच्चपिय-उच्चपित । उच्चपिय-उच्चंपिय ८।१।२६ उत्+चप्+ इत । चप् सान्त्वने। उवजंगल-उवजंगल-उपजङ्गल-उप+जङ्गल । जन्+गल (उणा० ४६७) । जन् प्रादुर्भावे । उप्पेहड-उप्पेहड, उप्पेसल-उत्पेशल । उत्+पेश+अ+ल । उत्+पिशू पेशू । पिश अवयवे । उप्पेस+ड-उप्पेसड-उप्पेहड-उत्पेसक । षो. उत्+पेसू+अक । पेस गतौ । उप्पह+-उप्पहड-उप्पेहड-पूषो. उत्पथक । उत्+पथ+क-उन्मार्गगामी उल्हसिय-उल्हसिय-उत्हसित । उत्+हलस्+इत । लस् शब्दे । उल्लसिअ-उल्लसित-उल्हसिय । पो. उत्+लस्+इत । लस श्लेषण-क्रीडनयोः । Page #825 -------------------------------------------------------------------------- ________________ પર उम्मच्छविअ - उम्मिअच्छविअ गुम्मिअच्छविअ मुग्धच्छवेिक । मुह-गुम्म्+ इअ = गुम्मिअ+छविअ - ८|४|२०७१ उम्मिच्छविअ - ऊर्मिच्छविक - उम्मच्छविअ - पृषो० ऊर्मियुक्ता छविः यस्य सः । ऊर्मि+छवि + | "छवि: रुचि - शोभायाम् हैम अने० । " ऊर्मिः पोडा - जव - उत्कण्ठा - लेखा - प्रकाश-वीचिषु वस्त्रसंकोचलेखायाम्" हैम अने० । गा० ११७ - उज्जग्गिर- उज्जग्गिर - उजागर | उत्+जागृ । उत्+जग्ग+इर | जागृ निद्राक्षये । जागृ= जग्ग ८|४|८०| उच्छुरण - उच्छुअरण - ( ८।१।१५) - इक्षुकरण । उच्छुरण+उच्छुरण । इक्षोः करणम् " करणं क्षेत्रम्" हैम अने० । उच्छुअरण-उच्छुअरण - इक्षुकरण । इक्षोः करणम् । उम्हाविय - उम्हाविय - ऊष्मापित । ऊष्मा + आपित | उवललय - उवललय - उपललक । उपलल+क । उपलल्यते इति उपलल: स्वार्थिक क। उपलल्+अ+क । लल् विलासे । उलुहलिअ - उलुहलिय ( ओरु फलित + ) उलुहलिअ - अपरुक्फलित + अप+रुक् + फल +इत पृषो० नेने रुचि प्रमाणे इ भतु होय ते रुक् फलित, राने अपरुकुफलित-नेने रुथि प्रमाणे इज न सजे ते તૃપ્તિ વિનાના. गा० ११८ - उग्गुलुंछिय- उग्गुलुंछिया- उग्गार - उग्गाल + उच्छिया- उग्गालुच्छिया उग्गुलुछिया ८|१| २६ । पृषो० । उद्गार + उच्छ्रिता - उद्गारोच्छ्रिता । उद्गारः उच्छ्रितः यस्यां क्रियायाम् सा उद्गारोच्छ्रिता - यामां उगाने विशेष વધારા હોય તે ક્રિયા. उवएइया - उवएइया - उप + एतिका — पासे भावना पात्र. उसणसेण - उसणसेण - उषणसेन । उष् + अ = उषण | उष् दाहे-नी સેના દાહક છે તે. उप्पिंगा लिया - उपिगालिया - उत्पिङ्गकारिका । उत्पिङ्ग+कारिका - आउने ने हाथमा रमाउवानी हिया. पिङ्गं बालक:- हैम अनेका०स० । जियो गा० ११९ - उवकय-उवकय-उपकृत । उप+कृ+त । कृ करणे । उद्धच्छविय-उद्धच्छविय - ऊर्ध्वच्छविक । उत्तलहअ | - उत्तलहअ - उत्तलभज । भजति इति भजः, उत्तलस्य भजः । ओत्तलहअ Page #826 -------------------------------------------------------------------------- ________________ - उत्तल+भज्+अ। -उत्तल- यु तस- या. भज् सेवायाम् । उंलुउंडिय--उरकुंडिय-उरुकुण्डित । उरुकुंडिय-उलुकुंडिय । उरु+कुण्ड् इत कुण्ड रक्षणे। उंबरपुप्फ-उंबरपुप्फ-उम्बरपुष्प । रान क्षने स आप नथा અને કયારેક આવી જાય તેથી તેને અર્થ “અભૂતપૂર્વ અવ્યુદયકઈ વાર નહીં થયેલ અભ્યદય” બતાવેલ છે. અને પછી જ્યારે કઈ પણ અદ્દભુત બનાવ બને તે માટે પણ આ શબ્દ વપરાય છે. गा० १२०-उवलमत्त-उवलभत्त-उपलभर्तृ । उपल-पत्न. मे रत्नने धारण ४२ ते उपलभर्तृ । उपल: 'ग्राब-रत्नयोः'-हैम अने० । भर्तृ-भृ-तृ । भृ पोषणे धारणे च । उवलयभग्ग-उवलयभग्ग (उवल+अ+भग्ग) - उपलअभग्न । अभग्ना उपला यस्मिन् नामां मां रत्नो सांछे ते उपल+अ+भग्न । उवलयभग्ग (उ+वलय+अ+भग्ग) उत्+वलय+अ+भग्न-उद्वलयअभग्नउत्- ट, वलय- , अभग्न-समरित. __ उवलयभग्ग (उवल+अभग्ग)-उपलअभग्न । अभग्नानि उपलानि रत्नानि यस्मिन् तत् वलयम्मा २४५ रत्नो rai छ ते वलय. स। श६ 'वलय' ना विशेष|३५ छ । उण्होदयभंड-उण्होदयभंड-उष्णोदयभाण्ड । उष्णोदय-भीनी मारन मर्थात् थोडी थोडी श्रीभ नापी सततु. भाण्ड-भूषण. वसंत *तुनु भूषण-सभरे!. "उष्णागमः ग्रीष्मः" हैम अने । “भाण्डं... भूषणे भाजनेऽपि च"-हैम अने। उण्होदयभंड (उण्ह+उदुय+भंड) "स्वराणां स्वराः'' ८।४।३२९। उम्णऋतुकमाण्ड-भीनी *तुनु भूष-मभरे।... उत्ताणपत्तय-उत्ताणपत्तय-उत्तानपत्रक । उत्तानानि-ऊर्ध्वमुखानि पत्राणि यस्य-रन पान भुम छ. “एरण्डः...उत्तानपत्रकः' अमर०, धन्वन्तरिनिघण्टु, हैमनिघ० । गा० १२१-उड्डियाहरण-उड्डियाऽऽहरण (उड्डिय आहरण)-उड्डीयाहरण । रान-या यधने व ले. उत्+डी+य । डी विहायसा गतौ । आ+हृ+अन+आहरण । ह हरणे । उच्चुलउलिय-उच्चुलउलिय (उच्चूल-तुरिय-तुलिय-उलिय) "ह्रस्वदीयों मिथो वृत्तौ" ८।१।४।-उच्चूलत्वरित (-उत्+चूल+त्वरित)। Page #827 -------------------------------------------------------------------------- ________________ गा० १२२ - उत्थल्लपत्थल्ला -- उत्थल्लपत्थल्ला - अवस्थलप्रस्थला ( अव+स्थल+प्र+ स्थला । अब-नीये. स्थल, प्र-प्रगत- ५२. नीये ते उपर रखने पर ते નીચે—એમ ફેરફાર જેમાં થાય તે પ્રવૃત્તિ. अव नो ओ ओ नो उ ल नो ल्ल ८।१।१७२। ૫૪ ८।१।८४ । ८/२९७ ० उथलपाथस उत्तरिविडि- उत्तरिविडि ( - उत्तरि + विडि ) - उत्तरेपिटि ( = उत्तरे + पिटि ) - उत्तरोत्तर-३५२ ७५२. पिटि-लेगु थ्वु -समूह थवे पिट् + इ । पिट् शब्दे संघाते च । अलुप् सभास छे. उत्तरणवरंडिया - उत्तरणवरंडिया ( = उत्तरण + वरंडिया) - उत्तरणवरण्डिका ( उत्तरण + वरण्डिका) - पार तरवा माटे आधार३५ वरंडी वी -वडी જેવી હાડી गा० १२३–उद्द–उद्द–उद्र । " अथ यादांसि जलजन्तवः " - तद्भेदाः शिशुमार - उद्र--शङ्कवः”–अम२० अलि भि० "उनत्ति इति उद्र: " - अभ२०, (Gulo ३८८) उन्द् क्लेदने । ( ककुद - कउद् - उद्द- धृषे।०) ककुदं स्कन्धः कक्+उद - (उ० २४३) અભિ॰ ચિ, હૈમ અને અમર, उड्डण - उड्डण ( उण-उड्डण - पृष1० ) उद्द्रुण । उत्+द्रु+ण (७५० १८४) द्रु गतौ । उद्दर्--उद्दूर्-उत्+दूर । उव्वण्ण- उoguण ( उब्विण्ण- उठवण्ण ) - "स्वराणां स्वरा० " ८।४।३२९। उद्विग्न । उत् + विज्+न । विज् भय-चलनयोः । गा० १२४- उद्धाअ-उद्धाअ (उद्धाव - उद्धाअ) - उद्धाव । उत्+धाव् +अ । धाव् गति - शुद्धयोः । उच्छित्त- उच्छित्त- उत्क्षिप्त । उत्+क्षिप्त । क्षिप् प्रेरणे । उम्मंड- उम्मंड (उम्मद्द - उम्मड्ड - उम्मंड ) “ वक्रादो अन्तः " ८।१।२६ । उन्मर्द । उत्+मृद्+अ । मृद् क्षोदे । गा० १२५ - उक्खुंड - उक्खंड - उक्कंड - उक्खुंड - पृषो ० उत्कण्ड - उत्+कण्ड्+अ । as are | उक्खंड-उक्खंड-उत्खण्ड - उत् + खण्ड् +अ । खण्ड् भेदे । - Page #828 -------------------------------------------------------------------------- ________________ उम्मच्छ-उम्मच्छ-उन्माथ्य-उत्स्मथ्य-। मथ. विलोडने । उन्मस्त (उत्+मस्त) उत्+मस्+त । मस् परिमाणे । - धुमाथु धु-असम गा० १२६-उक्खंड-उक्खंड-उत्खण्ड । उत्खण्ड्+अ । खण्ड् भेदे। उप्पील-उप्पील-उत्पीड । उत्+पीड्र+अ । पीडू गहने । उग्घाअ-उग्घाअ-उद्घात । उद्हन+अ । हन हिंसा-गत्योः । उद्दाम-उद्दाम-उद्दाम । उद्+दी+म म (31० ८११) दी आये । दे पालने .... उव्वूर-उव्वूर-उद्भरि-उद्+भू+रि । (G० १८3) पृष।० भू सत्तायाम् । “भूरिः प्रभूते स्वर्णे” छैम अने० उब्बूर-उव्वूर-उत्पूर । उत्+पूर+अ । पूर आप्यायने । गा० १२७-उब्बिब-उब्बिब-उबिम्ब । उद्+बिम्बू+अ । बिम्ब् दीप्तौ । 'बिम्ब' इति सौत्रो धातुः प्रा०सौ० । “बिम्बति भाति बिम्बम्' अनि यि उद्+बन्धू+इम्ब-पृषो । (Gell3२५) बन्ध् बन्धने । उच्चुल्ल-उच्चुल्ल-उच्चुल्ल । उत्+चुल्ल्+अ । चुल्ल् हावकरणे । गा० १२८-उड्डाण-उड्डाण (उद्घाण-उड्डाण)-उद्ध्वान । उत्+ध्वन्+अ । ध्वन शब्दे । उड्डाण-उड्डाण-उद्राण । उत्+द्रा+अन । द्रा कुत्सितगतौ । उव्वुक्क-उव्वुक्क-उबुक्क । उत्+बुक्क्+अ । बुक्क् भषणे । गा० १२९-उंडल-उंडल (--उद्धल-उंडल) ऊर्ध्व+ल । ल वाथि छे. उप्पित्थ-उप्पित्थ-उत्पिस्त । उत्+पिस्+त । पिस् गतौ । उव्वत्त-उव्वत्त-उदृत्त । उत्+वृत्त । वृत् वर्तने । उव्वाढ-उव्वाढ-उबाढ । उत्+बाहू+त । ४।४।७० । वह प्रापणे । उव्वाढ (-अपबाध-उवाढ) अप+बा+अ । वाधू रोटने-माया नु गा० १३०-उक्खिन्न-उक्खिन्न-अवकीर्ण (अवकीण्ण-ओकिण्ण-उक्खिन्न) उप्पंक-उप्पंक-उत्पङ्क । उत्+पङ्क । ४।१।११२। उत्+पञ्च+अ । पञ्च विस्तारे । गा० १३१-उत्तप्प-उत्तप्प-उत्तल्प । उत्+त+प । तल प्रतिष्ठायाम् । “तल्प.. शयनीयम् अङ्गं दाराः युद्धं च (Bel. २८६) . Page #829 -------------------------------------------------------------------------- ________________ उत्तप्प-उत्ताप्य । उत्+तप्+य । तप् संतापे । उत्तप्प - उत्तप्त । उत्+तप्+त । तप् संतापे । 1 उत्तप्प (उत् + अप्प - उतप्प उत्तप्प) - उदात्मा - उत्तमात्मा । उच्चोल—उच्चोल– उच्चोल । उत्+चुल्+अ | चुल्+अ । चुल आच्छादने " चोल्य छाद्यते अनेन = चोल : " - २५५२० चुल्यते अनेन चोल:, चुलि: सौत्रः - प्रा०सौ० लि० थि० चुल उन्नतौ शब्दकल्पद्रुम । उच्छुल्ल—उच्छुल्ल—उतक्षुल्ल । उत्+क्षुद्+ल । क्षुदं लाति क्षुल्लः । क्षुद्+ ल+अ । क्षुद् संपेषणे संपेषे वा । क्ष-छ-८|२| ३ | ला आदाने | उम्मल्ल—–उम्मल्ल-उन्मल्ल । उत्+मल्ल्+अ । मल्ल धारणे । गा० १३२ - उन्नुइअ - उन्नुइअ (- उन्नइअ - उन्नुइअ ) - उन्नदित । उत्+नद्+इतन अव्यक्ते शब्दे | उन्नुइअ - उन्नुदित - उत् + नुद्+इअ । नुद् प्रेरणे । उत्र्वरिअ-उव्वरिअ-उद्घृत । उत्+वृ+इअ । वृ वरणे । उव्वरिअ - उर्वरित । उवं राति - उर्व+रा+अ - उर्वर + इ । उ हिंसायाम् । रा दाने । 1 गा० १३३–उज्झरिय-उज्झरिय- उज्झरित । उत्+ॣ+इअ । लृ जरसि । उव्वाडुअ-उव्वाडुअ ( - उप्पादुक - उब्वाडुअ) - उत्पादुक | उत्+पद् + उक । पद् गतौ । ऊर्ध्वाः पादुका यत्र तत् उत्पादुकम् । पादुकाः पादाः लक्षणया । पादाः पादुका : इति लोकप्रसिद्धिः । उव्वाडुअ - उत्पातुक | उत्+पत् + उक । पत् गतौ । गा० १३४ - उव्वाउल - उव्वाउल - उद्वातुल्ल । उद्+वात+उल्ल । उद्गतः उत्कृष्टो वा वातः - वायुः अस्मिन् स उद्वातः आरामः । ፡ उब्वाउट - उद्वाजुल्ल । उद्+वाज+उल्ल । उत्कृष्टः वाजः शब्दः अस्मिन् उद्वाजः गानम् । उल्ल प्रत्यय: स्वार्थिकः । "वाजः शब्दः " है ० उरुपुल्ल - उरुपुल्ल - उरुपुल । उरु: विशेषरूपः पुल: विपुलता अथवा उच्छ्रितीभावः यस्मिन् उरुपुलः । “पुलः विपुले” – हेमाने. पुलां अ । पुल महत्त्वे समुच्छ्राये वा । उव्विडिम - उब्विडिम ( उब्विडव - उब्विडिम - पृषो ० ) - उद्विटप | उद् + विटप | “विटपः विस्तारः”–हेम अने० गा० १३५ - उच्छुडिओ - उच्छुडिअ - उच्छुदिअ । उत्+क्षुद्+इअ । - क्षुद् संपेषे । उत्+क्षुद्+त—उतूक्षुण्ण । Page #830 -------------------------------------------------------------------------- ________________ ૫૭ उज्जंगल-उज्जंगल-उज्जङ्गल । उत्+जन् + गल । ( ७ ० ४१७) उप्पिजल - उप्पिजल - उत्पिञ्जल । उत्+पि+अर । (९० ३८७) र-ल | पिज् हिंसा-बल-दान-निकेतनेषु । उव्वाहुल-उव्वाहुल-उद्वाहुल । उत्+बाहु+ल । ल स्वार्थि ४. ऊर्ध्वो बाहू 3. यत्र तत् । उब्बाध+ उल्ल—उब्वाहुल्ल - उव्वाहुल पृषो० उल्ल स्वार्थि, उल्लालिय- उल्लालिय - उल्लालित । उत्+लल्-लालू+इत । ललू ईप्सायाम्, अथवा विलासे । उव्वेल्लर-उव्वेल्लर ( उव्वेल्लिर - उब्वेल्लर) । उवेल्ल+इर । उद्वेल्लक । उत् + वेल्ल+अक । वेल्ल गतौ । गा० १३७ – उम्मच्छिय - उम्मच्छिय - उन्मक्षित । उत्+म+इत । मक्षू संघाते । उडुहिय )-उड्डुहिय(-उहुहिय - उडुहिय) उद्दुहित । उत्+दुह्+त । दुह् अर्दने । उड्डुहिय ) - उड्डुहिय ( - उहिय - उड्डुहिय) उत्+दुह्+इअ । उडुहिय ( - ऊढा + दुहिअ - ऊढाउहिय) - ऊढुहिय - उडुहिय । उड्डुहिय (-ऊढा+दुहिअ - ऊढद्दहिय) - उड्डुहिय । ऊढादुहित । दुहू अर्दने । उग्गाहिय - उग्गाहिय- उग्राहित । उत् + ग्राह्+इत । ग्रह उपादाने । गा० १३८-उवक सिय-उवकसिय- उपकसित । उप+कसू+इत । कस् गतौ । उलुफुंटिय- उलुफुंडिय ( - उरु+फुंडिय - उलुफुंटिय) - उरुस्फुण्डित । उरु+ स्फुण्ड्+इत । स्फुण्ड् परिहासे । I उरु+फुडिय - उलुफुंडिय) उरु + स्फुटू +इत । स्फुटू विकसने । उच्चत्तवरत्त-उच्चत्तवरत्त - उच्चत्वापरत्व | उच्चत्वं च अपरत्वं च - अनुच्चत्वम् - च- उच्चत्वापरत्वम् । उच्चत्व + अपरत्व । अयु नी. "" गा० १३९-ऊआ-ऊआ-यूका । यु+क (उँ० २४) ऊल-ऊल-ऊल । अवनं ऊः - ४ । १ । १०९ । ५|१|२| - गतिः, ऊम् लुनाति ऊलः - भतिनो लौंग, ऊसण-ऊसण-ऊषण । ऊष्+अन । ऊष् दाहे । 1 गा० १४० -ऊसार- ऊसार- ८१११७६ - आसार । ऊसय-ऊसय-ऊच्छय । उत्+शी+अ । शी शयने । ऊर्ध्वं शीयते अनेनउच्छय-ने वडे अभ्यु सुवाय ते मोशी. Page #831 -------------------------------------------------------------------------- ________________ ऊसल-ऊसल-ऊत्सल । उत्स ल+अ । सल गतौ ।। ऊसल-पूषल-पूषणं पूषः पूषं वृद्धि लाति-गृह्णाति इति पूषल:-पूष्+ अ+ला+अ । पूष् वृद्धौ । ला आदाने । सा प सो५ ऊहट्ठ-ऊहट्ठ-उपहृष्ट । उप+हृष्+त । उच्च उपे ८।१।१७३। हृष् तुष्टौ । उपहस्त । उप+हस्+त । हस् हसने । इट् अनित्य छे तथा न થયો એટલે પતિ ને બદલે ૩Yક્ત થયું. ऊरणी-ऊरणी-उरण-उ+रण । “उच्चैः रणः शब्दः अस्य उरणः” “उरण्यति (कण्ड्वा०) देवताः प्रीणाति उरणः"-अभ२०, अभि. यि. गा० १४१-ऊणंदिय-ऊणंदिय-उपनन्दित । उप+नन्द्।इत । नन्द् समृद्धौ । उप+ओ ८।१।१७३। ऊसलिय-ऊसलिय-उपसहित । उप+सल्+इत । सल् गतौ । उपसरित-उपसरः यस्य अस्ति । उप+सर+इत । सृ गतौ । ऊसाइय-ऊसाइय-अवसादित । अव+सद्-साद्+इत । षद् विशरण गति-अवसादनेषु । ऊसायंत-ऊसायंत-अवसादयन् । अव+षद्-धाद्+अत् । षद् अवसादने । गा० १४२-ऊसुक्किय-ऊसूक्किय-उत्सुकित । उत्+सु+क+इत । सु+क । “सुकः निरामयः” (उणा० २२) षु अभिषवे ।। ऊमुक्किय-ऊमुक्किय-अवमुक्त । अव+मुक्त । मुच् मोक्षणे । ऊमुत्तिय-ऊमुत्तिय-अपमूर्तिक । अपगता मूर्ति:-शरीरं यस्य अपमूर्तिकः જેનું શરીર બરાબર નથી તે. ऊसुंभिय-ऊसुंभिय-उत्शुम्भित । उत्+शुम्भ+इत । शुम्भ माषणे हिंसायां च । ऊसुरुसुंभिय-ऊसुरुसुंमिय-अपस्वरशुम्भित । अप+स्वर-ओसुर+शुम्भित ऊसरुसुंभिय । ऊसुरुसुंभिय-अप+अश्रु+शुम्भित-अपाश्रुशुम्भित । अप+ओ । अप+ अश्रु+ओसुरु-ओसुरु+सुमिय-ऊसुरुसुंभिय । गा० १४३-ऊर-ऊर-पूर । ऊसत्थ-ऊसत्थ-अपशस्त । अप+शस्+त । शस् हिंसायाम् । Page #832 -------------------------------------------------------------------------- ________________ ऊसविय-ऊसविय । अपशवित । अप+शव+इत । अपशवः अस्ति अस्मिन् । शु गतौ । अपशवः-अपगमनम् । गा० १४४-एल-एल-एड । यः ईडयते स्तूयते स एडः, ५।१।२। ई+अ । ईडू स्तुतौ । एक-एक-एक । एति अद्वितीयः एकः (उणा. २१) इ+क । इ गतौ । एक्कंग-एक्कंग-एकाङ्ग । “चन्दने पुनः एकाङ्गम्'- अभि० शेष०, हारावली । एकं अङ्ग सुन्दरम् भवति अस्मात् एकाङ्गम् ने सीधे मे मग सु४२ थाय ते. शब्दकल्पद्रुम । एत्तोप्प-एत्तोप्प (पृषो०)-एतत्प्रभृति । एमाण-एमाण-इ+माण=एमाण ८।५।१८१। अयन् । इ+अत् । इ गतौ । गा० १४५-एक्केक्कम-एक्केक्कम (एक्केक्कम्+अ)-'अ' धाराने छे. ८।३।१। पो० । एकैकम् । एक्कनड-एक्कनड-एकनट । एमिणिया-एमिणिया-एवंमिता । (एवम्-एम्+मिणिया) एवम्-एम् ८।१।२७१। मिणिया (मिण+इया) माटे संस्कृतमा नुमिनोंति ३५ थाय छे ते मिन्-मिण धातु सही सेवा. मि प्रक्षेपणे ।। एवं मा-मानम् अणति-या सा एमिणिया-पृषो० । मा माने। अण् शब्दे । गा० १४६-एकघरिल्ल-एकघरिल्ल-एक्क+घर+इल्ल । एकगृहवान् । एकसाहिल्ल-एक्कसाहिल्ल-एक्क+साह+इल्ल । एकशाखावान् । एक्कसिंबली--एक्कसिंबली-एक्का+सिंबली । एकशिम्बावान् अथवा एकशिम्बिक । गा० १४७-एकल्लपुडिंग-एकल्लपुडिंग-एकपुटङ्ग 'ल्ल' स्वार्थि छे.-एक+पुट एकपुटं गच्छति एकपुटङ्ग । एक+पुट+गम्+अ । एणुवासिअ-एणुवासिअ-वेणुवाशित-ने। सवा पांसानी Al०४ । छे. वेणु-वासी, वाशित-2441. वाश+इत । वाशू' शब्दे । एराणी-इराणीआ-ईराणीता-ईडयते स्तूयते इड:-इल-इरः-इन्द्रः, इरेण आनीता इराणीता-इराणीआ-इराणी-एराणी पृषी० एराणी (खदिराणी-खइराणी-खेराणी-हेराणी-एराणो-खदिरेण आनीता खदिराणी "खदिरः इन्द्रः” अभिशेष । गा० १४८ एलविल-एलविल-एलविल-एडविल । एडविल । एडविडा माता अस्य ऐडविडः ऐलविलोऽपि ड-लयोः एकत्वस्मरणात्-अमर०, अभि० । Page #833 -------------------------------------------------------------------------- ________________ एकमुह-एकमुह-एकमुख । ओली-ओली-८।१।८३।-आली-आवली । अल्+इ (उगा० ६१९) अल भूषणादी "आलाति आलि:" अमर० “आवलति आवलि:" अमर० । आ+वल्+इ । (उणा ६०७) वल् संवरणे । ओझ-ओज्झ-उज्झ्य । उज्झ्+य । उज्झ् उत्सर्गे । ओप्पा-ओप्पा-८।१।६३। अर्पा । ऋ+अप+अ+आ। अर्प-मा५-७२॥ તરવાર વગેરે શસ્ત્ર ઉપર પાણી ચડાવવું-ઓપ આપો. गा० १४९-ओअ-ओअ-ओक्-८।१।१८ ओअ । ओक् (वच्+विचप्-उक् । आ+उक्-ओक् । वच् व्यक्तायां वाचि । ओद-वद्+क्विपू-उद् । आ+उद्=ओद् । वद् व्यक्तायां वाचि उदित (उदित-उइअ) आ+उइअ-ओइअ-ओअ षो० । वद्+इत । वद् व्यक्तायां वाचि । ओर-ओर-अवर उरु । ऋ+उ । ऋ गतौ । (उणा० ७३७)। चौर (चोर-ओर) 'चौरो दस्यु-सुगन्धयोः' हैम अने । __ चतुर (चउर-चोर-ओर) । चत्+उर । चत् याचने (उणा० ४२३) ओव-ओव-अवट (अवट-अव-ओव) षो० "अवटः गर्ते' म अने। ओसार-ओसार-आसार । ओसक्क-ओसक्क-अपष्वष्क । अप+ ध्वक+अ । ध्वष्क् गतौ । ओग्गीअ-ओग्गीअ-अवाग्निक-अव+अग्निक । हिमने / द्रन अनि सस छ. तुम, प्रथम गा० ८०. गा० १५०-ओच्छिय-ओच्छिय-अवच्छित । अव+छो+त । छो छेदने । गौच्छिक-गोच्अिछ-ओच्छिअ । ओंडल-ओंडल-कुन्तलिका-कोतलिया-कोंडलिया-ओंडलिया-ओंडल (षो०) કુંતલની રચના (कुण्डल-कोंडल-ओंडल) "कुण्डलं वलये पाशे” म अने । शाने કુંડલાકારે ગૂંથવા कौण्डलिक । कोंडलिअ-ओंडलिअ-ओंडल (षो०) ओसिअ-ओसिअ-अपश्रित । अप+श्रि+त । श्रि सेवायाम् लाषा એશિયાળો. Page #834 -------------------------------------------------------------------------- ________________ ૬૧ ओणवी - ओणीवी-अपनीत्रिका, अवनीत्रिका | अप +नी+त्र । । णी प्रापणे अव +नी+त्र ) ( उगा० ३९६ ) । अप] + नीव्+र अव +नी+ब । नीव् स्थौल्ये । अव J नीम् वलीकम् अभि० चि० । नीत्रम् गृहच्छदिरुपान्तः । ઘરની छान्सी पासेना लाग- नेवां.. ओत्थर - ओथर ८२०४८ तथा ८१९८ उत्साहः, अवस्तार । अव+स्तु+अ । स्तृ आच्छादने । निगरणे । अप गा० १५१ - ओग्गाल- ओग्गाल - उद्गार | उद्+न+अ ं। ॣ ओआल-ओआल- अवगार | अव+गु+अ । निगरणे । ओआल(अवपात ) - ओपाड-ओआल) अ + पत्+अं । पत् गतौ । अपपात [ अत्यअ - ओत्थअ- अवस्तृत । अव+स्तृ+त । स्तृ आच्छादने ओक्किय-ओक्किय- उपकित ( पृषेो० ) । उप + कित्++अ । कित् निवासे । ओकित - ओकस्+इत । ओकः संजातं यस्य-भेने घर छे. ओणिव्व-ओणिव्व (उप + चिणि+अव्व-उ -- ओ+चिणिअव्व-ओ + इणि अव्व - ओणिव्व) उपचेतव्य-उप+चि+तव्य | चि चयने । पृषे० | ओवड्ढी - ओवड्ढी - उपकटक - ( उपकटिक - ओअडिअ - ओवडिअ - ओवढी) ( 10 ) । कटिकायाः समीपम् उपकटिकम् डेडनी पासे. अवबद्धिका - अववद्धिआ - ओवड्ढिआ - ओवड्ढी । अव + बद्ध + इका | बन्धु बन्धने । गा० १५२ - ओसाअ - ओसाअ - अवसाद | अव+सद् +अ । सद् विशरण- गतिअवसादनेषु । ओच्छत्त-ओच्छत्त-उपच्छन । “छत्रा मधुरिकौषधौ” भ निघ० शे० । बैभ अने० । छत्रा-मधुर औषधी अथवा घाला. या वनस्पति मधुर હેાવાથી દાતણ કરવાના ખપમાં આવે એવી છે. ओसीस-ओसीस- अपशिष्य । अप +शास्+य । शास् अनुशिष्टौ | मरा 1 शासन-शिक्षण. ओवट्ठ - ओवट्ठ - अपवृष्ट । अप+वृष्+त । वृष् I सेचने । गा० १५३ - ओहंक- ओहंक- उपहासक - उपहास + क- ओहामक - ओहाहक - ओहंक (पृषेो०)। ओहट्ट - ओहट्ठ - अवष्ट । अव + हृष्+त । हृष तुष्टौ । Page #835 -------------------------------------------------------------------------- ________________ ओलिप्प-ओलिप्प-अवलेप्य । अव+लिप्+य । लिप् उपदेहे । ओलुंकी-ओलुंकी-अपलोकि । अप+लोक्+इ । लोक् दर्शने (अपलोकि ओलुक्कि-ओलंकि)-पृषो. ओलिंभा-ओलिंभा-उपलभ्या । (उपलभ्या ओलब्मा ओलिभा)-षो. या जीवन-धारणार्थ काष्ठादीनि लभते सा । उप+लभ+य । लभ प्राप्तौ । अवलम्ब्या-ओलंबा--ओलिभा । अवलम्ब्या-या जीवनधारणार्थ काष्ठपुस्तकादीनि अवलम्वते-११। भाटे Biअने पुस्त। मान જે નભે તે. उपलेप्या-ओलिप्पा-ओलिभा । उपलेप्या-उप+लिप्य+आ । लिप्+ उपदेहे-'उपदेहिका' ५९५ ओलिभा ने पर्याय छे. ओचुल्ल-ओचुल्ल-अवचुल्लि । अव+चुल्ल+इ (उणा० ६०८) अमर० अभि० चिं० । अवचुल्लति इति अवचुल्लिः । चुल्ल भावकरणे अथवा चुद् संचोदने । गा० १५४-ओजल्ल-ओजल्ल-उज्ज्वल । आरोग्येण उज्ज्वलति दीप्यते । उत्+ ज्वल+अ । ज्वल दीप्तौ । ओअंक-ओअंक-अवतङ्क । अव+तक+अ । तत कृच्छजीवने । ओज्जाय-ओज्जाय-अवगर्जक(ओगज्जय-ओअज्जय-ओज्जाय)अव+गर्न+अ+ क | गजे शब्दे । अवजात-(ओजाय-ओज्जाय) अव+जन्+त । जन् प्रादुर्भावे । । ओरल्ली-ओरल्ली-मुरली (-मोरल्ली) शब्दकल्पद्रुम । मुश्ती नामनु વાંસડાનું પોલું વાદ્ય, ભાષામાં–મોરલી અને મેરલીધર–કૃષ્ણ શબ્દો પ્રસિદ્ધ છે જ. उरुकलिता-उरुकलिआ-उरुअलिया-उरुअल्लो-ओरल्लो-उरुः-विस्तारी, कलः कलध्वनिः-मधुरध्वनिः-उरुकलः यया वा यस्यां वा सा उरुकलिता । ओल्लणी-ओल्लणी-अवलेहनी (-अवलेहनी-ओलेहणी-ओल्लणी) अव+ लिह+अन+ई। लिह आस्वादने । अवलेहनो-मार्जिता । २॥ मार्जिता अथवा शिम मनाववानी प्रच्यिा समोशनी वृत्तिमा सविस्तर सावली छे. "जिह्वालेह्या हि अवलेहिका' शब्दकल्पद्रुम. આ ખાદ્ય માત્ર જીભથી ચટાય છે. गा० १५५-ओसण-ओसण-अबसन्न । अव+सद् न । सद् विशरण-गति अवशादनेषु । Page #836 -------------------------------------------------------------------------- ________________ ओरिल्ल-ओरिल्ल-अवारिल्ल (अव+आरात्+इल्ल अवारिल्ल-ओरिल्ल) - ननु अपचिर+इल्ल=अपचिरिल्ल-ओइरिल्ल-ओरिल्ल-मार:- ननु-यिरअनु नही ओड्ढण-ओड्ढण-अवगुण्ठन-ओगुट्टण-ओउहण-ओढण । अव+गुण्ठ+ अन । गुण्ठ वेष्टने । अवस्तरण (ष।०) स्तृआच्छादने । अवस्तार मान-शब्दकल्पद्रुम । ओइत्त-ओइत्त-अपवृत । ओवित्त-ओइत्त । अपवृती-अप+वृ+त । वृ वरणे अवकृत ____ अपवरक शब्द प्रसिद्ध छे. ओइत्तण-ओइत्तण-अपवृतत्वन-ओवित्तण-ओइत्तण । अपवृत+त्वन । गा० १५६-ओडड्ढ-ओडड्ढ-अपदग्ध । अप+दह्+त । दह् भस्मीकरणे । ओलथ-ओलत्थ-अपरक्त (ओरत्त-ओलत्त-ओलत्थ) अप+र +त । रज रागे । ओहत्त-ओहित्त-अवहित-ओहित-ओहित्त-ओहत्त । ओसन्न-ओसन्न-अवसन्न । ओलुंज-ओलुंज-अपलअ-(अपलञ्ज-ओलुंज)-अप+ल+अ । लज भर्सने (पृष।०) गा० १५७-ओहुड-ओहुड-अवफल (अवफल-ओहल-ओहुड) . अव+ फल । फल्+अ । फल निष्पत्तौ । म सफलतु सहल तेम लेनु विरोधी अवफल-ओहुड. अवस्फुल (अवस्फुल-ओप्फुल-ओहुड) स्फुल संचये स्फुरणे च । ड+लयोः ऐक्यं प्रसिद्धम् । ओहुर-ओहुर-अपधुर । अप-धुर । अपगता धुरा यस्य-५२। वनु. धुरा य मार-मभ२० सरभाव। विधुर श६ मलिंगा । धु हिंसायाम् । धु-क्विप् । धुर-आ शब्दकल्पद्रुम । ओवर 1 ओवर-ओघवार-(ओघवार-ओहवार-ओहवर-ओवर) ओवरस ओवरस 'स' मत्वर्थ सून्य छ, ओघवारस (ओघवार+स-ओह वारस-ओहवारस-ओवरस) ओघवार-ओघ समूह अने वार-समूह ओसुद्ध-ओसुद्ध-अपशुद्ध । अप+शुध्+त । शुध् शुद्धौ । Page #837 -------------------------------------------------------------------------- ________________ ૬૪ ओझरी - ओज्झरी - अवझरी | अवझीर्यते अन्नं यस्यां सा । रस । अव+झु+इ। (पृषे।०) झ गा० १५८ - ओसित्त - ओसित अवसिक्त । अब+सिच्+त । सिच् क्षरणे । ओहुअ - ओहुअ - अवभूत । अव+भू+त । भू सत्तायाम् । अव + गा+त । गा गतौ । ओग्गिअ - ओग्गिअ- अवगीत । ओणुणय - ओणुणय- अपानुनय । ओइल्ल - ओइल्ल - भवइल ( पृषे० ओसीअ - ओसीअ - अवसीद | ) अवसादनेषु । ओहविय - ओविय - अवभावित । अव + भू - भाव+इत । भू सत्तायाम् । गा० १५९ - ओलित्ती - ओलित्ती - अवलिप्त । अव+लिप्+ति । लिप् उपदेहे । ओलिप्पत्ती- ओलिप्पत्ती - अवलिप्यति - अवलिप्य -ति- स्त्रीलिंगमां भावनारे। ति प्रत्यय छे. लिप उपदेहे । ओकणी- ओकणी- ओखनी । ओखति रक्त शोषयति-ओखनो - ( पृषो०) ओख्- अनी । ओखू शोषण - अलमर्ययोः ओझा - ओझा - अपध्याय - अपचिंतन | । अप-वन, वियोग, आलेमन, भौर्य', निर्देश, वैत, विपर्यय, ऋणग्रहणु, अवयव, पून्न, निह्नव सव्यवृत्ति. अप + ध्या+अ | ध्या चिन्तायाम् । ओहट्टिय-ओहट्टिय-अपघट्टित । अप +घट्ट्+इत । घट्टू चलने । अप + अनु+नय । । अव + इल्+अ । इल् गति - स्वप्न - क्षेपणेषु अब + सद् +अ । सद् विशरण - गति गा० १६० - ओलय - ओलय- अपलय । लघूनाम् पक्षिणाम् अपलीयते यः सः - નાનાં પક્ષીઓને અપલય— 1-विनाश - १२नार अप+ली+अ । ली श्लेषणे । ओलावय-ओलावय-अपलावक । लघून् पक्षिणः अपलुनाति यः सः । नानां पक्षीओने अयी-छेही भारी नामनार, अप+लु+अक । ल छेहने अपलावक - अपसाप २नार मील नाना पक्षीमोनी हयातीने न शुअरनार अप+लप्+अक । लप् व्यक्ते वचने । ओहडणी - ओहडणी - अवघटनी - वडे द्वार वसायेल रहे ते द्वार वासवानु आसंजन, अव-विज्ञान, अधोलाव, स्पर्धा, आसन, सामीप्य, शुद्धि, स्वाहुअर, हषिर्थ, व्याप्ति, भृशार्थ, निश्यय, परिलव, आप्ति, गांभीर्य वृत्तांत, वियोग, वयस्क, हेशाच्या अहित हिया, व्ययाय, स्पर्श. द्वारम् अवघट्यते अनया सा । अव + घट् +अनी । घट् चेष्टायाम् । Page #838 -------------------------------------------------------------------------- ________________ .. इत । अप+घट+अनी । घट् चेष्टायाम् । ओलयणी-ओलयणी-अवलयनी-पोतानी जतने सभीनी साथे यां शमनारी-जगनारी अवलीयते या सा । अव+ली+अनी । ली आश्लेषणे । ओलइणी-ओलइणी-अवलगिनी- नारी-पति साथे सह। २नारी. अव+लग+इनी । लाग् सङ्गे । ____ अवरजनी-पोतानी जतने पति साथै २ नारी. अव+रञ्ज+अनी । रङ्ग रागे ।। गा० १६१-ओसुखिय-ओसुंखिय-अवसयित । अव+सूर्य+इत । सूर्य ईायाम् अवसूक्षित । अव+सूक्ष+इत । सूर्द अनादरे । । अवशुष्कित-ओसुक्किय-ओसुखिय । अव+शुष्क+इत । ओसरिआ-ओसरिआ-अवसरिका । अब+तृ+इका । सृ गतौ । उपगृहिका-ओघरिया-ओहरिया-ओसरिया ।। ओआवल-ओआवल-अपतापल । ल स्वार्थिक. अव+तप+अ+ल । तप संतापे । ओहाडणी-ओहाडणी-अवघाटनी । अव+घट-घाट्+अनी । घट् चेष्टायाम् । अवहाटनी। अव+हाटनी । अव हद्-हाट+अनी। हद् दीप्तौ । अव+खट्टनी । अव+खट्ट-अनी । खट्ट संवरणे । गा० १६२-ओआअव-ओआअव-अवातप । अव+आ+त+ओ+आ+त+अ । तप् संतापे । 246 स २ पहले प्रातमा यो थये छे. ओअट्टिय-ओअट्टिय-उपचटु-उपचटित । उपचटु अस्ति अस्मिन्उपचटु+इत । चाटु अथवा चटु । चट भेदे । (उणा० ७२६) "चाटु चटु प्रेम्णा श्लाघनम्" अमर०, अभि. चि०, हैम अने० । चटु-प्रेमने दीधे प्रशसा ४२वी. ओअग्घिय-ओअग्घिय-अवजिघ्रित । अव+जिग्ध इअ । घ्रा गन्धोपादाने । प्रा-'आइग्ध'-८।४।१३।-(पृष।०) ओसिंघिय-ओसिंघिय-अवशिवित । अव+शिव+इत । शिधु आघ्राणे । 'शिवानक'-"शिवाणकः नासिकामल:” (उणा० ७०-७१) शिजिनी नासिका । अभि० चि० । Page #839 -------------------------------------------------------------------------- ________________ ६६ ओलइय-ओलइय- अवलगित - अव + लग्+इत । लगे सः । गा० १६३ - ओलुंगअ - ओलंपअ - उपरोध्यक । उप+रोप्य+क । उप+रुप्+य । रुप् विमोहने । उपरोध्यक-उपरोप्य+क-उप + रु - रुप्+य | रुह् जन्मनि । उपरोप्यते हस्तो यत्र-यां हाथ शेषी शाय-भूी शाय-ते तवेथे।. ओहीरिअ - ओहीरिअ - उपधीरित । उप+धी र्+इत | धीरे नाम उपरथी धीर धातु. उप+धार्+इत । “स्वराणां स्वराः' धार् घोर्-८|४| ३२९ ॥ उप + ही र् + इत-- ८।४।२५० तथा 'धातवोऽर्थान्तरेऽपि ८|४|२५९ | हृ हरणे । ओल्लरिअ - ओल्लरिअ - ओल्ललिअ - ओल्लरिअ । ल ने मेव । २वा भाटे भुखो, ८|२|९७| उप+लल्+इत । लल् विलासे । ओसाणिहाण - ओसाणिहाण - उपसंनिधान । उप+सं+नि+धा+अन । घा धारणे च | पृष जोषाऽऽनिधान "जोषं सुखे स्तुतौ” - हैम अने० जुष+आ, जुष् प्रीति सेवनयोः । गा० १६४ - ओसा - ओसा - अवश्याय । "अवश्यायो हिमे”– भ અને 242420, 241640 (240 | 37a31aà 4/?|&8|| 379+301+37 | 30 mål | ओलुग्ग-ओलुग्ग-उपलग्न । उप+लग्+न । लग् संगे । ओआली- ओआली - उपावली । उप+आवली । ओलुट्ट-ओलुट्ट-अवलोक्य | अव+लुद्+य | लुट् विलोटने । गा० १६५ - ओअल्ल - ओअल्ल - अववल्य । वलय । वलू संवरणे । अवकल्य-ओअल्ल--कल+य 1 कल शब्दे संख्याने च । ओरत्त - ओरक्त-उपरक्त, अपरक्त । उप+र+त । रज् रागे । अपरक्त । अप+र+त । रज रागे । गा० १६६ - ओहट्ट - ओहट्ट - अपसृत | अप+सृ+त । सृ गतौ । ओहट्ट - अपहृत | अपहृत । हृ हरणे । ओआअ आआअ - अपयात | अव+या+त । या गतौ । अवखात - ओहाय-ओआअ । अव +खन् +त । खन् अवदारणे | उपयात-ओआय । उप+या+त । या गतौ । आगत-आअ । उप+आअ - ओआअ अव+आअ-ओआ | ८|११२६८। Page #840 -------------------------------------------------------------------------- ________________ १७ अपवाअ-ओआअ । “अपवादो निर्देशे"-भसने० । अप+व+अ । वद् व्यक्तायां वाचि । गा० १६७-ओहार-ओहार-अवहार । जलमलम् अवहरति इति । “ग्राहः अवहारः" ४ सय विशेष.- 249२० । “उहारो देश्यां संस्कृतेऽपि"-ममि० यि० । "अवहारः स्मृतः चौरे द्यूत-युद्धादिविश्रमे निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि"भलिगा० । म भने । ओविय-ओविय-उर्वित-उन्विअ-ओविय । उ+इत । उर्व हिंसायाम् । गा० १६८-ओहित्थ-ओहित्थ-अवहित-ओहित-ओहित्थ । अव+धा+इत । ओहित्थ-अपहित-ओहित-ओहित्थ | धा धारण-पोषणयोः । अवहित्थ-ओहित्थ-मांतरियामत वियार. "अवहित्था"-अभ२०। "अवहिःस्थितत्वम् अवहित्यम् इ.ते एके"-सभ२० "न बहिःस्थं चित्तम् यस्यां सा 'अवहित्था' पृषोदरादित्वात् साधुः"-अलि० यि० । ओहंस-ओहंस-अवघर्ष । अव+घृष्+अ । घृष् संघर्षे ।। ओसव्विअ-ओसव्विअ-अपसव्यित । अप+सव्य्+इत । गा० १६९-ओहारस-ओहरिस-अवघर्ष । अव+घृष्+अ । घृष् संघर्षे । __ ओत्थरिअ-ओत्थरिअ-अवस्तरित । अवस्तर+इत । गा० १७०-ओसाअंत-ओसाअंत-अवसादयन् । अव+सद्-साद्+अन् । सद् विशरण-गति-अवसादनेषु । ओघसर-ओघसर-ओघसर । सरति इति सरः, ओघस्य सरः ओघसरः । ओघसिर । सृ+अ । गा० १७१-ओसरिअ-ओसरिअ-अपसृत । अप+स्तृ+त । स गतौ । ओदंपिय-ओईपिय-अवडम्पित । अव डम्पू+इत । डम्प संघाते । अवडम्बित । अब+डम्ब+इत । डम्ब् क्षेपे । ओरंपिय-ओरंपिय-अवरम्फित । अव+रम्फ+इत । रम्फ् गतौ गा० १७२-ओअग्गिय-ओअग्गिय-अपवल्गित । अप+वल्ग्+इत । वल्ग गतौ । ओलेहड-ओलेहड-अवलेहड । अव+लेह+ड । 'ड' स्वा४ि . अव+लिह+ अ । लिहू आस्वादने ।। उपलेह+ड । उप+लिह+अ । लिह आस्वादने । . गा० १७३-ओबसेर-ओबसेर-उपस्वैर । उप+स्व+ई+अ । ईर् गति-कम्पनयोः। आल Page #841 -------------------------------------------------------------------------- ________________ ૬૮ उपस्मेर | उप + स्मि+र | स्मि ईषद् हसने । ओहसिय- ओहसिय- अवहसित । अव + हस्+इत । हस् हसने । अपहसित । अप +हस्+इत । हस् हसने । ओसिक्खिय-ओसिक्खिय- अपशिक्षित | अप + शिक्ष+इत । शिक्षि विद्योपादाने । अवशिक्षित । अव + शिक्ष+इत । शिक्षि विद्योपादाने । मा० १७४ - ओहरण - ओहरण - अपहरण अप ++अण । हृ हरणे | अवहरण - अव + हृ+अण । हृ हरणे | પ્રથમ વર્ગ પૂરા થયે. જે વગ गा० १७५–कत्ता–कत्ता - कत्था । क्रीडार्थं या श्लाध्यते सा कत्ता ( पृषे 1० ) कत्थू + आ । कत्थ् श्लाघायस् । कत्रा । कत्र्यते या सा कत्रा ( पृष1० ) । कच्+आ । कच् शैथिल्ये । कंदी - कंदी - कन्दी | कन्दः यस्य अस्ति कन्दिन् । कन्द+इन् । कन्द्+अ । कन्द् रोदन - आह्वानयोः । " कन्द्यते अन्विष्यते कन्दः मूलविशेषः " - अमर० । अलि भि० । कंतु-कंतु-कन्तु । कम्+तु । ( ० ७७३ ) । कम् कान्तौ कान्तिः इच्छा । कंची - कंची - काञ्ची | कच् + इ ( ७९ ० ११८ ) । कच् दीप्तौ । अथवा चबन्धने । गा० १७६–कल्ला- कल्ला - कल्या | कलयति जनं क्षिपति या सा कल्या | कल+ य+आ । कल् क्षेपे । “कल्या कादम्बिनी " - अभ२० । कदम्बं यस्याः अस्ति' सा कादम्बिनी । कल्यपाल - साल - भद्य वेथनार. कवि - कविस - कपिश । “ कपिशम् एव कापिशम्” - अलि० शि० । कापिशायन- अपिशा नगरीमां थयेस. ६ | ३ | १४ | कलि-कलि-कलि । कल +३ (७५० १०७) । कल शब्द संख्यानयोः । " Page #842 -------------------------------------------------------------------------- ________________ १९ कल्लोल-कल्लोल-कल्लोल । "कल्लोल: अरौ"-अने० । कल+ओल (उ० ६४५) । कल् शब्द-संख्यानयोः । कच्च-कच्च-कृत्य । कृ+त्य । कृ करणे । कोडुंब-कोडुब-कौटुम्ब । कुटुम्बस्य इदं कौटुम्बम् । कुटुम्ब+अ । कुट्-उम्ब । कुट् कौटिल्ये । (S० २६) कस्स-कस्स-काश्य । कश्यते इति काश्यम्-जेने दीधे 'यय' श६ थाय ते. कश+य । कश शब्दे । कच्छर-कच्छर-कच्चर । कश्मल “मलिनं कच्चरं"-4मि० यि० । म अने० । कुत्सितं चरति कच्चरम्-अभ२० । क+च+अ । चर गति" भक्षणयोः “कचारः अपनेयः तृण-वुस-पांशुविकारः" (४०५) चर गति-भक्षणयोः ।। गा० १७७-कवय-कवय-कवक “कवक छत्रिका"-4म२० । (७० 33) कु+ अक । कु शब्दे । कलंबु-कलंबु-कलम्बु । "कलम्बू” तथा “केलम्बू”-पाठा० भ नि०)। के जले लम्बते कलम्बू:-क+लम्बू+उ । (९. १) लम्ब् अवस्त्रंसने । (-पृष।०) कमिअ-कमिअ-क्रमित । क्रम्-कम्+इअकमिअ । क्रमित-क्रमः संजातः अस्मिन् क्रमितः । क्रम+इत । क्रम+अ । क्रम् पादविक्षेपे । करोडी-करोडी-करोटी। करटी-षो० गा० १७८-कयल कयल-कचल । के जलं चलति विलसति भ्रियते वा यस्मिन तत् कचलम् । क+चल+अ | चल गतो, विलसने, भृतौ माध० । कंदल-कंदल-कन्दल । "कन्दलं कपाले"-म अने । कट्टारी-कट्टारी-कर्तरी । “कृपाणी कर्तरी कल्पनी"-मभ२० समि० वि०। कर्त्यते अनया” कृत् छेदने । कृत्+अरि-(SUI१६८)। कसर-कसर-कसर । कु कुत्सितं सरति-गच्छति । क+सर-कसर । सृ गतौ । कंटाली-कंटाली-कण्टाली । “कण्टाली दुःस्पर्शा"-मनि० शे० । “कण्टै: कण्टकैः अलति-दीप्यते कण्टाली"-उमनि० शे० । गा० १७९-कउह-कउह-ककुभ । कक्+उभ (G० 33४)। कक् लौल्ये । कणई-कणई-कणीचि । “कणीचिः पुष्पितलता-गुञ्जयोः"-लेम अने० । कण+ Page #843 -------------------------------------------------------------------------- ________________ ईचि (अ० १२७) कण् शब्दे । “कणीचिः प्राणी लता चक्षुः शकटम् , शङ्खश्च" (S० १२७) कलह-कलह-कलह । “कलहो मण्डने खड्गकोशे'-डेम मने० । कल्+ __ अह (७५० ५८८)। कल शब्द-संख्यानयोः । करेडू करेडू-करेटु । 'क' इति रेटते करे?:-24 भ२० । क+रेट्+उ ( ७४६) । रेट् परिभाषण-याचनयोः । कवास-कवास-कवास । के सुखं यथा स्यात् तथा वासयति-कवास । क+ वास+अ । वस्-वास । वस् आच्छादने ।। कविसा-कविसा-कविशा । के सुखपूर्वकं विशति-कविशा । क+विश+अ । विशू प्रवेशने । -५गमा रे सुभे सुमे पैसे ते. गा० १८०-कणिस-कणिस-कणिश । कणाः सन्ति अस्य कणिशम्-अभ२० । "कणति वातेन कणिशम्"-24लिक यि० (B10 ५३५) कसिया-कसिया-कशिका | कश+अका। स्त्री. कशिका । कश शब्दे अथवा कष् गतौ-कषिका । कसई-कसई-कशति अथवा कषति । कशू+ति । कश शब्दे अथवा कष् गतौ । कविल-कविल-कपिल । (S० ४८४) "कपिल: कुक्कुरे"-डैम अने. करम-करम-कलम । क्लम+अ । क्लम् ग्लानौ । र-लयोः ऐक्यम् । वन्ये सरना धारे।. कडसी-कडसी-कटशी । कटाः मृतकाः शेरते यस्यां भूमौ सा कटशीः । कट्+शी+क्विप् । शी स्वप्ने । "कटः शवे"-डेम 24ने० गा. १८१-कंटोल-कंटोल-कण्टोल । कण्टोल-कण्ट+उल्ल । 'उल्ल' मत्वर्थीय कण्टोल्ल-कण्टोल (१०)-zinij-2ी. कण्टपूल-पूलनं पूलः । कण्टानां पूलः कण्टपूल:-कण्टपूलः यस्य अस्ति कण्टपूलः कण्ट+पूल । पूल संघाते । कंकोड-कंकोड-कर्कोट । करोति किलासहिंसाम्-कर्कोटः (St० १११)। कृ-क+ओट । कृ करणे । करणी-करणी-करणी । कृ+अणी । कृ करणे । “करणं क्षेत्र-गात्रयोः" ઇત્યાદિ અમર હૈમ અને कउल-कउल-कुकूल । “कुकूलः तुषानलः''--24भ२० मि० वि० म अने० "कोः कूलं, कुत्सितं वा क्लम्" भ२० । कूयते कुकूलः - (SI. ४८१) । Page #844 -------------------------------------------------------------------------- ________________ ७१ कडच्छू-कडच्छू-कटच्छु । “दर्विः दारुहस्त: सर्पफणः कटच्छुश्च"-भ विमा० स्त्रोलिङ्गप्रकरण *लो० २५ वृत्ति पृ० ६६ । कंपड-कंपड-कम्पट । कम्पमानः अटति कम्पट:-३।२।१५५। कम्प+अट । कम्प् चलने | पृषी० कार्पट । कृप् सामर्थे । कफाट-कफाट-कपाट ) । कम् मस्तकं पाटयति, पातयति वा कपाटः । क+ . कपात पद्-पाट्+अ । पद् गतौ । क+पत्-पात्+अ । पत् गतौ। गा० १८२-कमी-कमी-क्रमगी। क्रम्यते अनया सा क्रमणी । क्रम्+अणी । क्रम् पादविक्षेपे । करंज-करंज-करञ्ज । कृ+अञ्ज (Al० १३१)। कृ करणे । कज्झाल-कज्झाल-कजल्ल । कस्य जलस्य जल्लो मल:--पाशीना मेस. कजल्लः । -पृषो । यत् लगति तद् जल्लम् । यत्+लग-देशीशब्दसंग्रहे जैनागमे च 'जल्ल' पदं मल्लवाचकं प्रसिद्धम् ।। कजल-कुत्सितं जलं कज्जलम् । क+जल 1८।२।९७। कज्जल-कज्जलं इव कज्जलं मलिनम् । कम्हिय-कम्हिय-कुसुमिक । कुसुमेन जीवति पृषो । कुसुम+इक । कुस्+ उम (610 3५१)। कुस श्लेषे । “मालिकः पुष्पाजीवः” ममिथि० कुष्मिक-कुष्मेण जीवति कुष्मिक । कुष्म+इक । कुष्म । “कुष्मलं कलिका" शब्दरत्ना० (९० ५०२) । कुस्म ५०० । कुस श्लेषे । कुस्मक कुस्मिक । पृष० । कुरम्+अक । कुस्म् कुस्मयने । कलंक-कलंक-करङ्क-कलङ्क । कृ+अङ्क (BAI. १३)। "नालिकेरजः करङ्कः”-मलिक यि० । कृ विक्षेपे । गा० १८३-कविड-कविड-कुपीठ । को भूमेः पीठम् पश्चाद्भागः । कु+पीठ । कृपीट । कलिम- कलिम-कलिम । कलिभिः कलिकाभिः मीयते कलिमम् । कलि+मा+ अ । मा माने । कमल । ल मने मना व्यत्यय-षो. कंदोट्ट-कंदोट्ट-कन्दोत्थ । कन्दात् उत्तिष्ठति कन्दोत्थम् । कन्द+उत्थ । उत्+ स्था+अ । स्था गतिनिवृत्तौ । Page #845 -------------------------------------------------------------------------- ________________ ૭૨ कल्होड-कल्होड-गल्होट । गल्ह+ओट (G|० १११) गल्ह कुत्सने । कंडूर-कंडूर-कण्डूर । कण्डयति खण्डयति मत्स्यान् कण्डूरः । कण्ड्+ऊर । कण्ड खण्डने च । काउल्ल-काउल्ल-कायाई-काओल्लु काउल्ल । कायेन आर्द्रः काय+आर्द्र । आर्द्र ओल्ल तया उल्ल-८।१।८२। काकुल । ककते मत्स्येषु लौल्यं प्राप्नोति काकुलः । कक्+उल (७० ४८७) कक् लौल्ये । कायुल-कायेन जले अलति शोभते कायालुः । काय+अल+उ । अल् भूषणे । पृषो० गा० १८४-कडार-कडार-कडार । कडू+आर (G||० ४०५)। कड् मदे । कराल “करालम् उच्चम्” (SI. ४७५) । कृ+आल । कृ करणे । करिल्ल-करिल्ल-करीर । “करीरः वंशाकुर-वृक्षविशेषयोः"-म अने० । (GI.० ४१८) । कृ+ईर । कृ विक्षेपे । कव्वाड-कव्वाड-कटि-“कर्व निष्पत्तिक्षेत्रम्" ([1० ५०५) तत्र अटति गच्छति कष्ट: । कर्व+अद+अ । अट्र गतौ । शु० भाषामा माईहाथ' मेम प्रसिद्ध छ तेथा 'कव्वाड' ने स्थाने 'बव्वाड' अथवा 'वव्वाड' या विशेष संभावित छे. कलम-कलम-कलम । “कलमः पाटच्चरे"-डैम सने० मलि ॥० वृत्तौ । कड्+अम (९९० ३४७) कड् मदे । कुसुमाल-कुसुमाल-कुसुम्नाट-कुसुम्माड-कुसुमाल । कुत्सितेन सुम्नेन सुखेन अटति कुसुम्नाट-कु+सुम्न+अट्+अ । अट् गतो । “सुम्नं सुखम्" (S||० २६१) गा० १८५-कयार-कयार-कच्चार । कच्+आर । कच् बन्धने । “कचारः अप नेयः 'तुष-बुस-पांशुविकारः'-(G० ४०५) कज्जव-कज्जव-कार्यव । कार्य वलते । कार्य+वल्+उ+अ । कार्यव-यन ढी हे-य ने माडी ना-है- परिभाषा-जाने-अन्य।. कतवार-कतवार कृतवार । कृतं वारयति कृतवार । कृत+वार--अ । अरेसा आमने वारे-अटकावे । कृतं वालयति । कृत+वाल्नअ । कृतवाल -रेआभने हेम२।अरे. वल संवरणे । Page #846 -------------------------------------------------------------------------- ________________ ७३ कक्खड-कक्खड–कक्खट - खक्खट । कक्ख् + अट (३९ ० १४२) अम२० અભિ॰ ચિં कलिंज - कलिंज-कलिञ्च । कल+इञ्च । कल शब्द - संख्यानयो: “कलिञ्चः उपशाखावयवः” ( उ० १२३ ) किलिंच-किलिंच-किलिञ्च । किल + इञ्च । किल क्षेपणे । ( ९० १२3) किलिञ्ज:-किल्यते किलिञ्ज :- वीरणतृणादिमयम् । सम१० लि० शि० ( ||० १३४ ) किल क्षेपे । भनि०० कच्छुरी-कच्छुरी-कच्छुरी । कच्छूः अस्ति अस्याः - ७ । २ । ३९ । “कच्छू पामानं राति - कच्छूरा" - अभ२० अमि० थि० कच्छू+रा+अ । रा आदाने । गा० १८६ - कस्सय - कस्सय - काश्यक । काश्यते दीप्यते दाता येन तत् काश्यम् । काश्यम् एव काश्यकम् । काश्य+क । काश+य । काश दीप्तौ । कश्यक - कश्य+क । कश्यं मद्यम् एतदपि प्राभृतरूपं दीयते । कोसलिय—कोस लिय- कौशलिक । "कौशलिकं ढौकनं च” - २अभ२० क्षी२० । कुशलं प्रयोजनम् अस्य - कौशलिकम् - लि० २० । -24 कराली- कराली- कराली- बैभ नि० शे० अलि भि० । ० कंकेल्ली - कंकेल्ली - कङ्केल्लि । कम् उदकं केलति - गच्छति - कल्लि : ( पृषेा० ) हैम नि० शे० । “यद् अमरशेषः - स्त्रियां तु अशोके कङ्केल्लिः”અભિ॰ ચિ॰ | । (उ० ४७५) । अम२० कलवु-कलवु-कलाबु । कम् लम्बते कलाम्बुः क+लम्ब् + उ । ( पृषो०) लम्बू अवस्रंस | कलाबू - कुत्सिता अलाबू: - कलाबू : ( पृषेो० ) । कुउआ - कुउआ - कुतुजा । कौ तोजति - कुतुजा । कु+तुज +अ । तुज् हिंसायाम् । गा० १८७ - कडप्पं-कूडप्प - कटप्र । - अभ२० क्षी२० । कदम्ब ] - अमर० लि० शि० ગુજરાતી–કડપલા અથવા ખડકલા. कलाप | कइयंक-कइयंक- कचिताङ्क । कचाः सन्ति यस्मिन् कचितः कचितः अङ्कोलक्षणम् यस्य -- कचिताङ्कः - कच+इत+अङ्कः । कइयंकसइ-कइयं कसइ - कचिताङ्कसहित । कचिताः सहितः कचिताङ्क सहित:मां वाज-शी-पडेला छे ते. कुक्कुरुड-कुक्कुरुड-कोत्करक - क + उत्कर+क । कुत्सितः उत्करः समूहः-कोत्करः । कोत्कर+क=कोत्करक | 'ड' ने 'क' मन्ने स्वार्थि छे. Page #847 -------------------------------------------------------------------------- ________________ ७४ कंवर-कंवर-कंवर । कम् प्रकाशं सुखं वा येन वृणोति स्वीकरोति जनः तद् विज्ञानम्-कंवरम्-(पृषो०) कोत्थर-कोत्थर-कोत्तर । यस्य केन प्रकाशेन सुखेन या दुःखस्य पारः ___ उत्तीर्यते तद् विज्ञानम् कोत्तारम् । क+उत्तर । क+उत्+त+अ । तृ प्लवन-तरणयोः । कहेड-कुहेड-कुहेट । कुह्यते विस्मापयति इति कुहेटः । कुह्+एट । कुह् विस्मापने । गा० १८८-करिया-करिया-करका-करिका । “करकः कमण्डलौ” म अने० "वार्धान्यां तु करकः”–पलि० थि० "करकः जलभाजनं कमण्डलुश्च" (उ० २७) कृ+अ+क । कृ विक्षेपे । कोत्तलंका-कोत्तलंका-कोत्तलङ्का । कु कुत्सितम् , उट्टलति यया सा कूट्टलिका कोत्तलका-(पृषो०) कु+उत्+टल+अ+क । टल् वैकल्ये-वैश्य-विसा; અસ્વસ્થપણું અસ્વસ્થતા. कण्णास-कण्णास-किनाश। किम् कुत्सितो नाश:-किनाश-किन्नास-कण्णास (थे।०) किम्+न+अ । नशू अदर्शने । ककस-कक्कस-कर्कश । कक्कसार-कक्कसार-कल्कसार-कल्क+सार । कल्कस्य सारः कल्कसारः । ___ 'कल्कः पिष्टपिण्डः” (७.० २१) गा० १८९-कंठिय-कंठिय-कण्ठिक। "कण्ठो ध्वनौ संनिधाने''-उभ अने० कण्ठे सन्निधाने तिष्ठति कण्ठिकः । कडइल्ल-कडइल्ल-कटकिल्ल (-कटक+इल्ल-मत्वर्थीय-कटकिल्ल) कटकं द्वारकटकं यस्य अस्ति कटकिल्ल । कडअल्ल-कडअल्ल-कटकल । कटकं द्वारकटकं लाति गृह्णाति कटकल-कड __ अल्ल-पृषी . कडअल्ली कडअल्ली-कृतकली । कलः मधुरध्वनिः, कृतः कल: कृतकलः । कृतकलः यस्य अस्ति-कृत-कलिन्-कृतकली-कडकली-कडअल्ली-(पृष।०) જેને મધુર ધ્વનિ છે તે કંઠ. कदमिअ-कदमिअ-कर्दमिक । कर्दमे तिष्ठति यः सः कर्दमिक:-कर्दम+इक । ___ "रजस्वलः महिषः” अनि यि करमरि-करमरि-करमरि । कलमेन चौरेण राता गृहीता । कलम+रा+इ । कलमरि । र-लयोः ऐक्यात् करमरिः । रा आदाने । “कलमः चौरः" . भलिगा० ० Page #848 -------------------------------------------------------------------------- ________________ ७५ गा० १९०-करअरी-करअरी-करकरी । “करकरः"-(St० १४) कृ+अ। कृ करणे । ७२३२ मेटले सुवाणु नही... कडंतर-कडंतर-कटान्तर । कट+अन्तर-2-साडी-सवानी 4215 मने ____भाई साधन नु सुप कोरे. कच्छुरिअ-कच्छुरिअ-कुच्छुरित (-पृष।०) । कु+छुर्+इत । छुर् छेदने । कणोवअ-कणोवअ-कवोष्णोदक-कवोण्होवअ-कण्होवअ-कणोवअ । कवोष्णो दक-कण+उष्ण+उदक-उवअ, कण+उवअ-कणोवअ । ('उष्ण' शब्दस्य लोपः (पृष।०) कु-कव-३।२।१३७। गा० १९१-कज्जउड-कज्जउड-कार्यकूट । कार्य कूटम्-2 आय टूट-मोट डेय ते आयट.. कंटउच्ची-कंटउच्ची-कण्टोच्चिअ-कण्टोच्चिता । कण्ट+उच्चिआ-कंटोची कण्टैः-कण्टकैः उच्चिता-कण्टोच्चिता । कण्ट+उत्+चिन्ता । चि चयने । कडिखभ-कडिखंभ-कटीस्तम्भ-टीने-ॐने भावी हेना२ १३५ साथ. स्तम्भ-खंभ-८।२।८। करइल्ली-करइल्ली-करालिक । 'करालिक'-वृक्ष वाय: ५६ छ, रेलया- न वृक्ष लेय ते '१२॥लि- रे वृक्ष मयान साणे छे. "करालिको वृक्षः” अनि यि० । गा० १९२-कल्लविय-कल्लविय-क्लेदकित-क्लेद+क-क्लेदकः संजातः यस्य क्लेद कित । क्लेदक+इत । किलेअइअ-कल्लविअ (-पृषो०) । क्लिद् आर्दीभावे । ગુ. ભાષા-કાલાવેલું, કાલવવું-ઘી વગેરેમાં કાલવેલું ઔષધ અથવા આંજણ. कराइणी-कराइणी-करादानी । करैः आदीयते या सा करादानी-करायाणी कराइणो (-ष।०) करभादिनी-करभैः उष्ट्रैः अद्यते या सा-करभादिनी । करभादिनी-करहादिणी-कराइणी (-पृषो०) करभ+अद्+इनो । अद् भक्षणे ।-82 ने पाय के ते. करयंदी-करयंदी-करचन्दी । करेषु चन्द्यते शोभते सा-करचन्दी । कर+ चन्द्+ई । चन्द् दीप्ति-आलादयोः । कंठकुंची-कंठकुंची-कण्ठकुची । कण्ठे-वस्त्रादीनाम् कण्ठे या कुञ्चति कुटिलीभवति सा कण्ठकुञ्ची । कण्ठ+कुञ्च+ई । कुञ्च् कौटिल्यअल्पीभावयोः । Page #849 -------------------------------------------------------------------------- ________________ गा० १९३-कखडंगी-कक्खडंगी-कक्खटाङ्गी । कक्खट+अङ्ग+ई । कक्खति इति कक्खटम् । कक्खटम् अङ्गं यस्याः सा कक्खटाङ्गी-बसता समवाणी. कक्ख्+अट (७० १४२) काख हसने । कटाक्षाङ्गी-कडक्खंगी । कटाक्ष+अङ्ग+ई । क्ख अने डनी व्यत्यय । कडतला-कडतला-कटतला।। समिधान थि० शमां अष्टताला, करतला चतुस्ताला पोरे शहोने विशेष प्रारना मायुधना वाय: सा छे तम कटतला अथवा करतला श६ ५ ७ गतना विशेष मायुधना सूय खे।य. भाषामा “तास' श६ सालय छे. करतला-कडतला । खरतरा-सत्यत तीक्षण कण्णच्छुरी-कण्णच्छुरी-कर्णच्छुरी । कर्ण+छुरी-जानने ७री पी. कुड्डगिलोइया-कुड्डगिलोइया-कुड्यगुडूचेका-कुड्य+गुडूचिका । म गणे! ઝાડ ઉપર ચડે છે તેમ ગરોળી ભીંત ઉપર ચડે છે તેથી તેને ભીંતની ગળો’ એ નામ મળેલ છે. ૮૧૧૦૭ તથા ૮૧૧૨૪ गडूचिका-गलोईआ । गणी भाटे 'कुड्यमत्स्य' श६ अमि० यि० छे. कुड्यमत्स्य-भी तनु भाछ । गा० १९४-कगोढिआ-कण्णोड्ढिया-कर्णावस्थगिका कण्णोड्ढइआ-कण्णो. ड्ढिआ-जानने ढजनारी-कर्ण+अव+स्थगिका । स्थगे संवरणे । कर्णावढोकिका (-कण्णोढोइआ-कण्णोड्ढिआ-कर्ण+अव+ढोकिका । ढोक गतौ)-पान ढायो माढा. कंठमल्ल-कंठमल्ल-कटमल्ल । कटं शवं मल्लते धारयति-कटमल्लम्-कंठमल्ल -पृषो. "कटः शवे"-डैम अने० । षो. कण्ठमाल्य-शवाहिनीमा भु। ५२ है मुहानी आसपास माणासा भूवामा यावे मे सूयन 'कण्ठमाल्य' मा ४ाय छे. 38-318 अथवा पासे-अासपास. मादय-भा. कप्परिय-कप्परिय-कल्पित (-कप्पिय-कप्परिय)-पृष। “कर्तने कल्पन वर्धने छेदश्च” – तन, ५६५न, १५ अने छेद २ यारे शो '१५५॥' 24 ना सूयः छ. अलि थि० कृप्+इत । कृप् सामर्थ्य दौर्बल्ये च । कृपाणी, कृपाणिका-कृपाण तथा कल्पनी में मया शो पवाना-ध्याना- मां प्रसि६ छे. कंडतरिअ-कतारअ-कृतान्तरित- गुहु रेसु. कृत+अन्तरित । अन्तरित-नुहुगु Page #850 -------------------------------------------------------------------------- ________________ ७७ कर्डभुअ-कडंभुअ-कृतभुज - कडभुअ- कर्डभुअ-पृ० वासगुने भुन्नयेो કરેલ છે-તેના કાંઠા ઉપર કે પાસે એટલે બન્ને આનુ પકડવાનાં अनना खारवाणां साधना मनावेसां होय ते वासाने 'कृतभुज' કહી શકાય. गा० १९५ - क गइल्ल - कगइल्ल - कंगइल्ल | कण+इल्ल | कणः शब्दः यस्य अस्ति अथवा 'कण' इतिरूपः शब्दः यस्य अस्ति कणइल्ल । कणनं कणः । कण् शब्दे । कीर - कीर-कीर । कायति इति कीरः - २०६ ४२ ते. का + ईर - ( ७५० ४१८) का शब्दे । 'की' इति शब्दम् ईरयति इति वा की भेवे। शह रे ते. ईर+अ । की+र-कीर । ईर क्षेपे । कीरः शुकः समर० सलिधान० कुंत - कुंत - कुन्त । कौति इति कुन्तः - २०६२ ते. कु+उन्त । कु शब्दे | कुम् इति शब्दं तनोति - विस्तारयति इति वा । कुम्+तन्+अ । तन विस्तारे | कइउल्ल—कइउल्ल—–कतिउल्ल । कति + उल्ल સ્વાથિક પ્રત્યય છે. कइउल्ल - ट ३. 'उल्ल' कीलय - कइइल्ल - कतिइल्ल । कति + इल्लअ = कइइल्लअ-कील्लय- कीलयडेट. 'इल्लअ' स्वार्थि प्रत्यय. कण्णेड्ढिय - कण्णेड्ढिय - कृष्णर्धिका । कण्ण + इड्ढिय - कण्णेडिढय-कृष्णा कृष्णवर्णा ऋद्धिः शोभा यस्याः सा कृष्णधिका-नी उपर अा रंगनी शोला छे ते. काहेणु काहेणु - कृष्णला । " गुञ्ज - कृष्णला " - अम२० लि० शि० भ નિ શેષ काइणी - काइणी - काकादनी । काकैः अद्यते - काकादनी ने गायो माय ते. " काकनिन्दिका काकनखी काकादनी" - डैम नि० शेष. गा० १९६ - कडइअ - कडइअ - कुटकृत । कुटः कृतः येन स कुटकृतः । " कुट: कोटे शिलाकुट्टे घटे गेहे " - अने० सं० कुटकृत कडकिय- कडइय । कट, कुटी, कुट्टिम, कुटीर थे मधा शब्द 'घर' अर्थते सूयवे छे. જેણે ધર કરેલ છે. कुटकृत - कुटचित - कुटः चितः येन स कुटचितः - ५२ यछे कुटचितकुडचिअ - कडइअ । कटकिक-कटकिन्+क= कटकिक - कडइअ । कटक - राज्धानी अथवा Page #851 -------------------------------------------------------------------------- ________________ ७८ नगरी. “कटकः राजधान्याम्" भने मेरो राज्धानी रेस छेબાંધેલ છે તે અથવા નગરી વસાવેલ છે તે. कग्घायल - कग्घायल - करघातल- करस्य घातः प्रहारः, तं लाति - करघातलकग्घायल - पृष० मेनी मनावटमां हाथ वडे मसणवा वगेरेनी दिया म्वानी ४३२ होय ते. कर+घात+ल | ला+अ । ला आदाने । करघायल-करघायल - करघातल । कर+घात+ल | या शब्द भाटे संस्कृत ६ किलाट अथवा किलाटिका छे तथा कूर्चिका छे. 'अमरोश'भां भात्र कूर्चिका शह भने छे. समिधान थि० अशमां किलाटी भने कूचिका हो या छे. अभ२० - वृत्तियां- कुचति, कुचिका, कुचीका खाने किलाटिका शो छे. लि० शि० वृत्तिमा कचति ने कचिका એ બે જ શબ્દો છે. આ, દૂધની કે ઘડીની બનાવટ છે. અને તે દૂધના કુચા-ફેદા-માંથી કે દહીના પ્રવાહીમાંથી થાય છે એમ કેાશअरे। 5 छे. “उभे क्षीरविकृतिः " अलि भि० कण्णोढत्ति-कण्णोढत्ति-कर्णारब्धिका - कर्णो आरब्धौ यरयाः सा कर्णारब्धिका । आतमां आरब्ध ने पहले 'आदत्त' प्रयोग थाय छे. ८।२।१३८. कण्ण+आढत्तिआ-कृण्णादत्तिआ-कण्णोढत्तिआ - कण्णोदत्ति- पृष० कण्णोच्छडिया-गोच्छडिया - कर्णाच्छ्रितिका । कर्णौ उच्छ्रितौ यस्याः साजेना अन या थयेला ते कर्णोच्छ्रितिका- कण्णोच्छडिया - पृषे॥० गा० १९७ - कण्णाआस - कण्णाआस-कर्णाकाश-कर्णौ आकाशते - प्रकाशते - स अनाने प्राशित २:२. कर्ण + आ + काश् + अ । काशू दीप्तौ । कण्णबाल-कबाल - कर्णवाल | कर्णौ वालयति - कर्णवाल :- पृषो० - अनने ढांडीने रहेनार. कर्ण+चल+अ । वल संवरणे । कण-कण - कर्णाइन्धन | कर्णौ इन्धयति - कर्णाइन्धन - पृषे 10 ८|१|४| कर्ण +इन्धन । इन्ध्+अन । इन्धू दीतौ । कस सिअ - सिअ - कृष्णसित - कृष्णश्चासौ सितश्च कृष्णसित:-कृष्ण कसण - ८।२।११० - अणे घोणे. 'बलभद्र' वाय 'सितासित' शह अभि० यिन्मां छे. तेनी व्युत्पत्ति सतावतां भणावेस े “सितः सिताङ्गत्वात् असितः नीलाम्बरत्वात् ” अलि ०ि वृत्ती । शरीरे गौर छे भाटे सित खते डां नीलां छे भाटे असित । गा० १९८ - उदगार-कंठ होणार- कण्ठदीनार । कण्ठे दीनार इव दीनार :-- उपर हीनार वु आयु कण्ठदीनारः-वाउना 1-777 Page #852 -------------------------------------------------------------------------- ________________ ७९ कुडिया-कुडिया-कुटिका । . कुणिया-कुणया-कुणिका-कुण्+अक | कुण् आमन्त्रणे । कुडीर-कुडीर-कुटीर ।। कुच्छिल्ल-कु.च्छल्ल-कुक्षिल-पृष।० कुच्छिल्ल-कुक्षि लाति कुक्षि+ला+ ____ अ-ला आदाने-पामा ५. g कणयारिय-कणयारिय-काणीकारिका-मां 43 यांनी घे? ४२७. कण्णस्सरिया कण्णस्सरिया-काणासरिका-यांनी घे? गति. काण्+आ+ सर+इक । सृ+अ-सर । सृ गतौ । कणच्छी-कगच्छी-काणाक्षी । कलंकवइ-कलंकवइ-करावृति । कराङ्कः कररूपः हस्तरूपः अङ्कः यस्मिन् स कराङ्क:-ना मागो-कोनी शापामा-हायना मार-निशानજેવી હોય છે અને તેથી જ તેનું નામ હાથિયે ઘેર છે તો આ शत कराङ्क-हाथिये। थार. तेनी वा ते करावृति-करंकवई कलंकवइ । गा० १९९-कंडपडवा-कंडपडवा-काण्डपटिका । काण्डपटिक:-कंडपडिआ-कंड पडवा-२० "काण्डपट: जवनी"- काण्डः कुत्सितः पटः काण्डपटः"અભિ૦ ચિ૦, અમર૦ ક્ષીરવ | कइलबइल्ल-कइलबइल्ल-कैलबलीवर्द-केल्या गच्छति कैल:-स्वच्छन्दः बली वर्दः कैलबलीवर्दः-सि पर भी प्रमाणे यासना। मह. स्वैरबलीवर्दः कैलबलीवर्दः-(पृष।०) कडाहपल्हस्थिय - कडाहपल्हस्थिय - कराधःपर्यस्तित । पर्यस्त -पल्हत्थ - ८।४।२०० तथा ८।४।२५८ कराधःपर्यस्तित-डायनी नीयेना भानु -५७मांनु-परिवतन. कराधः-कटाह-५० गा० २०० कावी-कावी-कापोती-कपोतवर्णा-यमुनाजलवर्णा कापोती-कावोई-कावी -पृष॥०- मना नहीनां पाणी पी. "कापोतं यामुने"-उभ अने० अथवा यामुनम् अञ्जनम्-Air नवी मेली. यामुन-म०४९]. - अभ२० અભિ૦ ચિત્ર काची-कचानां समूहः काची-काई-कादी-वाना ॥ यी भविन. कावी-काई-लील-पाणी मां थती लील ।। काअ-काअ-काय । “कायः लक्ष्म-स्वभावयो:"-भ सने० "कायः स्वभाव लक्ष्ये च"-मसिंगा. १० काय-लक्ष्य । Page #853 -------------------------------------------------------------------------- ________________ ८० काल-काल-काल । "काल: कृष्णवर्णे" अभ२० अमि. यि ५ अने० आणु-भधारा छे माटे ४ वाय. कारा-करा-कारा । या क्रियते सा कारा- शय ते १-२५६. कृ+अ । कृ करणे । कोणु-कोणु-कोण । कार-कार-कार । कारवेल्ल-परेशन। साहि भाग कार--१. हिंदी ___ भाषामा करियाताने 'बहुत, खारा है' सेम डेवाय छे. .. काहली-काहली-काहली । “काहली तरुणस्त्रियाम्'-डैम अने. (GAto ४७४) कण्+डाहल+ई । कणू शब्दे । गा० २०१-कारिम-कारिम-कारिम । कारेण निवृत्तम् कारिमम् - कार + इम ६।४।२१। कार-कृ+अ । कृ करणे । कासार-कासार-कासार । (ए|० ४०५) कास+आर । कास शब्द कुत्सायाम् । काहार-काहार-काहार-कम् जलम् आहरति-व+आ+हार । हार-ह+अ । ह हरणे । -पाए सावना।-पाणी भरना। कासिज्ज-कासिज्ज-काकशय्य-काकसेज्ज-कायसेज्ज- कासेज्ज - कासिज्ज - काकानां शय्या यत्र तत्-काकशय्यम्-arti यो सूता खोय ते प्रदेश. काकसद्य-कायसज्ज-कासिज्ज । काकानां सद्या सदनं यत्र तत्काकसद्यम्-ori ।। २ता हाय ते प्रदेश. सदन अने सझ मन्न “ઘર” અર્થના શબ્દો છે તેમ એ શબ્દો સદ્ ધાતુ દ્વારા બનેલ છે અને 'घर' मथना सद्या श६ ५९ सद् धातु ५२थी मनेल छ. नाम निषद्या तेम सद्+य+आ सद्या ५।३।९९। सद् विशरण-गति-अवसादनेषु । गा० २०२-कायंदी-कायंदी-काकन्दी । ककन्द ५२या काकन्दी । ककन्द पेटले सोसता. कक् लौल्ये (९० •४५) काणद्धी-काणद्धी-कानार्ध । कान+अर्ध । कै शब्दे । सभा उधो अपार हाय ते का+अन-कान । काणार्ध-काण+अर्ध । कण+अ-काण । कण निमीलने। मां मांग અડધી મીચાતી હોય તે ક્રિયા. काहिल-काहिल-आभीर-क+आभीर-काभीर । 'आभीर' २ मा माहिमा क धाराने आवेश छ. -पृष। कालय-कालय-कालक-आणे। माणुस मेटर मनन आणे भास-४॥ Page #854 -------------------------------------------------------------------------- ________________ कावलिय-कावलिय-कापटिक-कावडिय-कावलिय । कापालिक-कावलिय-पृषी-मघोरी पथने असलिगु तामसी साधु. कावलित-कुत्सितं वलितं संवरणं यस्य कावलितः । संवरणम् आच्छा दनम् । कावलजित-कावलइअ-कावलिअ । कुत्सितः वलजः संगरो युद्धं यस्य कावलजितः । कु+बलज+इत-बलज- १. पल-सेना, बल पर થનારું યુદ્ધ. कालवठ्ठ-कालवट्ठ-कालपृष्ठ । सभ२०, अमि० यि०, म अनेक गा० २०३-काणत्थेव-काणत्थेव-कानुस्तेप । कस्य जलस्य अनुस्तेपः क्षरणम् पाणीनु भ२, क+अनु+स्तेप । स्तेप्+अ । स्तेप् क्षरणे । कालिंजणी-कालिंजणी-कालाजनी-तमासनु वृक्ष सांगणाण हाय छे. "कालस्कन्धः तमाल:"- 24भ२० मि० यि० भ अने. कायंधुअ-कायंधुअ-काकबन्धुक-पृष।० कायंचुल-कायंचुल काकंचूड-पृषो० काकाञ्चल-षो. कार्मिजल-कार्मिजल-कपिञ्जल-धौणु तेतर (- ० ४७४) कम्प+इञ्जल । कम्प चलने । गा० २०४-कारकड-कारंकड़-काराङ्कट-कार+अङ्क+ट-'ट' पाथि, कार-कटुता नु सक्ष कटुता छ ते. कायपिउच्छा-कायपिउच्छा - काकपितृष्वसा - गानी ३४ ३४. पितृष्वसा-पिउच्छा-८।२।१४२) कामकिसोर-कामकिसोर-कामकिशोर । किन्न-किन्न-कन्य-किन्न-षो० । कन्+य (-600 उ५७) कन् दीप्तौ । किर-किर-किर । किरति क्षमाम्-किर:-सभ२०, अलि थि० कृ + अ - ५।१।५४। कृ विक्षेपे । गा० २०५-किंबोड-किंबोड-किम्बोड । किं कुत्सितं बुडति-किंबोडः । किम्+ बुड्+अ । बुड्' उत्सर्गे च । किम्बोल-किम् कुरिरुतं बोलयति-किंबोल: । किम्+बुल्+अ । बुल निमज्जने । किंकिय-किंकिय-किंकृत । किम्+कृत । Page #855 -------------------------------------------------------------------------- ________________ किलित-किंकिय-षे. किल+इत । किल श्वत्य-क्रीडनयोः । किंपअ-काअ केंपच । किम् पचति किंवः । किम्+पच+अ । पच् पाके । ५।१।१०९।। किंजक्ख किंजक्ख-किंजल्क । किम्++क (७५ ० २१) जृ जरसि । किंयक्ष । किम् कुत्सितः यक्षः किंयक्षः । किम्+यक्ष । 'किलणि-किलणि-क्रीडनी । क्रीड्+अनि । क्रीड् विहारे । कीलणिया-कीलणिया-क्रीडनिका । क्रीड्+अनी+का । क्रीड् विहारे । गा० २०६-किंधर-किंघर-किंधर । किम्++अ । धृ धारणे । कुंधर कुंधर-कुंधर । किम्+धृ+ । धृ धारणे । कुधर-कु+धर-षो. किकिंडी-किकिंडी । किंकिटी । केकिद । केकी--मयूरः, तं दाति छिनत्ति स केकिद-किक्किंद-किक्किंडी भारने पी नाते सा५, (षो०)। केकिकीटी केकि-मार. कीटी-11 वा. भरनी सामे सा५ श्रीही नवाछ-मारने पावा माटे ४ वा.) केकिकीटी-केकीटी-किकिंडी (षो०)। कङ्कणि (-कङ्कणम्- वेसा५.) (Yषो०)। कङ्कते गच्छति । कङ्क+ ___ अणि (उणा० ६३९) । कङ्क गतौ । किलिम्मिय-किलिम्मिय-क्लमित-कलम्+इत । क्लम ग्लानौ । कलिताम्बित-कलियंबिय-कलियम्मिय-किलियम्मिय । कलितं च तद् अम्बितं च कलिताम्बितम् । कल् इत । कल् शब्दे । अम्बू+इत । अम्ब शब्दे । कलितामित-कलियामिय-कलियम्मिय-किलियम्मिय । कलितं च तद अमितं च कलितामितम् । कल्+इत । कल् शब्दे । अम्+इत । अम् शब्दे । किलितामित-किलियामिय-किलियम्मिय । किलितं च तद् अमितं च किलितामितम् । किल+इत । किल् श्वैत्य-क्रीडनयोः । अम+इत । अम शब्दे । किमिराय-किमिराय- कृमिराग-मिनामना in साप थाय छ, તે લાખના રંગનું નામ કૃમિરાગ, गा० २०७-किमिहरवसण-किमिहरवसण-कृमिगृहवसन-शेट नामना भि३५ જીવને રહેવાના ઘર વડે પેદા થયેલ વસ્ત્ર-રેશમી વસ્ત્ર. કોશેટાને રહેવાના ઘર અર્થાત કોશેટા ઉપર રહેલા તાંતણું નડે જ રેશમ પેદા થાય છે. - - For Private & Personaruse Only Page #856 -------------------------------------------------------------------------- ________________ ८3 कीला-कीला-क्रीडा। क्रीडयते यया सह सा क्रीडा-नी साथे 11 राय. क्रीड्+अ । क्रीड् विहारे । कुकुला-कुकुला-कुकुला-कोकते वरम् आदत्ते कुकुला । कुक्+उल+आ । कुक् आदाने । कुकुला-कु-ईषत् कुलं यस्याः सा-नकी पहूने पतिना गुण साधे सोछ। पश्यिय वाथी तेने कुकुला 36ी शाय. कु+कुला । कुंड-कुंड-कुण्ड । कुण्+ड (. १७०) । कुण् शब्द-उपकरणयोः । कुड-कुड-कुतुक (St. २१) । को तन्यते कुतुकम् । कु+तन्+उक । तन् बिस्तारे । कुतुक-कुतुअ-कुडुअ-कुड्ड (पृषो०) कुतुक-कु+तुक पृथ्वी ७५२ विस्तार पामनार. ८।२।१७४। गा० २०८-कुक्खि-कुक्खि-कुक्षि, “कुष्यते कुक्षिः”-अभ२० क्षी२० । “कुष्णाति आहारम् २५मि० वि० ।। कुल्ह-कुल्ह-कुल्ह-कु-कुत्सितं ह्लादते-शब्दं करोति-कुल्ह । कु लाद्+अ (ड) हलाद् सुखे शब्दे च । कुंटी-कुंटी-कुण्डी । कुटयते-कुटिलरीत्या वस्त्रे निबध्यते इति कुण्टी । (GAl० १०७ तथा षो०) कुंभी-कुंभी-कुम्भी कुद्द-कुद्द-अक्षुद्र-अखुद्द-कुद्द (षो०) . कुंति-कुंति-कुन्ति । कु+न्ति (अ० १५२)। कु शब्दे । “कुन्ती सल्लकी" डैम अने । गा० २०९-कुट्टा-कुट्टा-कुट्टा । महिषं कुट्टयति इति कुट्टा । “कुण्डा पार्वती" यलि० वि० ० । कुट्ट+अ । कुट्ट कुत्सने छेदने च । कुमारी-कुमारी-कुमारी । “कुमारी चण्डी"-ममि० यि०, म अने । कम्आर (G||० ४०१) कम् कान्तौ । कुट्टयरी-कुट्टयरी-कुट्टकरी । कुट्टनं कुट्टः, कुटुं महिषकुट्ट करोति या सा . कुट्टकरी । कुट्ट+कृ+अ । कुट्ट कुत्सने छेदने च तथा कृ करणे । कोसट्टइरिया-कोसट्टइरिया-कोशस्थगिरिजा- भागममा 'कोकिरिया' शब्द १५२राये छे. कोट्टकिरिया-चंडी पाती. "कौशिकी पार्वती" અભિ૦ ચિ. વૃત્તી | कुहिय-कुहिय-कु.हेत । कुड्+इत । कुड् विस्मापने । कुहेड-कुहेड-कुहेर । कुहू+एर (उ० ४३१) कुहू विस्मापने । Page #857 -------------------------------------------------------------------------- ________________ कुहेट-कुत्सितं हेटति कुहेटः । कु+हे+अ । हेट विवाधायाम् । कुखेट-कुत्सितं खेटति-कुखेटः । कु+खिद+अ । खिद् उत्तासे । कुसण-कुसण-कुसन । कुस्यति अन्नादिकं येन तत् कुसनम् कुस्+अन । कुस् श्लेषे । . कुशण्ड-कुश्यति अन्नादिकं येन तत् कुशण्डम् (BA! १७८) कुश+ अण्ड । कुश श्लेषे । गा० २१०-कुन्तल-कुन्तल-कुन्तल (उ० ४७४) क+तल । कन् दीप्तौ । कुकस-कुकुस-कुकुस । कुं कुस्यति-कुकसः (५:०) । कु+कुम्+अ । कुल लेषे । कुप्पढ-कुप्पढ-कुप्रथ-कौ पृथिव्यां प्रथते इति कुप्रथः । कु+प्रथ+अ । प्रथ् विस्तारे । कुहड-कुहड-कुहड-कुह्यति जनान् विस्मापयति कुहडः (९|० १७१) । कुह+अड । कुहू विस्मापने । कुघट-कुत्सितो देहरूपो घट: यस्य स कुघटः । कुतत्ती-कुतत्ती-कुतृप्ति । कु-ईषत् तृप्तिः अस्मात्-कुतृप्ति । नोथी तृप्ति थोडी थाय ते कु+तृप्ति-तृप् प्रीतौ कुंचल-कुंचल-कुमल-कुंपल-'2434 मासेवी vil' अथवा कुंपल शहना 'प' न 'च' यायाथी । श»६ पनेसो मागे छे. कुंचल कु+ईषत् चलाते इति कुंचलम् । कु+चल्+अ । (५०) चल् चलने । गा० २११-कुक्कुड-कुक्कुड-कुक्कुट । कुक्कुट । कुक आदाने । कुंदअ-कुंदअ-कुन्दक । कु+न्द+क (उए। ० २४०) कु शब्दे । कुंडिअ-कुंडिअ-कुण्डिक-कुण्ड+इक याम प्राम, कौण्डिक-कुण्ड +इक क्षत्रिय 35 ग्राम---- साशाहो साथे सागस। 'कुंड' श६ २थ विशेषनो भूय छे. અગત્યકુંડા એ કાશીમાં આવેલ એક સ્થળનું નામ છે. સ્થળ વાચક આ કુંડ ઉપરથી કુંડિક કે કૌડિક શબ્દો સમજવાના છે. कुट्टाअ-कुट्टाअ-कुट्टाक । चर्माणि कुट्टपति इति कुटाकः । कुटटु आक ५।२।७०। कुट कुत्सने छेदने च । कुडय-कुडय-कुटक । कुट+क । कुटः गृहविशेषः-मसिं० । Page #858 -------------------------------------------------------------------------- ________________ ८५ कुडंग-कुडंग - कुडङ्ग । " कुडङ्गः वृक्षलतागहनम् स्वार्थिके के कुडङ्गकः "भलिंगा० । कुब्ज-निकुञ्जकुडङ्गाः स्थाने वृक्षैर्वृतान्तरे- लि थि० । कुडङ्गकं वृक्ष - लतागहनम् " - अभ२० क्षी२० હૈમલિંગા गा० २१२ - कुंभणी - कुंभिणी - कुम्भिनी । जलेन कुम् उम्भति पूरयति या सा कुम्भिनी- ज्या पाएगी बडे भीनने लरी हे ते कु+उम्भू+इनी । उम्भू पूरणे । कुंतली - कुंतली कुन्तली । कन् + तल (३० ४७४ ) कुद्दण-कुद्दण-कुर्टून | कुद् + अन- कुर्द क्रीडायाम् कूर्दन | कूर्द + अन कूद् क्रीडायाम् “देवनं कूर्दनं खेला” – अम२०, अभि० यि० । कुऊल-कुऊल-कुकूल कुत्थुवत्थ-कुत्थुवत्थ - कुस्तुभवस्त्र | कोसल - कोसल - [ कोशल 1 कौशल गा० २१३ - कुंभिल्ल- कुंभिल्ल कुम्भिल्य (कु+भेद - कुभेद + इल्ल = कुभेइल्ल (पृष10)पृथ्वीनु मेहन-मनन कुंदीर - कुंदीर - ( तुण्डी । "तुण्डिका तुण्डी तुण्डकेर फला गोल्हा " है भनि० शे० । ( तुण्डिका । कोल्हाहल - कोल्हाहल - गोल्हाफल । “बिम्ब्यां रक्तफला गोल्हा” भनि० शे० । गोल्हायाः फलम् - गोल्हाफलम् । " गोलं जहाति गोल्हा पृषोदरादित्यात् साधुः”– भनि० शे० । कुरुच्च-कुरुच्च-कुरुच्च कुत्सितं रुच्यम् । कुरुच्य - कु+रुच्+य । रुच् अभिप्रीत्यां दीप्तौ च कुमुली - कुमुली - कुमुली (कुमुल+इ) (७५० ४८७) कम्+उल । कम् कान्तौ । कुलसंतइ - कुलसंतइ-कुलसंतति - कुल + संतति ) । गा० २१४- कुररि - कुर/रे-कुररी - समावा- उररो-कुर् +अर ( ० ३८८) कुरति शब्दायते । कुर शब्दे । कुम्मण - कम्मण - क्लमन । क्लम्+अन । क्लम् ग्लानौ । कुंटार - कुंटार - कुण्टार - कुण्टति इति कुण्टारः । कुण्ट्+आर । कुण्ट् वैकल्ये । कुण्टकार- कुण्टनं कुण्ट:-कुण्ट्+अ । कुण्टस्य कारः इति कुण्टकार વિકલ કરવું . Page #859 -------------------------------------------------------------------------- ________________ ८६ कुरुमाण-कुरुमाण - क्लम्यमान - १२भातो कुसुंभिल- कुसुंभिल- कुषुभिल - कुषुभ्यति इति कुषुभिल: ( पृषे 1० ) कुसुंभिल । कुषुभू+इल (१० ४८४) । कुषुभ् क्षेपे कण्डूवा० । कोडिल - कोडिल्ल - कौटिल्य । कुटिल - कौटिल्य (७५० ४८४) कुटू कौटिल्ये । कोडिल्लय - कोडिल्लय - कौटिल्यक । कौटिल्य+क । कुटु कोटिल्ये । गा० २१५ - कुरुचिल्ल - कुरुचिल्ल - कुरुचिल्ल | कुरुचिल्ल+अ । कुरुचिल्लू ग्रहणें सौत्रो धातुः । व्या२शुशास्त्रमा सेवा पण अने धातुयोन प्रयोग थाय છે, જેમની નેાંધ ધાતુપાઠમાં મળતી નથી તેવા ધાતુને સૌત્ર ધાતુ हे छे. भावा अन्दोलणू, प्रेङ्खोलणू, रिखि तथा चुलुम्पू वगेरे ने सौत्र ધાતુઓની નોંધ ‘ક્રિયારત્નસમુચ્ચય' વગેરેમાં આપેલી છે. તે રીતે આ 'ग्रहण' अर्थवान कुरुचिल्ल धातु सौत्र धातु . कुसुमण्ण-कुसुमन्न- कुसुमान्यत । अन्यत् कुसुमं कुसुमान्यत्-कुसुमान्यकुसुम+अन्यत्-भीलु स अथवा कुमुमाद् अन्यत् कुसुमम् कुसुमान्यत् । कुसुम +अन्यत् - इसथी लुहु सुगंधी द्रव्य कुसुमान्वयक-कुसुमन्नयय - कुसुमन्न । कुसुमम् अन्वेति कुसुमान्वयम् - कुसुमान्वय+क=कुसुमान्वयक-मुसुभनी साथै अन्य संबंध-रामना - કુસુમ જેવું સુગંધિત દ્રવ્ય कुडुच्चिय- कुडुच्चय- गुदोचित - ( पृषो०) गुहाने उचित खेवी प्रवृत्ति. कुटोच्चि - कुटे गृहै उच्चीयते कुटोच्चित ( पृषे 1० ) डेट-१२. धरमा थई राडे, कुट्या सुरया उच्चीयते कुटोच्चित (पृष०) भद्य साथै मेरी शाय ते, कुच्छिमई - कुच्छिमई- कुक्षिमती - कुक्षिः अस्याः अस्ति कुक्षि + त् + ई = कुक्षि• मती-नी मुझे अर्ध जन्म सेनार छे भेपी स्त्री. कुरुचिल्ल - कुरुचिल्ल - कुरुचिल्ल 'कुलीरः कर्केट: कुरुचिल्लः" अभि ચિ 1० । कुरनू चिल्लति कुरुचिल्लः - भवान तो उरतो धीरे धीरे साखे ते. कुरत्- कुरु (पृषो०), चिल्ल+अ । कुर शब्दे । चिल्ल शैथिल्ये च । कुल्लरिय-कुल्लरिय-कुल्लरिय - कुल्यं रचयति कुल्यरचः कुल्लरय - कुल्लरिय ( पृषो० ) । कुल्यम् आमिष० बैभ अने० । गुजराती भाषायां સાદી મિષ્ટ વસ્તુનું નામ ‘કુલેર' અથવા ‘કુલર' છે. જે બાજરીના Page #860 -------------------------------------------------------------------------- ________________ ८७ લોટમાં ઘી અને ગોળને ભેળવીને બનાવવામાં આવે છે અને કેટલીક વાર આ કુલેર દેવને નિવેદમાં ધરવામાં આવે છે. गा० २१६-कुसुमालिअ-कुसुमालिअ-कुसितमल्लक (कुसिअमल्लअ-कुसुमल्लय कुसुमालिअ-पृषो० । कुसितस्य ऋणस्य मल्लकः इति कुसितमल्लकः । कुसित मल्लक । मल्ल+अक । मल्ल धारणे । कुसुमल्लक-कु-कुत्सितम् , सु-सुष्टु, मल्लक:-धरना-२नारे।. पुत्सिततापू' ५५ ही २७ना। कुसुमल्लक-कुसुमालिअ-Yषो. कुरुकुरिअ-कुरुकुरिअ-कुरुकुरिका-कुरु कुरु इति यस्यां क्रियायाम् सा कुरुकु रिका क्रिया-षो० ४२, ४२। सही रे। मेरे हियामा ५ ते या कुरुकुरिका, करकरित-करकरिअ-करकर+इत । करकरः ( no १४ करकरः अस्ति अस्याम् करकरिता-२, ७२। मेरे द्वियामा हेय ते. ' कुलफंसण-कुलफंसण-कुलस्पर्शन-कुलपांशुल-कुलपाशव। कुल+स्पर्शन-सना માત્ર નામ માત્ર સ્પર્શ કરનાર પણ કુલાચાર રહિત કુલને કલંકિત ४२नार. कुलपांशुल-कुल+पांशुल-सनी अपेक्षाये विनय वनी--मायारહીન-કુલને કલંકિત કરનાર. कुलपाशन-कुल+पाशन-सनी दृष्टिये सा ।-बने हित ४२नार. कुड्डलेवणिया-कुड्डलेवणिया-कुड्यलेपनिका-नीत ५२ लेपवानो-लीत अ५२ घणपानी-युने। कोरे. कुड्य+लेपनिका-कुड्य नीत, लेप निका-सेवा. गा० २१७-कुंडियपेसण-कुंडियपेसग-कूटिकाप्रेषण । कुंतीपोट्टलय-कुंतीपोट्टलय-कुन्तीपोट्टलक कूल-कूल-कूल-"कूलं तटे सैन्यपृष्ठे"- मने । “कूलं स्तूपे तडागे च सैन्यपृष्ठप्रतीरयो:'- विश्वप्रकाश । कूल+अ । कूल आवरणे । कुड-कूड-कूट । 'कूटम् अनृते राशौ"-24भ२०, अनि यि० । कुवल-कूवल-पल । “पार्श्वकूपकौ तु कुकुन्दरे, कटिकृपौ'-ममि. थि० । सामने मे मा । ५ छे ते कटीकूप , पार्श्वकूप वाय छे. कूपो लाति कूपलम् । से मारने को पत्र प्रह! ४२ ते कुपलकूप+ला+अ । ला आदाने । Page #861 -------------------------------------------------------------------------- ________________ ८८ गा० २१८-कूणिय-कणिय-कूणित । अचुकूणत् चक्षुः-संकुचितं स्याद् इत्यर्थः शब्दकल्पद्रुम । कूण+इत । कूण संकोचे । कूसार-कूसार-कूसार-कुत्सितं सरति अथवा को सरति इति कूसार । पृषो । कु+सृ+अ पो० । स गतो । केआ-के-केया । कच्+एया (डेया) । वस्तु कच्यते अनया सा केया । । कच बन्धने । जे प १२तुने जांधी शाय. केली-केली-केली । किल्यते या सा केलिः । किल्+इ (G. १०८)। किलत् श्वत्य-क्रीडनयोः । केल्यते या सा केलि: । केल्+इ । केल् गतौ । केऊ-केऊ-केतु । केतति भूमौ निवसति इति केतुः । कित्+उ । (९|० १) कित् निवासे । केतु-केत्+उ (Gel. 1)। केत् आमन्त्रणे । गा० २१९-केयारबाणकेयारबाण-केदारबाण । कोट्ट-कोट्ट-कोट्ट-२२, ही छोटा नार. कोट्ट- कुट्यते कोट्टः-कुट्+ट षो०, अभि० यि० । “कोट्टः दुर्गः” हैमलि० । कोण-कोण-कृष्ण-आणी. कण्ह-कोण-पृषो० । कुवर्ण-कुउण्ण-कोण थे।० कोल-कोल-क्रोड-कण्ठनाम-गल:, क्रोडाग्रः-उमलि गा० ३० । कोटि-कोटिः शरीराङ्गं च' (उ० ६१८) कोप्प-कोप्प-कोप्य । कोपम् अर्हति कोप्यः-५ने योय होय ते. कुप्यते येन कोप्यः- ५ ।५ थाय. कुप्क्य-कोप्य–५।१।१९। कुप् कोपे । कोण्ण-कोण्ण-कोण--"कोणो गृहादेविदिक्”-अभ२०, मि० न्य० । कुण् +अ । कुण् शब्द-उपकरणयोः । गा० २२०-कोच्चप्प-कोचप्प-कुचत्व । कुचयो: भावः कर्म वा कुचत्व-कोचप्प । कौचात्म्य-कुच-आत्मा-यना-स्तनना तथा सेवा ४ भान कोच प-कौचप्य । कुत्सितं चपति कुचपः । कुचपस्य भावः कौचप्यम् । कुचिप्+अ । कुचप+य । चप्' सान्त्वने । कोज्जप्प-कोज्जप्प-गुह्यत्व-गुह्यस्य भावः कर्म वा गुह्यत्व-गुज्झप्प । कोज्जप्प-गुह्यात्म्य-गुज्झप्प-गुह्य३५ता. . Page #862 -------------------------------------------------------------------------- ________________ ८८ ... कोजप्प-कुत्सितं जपति इति कुजपः-कुजपस्य भावः कौजप्यस्-कौजप्य - ५२।५ । ५-५२।५ भानस प्रवृत्ति. कु+जप्+अ। कुजप। कुजप+य । जपू मानसे च । . कोलीर-कोलीर-कोलीर-कल+इर (७० ४२२) । कूल आवरणे । कुलीर- कौ पृथिव्यां लीयते कोलोरम, कु+ली+ईर (पो०) कोहल्ली-कोहल्ली-ौहल्लि--अनु५ समास (पो०) को हलति इति कौहलिः । कौ+हलू+ । हल विलेखने । गा० २२१-कोलंब-कोलंब-कौलम्ब । कौ लम्बते इति कौलम्बः-सु५ समास मीन ५२ स मान लेना२. कौ+लम्ब्+अ । लम्ब् अवलंसने शब्दे च । कोल्लर-कोल्लर-कोल्लर-को ललति=कौल्लर-अलु५ समास. (पो०) कौ+ लल्+अर । लड् लल् विलासे । कोसय-कोसय-कोशक । “कोशः चषके' डैम सन० । कोश+क । कोशक । "कोशिका चषकः”-अमि० यि० । कोडिय-कोडिय-कोटिक-कोटि+क-कोटि-पाण-तणावनी ॥ अथवा धार. ने ५॥ छ ते कोटिक । कोटिः यस्य अस्ति तत्-कोटि+इक-कोटिक (पो०) कौटीक-कौ टीकते कौटीकः-९५ समास (षो०) कौ+टीक्+अ । टीक गतौ । कोटिंब-कोटिंब-कोत्तीम-के जले उत्तीम्यति कोत्तोमः । क+उत्+तीम् । तीम् आद्रीभावे । कोत्तूम्प-के जले उत्तुम्पति इति कोत्तुम्पः । क+उत्+तुम्प अ । तुम्प हिंसायाम् । कोटुंभ-कोदटुंभ-कोत्स्तुम्भ-के जले उत्स्तुम्भः कोत्स्तुम्भः । क+उत्+ स्तुम्भ+अ । स्तुम्भ् रोधने । गा० २२२-कोत्थल-कोत्थल-कोष्ठल-कोष्ठ एव कोष्ठलः, वाथि ल । कुष्ठ (उ० १६४) कुष् निष्कर्षे । . कोमुई-कोमुई-कौमुदी । कोंडिअ-कोंडिअ-कौटिक । कूटेन असत्येन चरति कौटिकः । कुट+इक । कोंडिअ-कोंडिअ-कौण्डिक-कुण्डं ग्रामः । कुण्डेन जीवति कौण्डिकः'क्षत्रियकुण्ड-ब्राह्मणकुण्ड' इत्यादौ कुण्डशब्दः ग्रामवाची Page #863 -------------------------------------------------------------------------- ________________ સેવા-જોવા-ઝ (ઉણા ૪૮૫) એ “પુરતુ તુન:” અમર ) અભિ૦ ચિ. વિશ્વપ્રા હૈમ અને ! તા. ૩: મૂઃ તુ મનપા સા નુરા-જે વડે જમીન પીડા પામે–ખરાબ થાય છે. તુલ્» ! તુન્ ને ! T૦ ૨૨૩-હજુ-હન્દુ-ઘુ-મુદ્રિ–પર્વત, ટૂ-ઘુવડ. પર્વતમાં વસનારું ઘુવડ. ૩ (ઉણ૦ ૬૧૫) –૩ (ઉણા ૬૧) + બન્ મૂST-9-વાપુ ! શોવિયા-જોવિયા-જોયિતા-શિયાળ બહુ લુચ્ચું અને ચતુર હોય છે એટલે તેને માટે શ્રોવિદા શબ્દ વપરાયેલ છે. ર માયન્ કવિ –પૃષ૦ વોવિ7 -એને અભિપ્રાય કેણ જાણી શકે ? : + વિષ્ય | વિક્સાને | મો: સ્થાને કા રિ-જોવિ --પૃષ૦ સોવિયા-જે પોતાના સ્થાનને બરાબર જાણે. ગો+વિદ્ ! વિસ્ ને ! તે રૂતિ વા શોવિન (–ઉણા ૨૪૪) વા--જે અવાજ કરે અમર૦ | અભિ૦ ચિ. | કુર્વઃ (-ઉણું ૨૪૪) ૩ શ . વગ્ન અને મૂરિ–ઠગારું, ઘણું કપટી–એવા શબ્દો શિયાળના પર્યાયરૂપે કેશમાં આપેલા છે. પા-કેપ કરનાર. कोलित्त-कोलित्त-कीलोत । कोला ज्वाला उता प्रोता यस्मिन् तत् कीलोतम् -પૃ –જેમાં જવાલા પરોવાયેલી હોય તે. “જી શિલા ડવાિ” અમર૦ | અભિ૦ ચિ૦ | “ & pોતે” અમર૦ | અભિ૦ ચિ ડ્રો-ક્રો-વિટ–કેયલની આંખ રાતી હોય છે તેથી લાલ कोइला) અંગારા માટે રૂઢ શબ્દ વપરાયે લાગે છે. કેયલ માટે–તા લળી ચસ્થ એમ કહીને “તામ્રાક્ષ પર્યાય શબ્દ આપેલ છે અને તેથી સ્પષ્ટ જણાય છે કે કેયલની આંખ તાંબા જેવી લાલ હોય છે. અમરત્વ ક્ષીરવ | અભિ૦ ચિ. | કેયલાને રંગ કેયલ જેવો કાળો હોય છે તેથી તેને માટે જિ-શોરૂઢ શબ્દ વપરાયે લાગે છે. ટાઢા પડી ગયેલા અને કાળા બનેલા અંગારાને પણ ભાષામાં કેયલા” કહેવામાં આવે છે એથી એ અર્થને પણ અહીં જણાવેલ છે. શોરૂ– ૮–અલુપસમાસ. # વતિ | હુક્કા પૃષ૦ ज्वल दीप्तौ । Page #864 -------------------------------------------------------------------------- ________________ गा० २२४-कोलाहल-कोलाहल-कोलाहल-कोलम् अपि आहलति त्रासयति कोला हलः-2 वासने सीधे सोने-सुव्वरेने-५५ त्रास थाय ते instसभ२० । मलिक यि । कोल+आ+हल्+अ । हल विलेखने । कोंटिलिया-कोटलिया-कुन्तालिका-कुन्तैः कुन्तसदृशैः पिन्छः अलते शोभते अथवा शत्रून् निवारयति सा कुन्तालिका-तावा अशी२ पा७i વડે જે શોભે અથવા પિતાના શત્રુઓને પાછા હઠાવે તે કુન્તાલિકા कुन्त+अलिका । अल्+इका । अल भूषणादौ । कोकासिय-कोकासिय-कोत्काशित-कम् सुखम् उत्काशितं कोत्काशितम् क+उत्+काश+इत । काश दीप्तौ । कोज्झरिय-कोज्झरिय-कोपाध्यापूरित-कम् सुखम् उप समीपे अध्यापूरितम् पूरितं तत् कोपाध्यापूरित - कोवज्झापूरिय -- कोज्झाऊरिय - कोज्यूरिय - कोज्झरिय-सुभे सुमे पासे लायेलु क+उप+अधि+पू+इत । पूर् आप्यायने । गा० २२५-कंद-कंद --- कान्त कंड-कंड-काण्ड । कंठ-कंठ-कण्ठ । कड-कड-कृत-मया कृत्त । पृष।० गा० २२६-कडिल्ल-कडिल्ल-कटिल-कटिं लाति गृह्णाति कटिलम्-3ने अक्षण: ७२नार-कटि+ला+अ । ला आदाने ।। __ कटिल्ल-कटयां भवं कटिल्लम्-मां २नार कव्वाल-कव्वाल-कपाल-पो० । कं सुखपूर्वकम् जनाः यत्र जीवनं पाल यन्ति तत् कपालम्-orii २९ सो पोताना पनने सुमपू : पागे-सायवे- ते स्थान. क+पल+अ । पल् रक्षणे । गा० २२७-कलेर-कलेर-कलेवर-कल्यते इति कलेवरम्-3जी १४१५ ते १२. कल+एवर (उ० ४४५) कल् संख्याने । कड्नएवर । कडू मदे । अभ२० । अनि यि० । कसव्व-कसब्व-कसव्य । क+सव्य-पालीथी थना२ । क+सु । सु प्रसवे । कस्राव्य । क+स्राव्य । सु+य । स्व गतौ ।। कग्घाड-कग्घाड-काघाट । क+आघाट । आघाट-मधा. क मेटले सयुत. Page #865 -------------------------------------------------------------------------- ________________ गा० २२८-करोड-कडोड-करोट । कृ+आट (Gel. १९०) कमल-कमल-कमल । काम्यते कमल मुखम् । कमल--"कमलस्तु मृगान्तरे' म भने । कमल-कम् जलम् मलते धारयति कमलं पिठरम् । कम्+अल (Go ४६५) । कम् कान्तौ । कलअ-कलअ-कलाद-कलां सुवर्णादेः अमुकभागम् आदत्ते इति कलादः-सोना ३पाने। भु भाग ले. कला+आ+दा+अ । आ-दा ग्रहणे । कालद--कालम् सुवर्णस्य कालिमरूपम्-श्यामतारूपम् अंशम् आद्यतिखण्डया कालदः-सानाना अश३५ लाशने ही नामे ते. काल-काल+ आ+दा+अ । दा खण्डने । गा० २२९-करंक-करंक-करङ्क । करेण अङ्कयते इति करङ्क: । कर+अ+अ । अङ्क लक्षणे । करङ्क । कृ+अङ्क (९० १२) करक । करकः कमण्डलौ-हेम भने । करड-करड-करट । कृ+अट (S० १४२) । कुत्सितं रटति कुरटः करट: व्याघ्रः लट्वा वा ।। कमठ-कमठ-कमठ । कम्+अठ (Get० ११५) । कम् कान्तौ । काम्यते इति कमळं मुखम् । कं जलं मठति निवसति यत्र तत् कमठम्-पिठरम् मन्थनीपात्रं वा । क+मठ+अ । मठू निवासे मदे च । गा० २३०-कडंत-कडंत-कडन्त । कण्डति यत् तत् कण्डन्तम्-कडन्तं मुसलम् । -पृषो० कण्ड+अन्त । कण्ड खण्टने । करिदन्त-कडिदन्त कडंत --पो० । 'मूलकं हस्तिदन्तकम्” भनिध शे०-भूगो हाथीना it ! छे. भाट तेने हस्तिदन्तक र छे. काअ-कगअ-कगक-कणति शब्दं करोति इति कणः इषुः । कण-क-कणक । कण+अ । कण शब्दे । कालअ-कालअ-कालत । कल्+इत । कल क्षेपे । केलित-साथे उसी ४२नार समी. केल्+इत । केल् गतौ । कउअ-कउअ-ककुद । ककुदं "प्राधान्ये राजलिङ्गे च'' - सम२०-क्षी२० । म मते । Page #866 -------------------------------------------------------------------------- ________________ गा० २३१-कण्णोली-कण्णोली-कर्णिका-यांय--वारी नानी १२तु. “कर्णिका सूक्ष्मवस्तुनि"-- म भने० कडुयाल-कटुयाल-कटुकार । ___ कटुम् कटुशब्दं करोति इति कटुकारः-- गमे तेव। वो सवार १२नार घट. 'कटु' इति शब्दं करोति-कटुकार-टु सेवो सवा १२नार. कटु+कृ+ अ । कृ करणे । भाषामा 'घडियास' नामे ये सय२ पाए। प्रसिद्ध छे ते पथने ५६५ मा 'कडुयाल' २.६ सूर्यवे छे. कणइअ-कणइअ-कणचित-कणैः चितम्-कणचितम्-४थी भरेलु. कण+ चि+त । चि चयने । कणकित-कणाः सन्ति अस्मिन् तत्-मां धो -धान्यना :छ ते, कणक+इत-कणकित । कुणइअ-२९. कुण्+इअ-प्रातमा कुणई-करोति थे अथ छे. संस्कृतमा नु कृणोति ३५ थाय छे. गा० २३२-कलयंदी-कलयदी-कालवृन्ती "पाटला कालवृन्तिका" भनि शे० । काहल-काहल-काहल-म भने । कम् सुखम् आ-समन्तात्-हरति-काहरः-- सुमन हरी सेना२-४१. क+आ+ह+अ । ह हरणे । काहल-१२-नरम ८।१।२१४। कालिआ-कालिआ-कालिका । कायिका-लधुः कायः-कायिका-कालिका-शरी२-पृषे० काल-समय. “कालिका मेघाल्याम्” म अने० । कायल-कायल-काकल-काक+ल-त२, प्रिय. २३३-काहल्ली-काहल्ली--गाहली-पाकार्थम् व्ययार्थ वा धान्यादिकं यत्र गाहते सा गाहली-५४३वा माटे-योउवा माटे अथवा वा५२॥ माटे धान्य कोरे मां समाई ते पात्र. गाहू+अल्+ई । गाह विलोडने । भाषामा ' '. कालिंब-कालिंब-कालिकालम्ब-कालिआलंब-कालिंच-पृषे० मे। कालिआ (गा. २३२) कालिका+आलम्ब । कालम्बः-कम् सुखम् आलम्बते सुपने सास- ४२नाइ शरी२. क+आ+लम्ब्+अ | लम्ब् अवलंसने । कालम्ब-कं जलम् आलम्बते-कालम्बः-मेध पाणीने सामान આપનારો મેધ. गा० Page #867 -------------------------------------------------------------------------- ________________ कासिय -कासिय-काशित-प्रशित. काश+इत । काशू दीप्तौ । किण्ह-किण्ह-कृष्ण-कृष्णः अर्जुने"-डेभ सने० । “अर्जुनः धवलः' - सम२० क्षी२० । गा० २३४-किविडी-किविडी-कपाट । कम्प+आट (उ० १४८) कम्प चलने । किविड-किविड-कृपीट । कृप्+इट (G||० १५१) । कृप् सामर्थे । गा० २३५-किरिकिरिया-किरिकिरिया-करकरिकाकुल्ल-कुल्ल-क्रोड कल्ल-कल्लति इति कल्लः मात्र १०६ ४२नार, भी न ४२॥ श ते--असम. कल्ल्+अ । कल्ल् दाब्दे । क्लान्त-प्+त-पाय अथवा कल्प्य-कल्प+य । कल्प-५ कल्प्य-५॥ ५. समावे।-कल्पनी । गा० २३६-कुढ-कुठ-कुठ । कुण्ठति प्रतिहन्ति इति (पृष०) कुठ । कुछ+अ । कुछ प्रतिघाते । कुथ । कुथ्यति इति कुथः । कुथ्+अ । कुथ् पूतिभावे । पूतीभावः दुर्गन्धः । कूब-कूब-कूप-कुप्यति कूपः (पृष।०) । कुप्+अ । कुप् क्रोधे । कुहिणी-कुहिणी-कफोणि-"कफोणिस्तु भुजामध्यम्"-24भ२० मलि० यि० । ४० | क+फण+इ । फण गतौ । कफोणि-कं सुखपूर्वक गच्छन्ति जना यस्यां सा कफोगिः-२थ्या-मां थईन सा सुमपूर शहे ते. क+फण्+इ । फण् गतौ २५थवा कुहिनी-कुहयन्ति जना यस्यां सा कुहिनी (षो०)। कुइणी । कुहू विस्मापने । कंभिल-कुंभिल-कुम्भिल-(उ० ४८४) । “कुम्गिलो मीनमूषयोः” 2424 "झष-चौरयो:'-अनेका० पात२ कुंभल-कुम्बिल-कुम्बयति कुम्बति वा गुणान् आछादयति इति कुम्भिल:(षो०-) गुणाने दी नारो. कुम्ब+इल । कुम्ब् आच्छादने । मूष--चौर । गा० २३७-कुंडय-कुंडय-कुण्डक । कुल्लड-कुल्लड-कूल्लड-को उल्लडति-ऊर्व लसति इति कूल्लड । कु+उत्+ लड्+अ । लड् विलासे । कुरुड-कुरुड-क्रूरट । क्रूर+ट 'ट' स्वाथे, कूर: क्रूरः । Page #868 -------------------------------------------------------------------------- ________________ कुरुड-कुरट-निपुणभावेन कुरति-ब्रूते कुरटः ७.० १४) निपुणः । कुर शब्दे । कुरुल-कुरुल-कुरुल-शाय-"कुरुलो भ्रमरालकः"-4भि० यि० । कु ईपत् लुलति कुरुल (५०) "भ्रमराकृतिः अलकः" अमि० यि० १० । पद्यमा प्रयोग-"कुरुलालसभ्रूलेहे"-मलि० यि० १० । गा० २३८-कुप्पर-कुप्पर-कूपर । कृप्+उर (Gl. 3८७)। कृप् सामर्थे । कुडिच्छ-कुडिच्छ-कुटिच्छ-कुटि छिनत्ति छिद्+ड । छिद् द्वैधीकरणे । कुटि-कुटि म ३२वा य त्यारे कुटिच्छन। च्छ qधारानी समनवा कुट्+इ । कुद् कौटिल्ये । कोट्टी-कोट्टी-कोट्टी। या कुटति कुटिला भवति सा कोट्टी (षो०) कुट्+ति । कुद कौटिल्ये । “दुःखदोह्या तु करटा' अमि. यि० । कुट्+ति-कोट्टी-वक्रीभावः-स्खलना-कुट कौटिल्ये । गा० २३९-कोस-कोस-कोश, भ भने० कोलिअ-कोलिअ-कौलिक कोल्हुअ-कोल्हुअ-कोलक-कुर्-कुल्+अक-कोलक-कुर् शब्दे । र -- लयोः ऐक्यम् । -खादिगा० २४०-खड्डा-खड्डा-गर्ता-गृ+त (It० २००), गृ निगरणे । खल्ला-खल्ला-खल्ल, "खल्लः चर्म-चातकपक्षिणो:" छैभ० भने । “दृतिः खल्लः' अमि० थि० । खलति इति खल्लः (G० ४६४) खल्ल । खल् संचये । खड्ड-खड्ड-कड्ड-कड्डति कर्कशं भवति तत् । कड्ड कार्कश्ये । वृषा० खड्ड । खड्+ड । खड् भेदे । (१०) खन्न-खन्न-खान्य । खन्+य । खन् विदारणे । खत्त-खत्त-खात । खन्+त । खन् विदारणे । खली-खली-खलि । “खलि: पिण्याकादि:"-हैमलिङ्गा. वृ० । खल+इ (Sule १०७) । खल् संचये । गा० २४१-खट्ट-खट्ट-खट्ट । खट्ट+अ । खट्ट संवरणे । खट्टयति-आच्छादयति अन्यान् रसान् इति खट्टः- भाग मा २साने dish દે છે તે માટે રસ–ખાટી છાશ વગેરેને રસ Page #869 -------------------------------------------------------------------------- ________________ > O खड-खड-खटः, “खटः तृणम्" - अम२० । “खटः तृणे कफे डैम ने । पशवः यत् वदन्ति काङ्क्षन्ति तत् खयम् । खट्+अ । " बहुलम् " (५/१/२) खट् काते । ०४०-खड. खद्ध-खद्ध-खद्ध । खाद् +त- पृषो० खाद् भक्षणे । यत् खाद्यते तत् खद्धम् । खादित-खद पृषे:० खरिय-खरिय-खरिय-खादित, खरिय-पृष गलित-खरिय--पृषे॥० | गल्+इत । गल् अदने । 1 खवअ - खवअ-क्षमकः । क्षसः समर्थ::- क्षम+क । खंडई-खंडई-खण्डति - खण्डिका, या शीलं खण्डयति सा खण्डतिः । खण्ड् + अति । खण्ड् भेदे । खड्डिअ - खड्डिअ - कड्डत | कड्ड+इत । कड्ड कार्कश्ये । गा० २४२ - खड्डया - खड्या पडुता । पट्+उता-यत्र षट् मुक्ताः, षट् मुक्तालता वा, उताः प्रोता: सा षडुता-मां મેતી પરાવેલાં હેાય તેવા નાને! હાર અથવા જેમાં મેાતીની છ લટ પરેવેલ હોય તેવા હાર. घारनु ख ३५ उभ्यारण थतां षडुता-खडुता - खड्डया | खणुसा-खसा - गोपा-उपगम् उपा-दाहः, क्षण-क्षणपर्यन्तं दाहः क्षगोषाક્ષણ સુધીની બળતરા. गतिवैकल्ये । खंजर - खंजर - खञ्जर-खज् + अर (५० ४०३) ख खट्टंग-खट्टंग-खट्वाङ्ग । खव्वुल्ल - खव्वुल्ल - खावुल्ल - खावेइ इति खाव् +अ=खाव्+उल्ल=खावुल्ल । खाद् धातुनु ं प्रेरणाभां 'खाबू' ३५ थाय छेो भवडावे ते खावूखावुल्ल । खाद्- खावू - |८|३|१४९| खण्णुअ- खण्णुअ-स्थाणुक-खाणुअ ८|२७| गा० २४३ - खच्चल्ल - खच्चल्ल - खच्चल्ल । पशून् पक्षिणः मनुष्यांश्च खचति हिनस्ति इति खच्चल्लः । खच्+अल्ल । खच् बन्धे हिंसायां वा । यूपोο खच्यते खचितः - अतिधा । खादति इति खच्चल्ल- खाद्+डच्चल्ल । खाद् भक्षणे । पृषो० खप्पर - खप्पर-कर्पर - भने । खज्जोअ - खज्जोअ - खद्योत । खं द्योतयति इति खद्योत । ख+द्युत् +अ । द्युति दीप्तौ । Page #870 -------------------------------------------------------------------------- ________________ खच्चोल-खच्चोल-खच्चोल । खच भूतप्रादुर्भावे माध० । खादि इति खच्चोल: । खच+ओल । (GUI. ४.५)। चक तृप्तौं प्रतीघाते चकते इति खच्चोल:-षो० ।- - - खंजण-खंजण-खञ्जन । खअति गच्छताम् आगच्छतां च गतिवैकल्यं करोति इति खञ्जनः । खङ्ग्+अन । खज्र गतिवैकल्ये । ता-मावता લોકોને તેમની ગતિમાં જે વિકલવતા કરે–ગતિને બરાબર ન થવા हे ते ५०11-॥-६१. खग्गिअ-खग्गिअ-खाङ्गिक-पग धारण ४२नारे।-गामना माति खड़+ इक । खडति भिनत्ति इति खड्गः । खड्ग (उ०६२) । खड भेदे । गा० २४४-खट्टिक्क-खट्टिक्क-खट्टिक । “खट्टिको मांसविक्रयी"-म सने । "कौटिकः मासिक:"-सभ२० । कौटिक-मांस वेयना२. खट्टयति प्राणान खट्ट+इक (७० ४५) खट्ट संवरणे । खल्लिरी-खल्लिरी-खल्लिरी । खलम् ईरयति या सा खल्लिरी-खल+ईरी -Yषो०-पलने-४ने-प्रेरण। ४२नार. खुल्लिरी-खुल्लिरी-खुल्लिरी । खुल्लं नीचम् ईरयति या सा खुल्लिरी । खुल्ल+ईरी-पृषो० "खुल्लकः स्वल्प-नीचयोः” डैम अने । खुल्लिरी-क्षुल्लिरी-क्षुल्लं क्षुद्रम् ईरयति या सा क्षुल्लिरी-क्षुल्ल्+ईरी -षो०-क्षुदने प्रेर। ४२नार सत. “क्षुल्लं तुच्छम्'-५२०, અભિ૦ ચિત્ર | खंधग्गी-खंधग्गी-स्कन्धाग्नि । स्कन्धरूप: समूहरूपः अनिः स्कन्धाग्निः । "स्कन्धः समूहे" म सने । खोडपज्जाली-खोडपज्जाली-कौटप्रज्वाली । कूटः-वृक्षः, कूटानां समूहः= कौटम् , कौटस्य-प्रज्वाल:-प्रज्वालनम्-यत्र अस्ति स कौटप्रज्वालिन्वृक्षोना सडनी मनि. कौट+प्रज्वाल+इन् । प्र+ज्वल्-दीप्तौ । “कूट: वृक्षः"-4म२०, मलि० यि० । गा० २४५-खडक्की-खडक्की-खिटकी-'खटत्' इति शब्दं कायति करोति वा । पो. खटकी-'खट' इति शब्दं कायति करोति या सा खटत्की, खटकी वा-पृषो । खटत्+क+ई । खट+क+ई । कै शब्दे । 'खटत' अथवा 'खट' से 4जीना सानुमनु:२६ ५६ छे. ५जीने બંધ કરતાં તથા ઉઘાડતાં ખટખટ એવો અવાજ થાય જ છે. Page #871 -------------------------------------------------------------------------- ________________ खवडिय-वडिय-खपतित । खे पतितम् खपतितम्-माशिमा पrg. स्खलन पाम-मेलर ५७. खुंडय-खुंडय-खुण्डक । खुण्ड्+क । खुण्ड:-गतिवैकल्यम्-१२।१२ गति न ___यवी. खुण्ड+अ । खुण्ड गतिवैकल्ये ।। खंधयट्ठी-खधयट्ठी-स्कन्धष्टि। स्कन्धः एव यष्टिः स्कन्धयष्टिः २४५३५ यष्टि. खंधमंस-खंधमंस-स्कन्धर्मस । स्कन्ध+अंस-२४५ मने सस मन्न ५५५ પદો છે. એ બે વચ્ચે જૂ વધારાને છે. – પૃષ૦ खलइय-खलइय-खलगित । खे लगितम्-खलगितम्-माशमांसासमेटने पाली. ख+लग्+इत । लगे सङ्गे । गा० २४६-खडहडी-खडहडी-खटहती। खटं तृणम् हृतं यया सा-खटहती धासने सई नारी. "खट: तृणम्"-अभ२० । डैम भने । भलिगा। खट+हृत+ई (२।४।४७) हृ+त । हृ हरणे । खंधीयार-खंधीयार-स्कन्दिकधार । स्कन्दनम् स्कन्दः-शोषणम् । स्कन्दः अस्ति अस्मिन् स्कन्दिन्-मां शाषणने गुष्प छ ते-शोषण ४२नारसमि. स्कन्दियुक्तं कम्-जलं धारयति इति-स्कन्दिकधारः -पोर स्कन्द्+अ । स्कन्द् गति-शोषणयोः । खडइय-खडइय--खटकित । खटकः-खट:-तृणम् , यत् खटकवद् आचरति तत् खटकितम्-तृ-धास- संयित. खटक+इत-षो. खवलिय-खबलिय-कोपलयित । कोपस्य लयः-संश्लेषः-कोपलयः । कोप लयः संजातः अस्मिन् कोपलयित-पृषी० खरहिय-खरहिय-खरहृदय । गा० २४७-खारय-खारय-क्षारक । "क्षारकः जालकं कलिकः कोरकः"-24भ२० समि० यि० । म स० । "क्षरति प्रसूयते क्षारकः नवकलिकावृन्दम्”सम२० क्षी२० । खाइया-खाइया-खातिका । खाता एव खातिका । खन्+त । खन् अव: दारणे । खात-माहेस. - "परिखा खेय-खातिके"-मलि. यि - "खाता एव खातिका दुर्गवेष्टनहेतुः" मलिक यि -साने ती ખોદેલી ખાઈ. खारफेिडी-वारंफिडी-झारस्फेटि । खाडइय-खाडइय-खाटकित । Page #872 -------------------------------------------------------------------------- ________________ १०१ ० २५५-गंज-गंज-गब्ज। “गजो भाण्डागारे"-भ सने । मलि । गड्डी-गड्डी-गन्त्री। गज्ज-गज्ज-गाज्य । गज्+य । गज् मदने अव्यक्तशब्दे च ।। ग्राह्य -पृषी० गढ-गढ-गर्त । गड्ढ-गड्ढ-गर्त । गलिय-गलिय-गलित । गणेत्ती-गणेत्ती-गणयित्री । गणय्+इ+तृ+ई । गण संख्याने । 1० २५६-गहण-गहण-गहन । “गहनं वनम्"-अभ२० । अनि यि० । डैम भने । गंडीरी-गंडीरी-गण्डिका । मलि० यि० । गण्ड्+इका । गण्ड् वदनैक देशे । (Bl०६११) । गण्डीर-सभ२० । गण्डकी-डैम अने। गण्डकतरी गण्डीरी-गण्ड्+ईर+ई-षो. खण्डयतरी-खण्ड्यते या सा खण्ड्या, अतिशयेन खण्ड्या-खण्ड्यतरी । गत्ताडी-गत्ताडी-गवत्ताटी । गावः अदनार्थ अटन्ति यस्यां सा गवत्ताटी। गो+अत्त+अट् । अद्+त-अत्त-पृष।० अदई । अद् भक्षणे, अद् गतो। गाणी-गाणी-गवादनी । गावः अदन्ति यस्यां सा गवादनी । गो+अद्+अनी । गवायणी-गवायणी-गवादनी । गदन्भ-गदब्भ-गर्दभ्य-गधेडा नो भवानगर्दभशब्द इव यः शब्दः ध्वन्यतेनार्दभ्यः । गर्दभ्+य । १० २५७-गंधिय-गंधिय-गन्धिक । गद्दिय-गद्दिय-गर्दित । गर्द।इत । गर्दु शब्दे । गद्दह-गद्दह-गर्दभ-"गर्दभं कुमुदश्वेते"-डैम बने । “कैरवं गर्दभाह्वयम्" समि० यि० । गदिणी-गंदिणी-गर्दिनी । गर्दः यस्याम् अस्ति गर्दिनी । गर्द+अ । गर्द शब्दे । गन्धिनी-गन्धः यस्याम् अस्ति गन्धिनी । गन्ध्+अ । गन्ध् अर्दने । Page #873 -------------------------------------------------------------------------- ________________ ૧૦૨ गा० २५८-- गड्डुरी - गड्डरी-गद्गदी । गद् गद् इति शब्दः यस्याः सा गद्गद्ाब्दी गद्गदी पृ० ८।१।२१९॥ गामेणी - गाणी - ग्रामणी । ग्रामस्य एणी इंव ग्रामैणो-आमनी हरणी, एण- अमर० । अलि यि० । O गछ । गंछ । गाञ्छ गाञ्छ्+अ गाञ्छू ग्रथने गंछअ) गंछअ) गाञ्छक) गाञ्छ+अक) सौत्रो धातुः । ग्रन्थक-ग्रन्थ्+अक । ग्रन्थ कौटिल्ये | पृष० गहणी - गहणी - ग्रहणी । बलात्कारेण या गृह्यते सा ग्रहणी । ग्रहू +अनी । ग्रह उपादाने । गृहिणी गहर–गहर-गृध्र (गृधर-गहर ) गृध्+र (उ० ३८८ ) गृधू अभिकाङ्क्षायाम् । गृधर-गृध्+अर् (७७९५० ४०3 ) । गृधू अभिकाङ्क्षायाम् । 1 गांडीव - गांडीव - गाण्डीव ( गाण्डि : धनुष्पर्व - गाण्डिः अस्ति अस्य गाण्डीवम् ( गाण्डिव ( ७१२१४४ (७० ११४) । अलि भि० गण्ड्+इ | गण्ड् वदनैकदेशे । गा० २५९ - गहिय - गहिय-ग्रहित - ग्रह : - वक्रग्रहः अस्ति अस्य । ग्रह्+इत । गवत्त-गवत्त-गवत्त । गो+अत्त | अद्+त-पृ । अद् भक्षणे । गहिया - गहिया - गृहीता । ग्रह+ईता | ग्रह उपादाने । गंधल्या-गंधल्या - गन्धलता - गन्धस्य लता । गन्धरता - गन्धे रता । " गन्धवहा नासा" - अभ२० | "गन्धज्ञा नासिका " - लि० यि० । गडडी - गडडी - गद्गदी गडगडी । गद् शब्दे - शब्द ग गडाटना अनु२९३५ छे. गद्+अ । (॥० १४ ) गदगदः अस्ति यस्यां सा गदगद् +ई । “एते अनुकरणशब्दाः " ( ० १४ ) गा० २६० - गणसम-गणसम- गणसम । गल्ल फोड-गल्ल फोड-गल्लस्फोट- गल्लं स्फोटयति = गल्लस्फोट: । गल्ल+स्फोट्+ अ । स्फुट विकसने विसरणे भेदे च । गल्लः “गल्यते अनेन गल्ल:" –અભિ॰ ચિ॰ કપેાલની ઉપરના ભાગ. गह्कल्लोल-गद्दकल्लोल-प्रहकल्लोल | अलि० थि० वृत्तौ । “अभ्रपिशाचः ग्रहकल्लोलश्च देश्याम्" - अभ२० क्षी२० । Page #874 -------------------------------------------------------------------------- ________________ १० गणायमह-गणायमह-गणायमह-गणस्य- गणनस्य- विवाहगणनस्य आय: गणायः । मह ते-आकाङ्क्षति-इति महः गगायस्य महः-गणायमहः-गाएत કરીને વિવાહ વગેરેનું મુહર્ત જોઈ દેવા થના લાભ-ફાયદાને ना। । प्राकृत भाषामां आकाङ्क्षति अर्थ भाटे महति या વપરાય છે. गा० २६१-गणणाइआ-गणणाइआ--गणनायिका । “गणनायिका देश्याम्" - सम२० क्षी२० । गलस्थलिय-गलस्थलिय-गलहस्तितक-मां 24 याताय मरावीत | હડસેલી દેવું–ફેકી દેવું. गलहस्तस्थलित-ने स्थगथा-स्थानथा-३॥ वामां आवे छे ते. यातु:५२५-यार. गयसाउल-गयसाउल-गतस्वादक-ने विषय वगैरेमा स्वा नथी ते. गतः - स्वादः यस्य स गतस्वादकः । गत+स्वाद+क । षा. गंधपिसाअ-गंधपिसाअ-गन्धपिशाच । गन्धेन " गन्धद्रव्यादिविक्रयणेन यः पिशाचः-गन्धपिशाचः गघिया वेयवाने सीधे ना ४५i पिशाय જેવાં દેખાય છે તે. गा० २६२-गयणरइ-गयणरइ-गगनरति-गगने रतिः यस्य सः-मेघः । गज्जणसद-गज्जणसह-गर्जनशब्द-मनना-पानी-. गागेज्ज-गागेज्ज-गार्गर्यम् । 'मन्थनी गर्गरो समे'-244२० । अमि० यि०। 'गिरति दधि गर्गरी"-24भ२० क्षी२०. । गर्गर्यां भवम् गार्गर्यम्वसोवानी गोजीमा यतु वस... . गागेज्जा-गागेज्जा-गागेया (७-६स) सं० जेगीया । .. गा शब्दे पृषा० । ना विशे वारंवार तानात! गवाता होय ते. गागेज्जा गा० २६३-गाहुली-गाहुली-ग्राहली । ग्राह+लाहली । “गृह्णाति इति ग्राहः तन्तुनागाख्यः"-24भ२० क्षी२० । समि० यि० । . गायरी-गायरी-गर्गरी गोया-गोदा-गोदा । गो+दा । गाम्-जलं ददाति इति गोदा । गो-पायी. गो+दा+अ । दा दाने “गौः उदके दृशि' भ-अने० । गामणि-गामणि-प्रामणी ॥मने। नेता-भुमी. ग्रामं नयति इति ग्रामणीः । ग्राम+णी । नी प्रापणे । Page #875 -------------------------------------------------------------------------- ________________ ૧૦૪ गामउड - गामउड-ग्रामपुटः । ग्रामं पुटति संश्लिष्यति इति ग्रामपुटः । ग्रामं पुय्यति भासयति इति वा ग्रामपुटः । ग्राम+पुट्+अ । पुद् संश्लेषणे, संसर्गे, भेदे, भासे । ग्रामकुट्टः-ग्रामं कुट्टयति इति ग्रामकुट्ट :- गामने टूटनाश-डेशन २नारे.. कु कु । गामगोह - गाम गोह - ग्रामगोधि । ग्रामस्य गोधिः- भालम् - इव ग्रामगोधिःगामना लास-ससाट-लेवो. गोह - गोह - गोध । गां दधाति इति गोध: - गोने-पशुने अथवा धनुष्यने धारण १२नारे। गोध-भादिङ, भ खने० । गा० २६४ - गामहण - गामहण - ग्रामधन - गाम३य स्थान–धन. गाम रोड-गामरोड - ग्रामरोट । ग्रामं रोटते- प्रतिहन्ति ग्रामरोट :- गामना अतीधात ४श्ना२. ग्राम+रुट्+अ । रुट् प्रतीघाते । ग्रामरोड ग्राम रोडति - ग्राम + रोड् +अ । रोड् अनादरे । गा० गुंफ-गुंफ-गुम्फ–गुम्फ्+अ । गुम्फ् ग्रथने । गुप्य- गोपनीय स्थान. गुप् गोपन- कुत्सनयोः । गुम्मी - गुम्मी - ऊर्मी - साहियां ग वधवाथी गर्मी - पृष10 गुंठी- गुंठी - गुण्ठी- सरमावा 'अवगुण्ठन' | गुण्ठ् + इ । गुण्ठ् वेष्टने । गा० २६५ - गुंफी - गुंफी - गुम्फी | गुल- गुल-गुड- मधु२. गुडोलदिया - गुडोलदिया - गुडोपलतिका - गुड + उपलतिका - गुड-भधुरतानी वेल. गुंद्र - गुंद्र - गुन्द्र । जलतृणविशेष : ( Gul० ३८६) गुद् + र । गुद् क्रीडायाम् । गुंठ-गुंठ-कुण्ठ । कुण्ठति इति कुण्ठः । कुण्ठ्+अ । कुण्ठ् आलस्ये । २६६ - गुम्मिय - गुम्मिय - गर्वित । पूर्व उद्यमे । गुलुच्छ-गुलुच्छ-गुलुञ्छ ( २८० १२६) । गुड्यते इति गुलुञ्छः । गुड् रक्षायाम् । गुथंड-गुत्थंड-गुत्थंड-ग्रस् + तुण्ड =ग्रस्तुण्ड ग्रस् तुण्डं यस्य सः -कोनी यांथ आनारी छे. ग्रस्- आनार, तुण्ड - भुज-यांय. ग्रस् अदने, ग्रसते इति ग्रस् । गुंजेल्लिय - गुंजेल्लिय - गुंजेल्लिय-गुज्जू अव्यक्ते शब्दे । Page #876 -------------------------------------------------------------------------- ________________ ૧૦૫ गुडदालिय-गुडदालिय-कूटदालिक । कूट दल-सभूल. दलम् उत्सेधवद् वस्तु । कुट+दल+इत । सन० । ... गा० २६७-गुत्तण्हाण-गुत्तण्हाण-गोत्रस्नान । गुलुगुंछिअ-गुलुगुंछिअ-कुलिकाञ्छित । गुफगुमिअ-महमहिअनी ? सुगन्ध प्रसारको अनुकरण शब्द । गेंड-गेंड-ग्रन्थि गेंठ्य-गेंठ्य-प्रन्थिक गा० २६८-गेंठुल्ल-गेठुल्ल-ग्रन्थुल्ल (ग्रन्थि+उल्ल) गोविल्ल-गोविल्ल-गुपिल । गुप्+इल (S! ० ४८४)गुप् गोपन-कुत्सनयोः । गेण्हिअ-गेण्हिअ-गेण्हित-ग्रह-गेह । ८।४।२०९। गेंदुई-गेंदुई-गेन्दुकी-गेन्दुकेन कृता क्रीडा गेन्दुकी । कान्दुकी-कन्दुकेन कृता क्रीडा-कान्दुकी-हानी २मत. गान्दुकी-गन्दुकेन कृता क्रीडा । कन्दुकी-८।१।५७। गेंदुई । “समौ कन्दुक-गन्दुको" कल्पद्रुमकोश । गेन्दुक-“गच्छन् इन्दुकः (चन्द्र इव) गेन्दुकः"-val orat - - दाग--. "गगने इन्दुः इव वा गेन्दुकः” । अभ२० क्षी२० । भगनमा हाय ते हेपाय-रे-दु. गिन्दुक इति एके । गेन्दुकी, गैन्दुकी । अभ२० क्षी२० । "कन्द्यते अर्थ्यते क्रीडार्थिभिः कन्दुकः" । सम२० क्षी२० । ४ी। કરનારા જેને ઈચ્છ–કન્દુક. ____" शिरः दुनोति वा नमनोन्नमनच्छलात्"-अभ२० क्षी२० । यो नायो यते। पोताना मायाने दुणे-संता--दु४. कन्द रोदन - आह्वानयोः । काम्यते क्रीडार्थिभिः कन्दुकः (G||५४) कम्+उक । कम् कान्तौ । कन्दुः एव वा कन्दुकः ।७।३।१६-। सूत्र बा। मा० भन्य। કુમારીના ક્રીડન અર્થે જ શબદને જ પ્રત્યય લગાડી — શબ્દ साधेर छे.. "समौ कन्दुक-गेन्दुको"-अमि. यि० । कं शिरः नमनोन्नमनाद् दुनोति इति वा-कन्दुकः । गाते गच्छति, गां-पृथिवीम् गच्छन् इन्दुकः-गो+इन्दुक+गेन्दुकः । गगने इन्दुः इव गेन्दुक:-पृष॥०. ."गन्दुकः अपि"-अलि थि० १० । Page #877 -------------------------------------------------------------------------- ________________ १०६ गेज्जल-गेज्जल-प्रैवेयक । ग्रीवायाः आभरणम् अवेयकम् ।नु परे गोंड-गोंड-गोण्ड-गो नभनी माहिति या २ छे ते स्थान-पन. गूढ-अथवा ने स्थान विशेष मा य ते. गूढ-गोण्ड । समाव-हन-पन. "गोण्डः (गौण्डः) पामरजातौ च"-विश्वप्रकाश । गा० २६९-गोच्छा-गोच्छा-गुच्छ । गु+च्छ (1० १२४) गु शब्दे । गुध्यते अनेन गुच्छः (Gl. ५१.) मलिक यि० । गुधू परिवेष्टने । गोंछी-गोंछी-गुच्छ-८।१।२६ गुच्छ-गुंछ । गोंडी-गोंडी-गुण्डि । गुण्डूइ । गुण्डू वेष्टने रक्षणे च । गोंजी-गोंजी-गुञ्जि । गुङ्ग्+ई । गुञ्ज अव्यक्ते शब्दे । गोल-गोल-गोल-गा+ओल-गा शब्दे । (उ० ४८४) "गोला सखी" म अने० । (G||० ३८६) गु+र-गोरा-गोला । गु शब्दे । गोल्हा-गोल्हा-गोल्हा-'गोलं जहाति इति गोल्हा-पृषो । म नि. शे० । -गोण मारने छ। त-टि समगोण हाय छे. "बिम्ब्यां रक्तफला गोल्हा"-भ नि. शे० । गोली-गोली-गोली-गोण मा२पाणी. “गोलः" म अने । गा० २७०-गोवी-गोवी-गोपी गोस-गोस-गोस । “गोसो देश्याम् , संस्कृतेऽपि इति एके"--अमि० यि० १० । 'गोसो वोल-विभातयोः”-भ सन० । गोसग्ग-गोसग्ग-गोसर्ग । “विभात....पुंसि गोसर्गः। गोसर्गो देश्याम् ।" -सभ२० क्षी२० । "व्युष्टे निशात्यय-गीसगौ-डेम अने० । गाः किरणान् सृजति इति गोसर्ग:-२सेना सन् नती समय-मलिक यि । गो+सर्ग । सृज्+अ । सृज् विसर्गे । गोव्वर-गोव्वर-गोवर । गो+वर । छ।-आयना छाने उत्तम मान વામાં આવે છે. गोमदा-गोमद्दा-गोमर्दा-या गोभिः मृद्यते सा गोमर्दा- स्थान आयो रे याय ते गोमर्दा-शरी । गो+मृद्+अ । मृद् क्षोदे । गोअग्गा-गोअग्गा-गोअग्रा-orयां सामना लामा गायोडाय ते स्थान शेरी. गो+अग्रा १।२।३१ गोहुर-गोहुर-गोधुर-॥यनु छाए. घुर-उत्तम. सरावा-गोवर । Page #878 -------------------------------------------------------------------------- ________________ १०७ गा० २७१-गोदीण-गोदीण-गोदीन । गोणिक-गोणिक-गोधनैक्य (गोधन+ऐक्य) गोधण-गोहण-गोण-गाय ? ___५१६३५ धन-गोधननी मात्र येता-योनु -योनु तु. गोच्चय-गोच्चय-गोऽत्यय-गाम् अत्येति-तुदति इति गोऽत्ययः । गो + अति+अय । इ+अ । इ गतौ । गोच्चय-स२० ४० धाययु, छोयो, ધોંચ પરોણો. गोसण्ण-गोसण्ण-गोसंज्ञः “मनुष्यो बलीवर्दः' इति प्रयोगानुसारेण जाडयेन गौः इति संज्ञा यस्य स गोसंज्ञः । गो+संज्ञा । सम्+ज्ञा+अ । ज्ञा अवबोधे । -४ ताने सीधे भाशुस म छे से भू२५ छे ये રીતે જેની નૌ એવી સંજ્ઞા છે તે, गोविअ-गोविअ-गोपक । गुप्+अक । गुपू गोपनकुत्सनयोः । गा० २७२-गोअंट-गोअंट-गोटङ्ग-गोः टङ्गः गोटङ्ग:-आयना टांगा-41. "टङ्गः स्यात् खनित्रे जङ्कायाम्" म अने० । भलिभा । विश्वप्रकाश । गोटङ्कः-गोः टङ्क:--1यना in-५५. "टङ्कः खनित्रे च जङ्घायाम्" म भने । भलिभा । विश्वप्रकाश । 'गोअंट' १० मा टङ्ग है टङ्कना सानुस्वा२ अ तथा ट न व्यत्यय थर्ड पार्थी 'गोअंट' ययेत छ. . गोकण्टः-गोः कण्ट:-पादः-गोकण्टः, कण्टति-गच्छति अनेन स कण्टः । कण्ट+अ । कण्ट् गतौ । गोकण्ट-गोअंट । गोइला-गोइला-गोपिका-दूध वेयनारी गोवालय गोवालिआ-गोवालिआ-गोपालिका-१२साहनी मोसममा यता गो गाय' નામના કીડા. गोरंफिडी-गोरंफिडी-घोरस्फेटी-घोरं भयानकं स्फेटयति-विनाशयति-घोरं स्फेटी १०-लय ४२ रीते नाश ५२ना२ प्रा. स्फेट+अ+ई । स्फिट हिंसायाम् । गा० २७३-गय-गय-गत-त थ यु-भरी', धुमपु. गंड-गंड-गण्ड-म सने० । विश्वप्रकाश । गत्त-गत्त-गात्र गंधोल्ली-गंधोल्ली-गन्धोल्ली-गन्ध+उल्ली । उल्ल प्रत्यय प्रातमा मत्वथा य छे. गन्धोल्ली-वाणा. गन्धावली--धनी श्रेणि. Page #879 -------------------------------------------------------------------------- ________________ १०८ गन्धपूली - पूलनं पूल: गन्धपूल:- मां बंधनो समूह छे ते. गन्धपूल+ अ । " अभ्रादिभ्यः " ७|२|४६ | - गन्धपूली । गा० २७४- गंधेल्ली-गंधेल्ली- गन्धेली -- एल्यति इति एल:- प्रेरकः । गन्धानाम् एल: गन्धेल: । गन्धेल + ई = गन्धेली | इल् प्रेरणे । गहवइ-गहबइ-ग्रहपति-द्र-मंगण वगेरे होनो पति, गृहपतिः - धशेने। માલિક-મુખી गंधोल्लिअ-गंधोल्लिअ - गन्धाद्रित - गन्धेन आद्रितम् - गन्धार्द्रितम् - गंधने લીધે ભાનુ ભીનું. गन्धपूलित-गधना सडवाणु पूल+इत । पूल संघाते । गा० २७५ - गुंपा - गुंपा - गोप्या ja-ja-ma-a: gaà a m̃a: ǹ y'e14-84414-24491 57 aflorall गोधा आय ते गोद्य । गुद्+य | गुद् क्रीडायाम् । गुंछा- गुंछा - गुच्छ । ८।१।२६-गुंछ । गुत्ति-गुत्ति-गुप्ति । गा० २७६ - गुप्पंत - गुप्पंत - गुप्यत्- गुप्+अत् । गुप् गोपन- कुत्सनयोः । गुमिल - मुविल-गुपिल । गुप् व्याकुलत्वे । गुप्+इल (७९७ ० ४८४) गा० २७७ - गुलिया - गुलिया - गुलिका-२२० क्षी२० । गुटिका गोलिका - गोल + इका | गुम्मइअ - गुम्मइअ - घूर्णित- घूर्ण + घुम्म - ८।४ । ११७ | घुम्महअ । पूर्व + अ + = पूर्वक + इ = पूर्वकित - गुब्वइअ - गुम्मइअ । गूर्व उद्यमे । गा० २७८-गोड-गोड्ड - खोड्य-खोड्+य । खोड् प्रतीघाते-५४. गोड्य । गुड्+य । गुड् रक्षायाम् । -यव-०४१. गोला - गोला - गोला- हैभ अने० । विश्वप्रकाश । गोरा-गोरा-गौरा गोण - गोण-गोन । गाम् वाचम् नयति इति गोन:- साक्षी । गां नयति इति गोनः वृषभः । गो+नी+अ । नी प्रापणे । गा० २७९ - घण्ण- घण्ण- घन्य | घनं दाढर्यम् अर्हति इति घन्यम् । घन+य | अर्थ सं० । ने विशेष दृढ़ होय ते. "घनो हृढे" घल्ल-घल्ल-गाल्य । गल+य । गल् अदने । Page #880 -------------------------------------------------------------------------- ________________ ૧૦૯ घघ-घंघ-घव-(ठणा० ११०) घडि-घडि-घटी घडियघडा-घडियघडा-घटितघटा । घरोली-घरोली-गृहोली-कल्पद्रुमकोश । गृहगोलिका "गृहगोलिका इति सभ्यः पाठः, यस्याः घरगोली इति प्रसिद्धिः''---अभ२० क्षी२० । “गृहं गुडति गृहगोलिका'-यमि० यि० । गा० २८०-घरोल-घरोल-गृहकल्य-कल्यवर्तः प्रातराशः''-अनि यि० । કલ્યવર્ત-શિરામણ. घरिल्ली-घरिल्ली-घरिल्ली-गृहे भवा-गृह-घर+इल्ली घरिल्ली। अर्थात् स्त्री. धंघोर-घंघोर-घुरघुरः-धुघोरः-(पृषो०) धुर+अ । घुर् भीमार्थ-शब्दयोः । घुघूरः-घूर+अ । घूर गतौ । (BAI. १७) घम्मोई-घम्मोई-धर्मोदी-धर्म+उद+इ=धर्मोदी । धर्म-ताप, उद-पाणी । તાપ અને પાણી સાથે સંબંધિત તૃણ જાતિ. गा० २८१-घग्घर-घग्घर-घर्घर-घरति इति घर्धरः । घृ+अ । धृ सेचने । (उणा०८) ___घर घर् इति शब्दो यस्य तत् घर्घरम्-घरिका । धुधरी। सांस હોવાથી ધરું ઘર અવાજ થાય છે घरयंद-घरयंद-गृहचन्द्र । गृहे चन्द्र इव भाति इति गृहचन्द्रः-५२मा यद्र । शामे ते मारिसो. घणवाही-घणवाही-घेनवाही। घनं मेघ वहति इति घनवाहिन् । धन+वह+ इन् । वह प्रापणे । मेधान वन १२नार. घरघंट-घरघंट-गृहघण्ट् । गृहे घण्ट इव गृहघण्टः । घारी-घारी-घारी-घृ+अ+ई पृषो० । घृ क्षरण-दीप्त्योः । यया पक्षिणो घ्रियन्ते सा घारी-रे १३ पक्षीमा भरी जय-नाश पामे ते. गारी । पृषो०)। गिरति-निगिलति पक्षिणः इति गारः । गार+ई । ग निगरणे । गा० २८२-घार-धार-घार-घृ+अ । घृ क्षरण-दीप्त्योः । ध्रियन्ते शत्रवः क्षय॑न्ते येन स घारः-रे व शत्रुमाने मेश्वी नभाय ते धार-दिली. ____ कार यथा प्राकारः । घारत-घारंत-घारन्त+घृतेन यं घरन्ति-सिञ्चन्ति स घारन्त (पृषो०) Page #881 -------------------------------------------------------------------------- ________________ . घायण-घायण-गायन-गा+अन । गा शब्दे । घिअ-घिअ-घृत-घृ+त । घृ सेचने । 'घृणा' शन्ने धृ धातु ६२॥ साधेल छ. (GAL० १८3) थेटसे घृणा अथना सूय प्रस्तुत घिअ શબ્દને પણ ઘૂ પાતુ દ્વારા સાધેલ છે. घृत-घृणित-घृणा+इत (पृषो०) घिट्ट-घिट्ट-घृष्ट-घसायेदो-ही . घृष्+त । घृष् संघर्षे । घृष्ट-घिट्टसर० घेटो शब्द-444। गट्टि है गटियो श६- घे वे। ।. गा० २८३-घुग्घुरि-घुग्घुरि-घुघुरि-घुर् घुर् इति शब्दं यः करोति सः घुर्धरः । घुर+इ । (उ० ६०७) घुरघुरो-घुरघुरी-घुरुघुरिन्-घुरु घुर् इति शब्दं करोति यः सः घुरुघुरिन् । घुर+इन् (५।१११५३-१५४, बहुलकात् १५५) । घुर् भीमार्थशब्दयोः समावे। “घण्टिका घुघुरक-आख्या"-अमर ० क्षीर० । घुत्तिय-धुत्तिय- गवेषित (पृषो०) घुसिगिय-घुसिणिय- गवेषणित (पृषो०) घुघुरुड-धुंघुरुड-घुवरुड । घुग्घुस्सुसय-घुग्घुस्सुसय-घुघुष्योत्सद्-घुघुष्य+उत्सद । पृषो? घुष शब्दे गा० २८४-घुगघुणिया-घुगधुणिया-गुणगुगिका गुएर शुष्प १ गए गए मेवे। गणगणिका અવાજ એટલે લોકોના ગણગણુટ વડે જે સાંભળવાનું ચાલ્યું આવે છે તે અર્થાત જે વાત ગણુ ગણાટ દ્વારા ચાલી આવેલી હોય તે. - घुसिरसार-घुसिरसगर-घुसिरसार-घस्यते यः सः घुसिर:-मसूरः । घस्+इर (Bl० ४१७) (पृषो०)। घसू अदने । भवाय ते सिर मेटले भसू२ तेने सार-पासो ला ते घुसिरसार, अवस्नान-मेटले ईषत् સ્નાન” અર્થાત સ્નાન કરવાને પ્રસંગે શરીરે ચોળવા માટેનું મસુર વગેરેનું પીસેલું પીઠલું-પીઠ. घुट्टघुणिय-घुट्टघुणिय-घट्टघुणित । घट्ट चलने । घुण भ्रमणे । घुग्घुच्छणय घुग्घुच्छणय-गग्घक्षणक । गग्घ संसने क्षण हिंसायाम् । गा० २८५-घोरी-घोरी-घोरी । घोर-लय ४२ । हन्+ओर (.० ४३४) घोर+ ई । हन् हिंसा-गत्योः । घोसालो-घोसाली-घोषाली-घोषः आल: भूषण यस्याः सा अया घोषेण शब्देन अलति शोभते या सा घोषाली-घोषाल+ई । घुष शब्दे, अल Page #882 -------------------------------------------------------------------------- ________________ ૧૧૩ अनेकान्तजयपताका वगैरे न्यायना अथामा यानी पूर्ण ती थतां अलं चसूर्या" मावा शहो ते ते अंथराये भूसा छे. देशीशब्दसंग्रहमां चत्थरि-चस्तरि श७६ ४ाव्यो छ, सू सने स्त से બને અક્ષર જૂની લિપિમાં સરખા વંચાય છે તેથી વરિ શબ્દ છે चस्तरि श६ छे तेन निए य ४२वे। मारे ४४६५ छे. सा. (उभयद्र 'स' 24°ना सूयः 'चत्थरि' श६१ वेस छे सेटले समना ध्यानमा चस्तरि शही । नये. 'चस्ता'। ५६ तृतीया विमतिनु छ. चस्ताँ न। अथ न समस्याथी विसुधे चसूर्या पा४ ४६पेत होय. ५५ 'चसूर्यो' ना अनु २५ष्टी४२६१ थतु नथी. । आगे શબ્દશોધક પંડિત જે નક્કી કરે તે ખરું. चहुट्ट-चहुट्ट-चहुट्ट-चहुट्ट+अ । चहुट्ट श्लेषणे सौत्रो धातुः ।। चंडिक्क-चंडिक्क-चण्डैक्य "चण्डः अतिकोपने तीने'--249२० डेभ-२५३० । विश्वप्रकाश । अभि. [२० । चण्डस्य ऐक्यम्-चण्डैक्यम्--मात्र अध सने षनु वये पसरा चण्ड्+अ । चण्ड् कोपे । चंदिल-चंदिल-चन्द्रिल-:'चन्द्रिल: नापिते"-डेभ-अने० ।। चण्डिल । चण्डते प्रकुप्यति इति चण्डिलः । “नापितः चण्डिल:"अभ२० क्षा२० । मलि. यि० । चण्ड्+इल । (उ० ४८४) चण्ड् कोपे । चन्दिला । चन्दति दीप्यते आह्लादते वा चन्दिलः । चन्द्+इल । (G० ४८४) चन्द् दीप्ति-आह्वादयोः चउक्क-चउक्क-चतुष्क । चतु+क ।-यो-या२ वा मोटु भेहान. चक्कोडा-चक्कोडा-चकोटा । चकते-प्रतिहन्ति इति-चकोटा । चक्+ओट+आ। (ello १६१)। चक् तृप्ति-प्रतीघातयोः । “कुकूलः तुषानल:" अमर० । अनि यि० । उदा मेरले ३ांनी मनि. पा० २८९-चंडिल-चंडिल-चन्द्रिल । चन्द्+इल । चन्द् दीप्ति-आह्लादयोः । चंडिअ-चुंडिअ-चुण्डित । चुण्ड्+इत । चुण्डू छेदने । चुण्टित-चुण्ट्+इत । चुण्ट् अल्पीभावे । युटख-ल. चवेण-चवेण-चवनीय । वच् । व्यत्यय चव् । वच्+अनीय । वचू भाषणे । चव् ८।४।२। चवेडी-चवेडी-चपेटी । चप्+एट+ई (७० ४५८) चप् सान्त्वने । चकप्पा-चकप्पा-चक्रात्मा-गण गण मा॥२३५. Page #883 -------------------------------------------------------------------------- ________________ चुडुप्पा-चुडुप्पा-चुटम्बा | चुट्+अम्बू+आ (५०३२०) चुट्यते छिद्यते नासा । ૧૧૪ — यामडी चुट् छेने । चुटप्पा-चुट्+अप्पा चुटयते छिद्यते या सा-: गा० २९० - चच्चिक्क चच्चिक्क - चार्चिक्य 1 " चर्चा चाचिक्यम्" चर्च्यते अनया अङ्गम् चर्चा | चर्चा एव चचिका, चर्चिकायां चर्चेने साधु चाचिक्यम् चन्दनादिना पुण्ड्रादि । चर्चिक्थं तु अपभ्रंशः " - अभ२० ક્ષીર "चर्चिक्यम्" अलि० भि० चर्चा चर्चिका । चर्च+अ+ आ । चर्च् अध्ययने । चित्तल-चित्तल-चित्रल । “चित्रान् वर्णान् लाति चित्रल: " अभि० शि० । "चित्रकम्" अम२० । चंदोज्ज - चंदोज - चन्द्रोद्योत् । चन्द्रेण उद्योत्यते - चन्द्रोद्योत् द्र विसी अभ. चन्द्र+उद्योत् + किपू । द्युति दीप्तौ । चक्खुड्डण - चक्खुड्डण - चक्खुड्डीन -चक्षुरुड्डीन । चक्षुः उड्डीनं यस्मिन् तत् नयां-ने त२५-यांमा अडे ते वावु नाटक वगेरे. चक्षुरू+उड्डीन । उत् + डी+न । डी विहायसा गतौ । चंचप्पर - चंचप्पर - चञ्चापर । चञ्चा पेतरमा अलो रेल गाडियोતેની જેવુ ચાડિયા જેવુ गा० २९१ - चंदइल्ल चंदइल्ल - चन्द्रिल्ल । चन्द्र + इल्ल मत्वर्थीय | चन्द्रकी मयूरः अमर० । अलि भि० | चन्द्रकाः यस्य सन्ति स चन्द्रकी नेना भी छाभां चंद्रवां निशाना छे ते चन्द्रकी । चत्वारः कराः यस्य स चतुष्करः नेने भार चउक्कर - चउक्कर - चतुष्करः हाथ छे. चडियार - चडियार - चटिकार । चटनं चटिः, चटे : कारः चटिकारः । चट्+ इ । चट् भेदे । चक्कुलंडा - चक्कुलंडा - चक्रोल्लण्डा - चक्ररूपा कुण्डलाकारा या उल्लण्डयति उत् क्षिपति सा चक्रोल्लण्डा चक्र + उत् + लण्डू + अ + आ । लण्ड उत्क्षेपे । "कुण्डली सर्पः चत्री सर्पः " अमर० । अलि० मि० । “ चक्रमण्डली अजगर : " सलि० शि० । गा० २९२ - चरुल्लेव - चरुल्लेव-चरोल्लेप । चर+उल्लेप । चक्खडिअ - चक्खडिअ - जक्षडिअ । जक्ष+अडिअ । जक्ष्यते कालेन भक्ष्यते यत् तत् जक्षडिओ-ज द्वारा ने वाय ते । जक्ष भक्ष - हसनयोः । चंदट्टिया - खंधट्टिया - स्कन्धास्थिका । स्कन्धास्थिका—स्कन्ध+अस्थिका । स्कन्द्+ध ( ० २५१ ) । स्कन्द् गति - शोषणयोः । Page #884 -------------------------------------------------------------------------- ________________ ૧૧૫ चक्कणाहय-चक्कणाहय-चक्रणाहत-चक्रणं वर्तुलाकारं भ्रमणम् । चक्रणेन आहतम्-चक्रणाहतम् । चक्रयते इति चक्रणम्-चक्+अन । कृ-चक्र (उ . ७) कृ करणे । गा० २९३-चउरचिंध-चउरचिंध-चतुरचिह्न । चतुराः चिह्न यस्य स चतुर चिह्नः-नेनु निशान यतुर सो छ ते. चुक्कणभय-चुक्कणभय-चुक्रणभज-चुक्रणम्-अम्लत्वं भजति इति चुक्रणभज पाशने मन-धारण ४२ नार. चुक्रण+भज+अ । भज् सेवायाम् । चंदवडाया-चंदवडाया-चन्द्रपताका । चक्खुरक्खणी-चक्खुरक्खणी-चक्षूरक्षणी। मामानी रक्षा ४२नारी. गा० २९४-चडुलातिलय-चडुलातिलय-चटुलातिलक चाड-चाड-चाड-चाटयति इति चाट:-मे १२नारे. चअ । चद् भेदे । चाउलय-चाउलय-चातुरक चालयास-चालवास-चालवाश-चालेन गत्या वाशते-शब्दं करोति-यासवान सवान सीधे 44 रे ते माभूषण चाल+वाशू+अ । वाश शब्दे। चालभास-चालेन गत्या भासते शोभते चालभासः । यसवाहसवा 43 यण से याभूषण. चाल+भास्+अ । भाम् दीप्तौ । गा० २९५-चारणय-चारणय-चारणक । चारवाय-चारवाय-चारवात । चिल्ला-चिल्ला-चिल्ला-"आतापि-चिल्लौ"-24भ२० । “चल्लति चिल्लः" -24भ२० क्षी२० । चिल्ल शैथिल्ये । “चिल्लः शकुनिः आतापी" अलि यि० । चिच्च-चिच्च-चिपिट-"चिपिटीभवनात् चिपिटः अभि० यि० - २५४ थवाथी यिपिट ४२वाय. 'चिच्च' ५६मा भूमा 'व' महले 'च्च' વંચાયાથી વિઝ શબ્દ પેદા થયેલો જણાય છે. ભાષામાં આ અર્થ भाटे न्यिा' है 'न्याय' श५६ छ ५६५ थियो' 'यायो' श६ नथी. चिच्चर-चिच्चर-चिपिटर । 'र' साथि ४ छे. चिच्चरय-चिच्चरय-चिपिटरक । ५६मा 'र'तथा क मन्ने २१ाथि छे. गा० २९६-चिल्ल-चिल्ल-चेट-चेल "चेलं गर्हित-वस्त्रयो:"-अभ१. अमि० यि है. अने० । (Ge!. १८) चिट्+अ । चिद प्रेष्ये । चेड-चेड-चेट-गाली-छेले-छ।४२१. Page #885 -------------------------------------------------------------------------- ________________ ११४. चिच्च-चिच्च-चेत्य । चित्+य । चित संज्ञाने । चित्ते साधु चित्यम् , अथवा चेतसि मनोहरम् चेत्यम्-चेतस्+य-षो । चिच्ची-चिच्ची-चित्या । चित्यः अग्निः ५।१।२५॥ चिचिणि चिंचिणि चिञ्चा । "चिञ्चिमायते अम्लत्वात् मुखं यया चिंचिणी चिचिणी असौ चिञ्चा"-अ२० क्षी२० । भनि. शे० । मलिगा । चिंचा-चिंचा-चिञ्चा। चिंचणी-चिंचणी-चञ्चनी-चिञ्चनी-पृषा० । चञ्चति इति चञ्चनी--पृषो० -चिञ्चनी । चञ्च्+अन+ई । चञ्चु गतौ । चिंच् इति अणति चिंच्+अणू-ई । अण् शब्दे । गा० २९७-चिल्लिरी-चिल्लिरी-झिल्लि अथवा झिल्लिका । झिल्ली वाद्यभेदः तत्तुल्यशब्दा झिल्लिका चक्राख्या । झिल्ल् इति कायति शब्दायते झिल्लिका । झिल्लू+इ+क+आ पृषो. अथवा "झिल्ली वाद्यभेदः तद्वत् कार्यात शब्दायते झिल्लीका बाहुलकात् ह्रस्वत्वे झिल्लिका' समि० "झीरुका चीरी झिल्लिका'-- अभ२० क्षी२० । चिमिण-चिमिण-चिमिन-चमति भुङ्क्ते इति चिंमिन- माय ते विभिन. चम्+इन (२८४) चम् अदने । चिरया-चिरया-चर्या-जनः यस्यां चरति सा चर्या-मां माणस यरे-पाय 3 रे ३२ ते. चर+य ।५।३।९९। चर् गतौ भक्षणे च ।। चिक्खल्ल-चिक्खल्ल-चिखल्ल- पृष। स्खलन्ति जना यस्मिन् स चिस्खलः अथवा चास्खलीति जनः यस्मिन् सः-मासेमा वारंवार २५लित थाय ते. स्खल्+यङ-चास्खल+अ । स्खल चलने-भाषा-' यिन' गाम मिली. चिकिल (९० ४८४) अमि. यि० । “चिखल्लश्च" २५२० क्षी२० । “चिस्कल्लो देश्यां संस्कृतेऽपि"- अभि० यि० । चिल्लूर-चिल्लूर-चिल्लूर-चित् गशीकृतं धान्यं लूरति इति चिल्लूरम् - ... बाप मेगा थये। धान्यने उटी नाणे ते. चित्+लूर+अ । ८।४।१२४। छिद्ने महले श्रीतम लूर १५२।५ छे. चीयते इति चित् चि+विप् । Page #886 -------------------------------------------------------------------------- ________________ ૧૭ चेलुप-चेलुंप-चेलुम्प । अक्षतधान्यस्य चयं समूह लुम्पति-भाधान्यना गाना यू३। ४३-मांडी नामे ते चेलुम्प (पृषो०)। चय + : लुम्प्+अ । लुप् छेदने । गा० २९८-चिलिच्चिल-चिलिच्चिल-चिलच्चिल। (पो०) (G. १७) चिलिच्चील-चिलिच्चील-चिलच्चील) चिलत् शैथिल्ये । .. चित्तठिअ-चित्तठिअ-चित्तस्थित । चित्तं स्थितं यस्य तु यित्त स्थित छे-सतु छे ते चित्तस्थित । चित्त+स्था+इत । स्था गतिनिवृत्तौ । चिरिहिट्टी-चिरिहिट्टी-चिरहेट्टी। चिरं हेटते बाधते इति चिरहेट्टी-(पो०) भावामा ५वी वाथा सामा मत सुधी पी। रेते-चिरं+ हेट+ई । हेट विबाधायाम् । चिणोट्ठी-चिणोट्ठी-चीनोत्थी-शिखण्डिका । चीन+उत्थी। उत्+स्था-उत्थान क+इ । स्था गतिनिवृत्तौ । चीनवत् उत्थी-चीनोत्थी-यी! नामना ધાન્યની પેઠે ઉઠેલી-એ ધાન્યની જેવી. ચીણો નામનું ધાન્ય પ્રસિદ્ધ છે, જે ઘણું જ સુંવાળું હોય છે. એના ઢગલા ઉપર પગ મૂકવા જતાં પગ અંદર જ સરકી જાય છે. ચિણોઠી' પણ એ જ જાતની १२तु छे. "चीनकस्तु काककङ्गुः" थी। जागा भाटे संग नामना घान्य । छे. नि. शे०मां शिखण्डिका काकशिम्बिका काकपीलु, काकादनी, काकनखी, काकचिञ्चिका, चटका कोरे नाम थियो? માટે આપેલ છે. चित्तदाउ-चित्तदाउ-चित्तदाय । चित्तं दयते पालयति चित्तदायः दै+अ-दाय । चित्त+दाय । दै पालने । गा० २९९-चिफुल्लणी-चिंफुल्लणी-चित्फुल्लनी-गारी वित्त मुशरे ते. चित्+फुल्ल+अनी । फुल्ल विकसने । चिरिचिरा-चिरिचिरा-चिरसिरा-ainी-मा सुधी-सिर-दमी था। चिरिचिंरा-चिरिचिरा-चिरंसिरा-सांभी सिक-सामी था. चिंचइअ-चिंचइअ-चञ्चकित (पो०) चिञ्चकित । चञ्च्+अक+इत । ___चञ्च् गतौ । । चिद्दविअ-चिदविअ-चिद्रवित-चित्+द्रवित । द्रवितं चित् यस्मिन् तत् चिद्रवितम्-मा चित्त द्रवित थाय ते. चित्+द्रु+इत । द्रु गतौ । 'निनाशित' २५थ लेता 'विद्दविअ' ५४ न मे ५९५ व अने च स२५॥ पयाता वाथी 'विद्दविअ' २ से चिद्दविअ ५४ थयेटी सा छे. वि+द्रवित-विद्रवित । Page #887 -------------------------------------------------------------------------- ________________ गा० ३००-चिरिड्डिहिल्ल-सिरीदहिल्ल-श्रीदधिल-श्रोदधि+इल । या शहने माह અંશ િિર સમજાતો નથી, છતાં તે વિશે એમ કલ્પના કરી શકાય કે ही मना३५ छ तेमतावा तनी माहिमा श्री-सिरि-चिरि शहनी 3५योर थयो होय. श्रीघन श६ दधि न पर्याय छे. तेनी माहिमा 'श्री' शम् भूचामा मावस छे ते माहीतनु समय न ४२ छे. "श्रीधनमङ्गल्ये" अलि थि० शे५ । "दधि मङ्गल्यं क्षीरसंभवम्”-कल्पद्रुकोश । पास यश डिहिल्लि श६ तेन समय दधि+इल्ल-दधिल्ल साथे लेडी शय मेम छे. ___ श्रीदधिल-श्रियं दधते धारयति इति श्रीदधिल । श्री+दध+इल । दध् धारणे । चीही-चीही-चीही-चह्यते या सा चीही (को०) चह कल्कने । चीवट्टी-चीवट्टी-छेवट्टी-क्षेवित्री-क्षि+इत्री । क्षिवति शत्रु निरस्यति या सा क्षेवित्री । क्षिव् निरसने । क्षेपित्री-क्षिप् इत्री । क्षिप् प्रेरणे । क्षिप्यते या सा 'क्ष'ने पहले પ્રાકૃતમાં છે વપરાય છે એ પ્રસિદ્ધ છે. चुक्क-चुक्क-चुक्क-चुक्कयति यः स चुक्कः-व्यथा ४२ ते. चुक्क्+अ । चुक्क् व्यथने । चुज्ज-चुज्ज-चोद्य-"चोद्यम् आश्चर्यम्"-244२० । मनि० यि० । चु+य । चुद् प्रेरणे । गा० ३०१-चुंछ-चुंछ-तुच्छ-[८।१।२०४] [८।१।२६] चुप्प-चुप्प-च्योप (७||० २८७) च्यु+प । च्यु गतौ । चोप्य । चुप्त्य । चुप् मन्दायां गतौ ।। चोप्फुच्च-चोप्फुच्च-च्योपोच्च अथवा चोप्योच्च-चोप्य+उच्च । चुल्लि-चुल्लि-चुल्लि-"अश्मन्तं चुल्लि:"-अभ२०, मलि० यि० । चुडुली-चुडुली-चटुली-"चटुलं चपलम्' पनि यि० । । विशेष यण हाय छे. चुणिअ-चुणिअ-चुणित । चुण्+इत । चुण छेदने । गा ३०२-चुण्णासी-चुण्णासी-चूर्णाशी-चूर्णम् अइनाति सा चूर्णाशी-यूएन सोट पोरेना यूशुन-भानारी. चूर्ण+अश+अ+ई । अश् भोजने । चूर्ण શબ્દ લેટ વગેરેના ચૂર્ણ અર્થમાં પ્રસિદ્ધ છે. चुचुअ-चुंचुअ-चञ्चुक-यांयनी न्यु से भी।२ ३५०३५ ते यन्यु. चञ्चु+क । Page #888 -------------------------------------------------------------------------- ________________ चञ्चुक | 'च' 'चु' इति कायति चञ्चुकम्पवाने सीधे ययु भ वानरे ते चञ्चु + +अ । के शब्दे । ૧૯ चुप्पल - चुप्पल-चपल - भाथा उपर चुभल - चुंभल-चपल " " " चुम्बक - भाथाने तु य ते. चुम्ब् +अक । चुम्बू वक्त्र ܙ या स्तु होय ते पण. ܙܕ चुंभर - ' चुं' इति शब्दं भरति-चुंभरम् - चुं वा ते चुंभर | चु+भृ+अ । भृ भरणे धारणे च । चुण्णाआ-चुण्णाआ-सुज्ञाता । सुज्ञ + अता • सुज्ञाता । सुज्ञैः अत्यते - सततं गम्यते - निरन्तरं ज्ञायते या सा-सुज्ञाता - सुज्ञ मनुष्यो वडे ने सहा भगायेसी होय ते. सुज्ञ + अत्+अ । अत् सातत्यगमने । चुज्ञाता | चु એટલે ચકાર અર્થાત્ ચકાર જેવા ચતુરા દ્વારા જે लगुवामां आवेस होय ते चुज्ञाता । “चुः चकोरे समाख्यातः” -- श्रीसुधाકલશ મુનિ પ્રણીત એકાક્ષરકેાષ. અહીં લક્ષણા દ્વારા ચકાર’શબ્દ ચતુર’ अर्थना सूय छे. चु+ज्ञाता । ज्ञा+त । ज्ञा अवबोधने । संयोगे । वन्ने धारण मेरे सुज्ञाता - सु + ज्ञाता - ने सारी रीते भगायेस होय. चुक्कड | चुक्कड शो अर्थ 'मोड होवाथी चुक्कड ने पहले 'वुक्कड' - पाठ होवो लेखे, चुक्कड शम्हना टिप्पणुभां न्यावेस नांघ लुभो. चुलप्प - चुलप्प - चुलुम्प - 'अजा चुलुम्पा' - कल्पद्रुकोश | चुलुम्पा भेटले अजामरी, चुलुम्प नरतिमां शे गा० ३०३ - चुप्पालअ - चउप्पालअ - चुप्पालअ-चतुष्पाटक- यार लागवाणी - यार भूणावाणी. चतुर् +पाटक-हिमां चोपाड चोपाल । चुप्पलिय - चुप्पलिय= सुप्ररक्तक- सुप्पलत्तय-सु+प्र+रक्त+क | सारी रीते उत्तम रंगायेल. सुप्ररीतिक- सु+प्र+रीति+क-सुर ने उत्तम तिमे थयेलु सुप्रणीत - सुष्ठु प्रणीतम् - सुप्रणीतम् । सारी रीते मनावेलु सु+प्र+णी+ त । नी प्रापणे । चुल्लोडअ - चुल्लोडअ - क्षुल्लोदित - क्षुल्लेषु उदितः - क्षुल्लोदितः-क्षुलाभां ध्य आप्त-भोटो. क्षुल्ल+उदित । उत्+इ+त । इ गतौ । चुण्णइअ - चुण्णइअ - चूर्णइत । चूर्णेन सह इतः प्राप्तःचूर्णम् इत: - यूने पाभेल. चूर्ण+इंत - इ गतौ । - यूनी साथै पाभेल. Page #889 -------------------------------------------------------------------------- ________________ १२० - चूर्णहत-चूर्ण+हत-यू पायेस । हन् हिंसागत्योः । लिपिमा इ અને હું બિલકુલ સરખા છે. गा० ३०४- चुंचुमाली-चुंचुमाली-चचुमाली-प्रवृत्तौ प्राप्तायां या 'चुं चुं' इति मलते 'चु चु' इति शब्दं धारयति - प्रवृत्ति आवी ५७ता २ 'न्यु न्यु' १२ ते मासु. चुञ्चु+मल+ई । मल् धारणे। चुंचुलिपूर-चंचलिपूर-सुअञ्जलिपूर-सुष्ठ अञ्जलि: यत्र पूर्यते स सुअञ्जलिपूरः मां सारी शत Are y२५ ते, सु+अञ्जलि+पूर+अ । पूर आप्यायने । (पृषो०) चूड-चूड-चूडा-चोट्यते इति-चूडा-अमि० यि० । चुट्+अ । चुट् अल्पीभावे वा छेदने । चूअ-चूअ-चुचुकं-"पीयमानं 'चु' इति अव्यक्तं कायति"-मभ२० क्षी२० । ममिथिला "चत्यते बालेन चूचुकम्'' (SCl० ५७) अमि० यि० । चत् याचने । चोल-चोड-चोल-चोटति इति चोटः । चुट+अ । चुट अल्पीभावे । क्षुल्ल-चुल्ल । (el. 33) क्षुद्+अ-क्षोद । क्षुद् संपेषे । क्षुधं लाति इति वा क्षुल्ल:- भूमने अहण रे-वारे वारे सूच्या थाय ते क्षुल्ल । क्षुध+ल+अ । चुल्ल-चुल्लति इति चुल्लः । चुल्लू+अ । चुल्ल हावकरणे गा० ३०५-चोढ-चोढ-चोड-चोट । चुट् + अ । चुट अल्पीभावे । चोट मसि० १० चोल-अभिधा० । चोत्त-चोत्त-तोत्र । तुद्+त्र । तुद् व्यथने। चोरली-चोरली-चोरली-चोरान् लाति-योशन हय ४२नार - योशन योरीन मनी सगवड सायना२. चर+ला+ई-चोरली । ला आदाने । चच्चा-चच्चा-चचों । गा० ३०६-चंडिज्ज-चंडिज्ज-चण्डीय । चप्फल-चप्फल-चपल । चक्कलय-चकलय-चक्रलक-चक्र+ल+क । गा० ३०७-चार-चार-चार । चिक्का-चिक्क-चिक्क। चिरिक्का-चिरिका-चीरीका । " 'ची' इति रिणाति चीरी” सभ२० क्षीस अनि । 'चिनोति स्वरम् चीरी उणा०३९२” अमि० . गा० ३०८-चिंधाल-चिंधाल-चिह्नाल-चिह्नन अलति-शोभते-थिल पडे शालना । चिह्न+अल+अ । अल भूषणादौ । Page #890 -------------------------------------------------------------------------- ________________ ૧૨૧ चुल्ल-चल्ल-क्षुल्ल । चुणअ-चुणअ-चुणक । चुणति इति चुणः । चण+अ+क । चुण् छेदने । गा० ३०९ चुंचुलि-चुंचुलि-चुञ्चुलि-चञ्चुल-चञ्चु+ल (पृषो०)। चुलुक । (पृषा) चुचुलिय-चुचुलिय-चुचुलित-चञ्चल+इत । चल गतौ । अथवा चुञ्चु लित । चुचुल्+इत 1 चल्-चञ्चल+इत-चुञ्चुलित । (पृषो०)। चुंचुणिया चुञ्चुणिया-चञ्चुनिका । चञ्चन+इका-चुञ्चुनिका । चञ्च+ अन+इका | ७३२-चञ्च गतौ गा० ३१० छल्ली-छल्ली-छल्ली । “त्वचि छल्ली चोचम् ” मनि० यि० । ___ "छाद्यने अनया छल्ली" (80 ४६४)। छद्+ल+ई । छद् संवरणे ।-कल्पद्रुकोश ।” छल्ली वल्कले"-भसने० । भनि गा० । छद्दी-छद्दी-छदि । छाद्यते इति छर्दिः। छद्+इ, (थे।) छद् संवरणे अथ। छर्द दोपि-देवनयोः । अथवा छर्द वमने । छडा-छडा-छटा । छकुइ-छकुइ-छंकूजी । पवनेन प्रेरिता छं इति कुजति या सा छंकूजी-पवनना हिसाणा मारताने 'छ' सेवे। सवा १२ ते. छ+क्जु+अ+ई । कज अव्यक्ते शब्दे । छुछुई-छंछुई-छुच्छुपी-छुछुपी । छुप-छुच्छुप्+अ+ई । छुप् स्पर्शे । अनुस्वार ने पधारे। (पृषो०) छलिअ-छलिअ-पडित-षड्+इत=षडित-यः षड् दर्शनशास्त्राणि इतः प्राप्तः स षडितः-७ ६शन शाखाने। M२ । इति । इ गतौ । बने। छ ८।१।२६५। ड न ल ८।१।२०२। छइल्ल-छइल्ल- छेकिल । “छेकिलः छेके” अलि थि० शे० । छेकः विदग्धे-अनि यि० । (२१)। "छयति-छिनत्ति मूर्ख-दुष्टचित्तानि इति छेकः" भूनां सने हुनायित्तोने ही नाते छ-मलिक यि० । छा छेदने । छप्पण्ण-छप्पण्ण-षट्प्रज्ञ-षट् प्रजानाति इति षट्प्रज्ञः-७ ६शन शास्त्राने तथा मी मी विद्यामाने नारे।. षट्+प्रज्ञा+अ । ज्ञा अवबोधने । गा० ३११-छवडी-छवडी-चर्मटी-चर्म+टी २वाय मा 'टी' छप्पंती-छप्पती-षट्पक्ति । षट् पङ्क्तयो यस्मिन् तत् षट्पङ्क्ति-मां ७ પંક્તિઓ દેરવાની હોય તે. छउय-छउय-छातित (षे०) । छातं जातं यस्मिन् तत् छातितम् । छात वाणु-दुस्तापाणु-पातणु Page #891 -------------------------------------------------------------------------- ________________ ૧૨૨ 'छाता दुर्बल: "अलि भि० । छा+त । छा छेदने । छिक्कोलिय- छिक्कोलिय-छुप्तछिक्क - छुप्त+छिक - ८|३|१३८। छुप् स्पर्शे । छमलअ - छमलअ - शल्मदलक । " शाल्मनोदलः सप्तपर्णः” भनि० शे० । सप्तदलक - सप्त दलकानि पर्णानि यस्य स सप्तदलक:-कोने सात सात पांडां छे ते सप्सदलक | सप्त+दल+क | ( पृषो०) गा० ३१२-छडक्खर -छडक्खर - षडक्षर- षट् अक्षराः यस्य मुखे स षडक्षरः-२३६ने ૭ મુખ હાવાથી જેના મુખમાંથી એક સાથે છ અક્ષરા નીકળે તે षट् - अक्षर- षडक्षर । षडक्षर तो पर्याय षण्मुख शह छे. छुप्+त । छासी - छासी - छाषी - छषति - हिनस्ति रोगान् इति छात्री - रोगाने ने हुये ते छाश छष्+ई । छष् हिंसायाम् । चात्री - या चष्यते रोगदूरीकरणार्थं भक्ष्यते सा चाषी - रोगाने दूर अश्वा सारु छे ने पीवा-भावामां आवे ते छाश चष्+ई । चष् भक्षणे | अशा तक्रना पर्यायां अरिष्ट तथा रसायन શબ્દોને દર્શાવેલા છે. તેમને છાણી કે વાણી ની વ્યુત્પત્તિ સાથે सरमावे. छार-छार-क्षार छाही - छाही - छाया - "गगनं छायापथम् " - अलि० शि० शे० || ८|१|२४९ / छाई - छाई - छायिका । छयति जगदुःखानि इति छायिका- भगत्नां दुः छेनारी ते छाया. छा+अक । छो छेदने छिद्द- छिद्द- छिद्र । छिनत्ति स्वकुलम् इति छिद्रः--योताना गुणने छे २ ते छिद्र. छिद्+र । उण० ३८८ ) छिद् छेदने । मत्स्यना पर्यायाम 'स्वकुलक्षय' तथा 'आत्माशी' शब्होने अशा रे! गणावेला छे. आत्माशी येतानी लाने में पार्थ भनारे.. छेद्य-छेदवा योग्य | छिद्+य | छिद् छेदने । गा० ३१३ - छिल्ली - छिल्ली - छिल्ली । छिद्यते या सा छिल्ली में छेहायाउपाया-१२-ते.-छिद्+ली ( पृष०) छिद् छेदने । छित्त- छित्त-छुप्त- छुप्+त । छुप् स्पर्शे | पृष o छिण्ण-छिण्ण-छिन्न । स्त्रीना संधमां मनायारी - व्यलियारी आयीन छिण्णा-छिण्णा-छिन्ना मानानां व्यलियारी महिने सन्न रखा भाटे Page #892 -------------------------------------------------------------------------- ________________ ૧૨૩ તેમની જનનેંદ્રિયને કાપી નાખવામાં આવતી હતી, માટે તેને છિન્નहायटी-सी. “छिन्ना स्याद् इत्वरी"-मने० स. | "इत्वरी असती'-अभ२० । अलि. यि० । छिन्ना-मसती. मेवी स्त्रीने છિન્ના કહેવાય. छिण्णाल-छिण्णाल-छिन्नाचार हो गये स्त्रीन। म सधा छिण्णाला-छिण्णाला-छिन्नाचारा/तथा पुरुषना धर्म समधी साधारने છેદી નાખેલ છે તે છિન્નાચાર અથવા છિન્નાચાશે. छिन्न+आचार-आयाल-आल | छिन्नाल-छिन्न+आल व्यभिन्यारी पुरुष व्यलियारिणी स्त्री मेनु छिन्नाला-छिन्न+आला 24 छ।ये छे ते छिना। अथवा छिनाणवी स्त्री. आल भत्क्याय प्रत्यय छे. छिव्व-छिव्व-क्षीव्य । क्षी+य । क्षीव् मदे । छिविय-छिविय-क्षिवित । क्षि+इत । क्षि निरसने । मेने यूसीने ચાવીને ફેંકી દેવામાં આવે છે તે શેરડીને કટકો. छिछोली-छिछोली-तुच्छावली - तुच्छ + आवली - प्रा. तुच्छ-छुच्छ ८।१।२०४। (पृषो०) गा० ३१४-छिप्पीर-छिप्पीर-शष्पिर । “शष्पं बालतृणे"-24मर,' मि. थि. भ० यने. शष्प+इर=शष्पिर-८।२।१५९। इर प्रत्यय भवथी ५ छ छिप्पाल-छिप्पाल-शष्पचार-शष्प+चार-शष्पं चरति शष्पचार। शष्प+च+ अ। शष्प--मातृष्ण-२ ५२नार । चर् गति-भक्षणयोः। चार-चाल आल-शष्य+आल । छिल्लर-छिल्लर-चिल्लर । चिल्ल+आर (Gl० ४०३) । चिल् शैथिल्ये । छिव्वोल्ल-छिव्वोल्ल-छिन्वोल । क्षीवते मदकरणेन परं निरस्यति स छिन्वोल: બીજાની નિંદા કરવાનું –બીજાનું અપમાન કરવાનું–નિશાન એટલે નિશાનરૂપે મુખની આકૃતિની યોજના-કેાઈને જોઈને મેટું બગાડવું (Ge1०४८५) । क्षी+ओल (५०) । छिव् मदे । गा० ३१५-छिप्पालुय-छिप्पालुय-शष्पालुक-शष्प+आलुक-शष्पं यस्य अस्ति शष्पालु+क-शष्पालुक-नानी ६५२ नाना धास वा पास छ ते. क स्वार्थ भा छे. "शष्पं प्रतिभाहीनं बालतृणं च”-भ० भने । क्षिप्राल-ही real 2 तिवाणु थाय ते. क्षिप्र+आल ( II. ४८०) । क्षिप्र+अल । अल् भूषण-पर्याप्ति-वारणेषु Page #893 -------------------------------------------------------------------------- ________________ १२४ छिक्कोअण-छिक्कोअण-छिक्कूजन-छिक् इति कूजति-छिक्कुजनः-डान સહન ન કરી શકનારો-ગમે તેની તરફ “છિ ઇિ' એમ બાલ્યા કરે ते, छि+कूज+अन-'छिक्.' है 'छि' (घ२ सूय श६ छे. कूज अव्यक्ते शब्दे । छिहंडय-छिहंडय-शिखण्डक-शिखण्डक' श६ 'शिस्त्रा'नो पर्याय छे. _ 'शिखा'नो अथ 'परनो भाग--मेव। थाय छे.दीनी तर मला ટોચનો-ઉત્તમ-ભય પદાર્થ છે માટે લક્ષણ દ્વારા આ શબ્દ ટોચના ભેજયને સૂચક છે. श्रीभाण्डक-श्रीनु मां-पात्र. श्री भाण्डक-छिहंडय (पृष।०) छिण्णोब्भवा-णिोब्भवा-छिन्नोद्भवा-या छिन्ना सती पुनः उद्भवति . सा छिन्नोद्भवा- वेद पी नाच्या ५छी री अणे ते छिन्नोद्भवा छिन्न+उद्भवा । उत्+भू+अ । भू सत्तायाम् । छिण्णच्छोडण-छिण्णच्छोडण-छिन्नच्छोटन-छिन्न+छोटन । छिद्+त-छिन्न । छुट्+अन-छोटन । छट् छेदने । २१॥ शना मत भगतो मे। भाषानो श» '13६४' अथवा 'तने ३४' प्रयसित छे. गा० ३१६-छिहिंडिभिल्ल-छिहिंडिभिल्ल-भाग ३०० भी गाथामा सावला 'चिरिड्डिहिल्ल' शम्ने भणता यावे मेवे। उन्या ३२वाको आश छ. गुसो, चिरिड्डिहिल्ल (मा० ३००) ७५२नी नांध छिछटरमण-छिछटरमण-अक्षिच्छदारमण (षो०) अक्षिच्छदारमण मांगने ढीने २माती २मत अक्षि+छदा+रमण । छद् संवरणे-षो० छंद-छंद-चुण्ड । चण्डयते इति चुण्ड-छंद-(पृष।०) चण्ड् कोपे । भाषामा 'छंदो' श६ 2 ते अभु प्रान यानी वाय छे. छुई-छई शुचि-पालीमा नित्य सेवाथी als' 'शुचि' वाय थे सने मामे पनी अपेक्षाये मला। वेत-शुन्य- ाय छे. शुचि श,६ श्वेतना पर्याय३३ ५५ शाशय वेख छ. अमर ० अभि० यि० । छ।हय-छुहिय-सुधित । सुधा-छुहा-८।५।२६५। · सुधाना सेवा यून। योपडेस. मा। - छ।७५ घी अथवा ग. सुधा अस्ति अस्मिन् तत् सुधित-सुधा+इत ।। सु-सुष्टु धीयते--धार्यते या सा सुधा । सु+धा+इत । धा धारणे दाने च। गा० ३१७-छुरिया-छुरिया-सुरिता-क्षुरः अस्ति अस्यां सा-मां गाय पोरे पशुनी पशनां निशान य ते क्षुरिता-मोटी. Page #894 -------------------------------------------------------------------------- ________________ ૧૨૫ , छुरिता-या सततं छुर्यते सा छुरिता-2 सतत छाया ४२-४ाय। ४३-पीसाया ४२ ते छुरिता-भाटी. छु++त+आ । छुर् छेदने । छुरमड्डि-छुरमड्डि-क्षुरमर्दिन्-क्षुरेण मृद्गाति इति-क्षुरमर्दिन्-क्षुर-अस्त्री-43 हे भुया ७२ ते क्षुरमर्दिन्-लम. क्षुर+मर्दिन् । मृद्+इन् । मृद् क्षोदे । छुरहत्थ-छुरहत्थ-क्षुरहरत-क्षुरः हस्ते यस्य सः-ना हायमा मस्त्री के ते क्षुरहस्त-क्षुर+हस्त । "क्षुरो नापितभाण्डम्' -24भ२० । “नापितः क्षुरी"-मलि० यि० । "क्षुरः छेदनवस्तुनि”-भ० भने । छुछुमुसय-छंछंमुसय-छंछुउत्सुक अथवा छुछुउच्छ्रय । म छुछु એવો અવાજ કરવામાં આવે એવી ઉત્સુકતાબેચેની. छेडी-छेडी-छिद्री । छिद्यते या सा-2 छेय ते. पाउमा प छी . छिद्+र+ई । छेली-छेली-चेली । चेलात या सा चेली- &ो-गति १२-ते. चेल+ई। चेल् गतौ । गा० ३१८-छेत्तर-छेत्तर-छित्वर । छेा पानi-नाश पासवानां स्वभावाni भूनुसूप वगेरे-साधन । छिद्+वर=छित्वरः । छित्वरः जर्जरः ए० ४४४ । छेभअ-छेभअ-क्षेपक । छेल-छेल-छगल (G||० ४७१)। छा+गल । छा छेदने । छेत्तसोवणय-छेत्तसोवणय-क्षेत्रस्वपनक-क्षेत्रे यत् स्वपनकं तत्-क्षेत्रस्वपनकम् ___-तरमा मे सू ते क्षेत्र स्वपनक । स्वप्+अन+क । स्वप् शये । गा० ३१९-छोब्भ-छोब्भ-क्षोभ्य-क्षोभम् अर्हति क्षोभ्यः अथवा क्षुभ्यति यः स क्षोभ्यः- ाम पामे ते. क्षुभ् संचलगे । छोइअ-छोइअ-क्षोदित-क्षोद्यते इति क्षोदित- पासाय। ४३ ते. क्षुद् क्षोद्+इत । क्षुद् संपेषे । छोब्भत्थ-छोव्भत्थ-क्षोभ्यार्थ-क्षोमनअथ-हेतु अथवा प्रयोगन ક્ષોભ કરે એવી અપ્રિય વસ્તુ. छंट-छंट-चुण्ट । चुण्ट्+अ । चुण्द छेदने । षो० छटा-छण्ट पृषा । छाअ-छाअ-छात । “दुर्बलः कृशः छातः"-अभ२०, अनि. यि० । छो छेदने । छो+त । गा० ३२०-छाण-छाण-छादन। छादन-छायण-छाण। छाहन, ढांवा साधन वस्त्र Page #895 -------------------------------------------------------------------------- ________________ ૧૨૬ छाण-छगण (Ge||. १९०) “पुरोष-छगणे अपि"-24मि० थि०। छाया-छाया-छाया । छारय-छारय-क्षारक । "क्षारको जालकम्"--अम२० । "क्षारकः नवकलिका वृन्दम्"-4म१० क्षी२०, अनि यि० । गा० ३२१-छाइल्ल-छाइल्ल-छायाल-छाया यस्य अस्ति छायाल:-छाया+आल ने छाया छ ते. छाया-छाया तथा ति. छिल्ल-छिल्ल-छिद्र । छिंड-छिंड-छिद्र । धूपया छिद्रोवा हाय छ. शिखंड-छि 3-03 योटली. गा० ३२२-छिप्प-छिप्प-पिच्छ । पिच्छ । व्यत्यय थवाथा सा शब्द બને. તથા મિ7 ધાતુનો વ્યત્યય કરતાં ફિલમ પદ થાય તે ઉપરથી ભિક્ષા સૂચક આ gિ શબ્દ સાધી શકાય. અથવા ! ભિક્ષા ફેકવા યોગ્ય હોય छ तेथी क्षेप्य-छिप्प-ये शते ५५ मिक्षासूय छिप्प - साधी शाय. छिक्क-छिक्क-(क्षुतक-८।१।११२ । छप्त-८/२।१३८ । छिवअ-छिवअ-क्षीवक-क्षी+अक . छिवअ-छिवअ-शिवक । छिछअ-छिछअ-छिच्छिद-पुनः पुनः छिद्यते यः स छिच्छिदः- पावार छेय ते. (Set. १८) छिद्+अ । छिद् द्वैधीकरणे । गा० ३२३-छिप्पंती-छिप्पंती-षट्पङ्क्ति । छुपन्ती । छुप्+अन्त+ई । छुप् स्पर्शे पृषो। छुपन्ती-२५१ ४२ नारी. छिप्पिंडी-छिप्पिंडी-षट्पङ्क्ति । छिपिण्डी-छात। (43. छिक्कोट्टली-छिक्कोत्तरी-छुप्तोत्तरी । छुप्तोत्स्थली । ८।२।१३८। छुप्तम् स्पृष्टम् । छुप् स्पर्शे । गा० ३२४-छिप्पंदूर-छिप्पंदूर-क्षिप्यदूर-पृषो० क्षिप्यंदूर । छुदहोर-छुद्दहोर-क्षुद्रहीर-नाना २१. छेअ-छेअ-छेअ-न्यतुर छेअ-छेद-सत गा० ३२५-छेध-छेध छेद-छिनत्ति इति-छेदः-छेहे-मारे-पे-ते-यो२. छिद्+अ । छिद् द्वैधीकरणे । छे डा-छेडा-गुमे। छेडा शहना टिपनी नांध. - - Page #896 -------------------------------------------------------------------------- ________________ ૧૨૭ छोह-छोह-क्षोभ-अथवा चयौघ-समूह छोडभाइत्ती-छोभाइत्ती-क्षोभयित्री मया क्षोभ्यस्त्री-स्त्रिया इत्थी____ ८।२।१३० पृषो। जकारादिगा० ३२६-जंगा-जंगा-जङ्गा-जंगम्यते चरणार्थ गवादिभिः यस्यां भूमौ सा जङ्गा य२१। माटे मां गाय वगेरे पशुसे। जय ते जङ्गा । गम्-जंगम्+-+आ५।१।१७१। गम् गतौ । जच्च-जच्च-जात्य । जातौ साधुः जात्यः (जाति+य) नतिमा मान દાન હોય–ઉત્તમ હેાય તે જાત્ય. जयण-जयण-जयन । “जयनम् अश्वादिसन्नाहे''-भरने०, विश्वप्रकाश । जीयते युद्धे अनेन तत् जयनम् (लए!!. २१८)-युद्धमा २ प रित भेजवाय ते जोन-यो नु न जि+अन । जि जये । जरंड-जरंड-जरण्ड । जीर्यति इति जरण्ड:- wणु थाय ते. (Bio १७3) जु+अण्ड । जृ जरसि । जण्हली-जण्हली-जघननाडी-जघनस्य-जघनवस्त्रस्य नाडी जघननाडी ५२ ५२वाना वस्त्रने मांधी रामनारी नाही. जघन+नाडी। नड्+ ई। नड् गतौ भाध. "नडे: सौत्रस्य नाडी" लिया.(७१२)ખરી રીતે તો નટુ વષને ધાતુ દ્વારા “નાડી” શબ્દને સાધવો જોઈએ. नह्यते-बध्यते या सा नाडी-मांधवामां आवे ते नाही. नह+आडी । नहू बन्धने । षो गा० ३२७-जडिय-जडिय-जटित । जट् इत । जट् संघाते । जगल-जगल-जगल । “जगलो मेदको मद्यपङ्कः"--249२०, 4मि० यि०। "भृशं गलति जगल: स्वच्छः सुरासंधानद्रव्यपङ्कः”-सम२० क्षी२०। जंबुल-जंबुल-जम्बुल । “वानीरो व लोऽपि च"-म नि० शे०, १२०, अमि. यि. । हेश्य 'जंबुल' शह 'वञ्जुल' शहना 'व 'ना सटर ઉચ્ચારણથી થયેલ છે. जवण-जवण-जवन । जु+अन । जु गतौ । जंभल-जंगल-जम्भल-जृम्भ+अल । जृम्भ गात्रविनामे । जहाजाय-जहाजाय-यथाजात-व। मेलो तेव। अर्थात् ज्ञान-13. गा० ३२८-जाहेमा-जहिमा-यथिमा-(यथा भवा) =यथा+इम-म 'माहिम' तथा 'तिम' शो सपाय छ तेम 'यथिमा' (पृषो०) २५-६ साथवी. यथिमा-गेम माम ययु. Page #897 -------------------------------------------------------------------------- ________________ ૧૨૮ यथेमा (यथा+इमा)-भ मा. वि२६ लो। पोते ५३पेक्षा ६४१કતના સમર્થન માટે પોતાના ગ્રંથમાં બીજાની ગાથા સંવાદરૂપે ટાંકે છે त्यारे ४ छ , 'यथा इयम्'-7म ॥ गाथा छ.' मेव। म मा मा जहिमा (-यथा इमा) श६ छे. जवय-जवय-जवक- यव+क)-०४५ जवरय-जवरय-यवरक-यव+र+क । यवाङ्कर (यव+अङ्कुर) जंघामअ-जंघामय-जनामय-जङ्घातः आगतं जङ्घामयम् । ६।३।१५६ ननी सविध ५२ न्याछे ते जङ्घामय ।। जङ्गामद-जङ्घाभिः माद्यति-धामा व १ मुश थाय ते, या ઉપર જે અહંકાર કરી શકે છે તે. जङ्घामृग-जङ्घया मृग इव जङ्घामृगः- या पई भृगनी घे? वेगथा यासनारे. जंघालुअ-जंघालुअ-जवालक (जङ्घाल+क) “जङ्घाल: अतिजवः”-अभ२०॥ जो यस्य स्तः (जङ्घा+ल+क) ७१२।२०-ने धाय। छ - જધા વડે જ આજીવિકા ચલાવે છે તે. જુઓ બંધાવ્યુ ઉપરનું ટિ પણ ગા૦ ૩૨૮ પૃ૦ ૧૯૦ जंबाल-जंबाल-जम्बाल | "जम्बालः पङ्कः"-२५भ२०, ममि. यि० । जमति ग्रसते जम्बालः' -4मर. क्षी२० । जम्+वाल । जम् अदने । “जायते जमति ग्रसते वा-जम्बाल.” अनि यि० १० । जम्+वाल अथवा जन्+वाल (अशु. ४८०) जन् प्रादुर्भावे । जम्बाल श६ पानिपने भूय: छे. जलणीली-जलणीली-जलनीली-जलस्य नीली जलनीली-पानी सी शवास. गा० ३२९-जच्छंदअ-जच्छंदअ-यच्छन्दक-यः कोऽपि छन्दः अभिप्रायः यस्य सः-गमे ते जनतना मभिप्राय यशवना२. यत् छन्द+क । जक्खरत्ती-जक्खरत्ती-यक्षरात्री-यक्षाणां रात्री-यक्षरात्री-यक्षोनी-हिमालय બાજુ રહેનાર યક્ષ જાતિના માણસોની-રાત. जण्णोहण-जण्णोहण-यज्ञावहन। -यज्ञम् अवहन्ति अपहन्ति वा-यज्ञा __ यज्ञापघन वन-मथवा यज्ञापहनः-यज्ञन ७ना३-यज्ञने नही मानना२ । यज्ञ+अव+हन्+अ अथवा यज्ञ+अप+ हन्+अ ।५।३।१२६ । Page #898 -------------------------------------------------------------------------- ________________ ... १२८ जंघाछेअ-जंघाछेअ-जङ्घाछेद- धानो छ। न्यां आवे ते स्थान अर्थात् ગતિ અટકી જાય તે સ્થાન–કમાં ગપ્પાં મારનારા વે અલકમલકની વાતો કરનારા ઘણું ડાહ્યા લેકે બેઠા હોય એ જોઈને ચાલનાર માણસ પણ ત્યાં બેસી જત જણાય છે. गा० ३३०-जगडिअ-जगडिअ-झकटित-झकट-गा. झकटः अस्ति अस्मिन् झकटितः-ori गई। डाय ते झकटित-अगवाणु-झकट ८।४।२२। जंभणअ-जंभणअ-यभणक-यद् इच्छति तद् भणति- छे ते १२७ मोसनारे।. यद्+भण+अ+क । भण् शब्दे ।। जंपिच्छअ-जंपिच्छअ-यदपीच्छुक-यद् अपि इच्छति - id 4 परतुने ना।-२१२७ नारे।. यत् अपि+इच्छु+क । इच्छ इच्छायाम् । जंपेच्छिरमग्गिर-जंपेच्छिरमग्गिर - यत्प्रेक्षकमार्गक - यत् प्रेक्षते तदेव स्वच्छन्दतया मार्गयति इति यत्प्रेक्षकमार्गकः-7 जुमे तेने २१२७४५ शाधना।-भागना२। यत्+प्रेक्ष+अक+मार्ग+अक । मार्ग अन्वेषणे । जरलद्धिअ-जरलद्विअ-जरलब्धिक (-जर+लब्धि+क) जीर्यति इति जरा जीर्णा-लब्धिः यस्य सः-नो साल ७ ५ये थे -नेने अशा લાભ મળતો નથી. जरलविअ-जरलविअ-जरलपित (-जर+लपित)-जरं लपितं यस्य सः-k બોલવાનું જીર્ણ થયેલ છે તે અર્થાત જેનું બોલવાનું અસરકારક नथा. जहणरोह-जहणरोह-जघनरोह-जघनादू रोहति -- जघनरोहः - ४धनमाया જનમનાર; જઘનમાંથી નીકળેલ. જધન સ્ત્રીની કેડના આગલા ભાગ– पेई. हुमाथी नित-साथ. जघन+रुह्नअ । रुह् जन्मनि । गा० ३३१-जहणूसव-जहणूसव-जघनोत्सव - जघनाय उत्सवः - उत्सवरूपम्, जहणूसव-वन माटे स१३५. जंकयसुकअ-जंकयसुकअ-यत्कृतसुकृत-यत् कृतं सुकृतं यस्य स:- sid કરેલ છે તે જેનું સુકૃત છે. जाडी-जाडी-जाटी-जटति यः स: जाटः- सबात३५ हाय ते 3. जाट+ई । जट+अ । जद संघाते । जाटी-जटा यस्य अस्ति स जाट:-जटा-भूण, भूल छ ते जाट-जाटी । Page #899 -------------------------------------------------------------------------- ________________ ૧૩૦ झाटी-झटति यः स झाट: । झाट+ई झाटी. झद संघाते । जाइ-जाइ-जाति जाऊर-जाऊर-जायुर-यः जायौ औषधे रायते-दीयते उपयुज्यते सः जायुर: ने पहाथ सौषध भाट वामां-41५२वामा-यावे ते जायुरजायु+र+अ । रा दाने । जायुपूर । “जायुः औषधम्”-अभ२०, अनि यि । जायु पूरयति जायुपूरः-साधना पूति ना ५-शोषयमा म भावना. जायु+पूर+अ । पूर आप्यायने । गा० ३३२-जालघडिया-जालघडिया-जालघटिता-जालैः गवाक्षैः घटिता रचिता सा जालघटिता-गांजसा वाणियां वगैरे ५३ स्येसी ते जालघटिता-मगाशी. जिग्घिय-जिग्घिय-जिघ्रित । जिघ्र+इत । घ्रा-जिघ्र-गन्धोपादाने । जिण्णोब्भवा-जिण्णोब्भवा-जीर्णोद्भवा-जीर्णा सती उद्भवति या सा जीर्णो द्भवा- ७५ थय। पछी ५५ पाछी पहा थाय-अगे ते-जीर्णो द्भवा-जीर्ण+उद्भवा । जीवयमई-जीवयमई/जीवितमृगी-तापी ७२९ नुसाई/-४५i जीवकमृगी " " " -मा न्यान વડે બનાવેલી હોવા છતાં જીવતી જેવી લાગે એવી હરણીનું પુતળું. गा० ३३३-जुण्ण-जुण्ण-जीर्ण । ८।२।१०२ । विदग्ध अर्थात् ७-५२५४१ जुयल-जुयल-युवक । जुजुरुड-जुजुरुड-जर्जरक (षो०)। जुयलिय-जुयलिय-युगलित-युगलम् अस्ति अस्मिन् तत्-मां नेडीनेही - यारया२ वगेरे मेरी सयानी वस्तुमा छे ते युगलित युगल+इत । जुरुमिल्ल-जुरुमिल्ल-जुर उमिल्ल जुरुमिल्ल । (षो०)। जूर हिंसा-वयोहान्योः । यत्र प्राणिनः जूर्यन्ते हिंस्यन्ते तत् जुरुमिल्लं गहनम् । जूयअ-जूयअ-जोतक-चातक-जोतते भासते इति जोतकः-२ सुशालित हेमाय ते जोतक । जुत्+अक । जुत् भासने । गा० ३३४-जेमणय-जेमणय-जेमनक । जिम्यते अनेन तत् जेमनकम्मे परे माय-मोन ४२।य-ते जेमनक-रामा -भो। हाय कोरे. जिम्+अन+क । जिम् अदने । जोर-जोरं-ज्योक्+अरम्-जो+अरम्-जोरम् । Page #900 -------------------------------------------------------------------------- ________________ ૧૩૧ योस्+अरम् । ज्योक् भने योस् से सन्न अव्ययेा छ तेनी साथे 'अरं' सव्यय नेता श्रातभा जोरं ५६ साधी शाय छे. याम मा બને અવ્ય દ્વારા એક અખંડ અવ્યય થઈ શકે છે जोक्ख--जोक्ख-जोक । जूर्यते हिंस्यते अनेन तत् जोष्कम्-रे पानी हिंसा थाय ते जोष्क । जरक (||. २६) जूर हिंसायाम् ।। जोअ-जोअ-द्योत-द्योतते यः सः द्योतः-२ हातिमान-शमान-डेय ते द्योत । द्युत्+अ । द्युत् दीप्तौ । जोग्गा-जोग्गा-योग्या । गा० ३३५-जोड-जोड-धोत . जोइस-जोइस-ज्योतिष जोइ-जोइ-द्योति जोइ-ज्योतिष जोइर-जोइर-योगिर-योगे प्रवृत्तौ ध्यानयोगे वा किरति विक्षिपति-विक्षेपं प्राप्नोति-स योगकिर:-योगिरः-६५ प्रवृत्तिमा योगसाधनमार विक्षे५ पामे ते योगकिर-योगिर । योग+किर-योगिर पृषी० । जोइक्ख-जोइक्ख-ज्योतिष्क-शवा-यातिवागा. जोडिअ-जोडिअ-जोडित-जोड्+इत । जोड् बन्धे । गा० ३३६-जोयण-जोयण-द्योतन-वस्तु द्योत्यते-दीप्यते-प्रकाश्यते-येन तद् द्योतनम्-2 43 परतुनी प्राश याय-१२तुने ने शाय-ते द्योतन । द्युत्+अन । द्युत् दीप्तौ । जोइय-जोइय-द्योतित । द्योतः प्रकाश: अस्ति अस्मिन् स द्योतितः । द्योत+इत । जोइंगण-जोइंगण द्योतेङ्गन । द्योतेन इङ्गति-गच्छति इति द्योतेङ्गनः-रे न्यमा साथ- साथे-ति २ ते द्योतेङ्गन । द्योत+इङ्ग+अन । इग् गतौ । ज्योतिरिङ्गण । “खद्योतो ज्योतिरिङ्गण:'-- 24भ२०, अमि. यि. जोवारी-जोवारी-यवनाली । “यवनाल: तु योनल: जूर्णाह्वयो देवधान्यं जोन्नाला" भनि० शे० । अनि यि० । कल्पद्रुकोश । जोण्णलिया-जोण्णलिया-जोन्नलिका। "योनली बीजपुष्पी च जूर्णा जूणिच जारिणी जारिर्जरिदेवधान्यम्' कल्पद्रुकोश । गा० ३३७-जोवणणीर-जोव्वणणीर-यौवननीर-गुवानानु पाशी. . जोव्वणवेअ-जोव्वणवेअ-यौवनवेग-गुवानीना वेगनु परिणाम. Page #901 -------------------------------------------------------------------------- ________________ ૧૩૨ जोव्वणोवअ-जोव्वणोवअ-यौवनोपग-यौवन+उपग-पानी पछी भावना - माती .. यौवनोपेतत्रय-यौवन+उपेत+वय (उप+इत-उपेत) इ गतौ । सुवानी પછીની–પાસેની–ઉંમર. जह-जण्ह-जघन्य ।। .. कृष्ण-कण्ह-जण्ह-पृषो. जंपण-जंपण-जल्पन-जलप्यते भाष्यते येन- 4 सोसाय ते जल्पन-भुम. . जल्यू+अन । जल्प व्यक्ते वचने । गा• ३३८-जंबुअ-जंबुअ-अम्बुज । “अम्बुनि जातः अम्बुजः"- नि. शे०। पालीमा थाय ते अम्बुज-24। शभा ज मने माहिना अने! व्यत्यय थवाथी जम्बुअ श६ मनेर छे. अम्बुज-वेतस-नेतनु वृक्ष. १९९३ પાણીને દેવ છે તેથી તેને પણ અનુજ્ઞ કહેલ છે. जणउत्त-जणउत्त-जनयुक्त । जनैः युक्त: जनयुक्तः-माणुसेनी साथे को डायला ते जनयुक्त-ग्रामणी. जन+युक्त । “जनः पृथगूजन:"विश्व५०, म अने. जन-पृथगजन-शिष्ट न नही, तेनी साथे से युक्त होय ते जनयुक्त-विट--॥२. जच्चंदण-जच्चंदण-जात्यचन्दन । जोव-जोव-योप । युप्+अ । युप् विमोहने । योग । युजू+अ । युज् योगे । जोप । जु+प । जु गतौ -झकारादिगा० ३३९-झडी-झडी-झटी । झट्+ई । झट् संघाते । झंख-झंख-ध्वाङ्क । झला-झला-झरा-झु+आ । स जरसि झंटी-झंटी-जटी-जदई । जद संघाते । झटी-झट्+इ । झट संघाते ।। झंडुय-झंडुय-चुण्डुक-चुण्ड्+उक । चुण्ड् छेदने । झण्डुक-झण्ड्+उक । झण्ड् छेदने । झमाल-झमाल-झमाल-झ+माल । मल धारणे । “झस्तु गूढरूपके"-एका क्षर० । झं गूढरूपकं मलते-धारयति झमाल:- प्रवृत्ति ४३५ताने धा२९५ ४रे-सभनय मेवी - reli-तें झमाल । Page #902 -------------------------------------------------------------------------- ________________ ૧૩૩ गा० ३४० - झंडलि- झंडलि - छन्दली - छन्दं स्वच्छन्दं लाति -गृह्णाति इति छन्द:--- छन्दल+ई=छन्दली पृषे॥० । स्वच्छ हुने ने ग्रह ४२. छन्द+ला+अ । ला आदाने । झखर-झंखर- झङ्क्षर - झम् इति कृत्वा झटिति क्षरति इति झङ्करः - झं+र्+अ । क्षर् क्षरणे । झरय-झर-झरक । झर+क । झरयति-तपावे-आरे ते. सोनाने-रे-तपावे ते झर झज्झर झज्झर - झज्झकरी - झ झ इति शब्दं करोति सा झज्झरी- झ झ भ અવાજ કરનારી તે ઝજઝકરી, झज्झर-झर्झरी । झर्झ परिभाषण - भर्त्सनयोः - rरी झरुय - झरुय - झरुत । झ+रुत । झ इत्येवं रुतं ध्वनिः यस्य सः - भवान झ वा थाय छे ते झरुत । रु+त । रु शब्दे झपणी-झंपणी- झम्पनी - झम्पति आच्छादयति नेत्रे इति झम्पनी | झम्प्+ अन+ई | झम्प् - ८|४|१६१। ने मांजने ढांडे ते झम्पनी. हा गा० ३४१ - झक्किय-झक्किय - झक्कृत | झक् इति अव्ययम् हठे । झक्+कृत । झिखिय - झिखिय - झक्कृत | झरंक-झरंक-झराङ्क । झंटिय-इंटिय-झटित झट+इत । पृष० झट संघाते । खण्डित - खण्डू +इत ५० । खण्ड् खण्डने । झंट लिया - इंटलिया-झटलिका - झट् +अलिका । झट संघाते । पृषे 10 गा० ३४२ - झलुसिय-झलुसिय-ज्वलुषित । ज्वलू+उष्+इत । ज्वल दीप्तौ ने उम्र दाहे=ज्वलुष दाहे । हिंदी - झुलस जाना । ज्वलुष् धातु, ज्बल धातु साथै उष् धातुने लेडवाथी थाय छे झलकिय-झलुकिय-ज्वलुखित पृष० । ज्वल + उ + इत - ज्वखित । ज्वलू रमने उख् मे मन्ने धातु द्वारा ज्वलुख धातुने सभवेो ज्वल दीप्तौ । उखु तौ । पृषो० झामिय-झामिय-झामित । झाम्+इत । झाम् दाहे । ध्यामित । व्याम +ईत । ( ३७० ३४० ) ध्या+म=ध्याम | झंकारय-झंकारिय-झङ्कारित । झङ्कार् +इत । झङ्कार चयने । झखरिय-झंखरिय-झङ्खरित । झङ्खर +इत । झख चयने । झलझलिया - झलझलिया - झलझलिका- झलझल् + इका । झलझल धारणे । Page #903 -------------------------------------------------------------------------- ________________ ૧૩૪ झोलिया-झोलिया-झोलिका । झोल्+इका । झोल धारणे । गा० ३४३-झाड-झाड-झाद । झट्+अ । झट संघाते । “झाटः कुञ्ज-कान्तारयोः" -विश्व५० । म भने । झामर-झामर-झर्मर-(Gel. ४०३) । झु+मर-झर्मर । अर्वर-झा+वर [l० ४४४) स जरसि । झाउल-झाउल-ध्याउल । ध्या+उल (GAI. ४८७) ध्यै चिन्तायाम् । झारुअ-झारुअ-झारुत । 'झा' इति रुतं ध्वनिः यस्य-रेन। वा०४ 'झा' मेव। छे ते झारुत । झा+रुत । रु+त । रु शब्दे । झिरिंड-झिरिंड-झरण्ड-झा+अण्ड । झ जरसि (|१७६) १० । झीरा-झीरा-ह्रीका । ह्री+क । ह्री लज्जायाम् । गा० ३४४-मुख-मुख-झुङ्ख । झुडति इति झुङ्खः-2 'मुख' सेवा सवाल ७२ ते झुङ्ख । झुङ्ख -1८।४।१४८ झुत्ति-झुत्ति-जूर्ति । ज्व+ति । ज्वर् रोगे । झुट्ठ-झुट्ठ-कूट । 'कूटम् अनृत-तुच्छयो:"-डेम सने० । विश्व० । कूटयति दहति इति कूटम् । कूट+अ । कूट दाहे । । । - जुष्ट-जुष्+त । जुष् प्रीति-सेवनयोः । झुल्लुरि-झुल्लुरि-झुल्लुरी । जुडति इति-झुल्लुरी-षो० अश्या ४२ ते. जुड+अरी । जुड गतौ। झुंटण-झुंटण-झुण्टन । झुण्ट अन । झण्ट् -1८।४।१६१॥ पृष।० झुंझुमुसय-झुंझुमुसय-झुञ्झुमुसक-झुझुमुस+क । झुझुमुसनं-झुञ्झुमुसः झुझुमुस् मनोदुःखे सौत्रधातु | हिंदी-झुंझलाना- झुंझलाहट । गा० ३४५-झूर-झूर-झूर । झूरति कुटिलो भवति इति झूरः- टिम थाय ते २. झूर्+अ । झुर् -८१४।७४। वृषे० जूर-जूर्यते इति जूरः-जू+अ । जूर हिंसायाम् झेर-झेर-झेर । झीर्यते इप्ति झेरः-२ ल य ते १. झु+एर । झ जरसि । झेंदुअ-जेंदुअ-गेन्दुक । “गेन्दुकः"-24भ२०, अलि थि०, कल्पद्रुम० । झोट्टी-झोट्टी-झोट्टी । झटति इति झोट्टी पृषो० झट्+टी । झट् संघाते । झोडप्प-झोडप्प-झोडप्प । झोडति इति जोडः। जोड+आत्मा जोडप्पा । --झोडप्प । वृषो । जुड बन्धने । डायछ ते. Page #904 -------------------------------------------------------------------------- ________________ ૧૩૫ गा० ३४६ - झोडिअ - झोडिअ - जोडित । ( जुडति इति जोडितः । शिअर भाटे जोडिक (पशु-पक्षीमने घेते जुडू+ इत । जुड्+इक-जोडिक | पृष० जुड् बन्धने । खोडति-प्रतिहन्ति इति झोडिकः - इक । पृ० खोड् प्रतीघाते । झोडलिआ - झोंडलिआ - यौथलिका | यूथ+ल+इक में डीडा, यूथ-न्याમાંથાય તે યૌથલિકા. પૃષા ० प्रत्याधात अरे ते ओडि. खोड्+ झस-झस-झष । झषणं झषः । झष् +अ । झष् हिंसायाम् । गा० ३४७ - झत्थ - झत्थ-ध्वस्त । ध्वस्त । ध्वंसू गतौ अवस्रंसने च, विनाशः | ८|२| १५ | ध्व नो झ । झंपिय-झंपिय-झम्पित । झम्प्+इत | झम्प् - १८।४।१६१ । । झसुर- झसुर - जसुरि । जस् + उरि पृष० (७० १८८) जस् मोक्षणे । झंडुली - झंडुली - झण्डुली । झण्डति क्रीडति इति झण्डुली - भे श्रीडा अरे ते. झण्ड्+उली । झण्ट् – २८|४|१६१| पृष० यूथली । -यूथमां थाय ते यूथली ( पृषो०) गा० ३४८ - झसिय-झसिय-झषित । झष् + इ । झषु हिंसायाम् । झिल्लिरिया - झिल्लिरिया - झिल्लिका । "झिल्ली वाद्यभेदः तद्वत् कायति शब्दाझिल्लीका ] यते । झिल्लीका, बाहुलकात् ह्रस्वत्वे "झिल्लिका" सम२० क्षी२०, अलि. यि० । झणझण-क्षीण ८|२|३| क्ष ने। झ अवस्रंसनम् - झूसरिअ - झूसरिअ - धूसरित । धूसर + इत । " ईषत् पाण्डुः तु અભિ॰ ચિ॰ જે થાડા ધેાળા વણું હોય તે ધૂસર धुनाति चेतः धूसरः-? भित्तने धुणावे ते धूसर (उाहि० धु+सर । धु कम्पने । जूषर । जुष्+अर । ( पृ०) जुष् प्रीति- सेवनयोः । 1 -टकारादि- धूसर : " - કહેવાય. ४४० ) गा० ३४९ टमर - टमर - तमर । ताम्यते इति तमरः -नी अंक्षा राय ते. तम् + अर । (शाहि० ४०३) । तम् काङ्क्षायाम् । टंकिअ - टंकिअ-टङ्कित । टङ्क+इत । टङ्क बन्धने । टसर - टसर - सर । - ८|१| २५०१ “त्रसरः सूत्रवेष्टनम् " - अभ२०, अलि० थि० । त्रस्यति चलति त्रसरः - ने न्यासतु होय ते सर, त्रस्+अर ( ० ४०३ ) । त्रस् भये । Page #905 -------------------------------------------------------------------------- ________________ ૧૩૬ टसरोट्ट- टसरोट्ट- त्रसरोष्ट - त्रसर + उष्ट - ने भासतु होय रखने अंतिवाणु होय ते. वञ्+त । वश कान्तौ । टट्टइया - टट्टइया - तटिका - तट्टिका । तट्+इक । तटू उच्छ्राये |- असनी टट्टी વગેરે બારણે આંધવાની ટટ્ટી. गा०. ३५० - टंबरअ- टंबरअ - तद्भक । स भर: - भारः - यस्य सः तद्भरकः- ते लारवाणी तद्भर+क । - संताप टप्परअ-टप्परअ-तप्परक अथवा त्रप्परक । तप्यते इति तप्पर:-0 पाभे ते. तप्पर-तप्पर+क । तप्+अर ( ० ४०३ ) तप् संतापे । (षे०) त्रपते लज्जते इति त्रपरः - छान सारा न होवाथी ने शरभ पाभे ते. त्रप्पर - त्रप्पर+क । त्रप् +अर (९० ४०३ ) । त्रप् लज्जायाम् । (पृषेा०) डप्परक । इप्यते इति उप्परः - लेगु थर्ध गयु होय ते. डप्पर+ क । डप्+अर (७९||० ४०3 ) । डप् संघाते । (पृषो०) टक्कारिया - टक्कारिया - तर्कारिका । " अरणौ तर्कारी" - भनि० शेष । “तर्कम् इयर्ति - तर्कारी केतुत्वात्" - डैम नि० शे० वृत्ति । तर्क+ऋ+अ । तर्कारी+क तर्कारिका । ॠ गतौ । टार-टार-टार | "टारो लङ्ग-तुरङ्गयोः " - है अने० सं० । टलति विक्लवो भवति इति टाल: - टार:- ने अम बाते विश्व थाय-मरामर अभ न आये ते.-टलू+अ । ट वैक्लव्ये । गा० ३५१ - टिप्पी - टिप्पा-टेपि । टेप्+इ ( पृषे10 ) । टेप् क्षरणे । टिक्क-टिक्क-टिक्क | टिकू+क (पृषेो० ) । टिक् गतौ । टिंबर- टिंबर-तुम्बुरु | “तुम्बुरो सानुजः " - भनि० शेष । तुम्बति इति तुम्बुरुः (उ० ८१७) तुम्बू अर्दने । आस्कन्द्यते स्तिघ्+अर टिग्घर - टिग्घर - स्तिघर । स्तिध्यते शाय ते. આક્રમણ કરી आस्कन्दने । इति - स्तिग्घरः - नेनी उप‍ (३७५० ४०३ ) स्तिघ् टुंट- टुंट-त्रुण्ट । त्रुट्यते - छिद्यते - यः सः त्रुण्ट:होय ते. त्रुण्ट (पृषो०) त्रुट् +अ । त्रुट् छेदने । टेंट- टेंटा - तुण्टा | तुटन्ति - कलहयन्ति जनाः यस्यां सा तुण्टा । तुट्+अ ( पृषो०) । तुट् कलहकर्मणि । टेक्कर- टेक्कर- टीकर | टीक्यते गम्यते इति टीकरम् (७९ ० ४०३ ) - नेनी ५२ सरभु ं यसाय ते टी३२. टीक्+अर | टीक् गतौ । तुटेला होय-छेहायेसेो Page #906 -------------------------------------------------------------------------- ________________ ૧૩૭ गा० ३५२-टोल-टोल-तोल । तुल्यते इति तोलः । तुल्+अ । तुल् उन्माने अथवा तूल्यते निष्कृष्यते इति-रेन महार वामां आवे ते तूल. तूल अ । तूल निष्कर्षे । टोलंब-टोलंब-तुलाम्र । तुलया-मधुरतातुलया-आम्र इव तुलाम्रः-मधुरताना સરખામણીમાં જે આંબાના ફળ જે મધુર છે તે-તુલાઝ. टावलम्ब । टम्-अब्दम् अवलम्बते टावलम्बः-मेधने नो सपना ते टासम्म. ट+अवलम्ब-८।१।१७२। टोकण-टोकण-ढौकन । ढौक्यते मद्यम् अस्मिन्--मां मधु २५१५ ते ढोन. ढौक+अन । ढोक गतौ ।। टंक-टंक-टङ्क । टङ्क+अ । टङ्क बन्धने । “टङ्कः नीलकपित्थे असिकोशे कोपे अश्मदारणे । मानान्तरे खनित्रे च जङ्घायां टङ्कनेऽपि च ।"सन० स०, विश्वप्रकाश, सम२० । "हन्यमानः टम् इति शब्दं कायति वा टङ्कः”-ममि. थि० १० । -~-ठकारादिगा० ३५३-ठल्लय-ठल्लय-स्थल्यक-स्थलम् अर्हति इति स्थल्यः - म धन ४२ सने स्थल ५२ २४ मेसी २९ ते. स्थल्य-स्थल+य+क । ठइय-ठइय-स्थगित । स्थग+इत । स्थग संवरणे । ठविया-ठविया-स्थापिता । स्था-स्थाप+इ+ता । स्था गतिनिवृत्तौ । ठाण-ठाण-स्थान । “स्थानं नित्य-अवकाशयोः । सादृश्ये सन्निवेशे च” अनेस । विश्वाश । स्था+अन । स्था गतिनिवृत्तौ । ठाणिज्ज-ठाणिज्ज-स्थानीय । स्थानम् अर्हति- स्थानने-पहने-दाने योज्य हाय ते स्थानीय. स्थान+ईय । ठिक-ठिक्क-स्थितक । स्था+इत । स्थित+क (१०) । स्था गतिनिवृत्तौ । "स्थितम् ऊर्श्वे सप्रतिज्ञे"-मने० स०, विश्वप्रा । गा० ३५४-ठरिय-ठरिय-स्थविरित । स्थविर+इत ।। स्तरित । स्तृ+अ-स्तर+देत स्तरित-स्तृ आच्छादने । ठिविय-ठिविय-स्तेपित । स्तेप्+इत । स्तेप क्षरणे । -डकारादि-- डक्क डक-दष्ट । दष्ट-८।२।२। दश+त । दंशु दशने । डव्व-डव्व-दाव्य । दु+य । दु गतौ । डप्य । डप्क्य । डपू संघाते । Page #907 -------------------------------------------------------------------------- ________________ ૧૩૮ डाव-डाव-दाव । दु+अ । दु गतौ । डप्य । डपू+य । डप् संघाते । गा० ३५५-डंड-डंड-दण्ड । दण्ट-८।१।२१७। अभ२०, अलिक 40, अनेक स, विश्वाश । डिडि-डिडि-दण्ड । दण्ड (५०) डल-डल-दल। डप्फ-डप्फ-डेप्य । डिप्यते क्षिप्यते यत् तत् डेप्यम्-२ ३ ४.५ ते-डिप्+ य । डिपू क्षेपे। (षो०) डल्ल-डल्ल-दल्य । दलम् अर्हति इति दल्यम्-2 ने 214 सोय ते ६८य. दल्+य । “दलम् उत्सेधवद्वस्तुनि” ६८ ले पाने सीधे यावजी पस्तु-अने० स०, वि० ५० । डहरी-डहरी-दधरी । दधते वस्तूनि धारयति या सा दधरी (G||० ४०३) । दध्+अर+ई । दधू धारणे । गा० ३५६-डहर-डहर-दहर । “दहरो हि अल्प:'-अने० स० । विश्व । दह्र । “दहः शिशुः” (GU19 3८७) दह्+र । दह भस्मीकरणे । डग्गल-डग्गल-दकतल । रेनु तर पाणी १८७ छ. ते दक+तल दकतल-पृषो. डड्ढाडी-डड्ढाडी-दग्धाटि । दग्ध+(मी) आटि (मार्ग)-दग्धाटि । दह+ त=दग्ध । दह् भस्मीकरणे-८।१।२१७, ८।२।४०। अटन्ति जना यस्यां सा आटि:-मा सो। १२ता ।य ते माटि अट्+इ । अट् गतौ । डंडअ-डंडअ-दण्डक । दण्डक-८।१।२१७॥ डंभिअ-डंभिअ-दाम्भिक । दाम्भिक-८।१।२१७। दम्भिन । दम्भ+इत । दम्भ दम्भे । डंबर-डंबर-डम्बर । लोकान् दाम्यति इति डम्बरः- साने मे-डेशन ७२-ते ५२. दम्+अर (पृष।०) दम् उपशमे । गा० ३५७-डाली-डाली-दाली । दल्यते या सा दाली । दल्नई (५०) दल् विशरणे विदारणे वा 1 डायल-डायल-दायल । दायते शोध्यते मार्गो येन तत् दायलम्-2 पर लेया ५छी भाग साई ४२री शय ते. दै+अल (GAl० ४७४) । दै शोधने । Page #908 -------------------------------------------------------------------------- ________________ ૧૩૯ .. डोल-डोल-दोल । दोलायते यः स दोल:- होलानी पेठे-जानी ? ___ अथवा यानी पेठे-हल्या 3 ते हेस. दोलाय्+अन्दोल (पृष०) डोयण-डोयण-द्योतन -धोत्यते-दीप्यते येन तत् द्योतनम्- वधुतिडोयणय-डोयणय-द्योतनक) प्रश-थाय ते धोतन द्युत्+अन+क । द्युत् दीप्तौ । डियली-डियली-दिवली । दीव्यते अनया सा दिवली- पडे २माय मया ध्वनी स्तुति २।५ ते हिवती. दिव+अल+ई (अgl. ४७४) दिवू क्रीडा-जय-इच्छा-पणि-द्युति-स्तुति-गतिषु । डिड्डर-डिड्डर-दर्दुर । दृणाति शब्दैः कर्णौ-मम२० क्षी२०, ते २५। 43 नने ३४ी नामे ते ६६२, २५थवा 'दर्दु' इति शब्दं राति-मलिक यि०से " सेवा शहने अy 3रे-मासे-ते ६६२. दृ+उर (Glo ४२६) ह विदारणे । दर्दु+रा+अ । रा आदाने । डिफिय-डिफिय-डिम्पित । डिम्प्+इत । डिम्प संघाते । गा० ३५८-डिंडिल्लिय-डिंडिल्लिय-डिण्डिल्लित । डल्ल-डिण्डिल्लू+इत । डल्ल -૮૪૬૦ પૃષો डीर-डीर-दीर । दीर्यते येन जायमानेन भूः स दीर:-पेह। यते। भूमिने -ह+ईर । दीर (उ० ४२२) ह विदारणे । डीण-डीण-डीन । डी+त । डी विहायसा गतौ । डीणोवय-डीणोवय-डीनोपग । डीनं च तद् उपगं च डीनोपगम् । डीन+ उपग । गा० ३५९-डुंब-डुंब-डोम्ब । “श्वपचो डोम्बो बुक्कसो मृतपः इति अवान्तरभेदः अत्र नाश्रितः"-244२० क्षी२०, मलि. वि० ० । दूयते उपताप्यते इति डोम्बः-ने पता५ आयामां आवे छे-रे हुयाय छे ते डोम. दु+म्ब (Bl० ३२०) दु उपतापे । डुंघ-कुंघ-दुर्घ । दुःखेन प्रायते इति दुर्घः (षो०)-ने भूधता सानि थाय ते दुध दुर्+घ्रा+अ । घ्रा गन्धोपादाने । डुंगर-डुंगर-दुर्गतर । दुर्गम्यते कष्टेन गम्यते यः सः दुर्ग: अतिशयेन दुर्गः दुर्गतरः-न। ५२ यस्ता ४ थाय ते दुग मने मेवो पधारे ४४४२ खाय ते हुगत२. दु+गम् दुर्ग-५।१।१३२। दुर्ग+तर= दुर्गतर । डुडुअ-डंडुअ-डुडुक । 'डुण्डु' इति कायते शब्दायते इति डुण्डुकः-ड मेम रेता परे। सवाल य ते दु . डुण्डु+का+अ । के शब्दे । Page #909 -------------------------------------------------------------------------- ________________ १४० डोला-डोला-दोला । या दोलायते सा दोला- हल ४३ ते हो. दोलनं दोला-अमि० यि० १० । दोल+अ+आ-५।३।१०९। “दोल्यते दोला काष्ठमयी रज्जुप्रालम्बश्च"-4लिया० १० । यासती २७, લાકડાની હોય અને એને આધાર ડાં હોય તે દેલા. डोअ-डोअ-दवक । देयेषु जला दिषु दवति-गच्छति इति दवः-दव+क-दवकः पाणी वगेरे देव। पी थान्नेमा नय-३२-२ ६१. दु+अ । दु गतौ । गा० ३६० -डॉगिली-डोंगिली-स्थगीली । “स्थगी ताम्बूलकरङ्कः”-मलिक यि० । स्थगी+ल+ई (पृषो०)-स्थी -पान वानु पात्र. डोलिअ-डोलिअ-दोलक) दोलयति-उत्क्षिपति-द्रुतं गच्छति इति-दोलक । दोलित) ___ दुल+अक । अथवा दुल+इत । दुल उत्क्षेपे । डाउ-डाउ-दातृ । ददाति इष्टफलम् इति दातृ-रे ट ३० आपे ते. दा+तृ । दा दाने ।। गा० ३६१-डोंगी-डोंगी-तुङ्गी। तुङ्ग-यु, यु-या sizing:-पासण. -ढकारादिढड्ढ-ढड्ढ-ढड्ढ। 'ढड्ढ' इति शब्दः यस्य स ढड्ढः-ने! अवास '४३४' मेवे। छे ते ढड्ढ । ढड्ढ+अ "अभ्रादिभ्यः” ७।२।४६। ढंक-ढंक-ध्वाङ्क्ष । अलिशान तिय ३० सी० १३२२ ध्वाङ्क्षति-घोरं शब्दं करोति- भयान सवा २ ते ध्वाक्ष. ध्वाङ्क्ष+अ । ध्वाक्ष घोरवाशिते च । ढंढणी-ढंढणी-दन्ध्वनी । या दन्ध्वन्यते सा दन्ध्वनी-2 वारपार है । सवा ४२ ते. दनध्वन+अ+ई । ध्वन्-दन्ध्वन्-शब्दे । गा० ३६२-ढंकुण-ढंकुण-ढंकुण । 'ढम्' इति शब्दपूर्वकं कूणयते इति- '४' मेवा श६ साथे सहाय पामे ते पुष्प ढ+कूण+अ । कण संकोचने। ढेकुण-ढेकुण-टेंकुण। 'ढेम्' इति शब्दपूर्वकं कूणयते इति- 'मे। 244001 ४२५। साथे सआय पामे ते ४५. +कूण+अ । कृण संकोचने । ढंकणी-ढंकणी-स्थगनी। स्थग्+अनी। स्थगे संवरणे । ढंसय-ढंसय-ध्वंसक । ध्वंसते प्रतिष्ठाम् इति ध्वंसकः-२ प्रतिष्ठान नाश १३ ते स. ध्वंस्+अक | ध्वंसू अवलंसने । ढंखरी-ढक्खरी-डक्कारी । “कुवीणा च डक्कारी खुङ्खणी' अमि० थि० । ढक्कय-ढक्कय-टीकक । मुसा, टिक्क श६. Page #910 -------------------------------------------------------------------------- ________________ १४१ गा०३६३-ढंढरिअ-ढंढरिअ-ढण्ढरित । ढण्दर् +इत । ढण्ढल्ल-1८।४।१६१॥ षो. ढंढसिअ-ढंढसिअ-दध्वंसित । ध्वंस-दनध्वंस+इत(पृषो०)। ध्वंस् अवस्टेसने । ढिक्य-ढिक्य-स्थिकत । स्थित+क । स्था+इत । स्था गतिनिवृत्तौ । स्थितक-स्थि२. स्थितक मां क भने त ना व्यत्यय ४२वायी स्थिकत पृषो. ढिंढय-ढिंढय-ढिण्ढक । ढिण्द्+अक-दिण्ढक । ढिण् जलमध्यपाते-सौत्रधातु ढेकी-टेंकी-ढेङ्की । 'डे' इति या कायति सा ढेकी- '' सेम मान रे ते ४ी. ढें+का+अ । के शम्हे । गा० ३६४- ढेल्ल-ढेल्ल 5 ढिल्ल] "ढकारः निर्धने मतः-श्रीपुरुषोत्तमप्रणीत र ढेल्ल एकाक्षरकोश । ढ एव ढिल्ल:-ढ+इल्ल । 'इल्ल' સ્વાર્થિક પ્રત્યય. टॅढिअ-डेढिअ-ढेण्ढित । ढेण्द्+इत । ढेण्द धूपिते सौत्र धातु ढोंघर-ढोंघर-ढोवर । ढोङ्घर् भ्रमणे । ढोचरति इति ढोचरः । ढोंघरय-ढोघरय-ढोवरक । ढोङ्घर+क । ढंढ-ढंढ-ढण्ड । ढण्ढ्यते येन-2 पर भेद। थवाय ते ८. ढण्ढ्+अ । ढण्द् मालिन्ये सौत्र धातु. ढंढ-ढंढ-ढस्थ-निरथ ४. ढे निर्गुणे तिष्ठति इति ढस्थः- निशुनिश्थ-डाय ते स्थ. ढ+स्था+अ । ढंढर-ढंढर-ढध्वर । ढे शून्ये ध्वरति-कुटिलो भवति सः ढध्वर:-री सूनी यामा मुटिस शत गति ४२ ते ५२-पिशाय. "ढः शून्ये श्रीपुरुषो० एका० को० । ढ+ध्व+अ । वृ-ध्वर-कौटिल्ये।। ढयर-ढयर-ठचर। ढे शून्ये चरति ढचरः- सूनी यामा ३२ ते ढयर -पिशाय. "ढः शून्ये"-श्रीपुरुषो० एका० को । ढ+च+अ । चर् गतौ ढयर-ढयर-ढतर । "ढः निर्गुणे” श्रीपुरुषो० एका० को । अतिशयेन ढः ढतरः । विशेष निगु --धा. गा०३६५-ढमर-ढमर-धमर। धरति इति धरमम्- धारण २ ते. ध+अम (उणा० ३४७)धृ धारणे । धरम शहना र अनेम न। व्यत्यय ४२वाथी धम२. ढेंका-टेंका-ढेंका। नुढेंकी श६ --कारादिणत्था-णत्था-नस्था। नस् नासिका (षो०)। नस्+स्था-मi रहेनारी. नस्तित:-नायवाणे-अमर० क्षीर०, अभि० चिं० । Page #911 -------------------------------------------------------------------------- ________________ ૧૪૨ णव-गव्व-नव्य-नवा-नीमेसी णोव्व-गोव्व-नव्य- , , नियोज्य-निओज्ज-गोव्व (पृष।०) गा० ३६६-गद्ध-पद्ध-नद्ध । जहनत । नह बन्धने । गंदा-गंदा-नन्दा । या नन्दति सा नन्दा- समृद्धि मापे ते ना. नन्दु+ अ+आ। नन्दु समृद्धौ। गंदी-गंदी-नन्दी । या नन्दति सा नन्दिः-२ सार मापे ते नन्दि. नन्द्+इ (G||०६०७) नन्द् समृद्धौ । णंदिणी-णंदिणी-नन्दिनी । नन्द+इनी । नन्द् समृद्धौ। डिअ-णडिअ-नटित । नट्+इत । नट्र नृत्तौ अथवा अवस्यन्दने णच्चिर-णच्चिर-नच्चिर। नच्च्+इर-८।२। १४५ । नच्च् नृत्तौ-८।२।२२५ गा०३६७- णज्जर-णज्जर । अणज्जर-णज्जर-(षो०) गंदण-णंदण-नन्दन । नन्द्+अन । नन्दु समृद्धौ । णज्झर-गझर-निज् शुद्धो-पृषो । णलय-णलय-नलद । “नलदं वीरणीमूलम्"-24भ२० क्षी२०, मनि० शे० । समिक शिक्षा । "नलं द्यति नलदम् अपारुष्यात् नलति वा"-24भ२०क्षी२० । दिक्ख-दिक्ख-नन्दीखः । नन्दी-गां-खादति -भक्षयति इति नन्दीख।८।२।९७। गायन मानय छे ते नही५. नन्दी+खाद्+अ । खाद् भक्षणे । नर्दितक्ष । नर्दितेन स्वगजितेन यः प्राणिनः क्षणोति हिनस्ति स नर्दितक्षःपोतानी नाव नो प्राणीमाना नाश ४२ ते. नर्दितक्ष:- । नर्दित+ क्षण+अ । क्षण् हिंसायाम् । नर्दितक्ष-नर्दिना गर्जनया प्राणिनः तक्ष्णोति यः सः- पाताना त्राउ पडे प्राणीमान श-पातारी नाणे-ते नतिक्ष. नर्दि+ता+अ । नर्दितक्ष. तक्ष् तनूकरणे । नर्द-इ-नर्दि । न शब्दे । गा० ३६८-गहिअ -णदिअ-नर्दित । न इत । नर्दु शब्दे । न्यर्दित-नि+अदित-निर तर अहित. नि+अर्द+इत । अर्द हिंसायाम् । गंडुरी-णंडुरी-नर्दुर । नर्दति शब्दायते- श०६ ४३ ते नहु २, नई उर _(उणा०४२६) नर्द शब्दे । णलिय-णलिय-निलय । निलीयते अस्मिन् निलयः-मां सेवाय ते निसय. नि+ली+अ । ली आश्लेषणे । निलय (पृषो.) Page #912 -------------------------------------------------------------------------- ________________ १४३ णहरी-गहरी-नखहरी। नखं हरति या सा नखहरी-रे नमने ते नमरी. नख+हरी । हृ+अ+ई । ह हरणे । नम मेटले नम तथा सद. "नखः करज-घण्ढयो:"-अने० । विश्वाश । णडुलो-णडुली-निदुलि । निनदति अव्यक्तं शब्दं करोति यः सः निदुलि: अव्य:1 2A411 3रे ते निशि, नि+नद्+उलि (Get० १०८) नद् शब्दे । निदोलयति-निउत्क्षिपति-चपलो निरन्तरं भवति यः सः निदुलि:योनीयो निर तर थाय ते-के पाीमा याक्ष्या १३ ते निसि नि+ दुल्+इ-(७||० १०८) दुल् उत्क्षेपे।। दुलि शायमाने। वाय छे । तेनी साथे नि ने सगाडीने 'निदुलि' સમજે. નિ એટલે નિરંતર. णहमुह-णहमुह-नभमुख । नभसि मुखं यस्य सः-नु भुम साक्ष त२६ छे ते नमामु५. नमस+मुख-नभमुख (षो०)। गा० ३६९-णवल्या-णवल्या-नवलता । नवलता-नवी सता. नव+ल+ता नवीनपा गा० ३७०-गवरिय-णवरिय-नवरित । न-नहीं, वरित-सी रेस. सी २८ अमन ५४४ ससा / लय ते. न+वृ-वर+इत । वृ वरणे । णमसिय-णमसिय-नमस्थित । नमस्य+इत । नमस्य् नमने। णहवल्ली-णहवल्ली-नभोवल्ली। नभसः वल्ली-4110नी वेस. नभस्+ वल्ली-नभवल्ली (21) णव्वाउत्त-शव्वाउत्त-नव्यायुक्त । नव्यश्चासौ आयुक्तश्च नव्यायुक्तः-नवे। निभाये। स्वामी. नव्य+आयुक्त । णक्खत्तणेमि-णक्वत्तणेमि-नक्षत्रनेमि-शुना यि ३५ म धमनभि તથા યજ્ઞનેમિ શબ્દો અભિ૦ ચિ. વૃ૦ શેઠ માં આપેલા છે તેમ 'नक्षत्रतमि' शहने समावे!. गा० ३७१-णइमासय-णइमासय-नदीआश्रय-नहीने 24श्रये थनार ५०० णवोद्धरण-णवोद्धरण-नवोद्धरण। णाअ-णाअ-ज्ञात। ज्ञात-प्रसिद्ध नाग-हाथी । भवि०४ णाउल्ल-णाउल्ल-नागुल्ल । नाग+उल्ल । 'उल्ल' मत्वया य. नी पासे नाग -हाथी-रेवा मा छे ते नागुस्स. .. Page #913 -------------------------------------------------------------------------- ________________ ૧૪૪ णारोट्टणारोट्ट - नारोटय । न+आरोट्य । आ+रुट्+य= आरोय्य । रुद् प्रतीघाते । ने प्रतीघात रहित होय ते छिद्र - जिस आयु अथवा ચાંદું પ્રતીષ્ઠાત રહિત હાય છે તે નારાથ્ય. પીઠમાં નારું થાય છે તે नारूढ्य । न+आरूढ्य | आ+रुहू+त । आरूढस्य भावः आरूढयम् । न+आरूढ्य=नारूढ्य-भ्यां थडवायाशु - रुजावायालु -न होय तेના' જલદી રુઝાતું નથી. गा० ३७२ - नालंबी - णालंत्री - न्यालम्बिन् । निरन्तरम् आलम्बन्ते ते न्यालम्बिनःदेशसाय निर ंतर लटकता रहेता होय ते न्यालम्बि – नि + आ + लम्ब्+ इन् । लम्ब-बूडाना छूटा वाज निरंतर संता-सटता - होय छे. णाहिदाम - णाहिदाम - नाभिदाम । नाभौ दाम नाभिदाम-वस्येनी भाजा. ચંદરવા વચ્ચેનું જે લટકણુ હાય છે તે-શાભા માટે લટકાવેલ ઝુમ્મર વગેરે. णालंपिअ - णालंपिअ - न्यालपित । नि+आ+लपितम् = न्य|लपितम् - निरंत‍ यासाय- निरंतर शेवानु नि + आ + लपित । नि+आ+लप्+इत । लप् व्यक्तवचने । ( पृषेा० ) णाहिविच्छेअ- णाहिविच्छेअ-नाभिविच्छेद । यत्र नामेः विच्छेदः सः - જ્યાં નાભિ વિચ્છિન્ન થઈ જતી હોય-પૂરી થઈ જતી હોય તે नालिविच्छे६, नाभि+विच्छेद | वि+छि+अ । छिद् छेदने । गा० ३७३ - नामोक्कसिय णामोक्कसिय-नामोत्कर्षित - - नाम्ना उत्कर्षितम्-नामोत्कर्षितम्-नाम वडे ? उत् साथै सून्यवेस होय ते. नाम + उत्कर्षित । उत् + कर्ष+इत । कृष् विलेखने । णिज्ज - णिज्ज - निद्रय - निद्राम् अर्हति इति निद्रयम् - निद्राने योग्य होय ते. भराठी णिजणें- धवु. णुवन्न - णुवन्न- निमग्न | निमग्न ८|१|९४ | नि+मरज् + त= मस्ज् शुद्धौ । गिड- णिड नेष्ट | न+इष्ट-ने प्रिय न लागे ते नेष्ट. नेड्य-न+ ईड्य- स्तुति योग्य न होय ते. ईड्+य | ईड् स्तुतौ । णिग्गा - णिग्गा - निक्का | निश् + (निशा) का = निक्का निश्-रात्री शब्दरत्नाकर । निशा शह हणहरने वाय छे "निशाख्या काञ्चनी" है०नि० शे०, अमर० क्षी२०, अलि० थिं०, “निशा रात्रौ हरिद्रायाम्" અને સં॰, વિશ્વપ્રકાશ । णिहस- णिहस- निकष । निकष - ८|१|१८६ । Page #914 -------------------------------------------------------------------------- ________________ ૧૪૫ गा० ३७४-णिहुण-णिहुण-निधुवन । नि+धू+अन । धू विधूनने । णिहुआ-णिहुआ-निधृता । अथवा निभृता । निधूता । णिज्झर-णिज्झर-निर्झर । निर्+झर । झ+अ । झु जरसि । णिवह-णिवह-निवह । नि+वह । वह अ । वह प्रापणे । णियडि-णियडि-निकृति । नि+कृति । कृ+ति । कृ करणे । णिहूथ-णिहूय-निधूत । नि+धूत । धू+त । धू कम्पने । “मैथुनं निधुवनं रतम्-अभ२० क्षी२०, अभि. यि । गा० ३७५-णिउक्क-णिउक्क-निबुक्क । नि+ बुक्क । बुक्क्+अ । बुक्क् भाषणे । निर्गतः बुक्कः यस्य सः-रनु साषण मध छे ते. ___ निमूक। निरन्तरं मूकः निमूकः-रे निरंतर भू हेय ते. नि+मूक । णिरुली-णिरुली-नीरुल्ल-नीरे भवं नोरुल्लम्-नार-पा-मां थना. नोर+ उल्ल । उल्ल 'भव' अथ नप्रत्यय छे. ८।२।११३ ।। णिहण-णिहण-निधन । निधन-सत अथवा ही. "निधनं स्यात् कुले नाशे ।" विqra तथा “निधनं कुल-नाशयोः” सने० सं० । अने१० स० तथा विश्वाशमा निधन' श६ कुल अ भा छ त्यारे અહીં દેશી શબ્દસંગ્રહમાં ૪ અર્થ આપ્યો છે. આ રીતે સ્ત્ર અને ૪ પદના નિર્દેશથી અર્થ અંગે કાંઈ ગરબડ થઈ જાય છે. એટલે કાં તો કેશમાં कुल २ मणे कूल हा नेमे. शi orni orयां कुल ना पर्याय શબ્દો આપેલા છે ત્યાં ક્યાંય “નિધન” શબ્દ આપેલ નથી એથી એમ કલ્પના થાય છે કે, ઉપર જણાવેલ બને અનેકાર્થક કોશમાં કુરુ ને સ્થાને ગૂઢ હોય અને સંભવ છે કે છાપભૂલ થઈ હોય णिगढ-निगढ-निगाढ । .. निदध , निदाघ णिसुय-णिसुय-निश्रुत । णिसामिय-निसामिय--निशामित । गा० ३७६-णियल-णियल-निगद । नितरां गदति इति निगदम्-2 सतत सवाल या १२ ते निगह नि+गद्+अ । गद् व्यक्तायां वाचि । निगड-नि+गड् । गड्+अ । गड् सेचने । Page #915 -------------------------------------------------------------------------- ________________ णिरिय-णिरिय-निऋत । नि+4m नि२ त२ ऋत-सत्य निऋत जतनी विशेषता विनानु-नयु-34-सत्य-सेतु सत्य. निरिच । नि+विनानु, रिच-स५४. निरिच-स५ विनानु मे. नि+रिच+अ । रिच संपर्चने च । णिक्खुड-णिक्खुड-निष्कट । निर+कट । निश्चय कूट निष्ट-मने० सं०, विश्वास | णिवेढ-णिव्वेढ-निर्देष्ट । वेष्टनं वेष्टः । निर्गतो वेष्टो यस्य सः रे शु. वीर नथा-परत। नथा ते नि . निर+वेष्ट्+अ । वेष्ट् वेष्टने । णिव्वढ-णिव्वढ-निष्पट-निप्पड-निर्गतः पटः यस्य सः निष्पटः-५७। विनानी। णिव्वत्थ-निर्वस्त्र । निर्गतं वस्त्रं यस्य सः-जेनु वस्त्र नाणी भयुछे ते-पत्र वगरतो. णिज्जूह-णिज्जूह-नियूह । नि+यह+अ । “निर्येहः सौधादिकाष्ठनिर्गमः" (GAL ५८3)-भान योरेन। ४d महा नाग-ने-नाथा परसातु पाए यूवे-५४. नियौति निर्याति च नियूहः-निर+यु+ऊह । निर+या+ऊह । यूहिः लौकिको धातुर्वा । “नियूहः बहिनिसृतं दारु'' सभ२० क्षी२० । गा० ३७७-णियार-णियार-निकार । “निकारस्तु पराभवे"-मलि० वि०, सने० स०, विश्वाश निक्रियन्ते-तिरसक्रियन्ते शत्रवः अस्मिन् स निकारःशत्रुमान मा ति२२४१२ थाय ते नि४२. नि+कृ+अ । कृ करणे । णिब्बूढ-णिव्वूढ-नियूँढ । निर+वि+ऊढ । णिकड-णिक्कड-निकृत । नि+कृत । अथवा निर+कृत-निष्कृत णिप्फेस-णिप्फेस-निष्पेष । निर्+पेष । गा० ३७८-णिराद-णिराद-निरर्द । निर्+अर्द । अर्द+अ । अर्द हिंसायाम् । णिरुत्त-णिरुत्त-निरुक्त । निर+उक्त । वच्+त । वच् भाषणे । णिरिंक-णिरिंक-निरिक्ष । निर्+इल । इङ्ख+अ । इङ्घ गतौ । णिसत्त-णिसत्त-निषक्त । नि+षक्त । सज्+त । सज संगे । णिमेल-णिमेल-निमेल । नि+मिल । मिल्+अ । मिल् श्लेषणे । गा० ३७९-णिल्लंक-णिल्लंक-निर्लङ्ग । निर+लङ्ग । लङ्ग+अ । लङ्ग गतौ । निर्लङ्गति यस्मिन्-मां / वस्तु जय--प्रवेश अरे-भाय है समाय ते नित. णिलंक-णिलंक-निलङ्ग । म १२तु निर तर भाय है समाय. Page #916 -------------------------------------------------------------------------- ________________ ૧૪૭ णिज्जोमि-णिज्जोमि-निर्योमि । निर+यु+मि (S!० १८७) यु मिश्रणे । णोमि-णोमि-णोमि । नु+मि (GAI. १९८७) नु स्तुतौ । णिरंगी-णिरंगी-णिरङ्गी । “निरङ्गीछन्नवदना" । णीरंगी-णीरंगी-नीरगी। णिप्पट्ठ-णिप्पट्ट-निस्पष्ट । नि+स्पष्ट । नि+स्पश्+त ४।४।७४। स्पशू ग्रहण-लेषणयोः । गा० ३८०-णिम्मंसु-णिम्मंसु-निःश्मश्रु । निर्+श्मश्रु । श्मश्रु-हाही भु७-२ ही भुछ वरना होय ते.-८।१।२६। णिभुग्ग-णिन्भुग्ग-निर्भुग्न । निर्+भुग्न । भुज+त । भुज् कौटिल्ये । णिक्खय-णिक्खय-निःक्षत । निर्+क्षत । क्षण+त । क्षण हिंसायाम् । निर निरंतर । निर+खन्+त । नि+खन्+त । खन् विदारणे णिव्वित्त-णिवित्त-निर्वृत्त । नि वृत्त । वृत्+त । वृत् वर्तने । णिस्संक-णिस्संक-निःशङ्क । नि शङ्क । शङ्क+अ । शङ्क शङ्कायाम् । गा० ३८१-णिज्जोअ-णिज्जोअ-निर्योग-निरंतर योग । निर्+योग । युज्+अ । युज योगे । णियत्थ-णियस्थ-निवस्त । नि+वस्+त । वस् आच्छादने । णिक्कज्ज-णिकज्ज-निष्कार्य । निर्+कार्य । कृ+य । कृ करणे । निष्कार्य કામકાજ વગરનો ચંચળ અથવા નિરંતર અમથી અમથી ક્રિયા કરતો–ચંચળ णिव्वाण-णिव्वाण-णिव्वार । णिव्वर+अ । णिव्वर दुःखकथने ८।४।३। णिव्वूह-णिन्वूह-नियूँह । निर्+वि+ऊह । व्यूह मरने। णिव्वूढ-णिव्वूढ- निढ । नि+वि+ऊढ ।। गा० ३८२-णिम्मय-णिम्मय-निर्मत । नि+मत । मन्+त । मन् ज्ञाने । णिग्घट्ट-णिग्घट्ठ-निर्घष्ट । नि+घृष्ट । घृष्+त । घृष् संघर्षे । णिज्जाय-णिज्जाय-निर्यात । नि+यात । या+त । या गतौ । निर्जात । निर्+जात । जन्+त । जन् प्रादुर्भावे । णिवाय-णिवाय-निर्वात । नि+वात । वा गति-गन्धनयोः । णिविठ्ठ-णिबिट्ठ-निर्विष्ट । नि+विष्ट । विशु+त । विश् प्रवेशने । णिब्भग्ग-णिभग्ग-निभाग । निभ+अग-रेमा स२५i Al-a-छे તે નિભાગ. Page #917 -------------------------------------------------------------------------- ________________ १४८ गा० ३८३-णिसाय-णिसाय-निःस्वाप । निरन्तरं स्वापः निःस्वापः-निर तर सूध ध-निर+स्वप्+अ । स्वपू शये । णिम्मंसा-णिम्मंसा-निर्मासा । नैवेद्यरुषेण निरन्तरं मांसं यस्याः सा निर्मासा बोनी सागण नोवध३५ निरंतर मांस हाय छे ते निसा . निर्+ मांस+आ । णिद्धम्म-णिद्धम्म-निर्धर्म । निरन्तरं धर्मः यस्य स निधर्मः-निर्+धर्म+आ । णिदिणि-णिदिणि-निन्दनी । णियाणिया-णियाणिया-निदानिका । नि+दा+अन+इका । दा लवने । गा० ३८४-णिण्णाला-णिण्णाला-निम्नाला । निम्नम् अलति निम्नाला । निम्न+अल्+ अ+आ। अल् भूषणादौ । णोलच्छा-णोलच्छा-नवलक्ष्या । नवलिप्सा । णोलइआ-णोलइआ-नवलगिता । नवलतिका । णिग्गिण्ण-णिग्गिण्ण-निर्गीर्ण । जिल्लसिय-णिल्लसिय-निर्लसित । णिसुद्ध-णिसुद्ध-निशुद्ध । गा० ३८५-णिज्झाअ-णिज्झाअ-निर्ध्यात । णिच्छुड-णिच्छुड-निश्छुण्ट । निरन्तर छुण्टयति-छिनत्ति यः सः- निरत२ छे।। ४२ ते. निर्+छुण्ट अ । छुण्ट् छेदने । णिराह-णिराह-निराह-निरन्तरम् आहन्ति निराहः- निरंतर ४९या रे ते नि२९. निर्+आ+हन्+अ । हन् हिंसा-गत्योः । णिग्घोर-णिग्घोर-निर्घोर । निरन्तरं घोरः भयंकरः । णिप्फरिस-णिप्फरिस-निष्परुषः । निरन्तरं परुषः कठोरः । णिद्धंधस-णिद्धधस-निर्दन्ध्वंस । निरन्तरं ध्वंसते निर्दनध्वंस-निरत क्स २ना. निर्+ध्वंस्-दनध्वंसू+अ । ध्वंस् अवस्यन्दने । णिवेरिस-णिब्वेरिस-निर्वैरिस । निरन्तरं वैरिभावेन स्यति-छिनत्ति-निर+ ___ वैरि+सा-अ । सो छेदने । निर्वैरीश-निरन्तरो वैरी निर्वैरी-निर्वैरिणाम् ईशः निर्वैरीश:-मोटी भयान वेरी. निर्+वैरि+ईश । Page #918 -------------------------------------------------------------------------- ________________ १४८ णिमेण-णिमेण-निमेन । नमन्ति जना यस्मिन् तत्-निमेनम्मा सो ननं २ ते निभेन. नम्+एन (पृष।०) नम् प्रहत्वे । गा० ३८६-णिद्धम-णिद्धम-निर्धाम । निर्-निरन्तरम् । णिद्धय-णिद्धय-निर्धत । स्निग्धक । णिद्धमाय-णिद्धमाय-निर्धामक । णिअरिअ-णिअरिअ-निकरित । णिअंधण-णिअंधण-निबन्धन । णिअंसण-णिअसण-निवसन । -८।१।२६। गा० ३८७-णिद्धमण-णिद्धमण-निर्धमन । णिअक्कल-णिअक्कल-निचक्रल । नि+चक्राल । मे निरत२ गाण य ते. णिव्व मिअ-णिव्वमिअ-निर्वमत । सारी रीत भोगवान पछी निर तर વમી નાખેલું–છોડી દીધેલું. णिव्वहण-णिव्वहण-निर्वहण । गा० ३८८-णिक्खुरिअ- णिखुरिअ-निक्षुरित । नि+च+इत। क्षुर् विलेखने । णित्तिरिडी-णित्तिरिडी-नित्यरीति । नित्य+रीति । णिवच्छण-णिवच्छण-निवक्षण । नि+चक्षण । वस्+अन । वक्षं रोषे । निमक्षण । नि+मक्षण । मा+अन । मक्ष संघाते । (पृष।०) णेवच्छण-1 णेवच्छणय -णेवच्छणय-निवक्षणक । निवक्षण+क । णिस्सरिअ-णिस्सरिअ-निःसृत । निसृत । सृ+त । स गतौ । गा०३८९-णिठुहिअ-णिठुहिअ-निष्ठयूत । नि+ष्ठयूत । ष्ठिवू+इत । ष्ठिव् निरसने । निस्तुभित-निस्+तुभित । तुभ्+इत । तुभ् हिंसायाम् । निष्टुमित । नि+स्तुभित । स्तुभ्+इत । स्तुभ् स्तम्भे । णिक्खसरिअ-णिक्खसरिअ-निष्कसृत । निष्काः सृताः-गताः-यस्य सः ना नि०४-सा । सरी गया छे-यादया गयाछे ते निसृत. निष्क+सृत । निष्क-निस्+काम् । निःशेषेण काम्यते-सव रे नी आमना. २७१-४२।५ ते नि.-24भ२० क्षी२०, । नि+सद् (Gl० २१) । निषीदति मनो यत्र-न। ५२ ४ने मन બેસે તે નિષ્ક–અભિ૦ ચિત્ર णिरुवक्किय-णिरुवक्किय-निरुपकृत । निर+उप+कृत । कृ+त । कृ करणे । निर्गतम् उपकृतम् निरुपकृतम् । Page #919 -------------------------------------------------------------------------- ________________ ૧૫૦ णित्तिरिडिअ - णित्तिरिडिअ - निस्त्रुटित । निस् + त्रुटित | त्रुट् + इ । त्रुट् छेदने । निस्- निरन्तरम् । निस्तीरितक । निस्+तीरित+क । तीर् +इत । तीर् कर्मसमाप्तौ । णीसार - णीसार- नीशार । नि+शार । हिंसायाम् । नीशार: +अ प्रावरणम् - ५।३।२०। नीषाद । निषाद । निषीदन्ति जना यस्मिन् म लेगा थाने मेसे ते नीषाह. नि+सद् +अ । सद् गत्यादिषु । गा० ३९० - णीसंपाय - णीसंपाय - निस्संपात । निस्+सं+पात । पत्+अ । पत् गतौ । निर्गतः संपातः यस्मात् निस्संपातम् । णीहरिअ - णीहरिअ - निहादित । नि+हादित । हृद् + इ । हृद् शब्दे । “निह्रादः ध्वनिः” – अमर०, लि० यि० । णीसी मिअ- णीसी मिअ- निस्सीमित । निस् + सीमित । सीमातो निर्गतः - gehien Azul ¤ÃÀl. fag+éîor+za | णीलकंठी - णीलकंठी- नीलकण्ठी । “नीलः बाणः " - है ० नि० शे० । गा० ३९१-णीसणिआ-णीसणिआ-निश्रेणिका । नि+श्रेणि+का । ० णीसणी - णीसणी - निश्रेणि । “निश्रेणिः 'अधिरोहिणी" - अमर०, म અભિ थिए, હૈમિલ’ગા॰ 10 वृ० । “निश्रयति भित्तिम्, नियता श्रेणिः सोपानपङ्क्तिर्वा अत्र निश्रेणिः” – अम२० क्षी२०, “निःश्रयति भित्तिम् निःश्रेणिः " ( ३५० १३४ ) । नियोजिता श्रेणि: सोपानपङ्क्तिः अत्र इति वा" - ०० ० । पीआरण - णीआरण- निवारण | नि+वारण | णूला - णूला - नवलता । " शिखा शाखा लताः समाः " - २५५२०, અભિચિ॰ | डाली-डाली - ललाटिका । ललाट + इक । ललाटे भवा ललाटिका । ललाटिका ललाटमण्डनम् ६ | ३ | १४१ | अम२०, अलि थि०, ललाटम्णिडाल ८|१|४७ तथा ८।१।२५७ तथा ८|२| १२३ । ० गा० ३९२ उड्डु-णेउड्डु - निस्त्रोट्य । मे भाव तूटे नहीं-छेदाय नहीं -ते निस्त्रोटय | निर्+त्रुट्+य | त्रुट् छेदने । लिच्छी-लिच्छी-नीरेक्षी - नीर + ईक्षी - नीरं या ईक्षते सा - पाणीने येते. ईक्ष + इ । ईक्ष प्रेक्षणे । सर - णेसर - नैशहर । नैशं हरति यः सः - हरे ते नैशर, नैश+हर । हृ+अ । हृ हरणे । निशाना - रातना - सधारने Page #920 -------------------------------------------------------------------------- ________________ ૧૫૧ णेसस्थि-णेसत्थि-निषत्स्थ-निषद्यास्थ । निषत्+स्थ । “आपणः तु निषद्या याम्" अभ२०, अनि यि० । निषीदति आपणे तिष्ठति यः सः निषत्स्थः । निषत्-हुन हुआननु -तमा मेसनार ते निषस्थ. निषत् मने निषद्या ये मन्ने पर्याय शहे। छे. निषत्+स्था+अ । णेलच्छ-णेलच्छ-निर्लान्छय। सांय भेटले सांछन-चिह्न ने यिन पुरुषयित-मरने रेल हाय-मसी ४३सा हेय ते नि ७५. नि+ लाञ्छय । लाञ्छ+य । लाञ्छ् लक्षणे । निर्-निर्गतम् । गा० ३९३-णेड्डुरिया-णेड्डुरिया-निर्दरिका । दर-मय. न्यां नय नथ ते निरि। निर+द+इका। निर्दारिका । निरन्तरं दारिका यत्र स: अथवा निर्गता दारिका यस्मात् सःજેમાં નિરંતર છોકરીઓ-દીકરીઓ-હેય તે ઉત્સવ અથવા જેમાં છોકરીઓ न होय तसव. दारकः सूतः समिधान । हा२नु स्त्रीला ५६ हरि-छ।४री-पुत्री । णंद-णंद-नन्दा । "नन्दा संपदि अलिञ्जरे''-अने० स०, विवश । गा० ३९४-णक-णक-नक्र । "नक्रं नासानदारुणोः"-मने० सं०, विश्वाश, मनिक थि० । णण्ण-णण्ण-नग्न-८।२।७९नाम उद्विग्न-उविण्ण तेभ नग्न-णण्ण । नाऽर्णस नास्ति अर्णः यस्मिन् स नार्णा :-मां पाणी साधु छ ते . અહીં ન અલ્પ અર્થમાં છે. णल्लय-णल्लय-नलद । सने० स०, विश्वाश । ३९५-णड्डल-णड्डल-नर्दल । नर्द-4417. नk लाति इति-रे सामने प्रहप रे ते नहस. नर्द+ल । ला+अ । ला आदाने ।। णद्धंबवय-णद्धंबवय-नधर्मवचसू-धमनुक्यन नही -निहा-न+धर्म+वचस् । स्निग्धाम्लवचस्-स्नेहपाणु माटु वयन-पाटु भी क्यन अघृष्य. णाउड-णाउड्ड-नात्रुटय । न+आत्रुट्य-तूरे नही ते सहलाय. णिक्ख-णिक्ख-निष्क । “निष्कः हेमनि"-मने० स० । (Gen. २१) निष्क-निष्काश्यते इति निष्कः-77 ही भुवामां आवे ते यार. निष्काशू+अ (ड)-निष्क । निष्काश्-जीजी हे-ढी भु. गा० ३९६-णिव्व-णिब्व-नीव्र । नी+त्र अथवा नी+र (G० ३८१) नीयते नयति वा नीव्रम् । नी प्रापणे । नीव्यते नीवति वा नीव्रम् । नी स्थौल्ये व । गा० Page #921 -------------------------------------------------------------------------- ________________ ૧૫૨ णियय-णियय-नियत । न+यम्+त । यम् उपरमे । निपक । निप+क । “निपो घट:"-अम२० । निपिबन्ति अस्माद इति निप:-सभ२० क्षी२०-माथा सो। पाणी पीये ते निप । नि+पा+अ । पा पाने । णिविट्ठ-णिचिट्ठ-निविष्ट । नि+विशू+त । विशू प्रवेशे । गा० ३९७-णिहाअ-णिहाअ-निघात । यथा संघातः तथा निघातः अपि समूहे नेम संघात श६ समूहवाय छ तेम निघात १०६५ समूहवाय छ તથા તાપવાચક પણ છે. હણનારે-દુઃખ આપનાર તે નિઘાત. णिरग्घ-णिरग्घ-निरर्घ । णिरक-णिरक्क-निरक । निरक-निर्+निरंतर अक हुभ तथा ५५. मां निरंतर पा५ है हु:५ छे ते यो२. निर्+अक । णिप्पिच्छ-णिप्पिच्छ-निष्पिच्छ । गा० ३९८-णिराअ-णिराअ-निराप । निराग है नीराग । निराय । निराज । णिटुंक-णिटुंक-निष्टङ्क। णिहुअ-णिहुअ-निधुत है निधूत । निधूत-सुरत. निभृत-शत-मौन. गा० ३९९-णिव्वलिय-णिव्वलिय-निर्वलित । णिउक्कण-णिउक्कण-निबुक्कण । नि+बुक्कण । बुक्क+अन । बुक्क भाषणे । निरन्तरं बुक्कति इति निबुक्कणः- निरंतर २ ते निशुકાગડ. નિરંતર ભસવાની જેમ જે નિરંતર શું શું કર્યા કરે તે निभु -भुगो । निर+बुक्कण । बुक्क+अन | बुक्क भाषणे । निर्गतं बुक्कणं भाषणं यस्य सः-नुभाष मय थय छ ते. निबुक्कण भु-भुगो. णिहेलण-णिहेलण-निकेतन-पृष। । निहेलन । नि+हेलन-निहिलन्ति जना अस्मिन् तत् निहेलनम्-मां सो । २मत। २मे-हावभाव रे ते निदेखन-५२. नि+हिल्+अन । हिल् हावकरणे। . निखेलन । नि+खेलन । नि-निरन्तरं खेलन्ति क्रीडन्ति जना अस्मिन् मा सो निश्तरी १२ ते निखेलन-धन. नि+खेल्+अन । खेल् चलने । --तकारादिगा• ४००-तम्पा-तम्पा-तम्पा [ताम्यति वत्सम् आकाङ्क्षति इति तम्पा अथवा तंबा-तंबा -तम्वा ।दुग्धार्थिभिः या ताम्यते सा तम्पा-पोताना Page #922 -------------------------------------------------------------------------- ________________ ૧૫૩ વાછડાને ઈચ્છે વા દૂધની ઈચ્છા રાખનારાઓ જેને ઈચ્છે તે તમ્પા. तम्+पा। (G|३००) । तम् आकाङ्क्षायाम् । तम्पा-तम्वा-२।३।१०५। तंट-तंट-तट-तट्यते इति तटम् । तट+अ । तद् उच्छाये । (पृष।०) तन्त्र । तग्ग-तग्ग-तर्क । कृत्यते यः स कर्तः- ताय-छ।य-ते ५-त. कृत+अ (ello ७२३)। कृत् छेदने । कर्तुं शमा त सने को विषय थ गयेसो छ तथा 'त'' श६ सपाय छे. नितार सा माटे 'तर्कु-त्राक' ("तधैः कर्तनसाधनम्' अभि. यि०) हनु S२९ मतावे छे. कर्तु शहने अटपाथा तर्क श६ सपाय छे. कृत् ५२थी कर्तु-तर्कु. नि२४२ ४ छ ?-"आद्यन्तविपर्ययो भवति तकु इति" तिघण्टुभाष्य, अध्याय २, खंड २, १३-१ वेटे१२ प्रेस. तर्कु शमनी घे? कर्त शम्मा ५५ प ना विषय हाने तर्क-तग्ग-श६ नियनपी साय छे. तण-तण-तृण । तट्टी-तट्टी-तटिका । तटी। . तम-तम-तम । तवणी-तवणी-तपनी । गा० ४०१-तमण-तमण-तेमनी-"तेमनं चुल्लिकान्तरे'-विश्वाश । तहरी-तहरी-तहरी । तृह्+अर+ई (Gel० ४०३) तृह हिंसायाम् । । त्रपाहरी-त्रपां. हरति-air-शरमने ही सेना२. पा+हरी । पृष।। तवअ-तवअ-तपक । तप+क । तपति इति तप-क-तपक-2 पाय उताणे 2014 ते त५५. तसिअ-तसिअ-तसित । तस्+इत । तस् उपक्षये । तल्लड-तल्लड-तल्पक । उल्प+क । तण्णाय-तण्णाय-तन्वाप । तनवः आपः यस्मिन् तत्-मां थे पाणी मेर-छे ते तन्वा५. तनु+आप । गा० ४०२-तच्छिड-तच्छिड-तक्षिन्द । तक्षति तनूकरोति यः सः-तक्षिन्दः भीनने भारावीत छ।ली नाणे-पाता ४२-ते तक्षिन्द तक्ष+इन्द । तक्ष तनूकरणे । म अलिन्द (G० २४६) थाय छे तेम तक्षिन्द । Page #923 -------------------------------------------------------------------------- ________________ ૧૫૪ तलार-तलार-तलवर । तले ग्रामतले नगरतले वा वरः-तलवर:- गाभ તળમાં કે નગરતળમાં સત્તાની અપેક્ષાએ વર–ઉત્તમર્હેય તે તલવાર. तल+वर । तत्तिल्ल-तत्तिल्ल-तत्त्विल्ल । तत्त्व+इल्ल । तल्लिच्छ-तल्लिच्छ-तल्लिप्स । तत्+लिप्स । तत् लिप्सते इति-तल्लिप्स तेने भेजवानी छापाणी-तल्लिप्स । तल्लक्ष्य-तत् लक्ष्यं यस्य इति तल्लक्ष्यः-ते । नु सक्ष्य छ ते तसय. तत्+लक्ष्य । षे । तणेसी-तणेसी-तृणविसर । तृणानां विसरः समूहः तृणविसरः-षो. तणना સમૂહ તે તૃણવિસર. तृणराशि । तृण+राशि (पृष।०) गा० ४०३-तरस-तरस-तरस । तरस मेटले वेग अथवा सण. मगर ४।२६५ होय ते तरस. तरस्+अ । ७।२।४६। (पृषो०) "मांसं......तरसआमिषे”-अभ२०, अभि. यि० । तरः बलम् अस्ति अस्य तरसम्" "तरन्ति कार्यं वा"-ने सीधे म भने छ अथवा रे वहुमताने २ री १४ ते तरस.-५ म२० क्षी२०, अलि थि० वृ० । तंवेहि-तंबेहि-ताम्रहि । "शेफालिकायां रक्तवृन्ता''-.. नि. शे०, ताने रक्तवणे ईहिः यस्याः सा ताम्रहिः । शालिसाने राता यावाणी કહેવામાં આવેલ છે એથી તેહિ શબ્દને એ અર્થ અનુકૂળ છે. ताम्र-तंब-८।२।५६। तंबटक्कारी-तंबटक्कारी-ताम्रतर्कारी। " तक्कणा-तक्कणा-तर्कणा । "तर्को वितर्के काङ्कायाम्'-मने०स०, वि० प्र० तंतडि-तंतडि-तिन्तिडीक । “तिन्तिडीकं तु चुक्रम्'-अभ२०, अमि० यि० . शा- मां नामवाना मारे। ५. "अम्लिका तु तिन्तिडी" अभ२०, अनि यि० । तिंतिडी-मांमली. "करम्भो दधिसक्तवः”–अलि. ચિ. દહીં છાંટેલ સાથવો–સત્ત. કરંભ ખાટો હોવાથી તેનું નામ દેશ્યમાં तंतडि है तोतडिया प्रयसित थयेस लेय तोतडी (-तोतडी-तिन्तिडी । तोतांडया-तोतडिया-तिन्तिडीक । -गुमे। परने A. "तिन्तिडिशैलज तिन्तिडीकम्”-अभ२० क्षी२०, अलि थि० ३०-तिति नामना पामा यनात तितिls. “तिम्यति आर्दोभवति"-4भ२० Page #924 -------------------------------------------------------------------------- ________________ ૧૫૫ ક્ષીર, અભિ૦ ચિ૦ વૃ–જેનું નામ સાંભળીને મેં ભીનું થાય –મમાં પાણી આવે તે તિતિડીક. गा० ४०४-तंबिरा-तंबिरा-ताम्रा । ८।२।५६। तंबरत्ती-तंबरत्ती-ताम्ररक्ति । ताम्रवत् रक्ति:-रक्तता-तinी बार. तरवठ्ठ--तरवट्ट-तरुवर्त । तरुषु वर्तते यः सः तरुवर्तः- सव वृक्षामा २ता यावे ते तरुवत. तरु+वर्त+अ । वृत् वर्तने । तडवडा-तडवडा-तडवडा-'तड' इति वदति तडवदा-तडवडा-षो. अथवा तडवड इति शब्दः यस्या अस्ति सा तडवडा-४१७ मेवा - વાળી–એવો અવાજ કરનારી તડવડા. गा० ४०५-तंबकिमि-तंबकिमि-ताम्रकृमि । त पासामना 11. तणसोल्लि-तणसोल्लि-तृणशूल्य । “तृणमूल्यं तु मल्लिका"-मभ२० । भनि० शे० । "तृणशूले गुल्मे साधु इति तृणशूल्यम्"-मभ२० क्षी२० હૈમ. નિ. શે तत्तुडिल्ल-तत्तुडिल्ल-तृप्त+ड-इल्ल । (पृष।०) तणरासि-तणरासि-तृणराशि । गा० ४०६-तलप्फल-तलप्फल-तलफल । तालहल-तालहल-तालफल । तडमड-तडमड-तलमल । तलमलति क्षुभ्यति तलमल । तलमल क्षोमे सौत्र० हिंदी तिलमिलाना । तंतुक्खोडि-तंतुक्खोडि-तन्तुखोडि । तन्तवः यत्र खोड्यन्ते सा तन्तुखोडि: જેની ઉપર તાંતણાઓ ખોડાય–વીંટાય–તે તંતુડી, વણકરનું એક ७५४२६१, तन्तु+खोडि । खोड्+इ । खोड् प्रतीघाते गतौ च । तरियव्व-तरियव्व-तरीतव्य । तृ+ईतव्य । तृ प्लवन-तरणयोः । तणवरंडि-तणवरंडि-तृणवरण्डि | तृणानां वरण्डी-तृणवरण्डी-तृशनी - घासनी 41, तृण+वरण्डी । तरणवरण्डि-तवा माटेनी-41-1ो, गा० ४०७-तदिअस-तदिअस-तदिवस तहिअसिअ-तद्दिअसिअ-तदिवसक अथवा तद्देवसिक । तदिअह-तद्दिअह-तद्दिवस । तहल्लिया-तहल्लिया-नहिल्लिका । नह बन्धने। ori गायाने मांधवानु होछे -orयां गायो साधाय छे ते नहिल्लिया । नह+इल्ल+का । Page #925 -------------------------------------------------------------------------- ________________ ૧૫૬ "संदाननी गोशाला” अभि० यि० । इल्ल भने । साथ मा छे. महीन भने त सरमा यया सागे छे. अथवा नहिल्लिका तहेल्लिका (षो०)। तदियचय-तहियचय-नर्तितचय । न मने त स२५ वयापाथी नर्तित । नटित ने महले तद्दिय यायु डाय.. नटितचय । नट नृत्तौ। .. तर्दितचय-तर्द+इत=तर्दित+चय-तर्द हिंसायाम् तलयागत्ति-तलयागत्ति-तलकागर्त । तल-भूत परतो आगत-माडी, तलक+आगते । तलजागर्त । तर ७५२ थये। सात-पात. तस-भूत-तण. तलज+आगर्त । गा० ४०८-तडफडिय-तडफडिय-तडतरफरित । तटत्+स्फरित । तटत् ( ८८3) अनु४२६१३५ श६ छे. स्फर+इत-स्फरित । स्फर स्फुरणे, चलने । तंबकुसुम-तंबकुसुम-ताम्रकुसुम-तमानी यांना स स छे ते. "रक्तपुष्पः कुरबकः"-डेभ. नि. शे० । तलसारिय-तलसारिय-तलसारित । तणयमुहिया-तणयमुद्दिया-तनुकमुद्रिका । तनुक+मुद्रिका । गा० ४०९-ताला-ताला-ताला । विवाहप्रसङ्गे याः ताल्यन्ते-प्रतिष्ठाप्यन्ते-ताः ताला:-विवाहप्रस गेनोनी प्रतिष्ठा-योग-१२।५ ते ताला, तल+अ । तल प्रतिष्ठायाम् । तामर । यत् ताम्यन्ति लोकाः तत् तामरम्-सी ने छ ते ताभ२ सुं४२. तम्+अर (G! ४०3) तम् काङ्खायाम् । __ ताम्र-तमा र सास-सु४२. ताडिअय-ताडिअय-ताडितक । ताडित+क । तारत्तर-तारत्तर-तारत्वर । तार+त्वर । तारेण यत् त्वरते इति तारत्वरम् हीथी यास्युजय ता२.१२. त्वर+अ । त्वर संभ्रमे । तामरस-तामरस-तामरस । “तामः प्रकर्षः रसः यस्य तामरसम् । तामः प्रकर्षार्थ: तारतम्यवत्, ताम्यद्भिः रस्यते वा"-24भ२० क्षी२० । ताम्यद्भिः भृङ्गः रस्थते वा अमि० यि० १० । नेता २स - वाणे छ अथवा समरामा पनि युसाय छ ते. दाम+रस अथवा तम्, ताम्+अ+अस-तामरस (उ० ५७3) | तम् आकाङ्क्षायाम् । Page #926 -------------------------------------------------------------------------- ________________ ૧૫૭ गा० ४१०-तालप्फली-तालप्फली-तालफली । "तालपत्री रण्डायाम्" भने. सं०, विश्वाश । तालपत्री श६ २ilis स्त्रीन। सूयर छे थे नेता तालप्फली श६ हासी सून्य ०४३२ डा श. सन २२i3 स्त्री ५५ हासी જેવી જ થઈ જાય છે. तित्ति-तित्ति-तृप्ति । तृप्+ति । तृप् तृप्तौ । तिव्व-तिव्व-तीव्र । "तीव्रः तीक्ष्णः उत्कटश्च" (|० ३८६), अने० सं०, विश्१५४१। ती+र । तीव् स्थौल्ये । तिरिड-तिरिड-तिरीट । तिरयति आच्छादयति प्रकाशम्-तेजो वा तिरीट: प्रशने ? तपने din हे ते तिरीट-५७।२, तिर-ईट । अथवा त+ईट (Bl० १५१) तिमिर-तिमिर-तिम्+इर (७|. ४१६) तिम् आर्द्रभावे । (पृष।०) तिणिस-तिणिस-तिनिश । तिनिश-तनोति माधुर्यम् इति तिनिशः-मधुरताने रे विस्तारे ते तिनिश. तन्+इश । (G|० ५३७)। तन् विस्तारे। तिमिण-तिमिण-तिमिन । तिमिन-तिम्+इन (S२८४) तिम् आर्द्र भावे । तिमित-सभ२० । समि. यि० । गा० ४११-तिरिड्डि-तिरिड्डि-तिरिडुि । तिर्यक् डयते विहायसा गच्छति यः स: तिरिड्डि:- 240 41 गति १२ ते ति . तिर्यक्+डी+क्विप् । तिरिड्डि (२।०)। डी विहायसा गतौ । तिंगिच्छि-तिगिच्छि-तिङ्गिच्छि । तङ्गति-प्रसरति-या सा तिगिच्छि-रे गति ४२-३साय ते तिमि७ि. तङ्ग+ईचि तिङ्गीचि-तिङ्गिच्छि (पृष।०) तङ्ग गतौ । म भरीय तम तिमाथि. तिगिया-तिगिया-तिङ्गिका । तङ्गति-प्रसरति या सा तङ्गिका-तिङ्गिका (षो०) - सपत्र ३साय ते. तङ्ग+इका । तिविडि-तिविडि-तिपीटि । यतः वस्तु तिप्यते सा तिपीटि-म किरीट तेभ तिपीटि । तिष्+ईटि । तिप् क्षरणे । तित्तुय-तित्तुय-तृप्तक । तृप्त+क । तृप्+त+क । तृप् तृप्तौ । तित्तिरिय-तित्तिरिय-तितिरिक । तृ-तितिर+ईक । म तितिर(6|० १०) । तेभ तितिरिक । तृ प्लवन-तरणयोः । तैत्तिरिक । गा० ४१२-तिमिरच्छ-तिमिरच्छ-तिमिरच्छाय । तिमिरवत् छाया-कान्तिः यस्य स: तिमिरच्छायः-नीति तिभिर- २-नवी हाय छे ते तिमिर Page #927 -------------------------------------------------------------------------- ________________ च्छाय । नक्तमाल शब्द अन्ना पर्याय छे. ने शत्रे शोले ते नक्तमाल, तिमिरच्छाय | नक्तमाल ना भावने सूथवे छे. ૧૫૮ तिमिच्छाह - तिमिच्छाह - अतिमित्साध । अतिमित्साध- तिमित्साध - ( पृषेी०) । अतिमित्सा अतिशयेन मार्गमानेच्छां दधाति इति अतिमित्साधः - भागे ઉપર અધિક ગતિ કરવાની ઈચ્છાને ધારણ કરે તે–બહુ ફરનારા पथिङ- मानम् - गमनम् धातूनाम् अनेकार्थत्वात् । अति+मित्सा=अतिमित्सा+धा+अ । धा धारणे च । ( पृषे 1० ) तिमिंगिल-तिमिंगिल-तिमिङ्गिल । तिमि गिलति इति तिमिङ्गिल:- ने नानां नानां भाछलनि गणी लय ते तिमिङ्गिल - अम२०, अलि यि० । तिक्खालिय- तिक्खालिय- तीक्ष्णारित । - तीक्षण भारवाणु तीक्ष्ण+आरा+ इत । fadiaz-fadeg-fandıgia | farq+gfa-fara-qiz-dlug', afa-913. गा० ४१३ - तुंगी - तुंगी - तुङ्गी । "तुङ्गी देश्यां संस्कृते अपि " अलि भि० १० । भोगार्थिभिः चोरैः, कामुकैः, विटैश्व या तम्यते काङ्क्षयते सा तुङ्गी - भोगार्थी', थोर, अभीन्न भने विटो नेने (३९ ० १०७) तम् काङ्क्षायाम् । “बर्बरा - निशयोः तुङ्गी” – विश्वाश । -खने० सं० । ते तुरंगी तम्+उङ्ग+ई तुम्ही तुम्ही - तुष्णी । पङ्केन तुष्यति यः सः तुष्णिः - ते तुष्ण. तुष + णि । तूष्णीम् न तुच्छ - तुच्छ - तुच्छ । तुद्यते यत् तत् तुच्छम् - तुद्+छ (३९॥० १२४) तुद् व्यथने । ते ते. (३० ८४०) तुष्णीम् - तुष्णि ( पृषो०) वडे ने खुश रहे तुलसी - तुलसी - तुलसी । "तुलस्यां सुरसा" तोल्यते तुलसी ( ० ५७३) । तुल उन्माने । -- कुंडीर - तुंडीर - तुण्डीकेर । गा० ४१४- तुहिक तुहिक तूष्णीक-८२ ९९| तुलग्ग - तुलग्ग-तुलाग्र । तुच्छय- तुच्छय-तुच्छक । तुच्छइय- तुच्छइय- तुच्छकित । तुंडूअ - तुंडूअ - तुण्डक । तुणति कुटिलो भवति यः सः तुण्डः - नेटिस - वाडी- होय ते तुंरंड. तुण्ड+क तुण्डक । तुण्+ड (९० १७० ) तुण् कौटिल्ये । ( पृषे10) व्यथित थाय ते तुच्छ, Page #928 -------------------------------------------------------------------------- ________________ ૧૫૮ गा० ४१५-तुणअ-तुणअ-तूनक । तूण्यते पूर्यते वायुः यस्मिन् सः तूणः-तूण+ क-तूणक:-43वा सामा पवन सरवामां आवे . तूणक । तूण+ अ-तूण् पूरणे । (१०) स्तनति शब्दायते इति स्तनः-स्तन+क-२ मा ४२ ते स्तन भूषा० स्तन्+अ । स्तन् शब्दे ।। वायुना यः तन्यते तन+अ+क-तनक-१० वायु परे पहोगा । શકાય તે. तुंतुक्खुडिअ-तुतुक्खुडिअ-तन्त्रोत्खटित । तन्त्र+उत्खटित । तन्+त्र-तन्त्र । उत्+खट्+इत । खट् काझे. तुसेयजंभ-तुसेयजंभ-तुषैकजम्भ । तुष+एक-जंभ। तुष-बहेडा वृक्ष, जंभ લીંબુનું વૃક્ષ तुषेधजंभ । एधतूअ-तू-तूज । तोजति क्षेत्रस्थपाकरक्षणार्थ क्षेत्रगतान् पाकभक्षकान् पशून् पक्षिगश्च हिनस्ति इति. तूजः-तरमा मापीन पाने माना પશુઓને અને પક્ષીઓને ખેતરમાં રહેલા પાકના રક્ષણ માટે જે भारी हाव ते तू. तु+अ । तुज् हिंसायाम् । गा० ४१६-तूहण-तूहण-तोहन । तुह+अन | तुह् अर्दने । तोफन । तुफ्+अन । तुफ हिंसायाम् ।। तोलण-तोलण-तोलन । तुल+अन । तुल उन्माने । तूलिणिया-तूलिणिया-तूलिनिका । तुल-रू-ने तुम होय ते तूलिनी+ क-तलिनिका । "शाल्मली तूलिनी" म० नि. शे० । तूलम् अस्ति अस्याः सा तूलिनी । सेभाना वृक्षने सुवाणु पाणयटु रू होय छे. तेंडुअ-तेंडुअ-तिन्दुक । “तिम्यति आर्दीभवति तिन्दुकः” .. नि. शे० । ने भी २९ ते तिर. तिम+दुक (30 ५७) तिम् आर्द्रभावे । तोस-तोस-तोष । तुष्यन्ति, तृष्यन्ति बा लोका येन वा यस्मै तत् तोषम् લેકે જે વડે તુષ્ટ થાય અથવા જેને માટે તલસ્યા કરે તે તેષ. तुष्+अ । तुष् तृप्तौ। तृष् पिपासायाम् । तृष्+अ (षो०)। तोष-तुम शब्दे । तुस्+अ । तुसन्ति आनन्दमयं शब्दं कुर्वन्ति येन-को पडे सो आन भय A411 ते तोस. तोमरी-तोमरी-स्तोमरी । स्तोमः पुष्पसमूहः यस्य अस्ति-ने सोना शु२७। लेय ते स्तोमरी. स्तोम+र+ई।६।२।७९। Page #929 -------------------------------------------------------------------------- ________________ ૧૬૦ गा० ४१७- तोक्कअ - तोक्कअ - तोकक । तोक+क ं । यः परकार्यं तौति पूरयति स तोकः-तोक+क–तोककः- मीना ने निरपेक्षपणे रु रे ते तो. तु+क (उ० २१) । तु वृत्ति - हिंसा - पूरणेषु । ( 10 ) तोडण - तोडण - तोडन । तुड्+अन । तुड् तोडने । तोअय-तोअय-तोयक । तोयं कामयते तोयकः - पाणीने छिनारों तोय. तोय+कम् + अ (ङ) । कम् कान्तौ । तोमर - तोमरय-तोमरित । तोमर + इत । " तोमर : आयुधम् (३९ ० ४०३ ) गा० ४१८ - तंड-तंड-तण्ड । तल - तल-तल - गामतण. तल्ल तल्ल - तल्प । गा० ४१९ - तत्ति - तत्ति-तृप्ति । तृप्+ति तृप् प्रीतौ- प्रीणने । तमणी - तमणी - तमनी । तम्+अन+इ । तम् काङ्क्षायाम् । तलिम - तलिम - तलिम | गा० ४२० - तलवत्त- तलवत्त - तालपत्र - " तालपत्रं तु कुण्डले” – अने० सं०, વિશ્વપ્રકાશ । तालूर-तालूर-तालूर। तिरिडिय - तिरिडिय - तिरिडिक । प्रकाश तिरयति इति तिरिडिक । तिर् + इट+इ+क (७० १५१ ) पृषो० तिमिरित अथवा तिमिरिक । तिमिर +इत, तिमिर +इक ( पृषे10 ) | तिरीटित । तिरीट ( ० १५१ ) गा० ४२१ - तुप्प - तुप्प - तृ । । तुरी-तुरी - स्थूरी तूलि । गा० ४२२ - तुंबिल्ली - तुंबिल्ली - तुम्बिली । तुम्ब्यते इति तुम्बिली । तुम्ब+इल+ई= तुम्बिली (Gul० ४८४) तिड्ड-तिड्ड- तीड | तिड्ड । क्षेत्रस्थं धान्यपाकम् अतिशयेन द्यति खण्डयति अथवा अतिशयेन दाति लुनाति अथवा अतिशयेन अत्ति इति तीद-तीड अथवा तिड्ड । तोवह - तोवह - पुपट्ट । -थकारादि गा० ४२३-थग्घ-थग्घ - स्थाघ । “स्थाघः गाधः " - ( ३७० १०८ ) । स्था+ घ । स्था गतिनिवृत्तौ । स्थाघ- तण-तजियु . Page #930 -------------------------------------------------------------------------- ________________ यह - थह - स्थाघ । तिष्ठन्ति जना यस्मिन् सः स्थाघः -- भांलोड २डे ते०१०१ ) धर. थर-थरं-स्तर । स्तृ+अ । स्तृ आच्छादने । थरु-थरु-त्सरु । त्सर्+उं । त्सर् छद्मगतौ । ( ७५० ७११) थंब - थंब - स्तम्ब । ( ७५० ३२० ) थक थक्क-स्थक । स्था+अ+क । - ૧૬૧ थट्टि–थट्टि-स्तब्धि । स्तब्धि-उता. स्तम्भू+ति । थव-थवस्तभ । स्तभ–४ स्तम्भू + अ । “ स्तभ्यते स्तभ: स्थादित्वात् कः " - लि० शि० १० । गा० ४२४ - थस-थस - स्थस । स्था+स (७५० ५१४) । स्था गतिनिवृत्तौ । थसल-थसल - स्थसल । स्था+सल ( ० ५०४ ) । थाम-थाम-स्थाम । स्था+मन् । थविया - थविया -स्थापिका । थंडिल - थंडिल-स्थण्डिल | स्थल +इल | ( ॐ ० ४८४ ) स्थल स्थाने । थमिय-थमिय- ( स्तिमित- स्तिम्+इत । स्तिम् आर्द्रीभावे । ( स्तम्भित-स्तम्भू +इत । स्तम्भू स्तम्भे । थलय-थलय - स्थलक । गा० ४२५- थउड्डु-थउड्ड - स्थपुट । स्था+पुट (उ० १५५) थत्तिय-थत्तिय-स्थितिक । थग्गया- थग्गया- थाग्रता । थकाराकृतिवद् अग्रता यस्याः सा थाग्रता | त्रोटिका । “त्रोटिः चञ्चु : " - अमर०, अलि० थि० | त्रोटि+क + आ = 1 Enfeant (YALO) थवइल्ल - थवइल्ल - स्थापयितृ । गा० ४२६ - थरहरिय - थरहरिय - थरहरित - अनु३२ श६. थार-थार-स्तार । स्पॄ आच्छादने । स्+अ । દ स्तान ( 10 ) | स्तन् शब्दे અભિચિં॰ । । स्तन् + अ । स्तनयित्नुः मेघः-अभ२०, स्थाल - स्थल स्थाने । स्थल्+अ । धारा - " धाराधरो मेघः " - अभरण, मलि० थि० । અ । थिमिय- थिमिय- स्तिमित ૧૧ ܕ ܕܕ Page #931 -------------------------------------------------------------------------- ________________ ૧૬૨ थिरणाम - थिरणाम - स्थिरनामा | नाम्ना एव स्थिरः वस्तुतो न स्थिरः भात्र नामनो स्थिर छे वास्तवि रीते स्थिर स्थिरनामा - नथी ते. थुण्ण - थुण्ण-स्त्यान । ( 10 ) थुलथुल्ल-स्थूल 1८|२|५५| गा० ४२७ - थुलम - थुलम -स्थूलमय । थुक्किय - थुकिय-उत्थितक । ( पृषो ० ) थुड्डहीर- थुड्डहीर-स्थूलहीर | थुरुणुल्लणय- धुरुणुल्लय-स्थूलोन्नतक | स्थूल + उन्नतक । स्तरणोन्नतक । स्तरण + उन्नतक । स्तरणोल्लयन । स्तरण + उल्लयन । (पृष1० ) धूरी - थूरी - तुरी - " तुरि: तन्तुवायोपकरणम्”। “तुर् त्वरणे सौत्रः " (७०६०८) गा० ४२८ - धूण - थूण - तू । तूणति इति तू । तूण् +अ । तूण संकोचने पूरणे वा । तूर | तूर्यते इति तूर । तूर्+अ । तूर त्वरायाम् । स्तून । स्तूयते इति स्तून भेनी स्तुति थाय ते स्तून | स्तु+न (३७||०२१८) । स्तु स्तवने 1 थूलघोण - थूलघोण-स्थूलघोण - स्थूला घोणा नासिका यस्य नी नासिका स्थूल छे ते स्थूलबो. स्थूल + घोण । " घ्राणं घोण०" - अमर०, अलि० थि० । " घोणी वराहः " अभ२०, अलि० शि० । थेव-थेव-स्तेप । स्तेप्यते यः सः स्तेपः परी पडे ते स्तेय. स्तेप्+अ । स्तेप् क्षरणे । थेर-थेर - स्थविर | स्थविर - थेर |८|१|१६६ । अभ२०, अलि० सिं० । थेरासण - थेरासण-स्थविरासन | स्थविर + आसन । थेवरिया-वरिया - स्थविरिका । संतानना जन्म वजते धरडी डोशी ने થાળી વગેરે વાજું વગાડે છે તે गा० ४२९ - थोर थोर - स्थूल | ८|१|१२४ तथा ८।१।२५५ । थोह - थोह - स्तोभ । स्तुभ् +अ । स्तुभ् स्तम्भे । थोल-थोल-स्थल । स्था+ओल ( ३७० ४८५) स्था धातु थाह - थाह - स्ताघ । थिण्ण- थिण्ण- स्त्यान । स्त्या+न । स्त्या संघात - शब्दयोः । Page #932 -------------------------------------------------------------------------- ________________ ૧૩ गा० ४३० - थिरसीस-थिरसीस - स्थिरशीर्ष । स्थिरं शीर्ष यस्य-नु भाथु स्थिर छे ते स्थिर+शीर्ष । थुडुकिय-थुडु किय- स्तोककुपित । स्तोक + कुपित । थुडुङ्कित । थुड्+उङ्कित | थुङ संवरणे ( पृष० ) गा० ४३१ - थूह - थूह - स्तुभ । स्तुभ् +अ (पृष०) । स्तुभ् स्तम्भे । अथवा स्तूप । थेणिल्लिय-थे णिल्लिय - स्तेनेति । स्तेन + ईलित । ईल+इत । ईल प्रेरणे । 1 थोव - थोव धावक अथवा धोव । धाव् +अक । धाव्+अ । धाव् गतिशुद्धयोः । पृषेो० - दकारादि गा० ४३२- दर-दर-दर | दय-दय-दक | दंत - दंत - दन्त । दव- दव- दव । दु+अ । दु गतौ । www दच्छ-इच्छ- दक्ष । दंडि - दंडि- दण्डिन् - 83 वु सांधु सोनानु- सोनावाणु - सोनु परोवेस सूत्र. दूसेर - दसेर - दूसरिका - "दू : सुवर्णम्” अ० सं० । दू+सरिका सोनानी से२. " हस्तसूत्रं प्रतिसर : " - अम१०, अलि थिं० । द्विसरिका - सोनानी मे से२ - द्वि+सरिका । गा० ४३३ - दसु - दसु - दसु । दस्+उ ( ३७० ७४९ ) । दस् उपक्षये । दअरी-दअरी-('दरिअ'ने अक्षर व्यत्यय) - हप्ता - ८|१|१४४] दृप् हर्षमोहनयोः । द्रम + दमअ-दमअ-द्रमक । द्रमति - उदरभरणार्थम् इतः ततः गच्छति इति द्रमः पेट लवा माटे त्यां त्यांय रे ते द्रम. मक । द्रम् गतौ । दत्थर - इत्थर-दस्तर । दस्यति इति दस्तर । दस्+तर । दस उपक्षये (०) अथवा दाति लुनाति तथा आस्तृणोति आच्छादयति शैत्यम् इति द्+आस्तर-दास्तर=दस्तर ( पृ०) दस्तरम् - टाढने दूर मेरे अथवा ढांडी हे ते ६२७२, द+आस्तृ-अ | दा लवने तथा स्तृ-आच्छाइने । Page #933 -------------------------------------------------------------------------- ________________ ११४ दक्खज्ज-दक्वज्ज-दाक्षाय्य-'दाक्षाय्यो दूरदृगू गृधः”-दाक्षाय्य--अभ२०, समि० यि० । दक्ष+आय्य (९० ३७३) दक्ष हिंसा-गत्योः ।। दंतिअ-दंतिअ-दन्तिक । दन्त+इक-सरमा तिवाणी. गा० ४३४-दवर-दवर-दवर । “दवरः गुणः” (G! ३८७) । दु+अर । दु उपतापे । दहिट्ठ-दहिट्ठ-दधित्थ । “कपित्थे स्युः दधित्थ-ग्राहि-मन्मथाः”-भ२०, अभि. यि०, भ. नि. शेष । “दधिन तिष्ठति इति दधित्थः दधिफलत्वात्" -सभ२० क्षी२० दधि+स्था+अ । स्था गतिनिवृत्तौ । दइय-दइय-दयित । दय्+इत । दय् दान-गति-हिंसा-दहन-रक्षणेषु । दयाइय-दयाइय-दयायित । दयाम् अयितः-दयायितः-याने पामेला. दया+ अयित । अय् गतौ । दडवड-दडवड-द्रुतपद । द्रुत+पद । दहिउप्फ-दहिउप्फ-दधिपुष्प । दध्नः पुष्पम्-डीनुस-भाभ दयावण-दयावण-दयामण । ना ५२ या येती छे ते याम म मिहामो-दया+मण-८।२।१५९-दयामत् । गा० ४३५-दवहुत्त-दबहुत्त-दवभूत । दहित्थार-दहित्थार-दधिस्तार । दधि+स्तार । स्तृ+अ । स्तु आच्छादने । दहवोल्ली-दहवोल्ली-दहपृथुली । दह्र-नानी, पृथुली-५०ी. दहपृथुली નાની અને પહોળી. दरवल्ल-दरवल्ल-दरवल्ल । दरं वल्लते--संवृणोति मयने din हे ते निमय. दर+वल्ल+अ । वल्ल् संवरणे ।। दयच्छर-दयच्छर-द्रतत्सर । द्रुतं त्सरति-छद्मगतिं करोति- १४ी छ ४५८-७रे ते. द्रुत+त्सर+अ । त्सर् छद्मगतौ । गा० ४३६-दरुमिल्ल-दरुमिल्ल-द्रुमिल्ल । द्रुमाः सन्ति यस्मिन् तद् द्रुमिल्लम्-टुम+ इल्ल-द्रुमिल्ल । 'इल्ल' मत्वर्थीय ।। दुमिल-मिलन्ति संश्लिष्टा भवन्ति इति मिलाः। द्रवः तरवः मिलाः यस्मिन् तत् द्रुमिलम्-मां वृक्षो मे -[ समिट -निमिछे ते. द्रु+मिल मिल्+अ । मिल् संश्लेषणे । दरमत्त-दरमत्त-दरमत्त । दरंदर-दरंदर-दरान्तर-दरः आदरः आन्तरे यस्य सः-7नी १२ पार छे ते दर+आन्तर । Page #934 -------------------------------------------------------------------------- ________________ ૧૬૫ दुरवल्लह-दरवल्लह-दरवल्लभ । दरेण आदरेण यः वल्लभः स दरवल्लभः सा६२ साथे को परखन-पहासो हेय ते दर+वल्लभ । . दरवल्लणिहेलण- (दरवल्लणिहेलण-दरवल्लनिहेलण। दरवल्लनिकेतन-दरवल्ल-भुपमा-मामी , निहेलणनिकेतन-३२ । गामधनु घर-शून्य ५१-मेidaij घ२. नुस। ० ४३५ ।। दरवल्ल श. गा० ४३७-दाअ-दाअ-दाय । दाय-यः साक्ष्यं दयते-ददाति स दायः-7 साक्षी साप ते ६५. दयू+अ । दय् दाने। दार-दार-दार । । दोर्यते यः स दार:- तूटी on५ ते २. + अ। दृ विशरणे। दोर-दोर-दोर । दा हाने अथवा दो छेदने दा+ओर-दोर । "दोरः कटिसूत्र तन्तुगुणश्च (उ० ४३४) दालिय-दालिय-दालिक । यानी पण नेते हामि. दल इक (Geo ३८) दल विशरणे । दारिया-दारिया-दारिका । (४० ४०) दारद्धंता-दारद्धंता-द्वाराध्यन्ता-नी ५२ मत३५ ६२ छ ते-द्वार+अधि +अन्त+आ। दादलिया-दादलिया-दल्दलिका। दल ने सौत्र पातु । दल विशरणे । यया दल दल्यते सा दल्दलिका । दल्दल+इका । जे पडे देवाय ते सामि।। दरदरिका । दृ विदारणे । गा० ४३८-दिअ-दिअ-दिवा । दिव्+आ (उ० ५६८) । दिव जय-इच्छा पणि-द्युति-स्तुति-गतिषु । दिअज्झ-दिअज्झ-द्विकध्य । द्विकं कनकं ध्यायति सः-माये ॥२ छ ते दिन सेभ हिरे तेम ६-3.. ध्यान ४२नार. द्विक+ध्या+ अ । ध्या चिन्तायाम् दिप्पंत-दिप्पंत-दीप्यन्त । दीप्+य+अन्त (G||० २२२)। दीप् दीप्तौ । ___डीप्यन्त । डीप+य+अन्त (G० २२२)। डीप् क्षेपे । दिव्वासा-दिव्वासा-दिग्वासा। दिव्यवासा । दिअलिअ-दिअलिअ-दितऋत । दितं खण्डितम् ऋतं सत्यं येन सःसत्यनु ५४न ४ ते ०४७. दित+ऋत । दा+त= दित । दो खण्डने । Page #935 -------------------------------------------------------------------------- ________________ ૧૬૬ दियाहम-दियाहम-दिवाधम । दिवा+अधम-हिवसे अधम ।-शामा विनाता. द्विजाधम । द्विज+अधम । द्विजेषु पक्षिषु अधमः-५क्षीयोमा ! गत पक्षी. गा०४३९-दिअसिअ-दिअसिअ-देवसिक । हिवसे हिवसे यना -२०१ यनार-मोशन. दिअहुत्त-दिअहुत्त-दिवाभुक्त। दिल्लिंदिलिअ-दिल्लिंदिलिअ-तिल्लन्तिलित । (५०) तिल्ल गतौ । तिल् गतौ । सामयी तेम वारंवार गति १२नार-यालनार दुद्धगंधियमुह-दुद्धगंधियमुह-दुग्धगन्धिकमुख । गा०४४०-दिअधुत्त-दिअधुत्त-द्विजधूर्त । दिअधुत्तअ-दिअधुत्तअ-द्विजधूर्तक । दीवअ-दीवअ-दीपक । दीहजीह-दीहजीह-दीर्घजिह्व । दुल्ल-दुल्ल- दुकूल दुल्ल दुगूल दुत्ति-दुत्ति-द्रुत । गा० ४४१-दुत्थ-दुत्थ-दुःस्थ अथवा द्विस्थ । दुक्ख-दुक्ख-दुःख । दुलि-दुलि-दुलि। दुद्धअ-दुद्धअ-दुग्धक । “दुग्धं क्षीरे पूरिते च " अने० स० । दुक्कर-दुक्कर-दुष्कर । दुब्बोल्ल-दुब्बोल्ल-दुर्बोल्ल । ।८।१।२। गा० ४४२-दुद्दोली-दुद्दोली-दुद्रुआवलि । दुल्लग्ग-दुल्लग्ग-दुलेग्न । दुत्थोह-दुत्थोह दुःस्थौष । दूसल-दूसल-दुःसल । दुः+सल्+अ। सल् गतौ । दूहल-दूहल-दुर्फल । दुर्+फल । दुष्टं फलं यस्य सः दुर्फलः । मेने ३१ ખરાબ હોય તે-જેની પ્રવૃત્તિનું પરિણામ ખરાબ હોય છે. જેમ સત્ર नु सहल तेम दुर्फल नु दूहल । गा• ४४३-दुम्मुह-दुम्मुह-दुर्मुख । Page #936 -------------------------------------------------------------------------- ________________ ૧૬૭ दुमणि-दुमणि-दुमनी-धो ४२नार -दुमइ-धवलइ-धौणु ४२ छ. ८।४।२४। दुग्घुट्ट-दुग्घुट्ट-द्विघुट । ८।४।१०। घोट्टइ-पिबति-पाये छ. दोग्घोट्ट-दोग्घोट्ट-द्विघुट्ट । । दूणय-दूणय द्विउन्नत । ये भय ना छेते-लाया दूण-दूण-द्विउन्नत । " दुज्जाय-दुजाय-दुर्जात । दुक्कुह-दुक्कुह-दुष्कुह । दुद्दम-दुद्दम-दुर्दम । गा० ४४४-दुहअ-दुहअ-दुर्हत [दुर्हत । दुःक्षत । दुणिक्क-दुणिक दुर्णिक्त । दुर्+णिज+त । णिज्ञ शुद्धौ । दुण्णिक्खित्त-दुण्णिक्खित्त-दुर्निःक्षिप्त । दुर्+निर्+क्षिप्त । क्षिप् प्रेरणे । दुंदुमिणी-दुंदुमिणी-दुन्दुमिनीं । दुमणि १५-६ भाटे घाणु ४७' मा दुम धातु सतावत छ । दुम धातु ६॥ दुन्दुमिनी सधवाना छे. अतिशय ५१८ ते मिनी--३५ाणी. दुंदुमिय-दुंदुमिय-दुन्दुमित । दुन्दुमित-दुन्दुम्+इत । माथी नीता 'म ६म' मेवा Aqानु अनु३१५५ दुंदुमिय श६ सूयवे छे. गा० ४४५-दुल्लसिया-दुल्लसियादुर्लसिता । दुरंदर-दुरंदर-दूरन्तर । दूर दुःख तरति इति दूरंतरम्-मया दूरात् दुःखात् तरति इति वा दूरंदर-(पृष।०) दूर+तर-तृ+अ । तृ प्लवन-तरणयोः । २ રાખવા લાયક હેવાથી દુઃખ પણ દૂર કહેવાય. દૂર-દુઃખને કે દૂરથીदुःमयी तरना।-पार ४२नारे-ते त२. दुद्धोलणी-दुद्धोलणी-दुग्धपूरणी-न्यारे नये त्यारे धने पूर पा3नारी. दुग्ध+पूर+अणी-पूर् आप्यायने । दुरालोअ-दुरालोअ-दुरालोक । माल नही, मी 'दुर्'ना सथ निषेध समा . दुरालोक-2 सालो४, १२३५ न लेय ते दुरा. गा० ४४६-दुअक्खर-दुअक्खर-द्विअक्षर । दुमंतअ-दुमंतअ-दुमन्तक । यः दृभ्यते-गुम्फ्यते-प्रथ्यते वा स दुमन्तकःके गुयाय ते दुभता. ( ० २२२) (षो०) म सीमन्त तेम हुमन्त. दुम्मइणी-दुम्मइणी-दुर्मतिनी । Page #937 -------------------------------------------------------------------------- ________________ ૧૬૮ 01 दुत्थुरुहुंडा-दुत्थुरुहुंडा-दुस्तरभण्डा । " भण्डनं कवचे युधि” अने०स० ન મટાડી શકાય એવી રીતે ભાંડનારી--લડાઈ કરનારી-ખૂબ લડનારી. दुस्तर+भण्ड्+अ+आ । भण्ड् परिभाषणे । दुस्तर हुण्डा । हुण्ड संघाते । दुस्तर + हुण्ड + आ । गा० ४४७ - दुंबवत्ती - टुंबवत्ती - द्रुमवर्ती । द्रुमाः वर्तन्ते यस्थ सा द्रुमवर्ती भांमेने हे वृक्षो होय ते द्रुभवर्ती - द्रुम+वृत्+इ । वृत् वर्तने । दुक्कुक्कणिया- दुक्कुक्कणिया- ढौक्योत्कणिका । ढौक्येन - ढोकनीयेन वस्तुना उत्कणति या सा-ढोक्योत्कणिका - भूवा लाय वस्तुने सीधे ४ सवान रेअमड़े-ते ढोऽयोत्मणि, ढौक्य + उत्कणिका । उत् + ण् +इका । कण् शब्दे । दूहट्ठे- दूहट्ठ- दूहस्थ । दूह अर्दने । दूहनं दूहः दृहे तिष्ठति — दूह+स्था+अ । दुःखस्थ - दुःख+स्थ दुःखार्थ-दुःख+अर्थ । देहणि- देहणि- देहनी । दिहू +अनी । दिहू उपलेपे । दोहणी - दोहणी - तोहनी । तुह+अनी । तुह् हिंसायाम् देहनी - दोहनी ( पृषे1० ) "स्वराणां स्वराः ० " -१८२४३२८। गा० ४४८ - देवउप्फ- देवउप्फ- देवपुष्प दोग्ग-दोग्ग- ट्रिक | दोद्धिअ-दोद्धि - दौग्धिक । यमारना मुडमा यूनो नायेंगे। होवाथी ते દૂધ જેવા ધેાળા લાગે છે. द्विधृत । द्वि भेटले उपरनी मानू भने नीयेनी जानु, वृत भेटले ધરેલા બે બાજુએ બાંધેલેા એવે! પાણી કાઢવાના ચામડાનેા કાશ. दोहूअ - दोहूअ - द्विर्भूत- माल वार थयेले प्राणी, राम-भुउहु थया पछी ફીવાર જન્મ લે છે–આ વાતને સૂચવવા માટે કેાઈ માણસ મરી જાય છે ત્યારે ‘તે પાછા થયા' એમ કહેવાના રિવાજ પ્રચલિત છે. दोआल- दोआल- द्रुतचाल - ही न्यासनारे. द्रुत+चाल-चल् गतौ । गा० ४४९ - दोवेली - दोवेली - द्विवेला । दोणअ-दोणअ-द्रोणक । दोसिणी - दोसिणी - दोषिणी । दोहासल - दोहासल - द्विधासर । द्विधा सरति सलति वा सृ गतौ अथवा सल ગૌ જે ભાગ બન્ને બાજુ સરે-કડ, આગળ અને પાછળ બન્ને બાજુ પણ વાળી શકાય છે. Page #938 -------------------------------------------------------------------------- ________________ ૧૬૯ गा० ४५० - दोसाणिय- दोसाणिय- द्विः शाणित । द्वि:- वार शाणित-सराणु ७५२ थडावेस. “शाणाजीवः शस्त्रमार्जः " अलि भि० शोशाल भेटले સરાણ વડે શસ્ત્રને શુદ્ધ કરનારા. | दोणका - दोणका-द्रोणिका । । दोसाकरण - दोसाकरण- ( दोषाकरण | ! द्वेषाकरण । - दोसणिजंत- दोसणिजंत - दोषनिर्यान्त । दोषा - रात्री, निर्यान्त- नीतो. निर्+या+अन्त (७1० २२२) या गतौ निर् + या निर्या - नीवु "काष्ठे दलिक - दारुणी? समि०मि० । गा० ४५१ - दलिय - दलिय - ( दलिक ( दलित दरविंदर - दरविंदर | दामणी - दामणी - दावणी | दाव - भेवु ने वडे हेपाय-वाय ते हावनीदामनी J दावू+अन+ई | दृशू–दाव ८|४ | ३२ । “दामनी - पृषोदरादित्वात् " अमि०मि० । " दाम रज्जुः माता च " ( ० ८११ ) दामणिया - दामणिया - दामनिका दावनिका f दावनिका 11० दाव-लेवु ८|४|३२| हेपाई ते हावनिअ. या दयते - पालयति सा दामनी । दा+मनी ( पृषो०) दे पालने । दम्+अनी = दामनी । दामनी + क + आ = दामनिका । गा० ४५२ - दीविआ - दीविआ - दीपिका | दुग्ग- दुग्ग-दुर्ग | दुणिअत्थ- दुणिअत्थ- दुर्निर्वस्त्र । दुर्निवस्त-दुर्+नि+ स् +त । वम् आच्छादने । गा० ४५३ - दुच्चंबाल - दुच्चं बाल- दुर्जम्बाल | (पृष०) दुद्धिणिया- दुद्धिणिया- दुग्धनिका- हु नामने धातु मनावी पछी तेने अन प्रत्यय अश्वाथी दुग्धन शब्६ जने, पछी दुग्धन+इका = दुग्धनिका । (पृषेो०) दुग्धनका गा० ४५४ - दुच्चंडिअ - दुच्चंडिअ - दुश्चण्डित | चण्डयति इति चण्डीप रे ते थ*3. दुर्+चण्ड्+इत । चण्ड् कोपे । दुप्परियल - दुष्परियल - दुष्परिचाल्य । ने देखी नशाय दुर्+परि+चल +य । चलू गतौ । Page #939 -------------------------------------------------------------------------- ________________ द्विपरिवाल्य - वडु वाणी राम्रातुं होय द्वि+परि+वल+य | मे वार वीटाय तेवु. बल वेटने दुष्परिकल्य-ने उनी न शाय दुर्+परि+कल्+य । कल शब्द - संख्यानयोः । गा० ४५५ दूणावेढ-दूणावेढ - द्विगुणावेष्ट । द्विगुण+आवेष्ट-भालु वाटे होवाथी तोडी न शाय तेषु वेष्ट्-वेष्टने । ८।४।२२१ । द्रोणावेष्ट द्रवति जलम् अस्मिन् इति द्रोणः, द्रोणस्य आवेष्ट: द्रोणापीठ आपीठं वा द्रोणावेष्टः, द्रोणापीठं वा-नेपाली गति કર્યાં કરે—દ્રબ્યા કરે—તે દ્રોણુ તેનુ આવેપ્ટન દ્રોણાવેષ્ટન અથવા ચારે मानुपाशी पीठ-शासन - द्रोणाची. द्रु+ण ( ० १८४) द्रु गतौ । " द्रोणी तु नीवृति नौभेदे" - अने०सं० । “द्रोणी नौः " - ( १८४) "द्रोणी काठाम्बुवाहिनी” – अमर०, मलि० शि० । दोस - दोस - दोष । द्वेष १७० दोहणहारी - दोहणहारी - दकवहनधारी - पाणी लरनारी । दोहनधारी होन अश्नारी धकारादि गा० ४५६ - घर - घर - घर | धव्व- धव्व-धाव्य । धाव् +य । धाव् धंग-धंग- भृङ्ग-11० भंग ( पृषा० ) धूमाङ्क - (पृषेा०) धुताङ्ग- ( पृषे1० ) धुयगाय - धुयगाय - धुतकाय । धुतः कम्पित: चपलः कायः शरीरं यस्य स धुतकायः । वेगगतौ - ४।२।१०७ । धूमंग - धूमंग - धूमाङ्ग । धअ-धअ-धव धंधा -धंधा - ध्यन्धा । धवल-धवल-धवल । धयण - धयण - ध्वजन । ध्वज् गतौ । धरण । धृ धारणे । धयन । धे पाने । बाला धयन्ति स्तनपानं कुर्वन्ति अस्मिन् तद् धयनम्-न्यां माण है। स्तनपान पुरे ते धयन - घे+अन ( पृषो०)। Page #940 -------------------------------------------------------------------------- ________________ ૧૭ી स्थापन-ठवण-ठयण-ढयण-धयण । स्था-स्थाप+अन । भाराम नानी વસ્તીઓ માટે ઢાળી શબ્દ પ્રચલિત છે. गा० ४५७- धणिय-धणिय-ध्वन्ति । धरग्ग-धरग्ग-धरान । 'धर' श६ जुमा. धसल-धसल-धर्षल । धुत्त-धुत्त-धूर्त । धणिया-धणिया-धनिका । धन्नाउसो-धन्नाउसो-धन्यायुषु । धन्य+आयुष्=धन्यायुष् । “आवुसो" શબ્દ પાલી ભાષામાં સંબંધનરૂપે ખૂબ પ્રચલિત છે અને પિટક ગ્રંથમાં तो ये संसोधन३ । १५२ये छे. धन्यआयुष् ! नु आयुष्य धन्य छे ते धन्यायुष. शुरुमा शिष्य। माटे मा समधिन वापरे छ. गा० ४५८- धंसाडिअ-धंसाडिअ-ध्वंसित । धवलसउण-धवलसउण-धवलशकुन । धार-धार-धार । धारा-धारा-धारा । धाडी-धाडी-धाटी। "धावन्त्रः अटन्ति अस्यां सा"-मलि थि०। धाडिअ-धाडिअ-धाटित । जना धावन्ति अटन्ति च यस्मिन् सः । - मां सो ३२५! भाटे हो भने या ते धाटित-धाव्+अट्+इत (प.)। गा० ४५९-धाणूरिय-धाग्रिय-धानूरित । “भल्लातके धनु:-” . नि० शे० । ભીલામાના વૃક્ષો પર્યાય ધનુષ છે. એના ફળનું નામ ધા–રિત અથવા धानूरिक छे. धनुष्+इत (पृषो०)। धानपूरित-ने / सामान्य ३०१ य । धानपूरित-धानेन रसाधानेन पूरितम्-धानपूरितम् । धान+पूरित । धा+अन+पूर+इत । धुंधुमारा-धुंधुमारा-धुन्धुमारा । धुन्धून् असुरान् मारयति यः सः धुन्धुमारःससुराने रे भारे ते धुन्धुमार-द्र, तेनी पत्नी धुन्धुमारा-इन्द्राणी-अलि. थि. १०। धुक्कु य - धुक्कुधुगिय-) धूण-धूण-धून । धूनयति निरन्तरं यः सः धूनः- निरंतर ७८या ३ ते धून. धू+अ । धू कम्पने । गा० ४६०-धूमरि-धूमरि-धूमरी । धूमम् इव करोति धूमरी-ने घुमाउरई वातावरण ४२ ते धूमरी. धूम+करी । -(षो०) Page #941 -------------------------------------------------------------------------- ________________ १७२ धूमिया-धूमिया-धूमिका । धूमसिहा-धूमसिहा-धूमशिखा । धूममहिसी-धूममहिसी-धूममहिषी । धूलीवट्ट-धूलीवट्ट-धूलीवर्त । धूमदार-धूमदार-धूमद्वार । गा० ४६१-धूरिय-धूरिय-धूर्य । धूरियअ-धूरिअय-धूर्यक । धूमद्धयमहिसी-धूमद्धयमहिसी-धूमध्वजमहिषी। धणी-धणी-धनिका । “धनिका वध्वाम्"-अने० सं० । प्राणी-तृप्ति-पर्याप्ति । ध्रा तृप्तौ । गा० ४६२-धम्मअ-धम्मअ-धर्म्यक । धारावास-धारावास-धारावर्ष । धूमद्धअ-धूमद्धअ-धूमध्वज-शियाणामा सवारना पहारमा तामाथी ધુમાડા જેવું નીકળે છે એથી તળાવને માટે ધૂમધ્વજ પદ છે. કેમ કે તળાવમાંથી નીકળતા એ ધુંવાડાને લીધે “આ તળાવ છે એમ દૂરથી પણ એાળખાય છે. पा, ५४ धूमना पण वा छोय छे. -पकारादिगा० ४६३-पट्टी-पट्टी-प्रष्ठी पच्छी-पच्छी-पच्छी । पिट्+छ+ई (Bl० १२१)। पिट् सघाते । (५०) पेटा पेटिका । पल-पल-पल । पद्र-पद्र-पद्र। पद्र । “पद्रं ग्रामादिनिवेशः शून्यं च” (S1०3८७) । पद् गतौ। पड्ड-पड्ड-पाण्डु । (पृष।०) पज्जा-पज्जा-पद्या। पदम् अर्हति या सा पद्या-ना ५२ ५ भूय ते पधा. पद+य+आ । पद गतौ । “पद्या मार्ग:" .. सि । “पद्या तु वर्त्मनि" सभ२०, अनि यि०। गा० ४६४-पत्ती-पत्ती-पत्री । प्राप्त । पसाइय-पसाइय-प्रसादित । Page #942 -------------------------------------------------------------------------- ________________ ૧૭૩ पत्तपसाइअ-पत्तपसाइअ-पत्रप्रसादित । प्राप्तप्रसादित । पत्तपिसालस-पत्तपिसालस-पत्रपिशाऽऽलस । पत्रपिश-५५३५ पिश-मय ते व मासस-यास पामना२. पिशू अवयवे। आलस-आ+लस् । लस विलासे । पंती-पंती-पङ्क्ति । पड्डंस-पड्डंस-पिदांश-पद्व-(७० ५०५) । पद गतौ । पद+व । (पद्रांश गा० ४६५- पलसू-पलसू-फलस-फलं सूते इति फलसूः-गने पे १२ ते. फल+सू । सू प्रसवे । पणिया-पणिया-पणिका । पण+इक+आ । पण व्यवहार-स्तुत्योः । पण्हअ-पण्हअ-प्रस्नव । पएस-पएस- प्रिवेश । प्रदेश। पम्हार-पम्हार-अपस्मार-(पृष।०) अप+स्मृ+अ । स्मृ आध्याने । पम्हर-पम्हर-अपस्मर-वाई मारपी' अथवा 'मोहटे। थ ' से રોગનું નામ અપસ્માર. અપસ્માર “આવેશ” અર્થ પણ છે. गा० ४६६-पलही-पलही-फलही-फलधि। फलं दधाति इति फलधिः-जन को धा२९५ ४२ ते ३१धी. फल+धा+इ । धा धारणे । पविया-पविया-प्रपिका । पउढ-पउढ-प्रउढ-प्रकुट | 'कुटं गृहम्''-अभ२० अलि थि० । -प्रकुठ । पऊढ-पऊढ-प्रऊढ-प्रगूढ-2 पधारे हाय ते प्रगूढ-३२. प्रकुठ-कुट अथवा कुठ श»६ वृक्षवाय ५९ छ भने વૃક્ષને પણ “ઘર” તરીકે ઉપયોગ થયેલ છે. पसअ-पसअ-पृषत । "पृषत-रोहितो"-24म२०, अलिक यि० । सत्तर પ્રકારના હરણોમાં “પૃષત” હરણની એક જાત છે. गा० ४६७-परडा-परडा-(प्ररुटा । प्ररुटा-प्रकर्षेण रोटति या सा प्ररुटा- मीनमा पृदाकु । मानाटया २ त अरुटी. प्रस्ट्र+अ+आ । रुद गतौ। "पृदाकुः सर्प:'--अम२० समि० यि० । Page #943 -------------------------------------------------------------------------- ________________ ૧૭૪ पडल-पडल-पटल । पट्+अल । पट् गतौ । “पटलं छदिः" (G||० ४१५) अभ२०, अमि० यि., अने० स०, ० लि., वि० प्र० । पच्चूह-पच्चूह-प्रत्यूष । प्रत्यूषाण्ड-सूर्य. अमि० ५ि० शे०. ८।२।१४। पहण-पहण-प्रधन । पउअ-पउअ-शतः (प्रोदय-प्र+उदय- अ प भूयन य य य ते સમય–ભાષામાં “પ ફાટવી” पहणि-पहणि-प्रहणि । गा० ४६८-पयला-पयला-प्रचला । पयय-पयय-प्रयत । पडवा-पडवा-पटवाह । पटं वहति पटवाहः-४५ने धारण ४२ ते ५७वाल. पटवास-पटस्य वासः निवसनस्थानम्-तप्पू कोरे. पहिय-पहिय-प्रथित । पसिय-पसिय-प्रसीद । प्रसीदन्ति लोका येन तत्- 2 पर सो मुश थाय ते प्रसी६. प्र+सी+अ । (१०) पड्डस-पड्डस-बद्धांश । गा० ४६९-पणिय-पणिय-पणित । प्रकटित-पयडिअ-पणिय-(पृष!०) । परिह-परिह-परिघ । पणअ-पणअ-पनक । पन्+अक (30 33) । पन् भक्तौ अथवा पन् व्यवहार-स्तुत्योः । पयल-पयल-प्रतल । प्रकृष्टं तलं यस्य सः प्रतलः-नुतण भरभूत छे ते. पइन्न-पइन्न-प्रचीर्ण । प्रचीर्ण-अन्या२ पासु-५३४. प्र+च+त । चर् गतौ भक्षणे च । पेढाल-पेढाल-पृथुल । पेज्जाल-विपुल-(पृष।०) गा० ४७०-पडीर-पडीर-प्रतीचर । प्रतिकूलं चरति यः सः- प्रतिस याय२५५ अरे ते प्रतीचर-पडीर-थोरनु टाणु-स२पावे।-पाटच्चर । पंखुडी-पंखुडी-पक्षट । (पक्ष+ट) 'ट' स्वार्थि प्रत्यय छे. परक्क-परक-परख । प्ररखति गतिशीलो भवति यः सः प्ररख:- गतिशास दाय त प्ररख-परक । रख+अ । रख् गतौ । . Page #944 -------------------------------------------------------------------------- ________________ ૧૭૫ पलाअ-पलाअ - पलाय । पलायते - पसायन कुरी लय ते पलाय-ये ।२. परा+अय्+अ । अय् | गतौ पत्थरा- पत्थरा-पत्सरा । पद्+सर+आ-पत्सरा-पगनी अति । सृ गतौ । पड्डुला - पड्डुला - पद्दला । पदेन दलनम् - पहला पण वडे यूरे। १२वे. पद्+दल् -+आ । दल विशरणे । - पडुआ - पडुआ - पद्रुता । पद्+टुता । " द्रुतं शीघ्र - विलीनयोः” अने॰स ं॰ । द्रु+त+आ । द्रु गतौ । पादुका । गा० ४७१ - पहट्ट - पहट्ठ-प्रहृष्ट पडोअ-पडोअ- (प्रतोक । प्र+तोक । तु+क (७९० २१) पोतक । - ( पृषेो० ) प तथा तना स्वश्नो व्यत्यय " तोकम् अपत्यम्"-अभ२०, અભિ॰ ચિ, અને સં॰, વિ॰ પ્ર૦ पयाम - पयाम - प्रयाम । पसूअ-पसूअ - प्रसूत । प्रसूतं कुसुमेऽपि च " - अने०स० वि० प्र० । पडालि-पडालि-पटली । “पटली गृहोपरिभाग : " अम२०, बै० सिं० । अने० स ं० । विश्वप्राश, ( ० ४६५) पट् + अल+ई । पट् गतौ । परफाड - परफाड - प्रस्फाट । प्रस्फटति इति प्रस्फाट: । प्र+स्फट्+अ । स्फट् विशरणे । : गा० ४७२ - पत्थि - पत्थि - प्रस्थित । पर्सडि - पसंडि - प्रसन्दि । प्रसीदन्ति प्रसन्ना भवन्ति लोका येन तत् प्रसदिप्रसन्दि ( 10 ) । प्र+सद् + इ ( ० १०८) पन्भोअ - पब्भोअ - प्रभोग । पद्धर - पद्धर - प्राध्वर । प्राध्व+र । प्राध्वं नर्म- अनुकूलयोः ने० सं० । विश्वप्रकाश । ही हन् धातुना पद - पहद - प्रहत । प्रहत । हन् हिंसा - गत्योः । 'गति' अर्थ ग्रह वो गति - ज्ञान प्रहत - प्रज्ञात. पक्खरा - पक्खरा - [ प्रक्षर | "प्रक्षरं प्रखरः समौ" ० सं०, अलि० भि०, प्रखर । भ० बि०, विश्वप्रकाश । प्रच्छादितः क्षरतिचलति अनेन प्रक्षरं तुरगसन्नाहः " - वडे ८ आयेले। ઘેાડા ગતિમાન થાય તે પ્રક્ષર—પાખર. : प्रावृतः - खरति-संचलति अनेन प्रखरः - ने वडे ढं येतो घोडा गतिमान थाय अमर-पार. -- Page #945 -------------------------------------------------------------------------- ________________ ૧૭૬ प्र+क्षर+अ । ५।३।१३०। प्र+खर+अ । “खरति”-इति सभ२० । ઘોડાને બને પડખે પાખર પહેરાવવામાં આવે છે એથી આ શબ્દ “પક્ષ” શબ્દ સાથે વિશેષ સંબંધિત હોવો જોઈએ. "प्रखर इति कठोरो वा आयुधैः अभेद्यत्वात् पुंसि अयम्" मलियि०१० । यद् आह वैजयन्ती-क्लीबेऽपि ।' यद् आह-प्रक्षरं प्रखरः अस्त्रियाम" અભિ૦ ચિ. વૃ૦. પાખર-હથિયારોથી ભેદી-તોડી–શકાતાં નથી તેથી ભારે કઠણ હોવાને લીધે પણ તેનું નામ પ્રખર-પાખર–પડેલ છે. गा० ४७३-पहम्म-पहम्म-प्रहर्म । "हर्मितं क्षिप्त-दग्धयोः" अने० सं० । पत्थीण-पत्थीण-प्रस्तीन । प्रस्त्यान-प्रस्तीन (षो०)। "स्त्यानं घनम्”अने० सं० । वि०५०। पविद्ध-पविद्ध-प्रविद्ध । पवद्ध-पवद्ध-प्रवृद्ध । पज्जण-पज्जन-पायन । पा पाने । गा० ४७४-पडिय-पडिय-पतित । परेय-परेय-परेत । परा+इत । “परेत-प्रेत-संस्थिताः"-29२०, अलि. यि० । “प्रेतः परेतो भूतविशेषे च" अने० स०, वि० प्र० । पंपुअ-पंपुअ-प्रप्लुत । पप्पीअ-पप्पीअ-बप्पीह । “बप्पीहः चातकः'-मालि० यि० । पच्चूढ-पच्चूढ-प्रत्यूढ । भोजनं प्रत्युह्यते अस्मिन् तत् प्रति+व+त प्रत्यूढજેમાં ભોજનનું વહન થાય-ધારણ થાય તે થાળ-ભજનનું ગમે તે પાત્ર. परियलि-परियलि-परितलि । परि+तल् इ (G|० १०८)। तल् प्रतिष्ठायाम् । तल्यते-प्रतिष्ठां प्राप्नोति भोजनं यस्यां सा परितलि:-मोसन मा प्रतिष्ठा पामे ते परितलि-थाण वगेरे-वाय. गा० ४७५-पच्चुत्थ-पच्चुत्थ-प्रत्युप्त । प्रति+उप्त । वप्+त । वप् बीजसंताने । पद्धार-पद्धार-प्रधार । प्र+धार । प्रगता धारा उत्कर्षः यस्य स प्रधार । 'धारा' उत्कर्षे अनेका० । ने। ४५° यादयो गयो-24131 242ी ४५ २यो नही. पम्हल-पम्हल-पक्ष्मल । पक्ष्म+ल | पसरेह-पसरेह-प्रसररेख । प्रसर+रेखा । प्रसरति इति-प्रसर+आ-प्रसरा३वानारी, प्रसरा रेखा यस्य सः प्रसररेख:-नी रे। इसनारी छे ते. सृ गतौ । Page #946 -------------------------------------------------------------------------- ________________ १७७ परिउत्थ-परिउत्थ-परिवस्त (षो०) (प्रोषित-प्रउषित) वस् निवासे । गा० ४७६-पडंचा-पडंचा-प्रत्यञ्चा। पडंसुआ-पडंसुआ-प्रतिश्रुत् ।८।१।१५) तथा 1८।१।२६। पलासि-पलासि-पलाशि । पलम् अनाति-पलाशि-मांस माय मटन या बापाथा मांस मार निजी जय ते शस्त्र. पल+अश+इ (GAL०६) अश भोजने। पासाला-पासाला-प्रासाला । “कुन्ते प्रास:"-मभ२० मालिक यि प्रासेन अलति शोभते या सा प्रासाला-प्रास नामना मन परेशाने तपासासा. प्रास+अल+आ। अल् भूषणादौ । पत्तिल-पत्तिल-पत्रल । पत्रं यानं पक्षः छदः छुरी-' अने० सं०, ०लि. पत्-र । “पत्र पर्ण यानं च" (०४५१) पत्र+ल । 'ल' स्वाय. पत्रलम्-ममि. थि०। पडुवइय-पडुवइय-पटुपत्रिक। पत्तिसमिद्ध-पत्तिसमिद्ध-पत्रीसमृद्ध । गा० ४७७-पच्चेड-पच्चेड-प्रत्येड । प्रतीयते इति प्रत्येडम् (पृष।०)। प्रति+ ईड्+अ । ईड्र स्तुतौ ।। प्रत्येडते वा प्रत्येडम् । प्रति+ए+अ । एडू त्यागादिषु । पच्चवर-पच्चवर-प्रत्यवर । प्रति+अवर प्रत्यवर। प्रत्यपर। पग्गेज्ज-पग्गेज्ज-प्रग्राह्य । ८।१।७८। (पृषो०)। प्र+गाह्य । ग्रह+य । ग्रह उपादाने । पहयर-पहयर-प्रथकर । प्रथनं प्रथः, प्रथं करोति-प्रथकर:-प्रथ विस्तारे । _प्रकर (षो०) पलहिय-पलहिय-प्ररफित । प्र+रफित । रफ्+इत । रफ गतौ । प्ररहित । प्र+रहित । रह+इत । रह त्यागे। पुरोहड-पुरोहड-पुरोहृत । पुरो+हृत । हृ+त । हृ हरणे । परियट्ट-परियट्ट-परिवर्त-धावा भाटे ४५ने वारवार ३२८या ना२. परि+ वृत्+अ । वृत् वर्तने | परीट धेमी.-नी. मुशती. गा० ४७८-पडिसार-पडिसार-प्रतिसार । प्रति+सार । सृ+अ । स गतौ।। पाडिसार-पाडिसार-प्रतिसार । पडिसार-पाडिसार-८।१।४४॥ अथवा ८।१।६८। समावे।-प्रतिसर:-अने०५०, ६० वि । Page #947 -------------------------------------------------------------------------- ________________ १७८ पडिच्छअ-पडिच्छअ-(प्रतीच्छक-प्रति+इच्छकः । इच्छ+अका इष्-इच्छायाम् । प्रतीक्षक-प्रति+ईक्षकः । ईक्ष+अक । ईक्ष दर्शने । पलिहस्स-पलिहस्स-परिहस्त्र । हस्रम्-बलाधानम् (103८७) परितः हस्रं परिहस्रम् । परि+हस्+र । हस् हसने । पलिहाअ-पलिहाअ-परिभाग । प्ररि+भाग। भज्+अ । भज सेवायाम् । पयवई-पयवई-पदवती। गा० ४७९-पंचंगुली-पंचंगुली-पञ्चाङ्गुलिः । “एरण्डे पञ्चाङ्गुलो वर्धमानः" पञ्च अङ्गलयो यस्य पञ्चाङ्गल:-अङ्गलीसदृशपञ्चपत्रावयवत्वात्"-.नि. શેજેનાં પાંદડાં પાંચ આંગળી જેવાં છે તે પંચાંગુલિ. पडिसाअ-पडिसाअ-प्रतिषाद । प्रति+षाद । षद् अ । षद् विशरणादिषु । प्रतिशब्द। प्रति+शब्द+ओशब्द भाषा-विकारयोः। पंफुल्लिय-पंफुल्लिय-प्रफुल्लित । प्रफुल्ल इ+त । (५षे.)। फुल्ल विकसने । पडियर-पडियर-प्रितिचर-प्रति+चर । प्रतिकर-प्रति+कर । गा० ४८०-पडिसुत्ति-पडिसुत्ति-प्रतिश्रोतः। प्रति+श्रोतः । पडिसूर-पडिसूर-प्रतिशूर । प्रतिशूर । प्रतिषूद । (१०) पडिसंत-पडिसंत-प्रतिशान्त । प्रति+शान्त । शम्+त । शम् उपशमे । परेवय-परेवयां पदेपात-पदे+पात (५१.)। पत्+अ । पत् गतौ । परिपात-परिपात (,) ,, पावडण-पावडण-पादपतन । पादपतन-पाद+पतन ।८।१।२७०। . पहएल्ल-पहएल्ल-अपूपल । अपूप+ल । 'ल' स्वा४ि . (ष।०) गा० ४८१-पइहन्त-पइहन्त-प्रतिहन्त । प्रति+हन्तृ । हन्+तृ । हन हिंसा-गत्योः । पल्लविय-पल्लविय-पल्लवित । पल्लव+इत । पडिहत्थि-पडिहत्थि-प्रतिहस्ति । (१०) ८।१।२०६। पडिहत्थ-पडिहत्य-प्रतिहस्त । प्रति+हस्त । पडिक्य-पडिकय-प्रतिकृत । प्रति+कृ+त । कृ करणे । गा. ४८२-पंडविय-पंडविय-पाण्डवित । पाण्डुः सिते”-अभ२० अने० स०, समि०यि०। पाण्डु-घाणु पांडविय-पांडविय-पाण्डवित । पाण्डु+इत । पाण्डवित । पत्थरिअ-पत्थरिअ-प्रस्तरित । प्रस्तर+इत । प्रस्तु+अ । स्तु आच्छादने । Page #948 -------------------------------------------------------------------------- ________________ १७४ सक्खडिय-पक्खडिय-प्रखटित । प्र+खट्+इत । खट् काङ्ग्रे । पलिहअ-पलिहअ-परिघक । परिघ+क। परिहत । परि+हत । हन् त । हन् हिंसा-गत्योः । पडिस्थिर-पडित्थिर-प्रतिस्थिर । प्रति+स्थिर । डा० ४८३-पडिवेस-पडिवेस-प्रतिद्वेष । प्रति+ द्विष्+अ । द्विष् अप्रीतौ । पचत्तर-पचत्तर-पचत्तर । पचत्+तर-पधारे पक्षी जय ते गमी लय ते-प्याटु-मुशामत. परिहण-परिहण-परिधान । परि+धान । धा+अन । ८.१।६७। धा धारण पोषणयोः। परिहट्टि-परिहट्टि-परिदृष्टि । परि+हृष्+ति । हृष् तुष्टौ । __ परिकृष्टि । परि+कृष्+ति । कृष् विलेखने । पडिच्छिया-पडिच्छिया-प्रतीच्छिका । प्रति+इच्छ+अक+आ। इष् इच्छायाम् गा० ४८४-पप्फिडिय-पप्फिडिय-प्रस्फिटित । प्र+स्फिट्+इत । (पृष।०) स्फिट् हिंसायाम् । पडोहर-पडोहर-प्रत्यवगृह । प्रति+अव+गृह । प्रत्यपगृह । प्रति+अप+गृह । पडुवत्ती-पडुवत्ती-पटोद्वत्ति । पट+उद्घत्ति । उत्+वृत्+ति। वृत् वर्तने । पटस्य उद्वृत्ति-३५४ाने-५४ाने-युग पडिसारी-पडिसारी-प्रतिसीरा। प्रति+सीरा । प्रति+सि+र+आ । (७।०१४२) सि बन्धने । संस्कृतना प्रतिसीरा श» हैमलिङ्गा० तथा अमि. यि० मा ५९५ आपेस छे ते गमे ते २९एने सीधे देशी पडिसारी-प्रतिसारी ३ पनी गयो छ अथवा देशान। पडिसारी शह प्रतिसीरा पनी गयेस छे. શબ્દોના વિવિધ ઉચ્ચારણોને જ આ ચમત્કાર છે, प्रतिसारी-पडिसारी-शहने साधा सतनी अपेक्षा प्रतिसारी श६ ५६४८५ शय छे. प्रति+स+ई । स गतो । प्रतिसरति इति प्रतिसारी । पसेवअ-पसेवअ-प्रसेवक । प्र+सि+अक । सिव् उतौ। प्रसेवक-सी4नारे।. महान संत श्री भी२०० "बीनी बीनी चदरिया" व मनमा બ્રહ્માને વણકર તો કહેલ જ છે. गा० ४८५-परिबाह-परिबाह-परिबाध । यः परिबाधते स परिबाधः 7 पाया ली रे-तशी मापे-ले परिमाय. परि+बा+अ । बाध् रोटने । . पट्ठिसंग-पट्ठिसंग-पृष्ठीशङ्ग । पृष्ठी+शृङ्ग-पी8. ५२नु शाग-५'नी ખુધ. જુઓ આ શબ્દ નીચેનું ટિપ્પણ. Page #949 -------------------------------------------------------------------------- ________________ १८० पंडरंग-पंडरंग-पाण्डराङ्ग । पाण्डर+अङ्ग-धेरणा शरीरवागा. "पाण्डरः पाण्डुरः पाण्डुः"-अभ२०यमि० यि० । पक्कग्गाह-पक्कग्गाह-पक्कयाह । पक्क+ग्राह । गृह्णाति इति ग्राहः । ५४नार हाय ते ९. पक्कश्चासौ ग्राहश्च-पा। मे। यह ते ५४ाह. पा-भारे पाई।-न्यतुर-अथवा पक्वान् गृहणाति इति पक्वग्राहः-पासाने -माई शाय सवांन- ४२नारे। पक्क+प्रह+अ । ग्रह उपादाने । गा० ४८६-परिलिय-परिलिय-परिलय । परिलीयते इति परिलयः-मधारीत यादी नार-दीन. परि+ली+अ । ली लेषणे । पडिछंद-पडिछंद-प्रतिच्छन्द । प्रति छन्द । पच्छेणय-पच्छेणय-पथ्यदन । पथः पथि वा अदनम् पथ्यदनम्-पथि+ अदन । २२तानु अथवा २स्तामा भावानुमातु । अद्+अन । अद् भक्षणे । सक्षरोनी व्यत्यय. पच्चद्धार-पच्चद्धार-प्रत्युद्धार । प्रति+उद्धार । पच्चोवणी-पच्चोवणी-प्रत्युपनी । प्रति+उप+नी । नी प्रापणे । प्रत्युपनीत । प्रति+उप+नी+त-प्रत्युपनीत । गा० ४८७-पच्चुहिय-पच्चुहिय-प्रत्युहित । प्रति+उ+इत (षो०) वह प्रापणे । पडच्चर-पडच्चर-पटच्चर । पटच्चर-4भ३०, समि० यि० । परिहाय-परिहाय-परिहाय । परिजहाति, परिजिहीते वा इति परिहायः न्यारे माथी डीन डाय ते परिवाय. परि+हा+अ । हा गतौ त्यागे वा । परिच्छूढ-परिच्छूट-परिक्षिप्त । परि+क्षिप्त-८।२।१२७। परि+क्षिप्त । क्षिप् प्रेरणे । पडिक्खर-पडिक्खर-प्रतिक्षर । प्रति+क्षर । प्रतिक्षरति इति प्रतिक्षरः-सामे ५२नार. क्षर संचलने । प्रतिक्रूर । प्रति+क्रूर-४२. प्रतिखर प्रतिखुरति प्रतिखुरः-खुर+अ-खर छेदने । सामेना । प्रतिक्षुर प्रतिक्षुरति प्रतिक्षुर:-क्षुर+अ-क्षुर् विखनने। सामे माना। गा० ४८८-परिवास-परिवास-परिवास । परितः वासः यस्य सः-तरमा ने। यारे मा पास छ ते. परि+वास । वस्+अ । वस् निवासे ।। पयट्टिअ-पयट्टिअ-प्रवर्तित । प्र+वर्तित । प्र+वृत्त । वृत् वर्तने । Page #950 -------------------------------------------------------------------------- ________________ ૧૪૧ पहोइय-पहोइय-प्रभावित । प्र+भावित । प्र+भू+भाव+इत । भू प्रापणे । पल्लवाय-पल्लवाय-पल्लवाय । पल्लव+आय । “पल्लवः विस्तारे" अने० स० विश्वप्रक्ष। पोरय-पोरय-पौरक । “पौरं कत्तुणे"-अने० सं० । पोरयय-पौरयय-पौरकक । गा० ४८९-पंचावण्ण-पंचावण्ण-पञ्चपञ्चाशत्-८।२।४३। पणवण्णा-पणवण्णा-पञ्चपञ्चाशत्-८।२।४३। पप्फोडिय-पप्फोडिय-प्रस्फोटित । प्र+स्फोटित. । स्फुट-स्फोट्+इत । स्फुट विकसने । परभाअ-परभाअ-परभाव । पर+भाब । परभाग । पर+भाग । गा० ४९०-पडियाल-पडियलि-प्रतित्वरिन् । प्रति+त्वरिन् । त्वरा+इन् । प्रतित्वरि। प्रति+त्वरि । त्वई । (GUI१०७) त्वर संभ्रमे। पविरइय-पविरइय-प्रविरयित । प्र+वि+रय+इत । रयो वेगः । पडिहत्थ-पडिहत्थ-प्रतिहस्त । पोणियय-पोणियय-पूर्णितक । पूर्ण+इत+क । पडिखंध-पडिखध-प्रतिस्कन्ध । पडिखंधि-पडिखंधि-प्रतिस्कन्धि-प्रति+स्कन्धाइ (पृषो०) पवरंग-पवरंग-प्रवराङ्ग । प्रवर+अङ्ग । “उत्तमाङ्गं शिरः वराङ्गम्"-अभ२०, અભિ૦ ચિ गा० ४९१-पइट्ठाण-पइट्ठाण-प्रतिष्ठान । प्रति+स्थान । स्था+अन । स्था गति निवृत्तौ । पसुहत्त-पसुहत्त-पशुहत । पशु+हत । हन्+त । हन् हिंसा-गत्योः । परसुहत्त-परसुहत्त-परशुहत । परशु+हत । , (पृष।०) परिहाल-परिहाल-परिधार । परितः धारा यस्य सः परिधारः- यारे सानु बोनी धारामा छे ते परि+धारा । परिचाल । परिसाल । सलू गतौ। परिहलाविअ-परिहलाविअ-परिधारापित । परिधारा+आपित । आप+इत । आप् व्याप्तौ । Page #951 -------------------------------------------------------------------------- ________________ १८२ परिसलापित । परिधरापित-परिधर+आपित । परिभरापित-परिभर+आपित । गा० ४९२-पणअत्तिय-पणअत्तिय-पणअतित । पणम् व्यवहारम् अतितं गतम् व्यपारने पामेरा पण+अत्+इत । अत सातत्यगमन (१०) पणामणिया-पणामणिया-प्रणामनिका । प्र+नामनिका, प्र+नम्-नाम्+इका ॥ नम् प्रहत्वे॥ परिवारिअ-परिवारिअ-परिवारित । परि+वारित । वृ-वार+इत । वृ वरणे । पसवडक्क-पसवडक्क-प्रसवदृष्ट । प्रसव+दृश्+त (पृष।०) दृश् न्यु. प्रस એટલે ઉત્પાદ. કાંઈ ઉત્પાદ કરે એવું જોવું. प्रसवदष्ट-प्रसव+दष्ट । id Gपा 3रे सेवा म. दंश+त-दष्ट ८।२।२। गा०४९३-पव्वइसेल्ल-पव्वइसेल्ल-पार्वतीशैल । पार्वती+शैल-पावतात ५ त. पडुजुवइ-पडुजुवइ-पटुयुवति । पटु+युवति । परिहारिणी-परिहारिणी-परिहारिणी । परिहियते या सा परिहारिणी ना પરિહાર થાય તે-લાંબા ગાળે પ્રસવ કરનારી ભેંશ. पडिअज्झअ-पडिअज्झअ-प्रतिअध्यय । प्रति+अध्यय । यं प्रति आगत्य छात्रः अधीते सः प्रतिअध्ययः-जेनी पासे भावाने विद्याथी भणे ते प्रतिमध्यय. अधि+इ+अ (पृष।०) इ अध्ययने । गा० ४९४-पडिएल्लिअ-पडिएल्लिअ-प्रतिएडित । प्रति+एडित । एड्+इत । एड् त्यागे अथवा आ+ईडित-एडित । प्रति+एडित (१।०) ईड् स्तुतौ । प्रतिएलित-प्रतिएलित । एला+इत । (पृष।०) एला विलासे । पडिरंजिय-पडिरंजिय-प्रतिरञ्जित । प्रति+रञ्जित । रञ्ज+इत । र रागे । पज्जुणसर-पज्जुणसर-प्रार्जुनशर । प्र+अर्जुन+शर । पडिअंतअ-पडिअंतअ-प्रतिअन्तक। गा०४९५-पडिसारिय-पडिसारिय-प्रतिस्मारित । प्रति+स्मारित । परिल्लवास-परिल्लवास-परिल्लवास । पर+इल्ल-परिल्ल । परिल्ल+वास । पडिलग्गल-पडिलग्गल-प्रतिलग्नल । प्रतिलग्न+ल । पउमलय-पउमलय-पद्मलय-पद्म+लय । वसंत ऋतु पद्मलता-पद्म+लता । पद्मरजस्-पद्म+रजसू ।। पद्मरत-पद्म+रत । Page #952 -------------------------------------------------------------------------- ________________ ૧૮૩ गा० ४९६-पवहाइय-पवहाइय-प्रवहापित । प्र+वहु, वह-वहाप्+इत । वहं प्रापणे । पडिपिडिय-पडिपिडिय-प्रतिपिण्डित । प्रति+पिण्डित । पिण्ड्+इत । पिण्डू संघाते ।। पञ्चवलोक-पच्चवलोक--प्रत्यवरक्त । प्रति+अव+रक्त । प्रत्यवलोक । प्रति+अव+लोक्अ । लोक् दर्शने । पाडच्चर-पाडच्चर-पाटच्चर । गा. ४९७-पंथुच्छहणी-पंथुच्छहणी-पान्योक्षुभनी । पान्थ+उत्क्षुभनी। उत्+ -क्षुभ्+अनी (यो०)। शुभ संचलने । पोताना सौय अने हावभावथा पांथપ્રવાસી–જનેને વિશેષ ક્ષોભ પમાડનારી पत्युत्क्षुभनी-पति+उत्+क्षुभनी । पतिने क्षोभ पाउनारी-पत्युत्क्षुभनी । (पृषी) - पच्चुच्छुहणी-पच्चुच्छहणी-प्रत्युत्क्षुभनी । प्रति+उत्+क्षुभ्+अनी । पलोट्टजीह-पलोट्टजीइ-पर्यस्तजिह्व । नेनी म ५५२त-स्थिर नथी पर्यस्त+जित । ८।२।४७ तथा ८।२।६८।। . प्रलुट्यज्जिह्व-मी म खोट्या ४२नारी छ मेरले वात पेटमा २डी शती नया ये । छे. प्र+लुट्यत्+जिह्व । लुट् विलोटने । गा०४९८-पयलायमत्त-पयलायभत-प्रचलाकभक्त । प्रचलाक+भक्त । प्रचलाक-भारना पीछाने। सा५. भक्त-धा१९५ ४२नार भ+त । भज् सेवायाम् । प्रचलाकभर्तृ-प्रन्याने धारण ४१नार. . परियलिय-परियलिय-परिवर्तनिक । परि+वर्तनिक । पडिणियंसण-पडिणियंसण-प्रतिनिवसन । प्रति+नि+वसन । वस्+अन । वस् आच्छादने । .. गा. ४९९-परिहारइत्तिया-परिहारइत्तिया-परिहार्यस्त्रिका । परि+हार्य+स्त्रिका ८।२।१५९। पासि-पासि-पाशी । “पाश: कचान्ते" अने. सं., विश्व । पिच्छी-पिच्छी-पिच्छी। पिच्छ+ई+"पिच्छः पुच्छे'-अने०स०, विश्व पारी-पारी-पारी । “पारी पात्र्याम्" सम२०, अने० सं० । पाअ-पाअ-पाद। पाली-पाली-पाली । पल+ई (Gegi० ११८)। पल् गतौ । Page #953 -------------------------------------------------------------------------- ________________ १८४ गा० ५००-पाव-पाव-पाप । “पापः घोरः''-(G|० २८१)। पा+प । पा रक्षणे । पाण-पाण-प्राण । प्राणिति- वे ते प्रा. प्र+अन्+अ । अन् प्राणने । पाणाअअ-पाणाअअ-प्राणायत । पुणइ-पुणइ-पुनाति । पुनाति स्त्रीलिंगी नाम छ मिया५६ नथी. पु+ना+ ति । -५।३।१३८ । पायल-पायल-पादल । पादान् लाति-निनो हए रे ते. पादल । पाद+ला+अ। ला आदाने । प्राकट । प्राकति पदार्थान् इति-पाति भाहित रीते. प्रगट ४३ 'त प्राईट. प्र+आ+कट अ । कट् वर्षावरणयोः । पाउय-पाउय-पातुक । पतति इति- ५७या रे ते पातु। पत+उक । ....... पत् गतौ ।। .. पारय-पारय-पारक । पार+अक । पीयते अनेन- १५वाय ते पा+र+क | (G० ३१६) पा पाने । “पारयति इति पारम्" ममिथि० पारिका । गा ०५०१-पाडुकी-पाडूंकी-पाण्डुका। पण्डते गच्छति इति पाण्डुकी । पण्ड्+उक+ +ई । पण्ड् गतौ। (पृष।०) पादुकी-पद्+उक । पद् गतौ । पातुकी-पत्+उक । पत् गतौ । पाइय-पाइय-अपावृत । (षो०) अप+आ+वृत । वृ+त । अपावृत-मुलु पाणद्धी-पाणद्धी-पाणधि । पाणानाम् चाण्डालानाम् ऋद्धिः पाणधिः पाण दृश्य श६ छ पाण-चांडाल । योडासा शरीय पाता ता तथा तमन માટે એ શેરીઓ જ જીવનનું સાધન હેવાથી ઋદ્ધિરૂપ ગણાય. पाडुच्ची-पाडुच्ची-पादोच्चि। पादा उच्चीयन्ते यया सा पादोच्चि: रे पर पानी रयत॥३५ शोला थाय ते. पाद+उत्+चि+क्विपू । चि चयने । गा० ५०२-पायड-पायड-प्राकट । प्र+आ+कट । पामदा-पामदा-पादमर्दा । पाद+मृद्+अ+आ । मृद् क्षोदे । (७० २) पाणाली-पाणाली-पाणिताली। पाणिभ्यां ताली-ताडनम्-मन्ने हाथ 43 ताउन ४२७. ताड्+इ+ई। (७०६८) तड् आघाते । पाहुण-पाहुण-प्राहूण । प्र+आ+हूण । हा+त+ण (१०) (७० १८३) हे स्पर्धा-शब्दयौः । प्रकर्षेण मर्यादया स्पर्धायाम् आहूयते-आनीयते यत् तत् प्राहूणम्-lon वेयवाना • पानी साथेने ५२२५२ २५ मां भू। -Astय ते पाहूण । (पृष।०) प्राभूत । (पृषे.) Page #954 -------------------------------------------------------------------------- ________________ ૧૮૫ गा० ५०३-पारंक-पारंक-पार्यङ्क। पारो+अङ्कः । पाउक्क-पाउक्क-प्रादुष्क । प्रादुस्+क। . पाउग्ग-पाउग्ग-प्रायोग्य । प्र+आ+योग्य । पासणिअ-पासणिअ-स्पशनीय। स्पशयति इति स्पशनीयः । पासाणिअ-पासाणिअ-स्पशनीय । - अह १२ ते २५शनीय. स्पश+ अनीय । स्पश ग्रहण-रलेषणयोः । . , पश्यनीय-पश्यति इति पश्यनीयः-रे तुमे ते ५श्यनीय, पश्य+अनीय । पश्य प्रेक्षणे । पश्य ने पहले प्रातमा सपत्र. पास १५२१५ छ. अडी अनीय प्रत्यय भा छे. ५।१।२ । गा० ५०४-पाउग्गिअ-पाउग्गिअ-प्रायोगिक । प्रयोग+इक । पाडिसिरा-पाडिसिरा-प्रतिसीरा । प्रतिसर । "प्रतिसरो मण्डनम्" अने० सं०, अभ२०, समि. यि.। पाडुहुअ-पाडुहुअ-प्रतिभूक । प्रतिभू+क । पारिहत्थी-पारिहत्थी-परिधार्थी । परिधा परिधानम् अर्थः प्रयोजनं यस्याः सा -'५२' मे नु प्रयान छे ते परिधा+अर्थ+इन्-परिधार्थी । परि+धा। पारिहस्ती । परि+हस्ती (षो.) हाय पोरे शरीरना अपयवाना यासपास २२नारी-पास. गा० ५०५-पाउरणी-पाउरणी-प्रावरणी। पासावय-पासावय-पश्यापक । पश्य+आप+अक । -हेपाउनारे। पारावर-पारावर-पारावर । पारापर । पाडिअज्झ-पाडिअज्झ-प्रतिग्राह्य । प्रतिगृह्णाति इति प्रतिग्राह्यः-2 सामे। वी॥२ -तडी सावे ते. प्रति+प्रह+य । ५।१।२। ग्र उपादानेह । गा०५०६-पाडिअग्ग-पाडिअग्ग-प्रतिअग्र (पृषो०)। पारुअग्ग-पारुअग्ग-पारअग्र (पृष।०) पारंपर-पारंपर-पालंपल-पारंपर । पलं पलम् इति यः वदति स पालंपल: भांस मांस सेभ रे भासते पालंपल-पारंपर (पृष।०) पारंपर-५२५राथारे साक्ष्य। आवे छे ते पार ५२ । पारुअल्ल-पारुअल्ल-पृथुकल । पृथु+क+ल । (षो०) Page #955 -------------------------------------------------------------------------- ________________ गा० ५०७-पालीहम्म-पालीहम्म-पालीहर्म्य । . पारुहल्ल-पारुहल्ल-पारहल्य । पार+हलू+य । हल विलेखने । पारहुल्य । पार+हुल्+य । हुल हिंसा-संवरणयोः गतौ च । । पारिभद्र ।"मन्दारः पारिभद्रके"-अभ२०, अलि यि पारिल Aug મંદાર વૃક્ષને સુચક છે, એથી વધુ શબ્દનો અર્થ મંદારની માળા જેવો થઈ શકે. પારિભદ્રક શબ્દ, મંદારવૃક્ષ-શપાદપ–નો સૂચક છે. परुभद्र । परु-पर्व-सम२०, मलिक, यि०, मालि० । नां ५ भ६३५ छे. ५६ मेटले -सांधा-भाग. (षो.) पालीबंध-पालीबंध-पालीबन्ध । पायप्पहण-पायप्पहण-पादप्रहण । पादाभ्यां प्रहेन्ति यः सः पादप्रहणः ।। पाद+प्र+हन्+अ । हन् हिंसागत्योः । गा० ५०८-पाडलसउण-पाडलसउण-पाटलशकुन । श्वेतरक्तस्तु पाटल:- -- धोनी सन शतभिश्रव. सउण-पक्षी पिण्हि-पिण्हि-पृश्नि । "पृश्निः अल्पतनुः" (Gell० १७८) पृश्नि-पात - पिब्ब-पिब्ब-पिब्य । पिब्+य-पिब्य । पिंचु-पिंचु-पिचु । पिचु-भ० लि । पिचु-पिंचु-८।१।२६ । यः पच्यते स पिचुः-2 पा थाय- पाय ते पिचु । पच्+उ ,अ. ७३५) । पच पाके । पिल्ह-पिल्ह-पिल्ल । पिल्ल-अने० स० । पिल्ल-ना भाममा यी4sr છે તે-નાનાં બચ્ચાંની આંખમાં ચીપડા હોય છે જ. ભાષામાં “પિલાં भरयां' गाणीभां छेलेपीले-नानां यां पीलु-५२माणु-मने० सं० । ५२मा नानु गा० ५०९-पिण्डी-पिण्डी-पिण्डी। पिरिडि-पिरिडि-पिरटी । या 'पि' इति रटति सा- 'पि' मेवे। मोटो सवारी २ ते पि२८ी. पि+रट्+इ+ई (G|१०७) रट् शब्दे । पिच्छिलि-पिच्छिलि-पिच्छल । पिहुल-पिहुल-पृथुल । पिंसुलि-पिंसुलि-पृथुली । अनुस्वार मारे ८।१।२।। पिछोली-पिंछोलि-पृथुली । पिच्छावलि । ने पालने पीछi सय ५ ते पा Page #956 -------------------------------------------------------------------------- ________________ १८७ गा. ५१०-पियण-पियण-पिबन । पा-पिब+अन । पा पाने । प्रातमा पाने मासे मधे पिब १५२।य छे. पिणाइ-पिणाइ-प्रज्ञाति । प्रज्ञाति-पण्णाइ-पिणाइ । (षो०) पिंडीर-पिंडीर-पिण्डीर। पिप्पडा-पिप्पडा-पीतपटा। पीपाश ५। ७५मां नारे। 31, पिंगंग-पिंगंग-पिङ्गाङ्ग। पिङ्गम् अङ्ग यस्य सः- मग पिछे ते विभाग, पिङ्ग-मभ२०, अभिOL०, सन० सं० । विश्वाश। पिगमेट पीनाश ५तु-पाय गा० ५११-पिणाअ-पिणाअ-पिनाक । “पिनाकः दण्डः''-पिनष्टि इति पिनाक: पासना । पिष्-पिन्+आक । (उl. 38) पिष् संचूर्णने । पियमा-पियमा-प्रियतमा । सनी नामनी बन२५ति भाटे श्रीवाय तमाम शहे। १५२।य छे. “प्रिया.......योषाहा वर्णभेदिनी" ०नि० श०। पिंजिय-पिंजिय-पिञ्जित । पिङ्ग्+इत । पिऊ हिंसा-बल-दान-निकेतनेषु । "पिञ्जनं विहननं च तुलस्फोटनकार्मुकम्"-24मि. यि० । पिलण-पिलण-पीडन। . पिउच्छा-पिउच्छा-पितृष्वसा । ८।२।१४२। . पिटुंत-पिटुंत-पृष्ठान्त । पृष्ठस्य अन्तः-पी४।। छ।3।। गा० ५१२-पिंजरुड-पिंजरुड-पिञ्जरोट । पिञ्जति इति पिञ्जः । रोटति इति रोटः । पिञ्जरूपः रोट: । पिङ्ग्+अ । पिङ्ग हिंसादिषु । रुट्+अ । रुट प्रतिघाते। पिप्पडिय-पिप्पडिय-पिपिटित । पिट्+पिट्+इत । पिट् शब्दे च । __विपठित । वि+पठ्+इत । पठ् व्यक्तायां वाचि । पिहोअर-पिहोअर-पृथुकोदर । पृथुक+उदर । पृथुक-चिपिट-यपटुः पृथु-- कोदर-य५९ पेट. पृथुक--मा -मा युय५९-श-उदर पिट्ठखउरा-पिट्टखउरा-पिष्टखपुरा । पिष्टेन खानि इन्द्रियाणि पृणाति इति सा पिष्टखपुरा-पिष्ट पडे छद्रियान तृप रे ते. पिष्ट+ख+पुरा । पृ+उर+आ (G||० ४२६) पृ पालन-पूरणयोः । पिण्टेन खानि तुरयति-आवेशयति या सा पिष्टखतुरा। पि. द्रियाने भावेशमा दावे-पाव ते. पिष्टमतु। । पिष्ट+ख+तुरा । तुर त्वरायाम् तुर+अ+आ । पेंढा-पेंढा-पिष्टा । पिष्+त+आ । Page #957 -------------------------------------------------------------------------- ________________ गा० ५१३ - पियमाहवी - पियमाहवी - प्रियमाधवी । पीण- पीण- प्रीण - प्रीणयति इति प्रीणः - ते श्री. प्रीण्+अ । प्री तर्पणे । पीढ- पीढ - पिष्ट- वडे शेरडीने-पिसाय - पिसाय - ते पिष्ट- पिष्+त । पिष् संचूर्ण | ૧૮૮ गा० ५१५ - पुअंड- पुअंड - पुंगण्ड । पीठ पीइ - पीइ - वीति । वेति- गच्छति ने गति २ ते अथवा बिशिष्टा इति:गमनं यस्य सः - बेनी अति विशेष प्रभारनी छे ते वीती, वी+ति (७० (५१) वी प्रजन - कान्ति- असन - खादने गतौ च । वि+इति=वीति । पिलुट्ठ- पिलुट्ठ- प्लुष्ट । प्लुष+त । प्लुष दाहे । पीses | पीडरs ( पीडरति - पीडयति इति पीडः, पीडस्य रतिः पीsesया | पीडरइया / पीडरतिका-पीडस्य रतिका - पीडरतिका ने पीड़ा ৮ইલેાકેાને હેરાન કરે તે પીડ-ચેા. પીની રતિ જેવી સ્ત્રી-રતિ તે પીડરતિ અથવા પીડરતિકા. गा० ५१४- पुंडे-पुंडे - पुण्डेत् । पुण्ड् + अ + इत् = पुण्डेत् विध्यर्थं त्राले पुरुष खे० १०. पुण्ड् प्रमर्दने 1 पुंड - पुंड - पुण्ड ( पुण्ड प्रमर्दने । सरमावे। अग्रे पोंड. पुण्ड्र पुप्फा - पुप्फा - पुष्पा । पुत्थ - पुत्थ-पुस्त । पुंपुअ - पुंपुअ-प्रप्रोत - प्र + प्र +उ-त । उ शब्दे | पृष० । पुव्वाड - पुब्वाड - पीवट । पीव+ट । पीव स्थौल्ये । पृष० । पुप्पुअ - पुष्पुअ - प्रोतप्रोत - प्रोत+प्रोत 1 तृप्ति उपन्नवे- प्रीति उपन्नवे पोगण्ड । पू+गण्ड | "पोगण्ड : युवा च' (३५० १७४ ) पेंडअ -- पेंडअ - पिण्डक । पुरिल्ल - पुरिल्ल-पौर । पुण्णाली - पुण्णाली - पुंनाटी - पुमांसं नाटयति- नमयति-या सा-ने पुरुषने नभावे-नयावे-ते. पुम्+नट्+अ+ई । पुंनाडी- पुमांसं नाडयति-भ्रष्टयति- पुरुषने भ्रष्ट २ ते थुनाडी. नद् नतौ । नड् भ्रष्टीकरणे । नड् धातु प्रा० सौत्र ( उ० ७१२ ) - Page #958 -------------------------------------------------------------------------- ________________ १८८ पुंनारी-पुमांसं नृणाति-नयति-या सा-घुनारी-पुरुषने होरे ते. पुम्+नृ+अ+ई । नृ नये । . पुंनाली-पुमांस नलति-गन्धयति इति पुंनाली पुरुषने गधा- दुधवा-रे ते पुम्+नल+अ+ई । नल् गन्धे । पूर्णालीका-मां पूष्णु असत्य छे ते. पूर्ण+अलीक+आ । पुण्णवत्त-पुण्णवत्त-[पूर्णपात्र । “पुर्णपात्रं वर्धापके । अने० सं० । पुण्यवस्त्र । गा० ५१६-पुडइय-पुडइय-पुटकित । पुट+क+इत । पुंडइय-पुंडइय-पुटकित । पेरुल्ली-पेरुल्ली-भरोल्ली । भर+उल्ली । भरे उल्लीयते भरोल्ली:: ... उत्+ली । ली श्लेषणे । पेंडबाल-पेंडबाल-पिण्डपाल-पिण्ड+पाल । पेंडलिय-पेंडलिय-पिण्डलित-पिण्डल+इत । पिंडलइय-पिंडलइय-पिण्डलगित । पिण्ड+लगित । पुआइणी-पुआइणी-पूयायिनी । पूयं दुर्गन्धिम् अयते-गच्छति या सा पूयायिनी -दुशित पहा त२५ लय ते पूयायिनी. पूय+अय्+इनी । अय् गतौ । पूयादिनी। पूयं दुर्गन्धितं मांस रुधिरं वा या अत्ति सा पूयादिनीદુર્ગંધવાળા માંસને કે રુધિરને ખાનારી પૂયાદિની. એ પૂયાદિની પૂતના पोरे राक्षसी ने वाय ते ५५ पूयाहिनी ४डेवाय. पूय+अद्+इनी पूयादिनी । अद् भक्षणे । पूया-पूया-पूया-पूयरूप-दुर्गन्धरूप-लेय ते ५।। गा० ५१७-पुरुहूअ-पुरुहूअ-पुरुहूत । धुवर भाटे औशि शम्स त शी અમરકોશ, અભિધાન ચિંતામણિ વગેરે-માં નેધેલ છે. આચાર્ય હેમચંદ્ર योगशास्त्राना प्रारमना भूण सोमा "पन्नगे च सुरेन्द्रे च कौशिके" કહીને વૌશિક શબ્દને ઈદ્રના વિશેષણરૂપે વાપરેલ છે. આમ “કૌશિક” श६.ने सने धुवनी वाय पाथी छद्र अथ सूयः पुरुहूत-पुरुहूअश६ ५९४ छ? हुअ (घूक) श६ पाने सीधे घूक-धु-मयमा આવી ગયેલ લાગે છે. पुडइणी-पुडइणी-पुटकिनी । पुट+क-पुटक+इनी=पुटकिनी। पुलासिअ-पुलासिअ-प्लोषितक । Page #959 -------------------------------------------------------------------------- ________________ ૧૯૦ पुरिल्लदेव-पुरिल्लदेव-पुरातनदेव । पुरुपुरिआ-पुरुपुरिआ-पुरस्पुरिका । अहं पुरः अहं पुरः यस्यां प्रवृत्तौ-रे प्रवृत्तिमा पहेस पहेलो' मेयु मोसवामां आवे ते पुरस्परिकापुरस्पुरस्+इक । "पुरुपुरिका-पुरुपुर+इका-G||० १७ गा० ५१८-पुरिल्लपहाणा-पुरिल्लपहाणा-पुरातनप्रधाना । पूणी-पूणी-पुण्यिका-पुण्य-इका-पवित्र वा पूर्णिका-पूर्ण+इका-सुथी पूरा भरेव . . पूण-पूण-पवन । दीर्घपवन शहने हाथाना ५५३५ मलिधान यिताમણિની શેષનામમાલામાં જણાવેલ છે. એથી પવન” શબ્દને પણ અહીં* हाथाना पथभा मतावेस छे. "असुरः दीर्घपवनः शुण्डालः' भनिधान शेषनाममाता तिर्यक्काण्ड-लो० १७७ . पूरी-पूरी-पूरी । पूअ-पूअ-पूत । ही पवित्र मनाय छे. .पूरण-पूरण-पूरण । गा० ५१९-पूरोढी-पूरोढी-पूरोढी । पुरा+ऊढी। पडेलi -वडेवा ।-3401 ११ .-न्याने साथी पहली 1 6वामां मावे छे. पुरा+ऊढीपूरोढी (षो०) पूंडरिअ-पूंडरिअ-पुण्डरीक । पेसण-पेसण-प्रेषण पेल्लिय-पेल्लिय-पेलित-पेल्+इत । पेल गतौ । पीलित-पील+इत । पील् प्रतिष्टम्भे । पीडित-पीड्-इत । पीड् बाधायाम् । पेयाल-पेयाल-मेयाल- [ मेयेन अलति शोभते मेयालम् । मेय+अल+अ । पेज्जल-पेज्जल-मेयाल-1 अल् वारणे भूषणे पर्याप्तौ च । न शाने ते भेय गा० ५२०-पेरिज्ज-पेरिज्ज-प्रेयं । पेच्छअ-पेच्छअ-प्रेक्षक । पेहुण-पेडुण-पेखुण । पेंडल-पेंडल-पिण्डल। .पेंडार - पेंडार-पिण्डार । Page #960 -------------------------------------------------------------------------- ________________ ૧૯૧ गा० ५२१-पेंडोली-पेंडोली-पिण्डावली । पेरण-पेरण-प्रेरण । पेंडधव-पेंडधव-पिण्डधव । पेडइअ-पेडइअ-पेटकित । पेटक+इत । पेसगयारी-पेसणयारी-प्रेषणकारी । गा० ५२२-पोट्ट-पोट्ट-पुष्ट । पोच्च-पोच्च-प्रोच्य । प्र+उचू+य । उच् समवाये । पोंड-पोंड-पुण्ड । ति समान. पोत्ती-पोत्ती-पोत्ती । पतन् त्रुटयति इति पोत्ती-पतi on तूटी नय तेपत्+त्रुट्-ई-पोत्ती (षो०)। पोयाअ-पोयाअ-पूजाग्र । पूजायाम् अग्रः पूजाग्रः (पृष।०) - पौराग्र-पौरेषु अग्रः पौराग्रः (।०)।। गा० ५२३-पोसिअ-पोसिअ-प्रोषित । प्र+वस्+त । वस् निवासे । पोषित । पोणिया-पोणिया-पूर्णिका। पोअंड-पोअंड-पोगण्ड । पोउआ-पोउआ-पाविका । पावकः--अग्निः । गा० ५२४-पोआल-पोआल-पूजाल । पूजया अलति शोभते पूजालः । पूजा+अल+अ । अल् भूषणादौ । देशभाषाप्रसिद्धेन पोतेन वृषणेन अलति अथवा पोतो यस्य स्तः स पोताल: । पोत+अल्+अ। पोत+ आल । पोअंत-पोअंत-पोतान्त । पोतस्य बालकस्य अन्तः एवंरूपः शपथः पोतान्तः पोत+अन्त । 'भारे। माल भरे' मेवी जतना सोगन. पोत्तअ-पोत्तअ-पोतक । पोत्रक-पेसा समान शब्द पोलिय-पोलिय-पोलक । पोलति संघातयति प्राणिनः इति पोलकः । पूल+ अक। पूल संघाते। पोहण-पोहण-पोताधान । पोरच्छ-पोरच्छ-प्रचुराक्ष । प्रचुर+अक्ष-धी मामाणे-घानी धी ખબરો શખીને ચાડી ખાનારો. गा० ५२५-पोइया-पोइया-पोतिका । पोअइया-पोअइया-प्रोतकिका । पोइअ-पोइअ-पूपिक । “पूपः पिष्टमयः”, पूपं करोति पूपिकः पू+प ( 3.०१) पू पवने Page #961 -------------------------------------------------------------------------- ________________ ૧૯૩ पोलच्चा - पोलच्चा - पृथुलार्या । पोमरय - पोमरय - पद्मरजः । पोमर - पोमर - पद्मल | गा० ५२६ - पक्क-पक्क-पक्क | पत्तण-पत्तण-पत्रण । पइय-पय-पदक | पप्फुअ-पप्फुअ-प्रप्लुत । गा० ५२७ - पडिल्ली - पडिल्ली-पटिल्ल । पट+इल | पउण-पउण- प्रगुण । पक्कणी- पक्कणी- पक्कणी । पक्कण + ई । गा० ५२८ - पइट्ठ - पइट्ठ - प्रकृष्ट ! प्रविष्ट | प्रतिष्ठ । पब्भार - पब्भार- प्राग्भार । पंसुल - पंसुल- पांसुल | “पांशुल : पुंश्चले " - अ० सं० । पउत्थ-पउत्थ-प्रवस्त-प्र + वस्+त - ( पृष०) वस निवासे प्रवास्तु | " वास्तु गृहम् " अभ२०, અભિ ચિ ० of गा० ५२९-पएर-पएर - प्रएर । प्र + ईर् +अ । ईर प्रेरणे । प्रएल । प्र+इल्+अ । इल् गति - स्वप्न - क्षेपणेषु । प्रकेल । प्र+किल । किल श्वैत्य - क्रीडनयोः । गा० ५३० - पडुल्ल - पडुल्ल - पात्रुल्ल । पात्र + उल्ल । 'उल्ल' स्वार्थि. पत्तट्ठ- पत्तट्ठ-प्राप्तार्थ । गा० ५३१ - पच्चल - पच्चल- प्रत्यल । पक्कण-पक्कण-पक्कण । पव्वज्ज- पव्वज्ज - पर्वज - पर्व + मांगणीना पर्व मां थनारे।. प्रव्रज-प्र+व्रज्+अ। अभुषु गतिवाणी-सही सही उगनारे। व्रज् गतौ । पत्थारी - पत्थारी - प्रस्तारी । प्रस्तारी । प्र+स्तारी। स्तृ आच्छादने । गा० ५३२- पलस - पलस-प्रलस । प्र+लस् +अ । लस् श्लेषण - क्रीडनयोः । परद्ध-परद्ध-अपराद्ध- अप + राध्+त, पराद्ध (पृषोठ) पड्डुत्थी - पड्डत्थी - पड्डस्त्री । 'पड्ड' शब्द : देश्यप्राकृते, भाषायां च 'पाडो'महिष- अर्थे प्रसिद्धः । पड्डुस्त्री-लें । - Page #962 -------------------------------------------------------------------------- ________________ ૧૯૩ गा० ५३३-पइरिक्क-पइरिक्क-प्रतिरिक्त । परिहत्थ-परिहत्थ-परिहस्त । पडिसिद्ध-पडिसिद्ध-प्रतिषिद्ध । गा० ५३४-पयलाअ-पयलाअ-प्रचलाक । प्र+चल्+आक (७९० ३७) चल् गतौ परिभंत-परिभंत-परिभ्रान्त । पयड्ढणी-पयड्ढणी-प्रकर्षणी। प्रकृष्टनी। पारिहट्टी-पारिहट्टी-पारिहृती-या परिहृता भवति सा पारिहृती । परेष्टुઅભિધા જેને ઘણાં બચ્ચાં થયાં હોય તેવી ગાય કે ભેંશ વગેરે. દૂધ ન દેતું હોવાથી આવા પશુને સૌ કંઈ પરિહરે છે–તજી દે છે. गा० ५३५-परिअडी-परिअडी-परिवृति । परिजडि । परितटी। पहेणय-पहेणय-प्रहेयणीय । प्र+हि+अनीय । हि गति-वृद्धयोः । प्रहिणोतिभोले छे. प्रहेयणीय-भाउसवा-म।५।प्रभजनीय । प्र+भज्+अनीय-प्रभजनीय-पहयणीय-पहेणय (पृष।०)भज सेवायाम् । पडुआलिय-पडुआलिय-पटुकारित । पदताडित। प्रतिधारित । गा० ५३६-पडिअग्गिअ-पडिअग्गिअ-प्रतिअग्रित । पविरंजिअ-पविरंजिअ-प्रविरञ्जित । गा० ५३७-पक्कसावअ-पक्कसावअ-पकश्वापद । पक्क+श्वापद । पास-पास- [पश्य । पश्यति इति पश्यम् - गुन्थे ते. (पाश । , पाल-पाल-पाल। कल्यपाल । पाउ-पाउ-प्राद । प्र+अद्+अ । स२पावे।-पांउ रोटी। अद्यत इति अद, प्र+अद्अ-प्राद । अद् भक्षणे । गा० ५३८-पाडुक्क-पाडुक्क-पटूत्क । पटु+उत्क । पालप्प-पालप्प-प्रालप्य । प्र+आ+लप्य । लप्+य । प्रालभ्य । प्र+आ+लभ+य । लभ् लाभे । १३ Page #963 -------------------------------------------------------------------------- ________________ १८४ पाडल-पाडल-पाटल । पासल्ल-पासल्ल-पाशल । पाश्वीय। गा० ५३९-पारद्ध-पारद्ध-प्रारब्ध । प्र+आ+रब्ध । र+त । पाडिसिद्धी-पाडिसिद्धी-प्रतिसिद्धि । प्रति+सिद्धि ।८।१।४४| गा० ५४०-पाडुंगोरी-पाडुंगोरी-पातुकपूरी । पातुक+पूर+ई । प्रातुङ्गपूरी । प्र+आ+तुङ्ग+पूर+ई। (पृषे१०) पिप्पअ-पिप्पअ-प्रपत । प्रपतति इति प्रपतः । प्र+पत्+अ । पत् गतौ (षो०) पिउलि-पिउली-पिचुली । पिचु रुतम् (रू) पिचु लाति गृह्णाति-पिचुयुक्ता भवति-सा पिचुली । पिचु+ला+अ । पिचुल+ई । गा० ५४१-पिल्लरी-पिल्लिरी-पेलिर । पेल+इर । (७०४१७) पेल गतौ । (षो०) पिप्पर-पिप्पर-पिप्पर । (उ० ४०3) पृ-पपृ+अ | पृ पालन-पूरणयोः । पिहंड-पिहंड-द्विभाण्ड । द्वि+माण्ड-मां से मां होय ते वा. द्विखण्ड । द्वि+खण्ड-मां से भाग हाय ते पुल्लि-पुल्लि-पूलि। पूये दुर्गन्धिते मांसादौ लीयते - पूयली। पूय+ली+ किए । ली लेषणे । गा० ५४२-पुयाइ-पुयाइ-पूयादिन-दुगचित मांस कोरे पाना२ पिशाय. पूय+आदिन् । अद् भक्षणे । अदु+णिन् । पुडिंग-गुडिंग-पुटाङ्ग । पूस-पूस-पोष्य । पुष्य । पोष। योय-पापा योय. पेड्डा-पेड्डा-भित्ति । गा० ५४३-पेंड-पेंड-पिण्ड । ८।११८५। पोअ-पोअ-पोत । पोअलअ-पोअलअ-पूपिक । (५०) -फकारादिगा० ५४४-फरगु-फग्गु-फल्गु । फलहि-फलहि-फलाधे । फलं धीयते यस्मिन् सः फलधिः-मा ३० बाय ते इसधि. फल+धा+इ । धा धारणे । फसुलो फसुलोपांशुल ८।।२९। फंसुल/फंसुल , Page #964 -------------------------------------------------------------------------- ________________ ૧૫ फरअ-फरक-फलक । स्फुरक स्फरक-यमिक थि। फंसुली-फंसुली-पांशुली । गा० ५४५-फलियारी-फलियारी-हरिताली । हरितानाम् आलि:-हरितालि:-दीक्षा घासनी श्रेणि. "हरिताली दूर्वा' -अने० स०, अनि यि । हरितकं नीलम्' -24भ२० । षो. फसलिय-फसलिय-पश्यनीय । पश्य्+अनीय । फसलाणिय फसलाणिय-पश्यनानीत । पश्यनाम् आनीतः-हेमा ५२ माणेी. पश्यना+आनीत । फंफसअ-फंफसअ-प्रस्पर्शक । प्र+स्पृश+अक । (षो०) . फिक्कि-फिक्कि-फक्कि । फक्क् इ । फक्क् नीचैर्गतौ । धातु५४मा 'कक्ख उसने' धातु भणे छ मेथी फिक्कि ने पहले किक्खि પાઠ ઉચિત ગણાય. फिप्प-फिप्प-वेप्य । वेप+य । वेप् कम्पने । पृषो. शिल्प। गा० ५४६-फिड्ड-फिड्ड-स्फेटय । स्फिट्+य । स्फिट हिंसायाम् । स्फिट्टय । स्फिट्ट+य । स्फिट्ट हिंसायास् । फुक्का-फुक्का-फुत्का । फुटा-फुटा-स्फुटा । स्फुट्+अ+आ । स्फुट विकसने । फुक्की-कुक्की-फक्की । फक्कई । फक्क् नीचैर्गतौ । फुरिय-फुरिय-स्फुरित । फुफुया-फुफुया-फुम्फुका । ईशन ५ तेव। अनि . गा० ५४७-फुल्लंधय-फुल्लंधय-फुल्लंधय-फुल्लं पुष्पं धयति-पिबति-ठूसने पाये ते फुल्लंधय-फुल्ल+धय । म स्तनंधय तेम फुल्लंधय । “फुल्लं विकसितम्'सभ२०, अभि. यि। फूअ-फूअ-व्योक-व्यो+कृ+अ । 'यो' इति नैपातिकं पदम् । व्यो अयः करोति इति व्योक अथवा व्योकार:-सोटु ४२-ते व्यो२. "व्योकारः कारः लोहकारः"-२५४२०, ममि. यि । “व्यो इति अयःपर्यायः इति श्रीभोजः'' -सभ२० क्षी२०, समि० यि. . । वि+अयः - व्यो । Page #965 -------------------------------------------------------------------------- ________________ ૧૯૬ फेल्ल-फेल्ल-फेल । फेलति-स्खलति-इति फेलः - २५शित थाय ते ३१. फेल्+अ । फेल चलने । वेल्ल-वेल्लति-स्खलति-इति वेल्लः - २५सित थाय ते. वेल्ल वेल्ल्+अ । वेल्ल चलने । फेलाया-फेलाया-फेलाया। फेल+आय+आ । फेलति इति फेलाया। फेणबंध-फेणबंध-फेनबन्ध । फेन+बन्ध । फेनैः जलमयैः फेनैः बध्नाति इति फेनबन्धः-पाणीनां । वो मचाय ते ३नमय. फेन+ बन्धु+अ । बन्ध् बन्धने । फेणवड-फेनवड-फेनपट । फेना एव जलमयाः पटः यस्य सः फेनपट: પાણીનાં ફીણે જ જેનું વસ્ત્ર છે તે ફેનપટ. વરુણ સમુદ્રને અધિષ્ઠાતા છે માટે તેને સંબંધ પાણુના ફણો સાથે સહજ છે. "वरुण: अप्पतिः"-अम२० । “अर्णवमन्दिरः” अभि.यि० । गा० ५४८-फेलुसण-फेलुसण-पिच्छिलन । पिच्छिल-सत्यतय. अम२०, समियि । पिच्छिल नामने धातु मनावी पिच्छल+अन । पिच्छिलन શબ્દમાં છે અને ૪ નો વ્યત્યય થવાથી સ્ક્રિન પ્રેગ થાય. ફસલાઈ પડવું. ફિલજાના હિંદી. फोस-फोस-पोष । फोंफा-फों फा-फुम्फा । अनु४२९५ श६ छ. फड-फड-स्फटा। "स्फटायां तु फणा''--2248२०, अमि० यि० । फटा । फली-फली-फलिन् । ३१ पे ४३ ते ५. फल्द+इन् । गा० ५४९-फंसण-फसण-पांसन । फसल-फसल-फलस । फलं सनति- ३॥ साये ते. फल+सन+अ। सन् दाने । ससने सनु परावत न फेस-फेस-पेष । पिष् संचूर्णने । पिष्+अ । फोइअय-फोइअय-स्फोतितक स्फुट् पातुनी पेहे स्फुत्ने सौत्रधातु समावो. फोटितक) गा० ५५०-फोडियय-फोडियय-स्फोटितक । स्फुट-स्फोट+इत+क । स्फुट परिहासे। -बकारादिबंध-बंध-बन्ध । बध्यते यः स बन्धः-लाई ५५ ५३ पाय ते म. बन्ध्+अ । बन्ध बन्धने । Page #966 -------------------------------------------------------------------------- ________________ १८७ बब्भ-बब्भ-बभ्र । बभ्र गतौ । बब्भ शहने वाधरी मथ नेता बन्म ने पहले बद्ध ५४ वा नये પણ ઢ અને મને ભેદ ન સમજાયાથી વદ્ધ ને બદલે વન્મ શબ્દ ઉભો थयेस दागे छे. बध्यते इति बद्धः। बन्ध्नत । बन्धू बन्धने । अथवा वर्धे । वृध्+र । (७० ३८७) सं० वर्ध शहना अथ वाधरी छे. बप्प-चप्प-वप्र। बलिअ-बलिअ-बलिक । गा० ५५१-बंधोल्ल-बंधोल्ल-बन्धुल । बन्धुर । बव्वाड-बवाड बाहापाट । ४० भाषामा बावडु। . बाहुपाट । बहल-बहल-बहल । बक्कर-बक्कर-बर्कर । "बर्करः पशु-नर्मणोः"-मभ२०,अमि.यि०,अने०स०। बद्धअ-बद्धअ-बद्धक । बद्ध+क । “त्रपुबन्धकः” अलि थि० शेष । गा० ५५२-बप्पीह-बप्पीह-बप्पीह । “चातकः बप्पीहः” अलि यि० बंभणी-बंभणी-ब्राह्मणी । बमाल-बमाल-बुम्बाल । भाषायां प्रसिद्धस्य 'बूम' इति पदस्य 'बुम्बा' इति संस्कृते अनुकरणम् बुम्बा+आलम्बुम्बाल-पृषी० -ori बूमाबूम यती હોય તેવો કોલાહલ. बोल-बोल । बोल्ल । ८।४।२। बब्बरी-बब्बरी-बर्बरी । “बर्बरी कुञ्चिताः केशाः"-(. 3८७) अने. स। विश्वप्रकाश । गा० ५५३- बरुअ-बरुअ-बरूक । बरूकः तृणजातिः' वृध्+ऊक । (SI. ११) । वृध्-वर्धने । बइल्ल-बइल्ल-बलीवर्द । बंभहर-बंभहर-ब्रह्मगृह । बलवट्टी-बलबट्टी-बलवर्ती । बहुराणा-बहुराणा-व्यवहाराणिका-व्यवहारस्य अणिका- तानी मी. "असिस्तु सायकः....व्यवहारः" अमि०यि०शेष । “अणिः आणिवत् अौ" अभ२०, अनि यि०, अने० सं०, विश्वप्रकाश । बहुरावा-बहुरावा-बहुरावा । बहुः रावः यस्याः सा-ना धणे। सवाल छ ते. बहु+राव । रु+अ । रु शब्दे । Page #967 -------------------------------------------------------------------------- ________________ ૧૯૮ गा० ५५४-बफाउल-बप्फाउल-बाष्पाकुल | बाष्प+आकुल । बलामोडी-बलामोडी-बलामोटी । बल+आमोटी । आ+मुट्+ई । मुद् प्रमर्दने । बलमड-बलमड-बलम । बल+मर्द । मृद् क्षोदे । बहुमुह-बहुमुह-बहुमुख । बहु+मुख । बालय-बालय-बालक। बाउल्ली-बाउल्ली-वातूली । पवनया साली पुतणी गा० ५५५-बिग्गाइ- बिग्गाइ-द्विकजाति । बजेटले हेना। अथवा ३५ ना२। ४७।-iबिआया-बिआया-द्विकजाता । " , बीलअ-बीलक-बालिका । “बालिका कर्णपृष्ठगा"-मलि० यि०-(षे! ।) बीअअ-बीअअ-बीजक । “बीजके असनः'-०नि० शे० । बीअजमण-बीअजमण-बीजयमन । गा० ५५६-बुत्ती-बुत्ती-पुत्री । २०१२सा स्त्री, मोग मारे पुत्रीनी पे? त्याय છે માટે તેને પુત્રી કહી શકાય. बुक्का-बुक्का-बुक्का । बुक्क +अ । बुक्क् भषणे । मुक्ता । मुक्ता-मुक्का-बुक्का । मुच्+त=मुक्त+आ । मुच् मोक्षणे । बुक्कण-बुक्कण-बुक्कण । बुक्क्+अन । बुक्क् भषणे । बुबुअ-बुबुअ-वृन्दक-वृन्द्+क। (पृष।०) । विवृन्द-वि+वृन्द । विबुंद-बूंबुअ-(पृषा०) बिम्बक । बिम्ब+क । “बिम्बं मण्डलम्' -मने० स० विश्वप्रकाश । 'मण्डलं समूहः ।' बुदिणी-बुदिणी-वृन्दिनी-वृन्द+इन्+ई । वृन्दिनी- बुंदिनी। ८।१।१३१। गा० ५५७-बुक्कासार-बुक्कासार-बुक्कासार । भी लस्या ॥ ४२ ते બુકકાસાર. बुलंबुल-बुलंबुल-बुलंबुल । ० १८ (पृष।०) । बोलबुल- ०१४ । बुल निमज्जने । . बुद्बुद । बिही-बुलबुला-५२पोटर. बेली-बेली-बेली । बेल+इ (अgl० १०७) वेल गतौ । बेड-बेड-बेडा । "तरी-तरण्यौ बेडा"-मलिक यि० । बिड्+आ । बिडू आक्रोशे । Page #968 -------------------------------------------------------------------------- ________________ ૧૯૯ बेड्ड-बेड्ड-बेड्ड । बिड्ड (० १७०) बिड् आक्रोशे । बोड्डुर-बोड्डुर-बोड्डर । बुड्ड र । बुड् संवरणे उत्सर्गे च । बोड्डुरय-बोड्डुरय-बोडरक । बोडर+क । गा० ५५८-बोड-बोड-बोड । बुडू+अ । बुड्र' संवरणे उत्सर्गे च । बोव्व-बोव्व-बप्य । वप् बीजसंताने । वपक्य । &िी बोना । बोंड-बोंड-वृन्त । ८।१।१३९। 'वृन्तं स्तनमुखे पुष्पबन्धे” सने० ॥ "वृन्तं कुचाग्रम् ।" -विश्वप्रकाश । बोकड-बोक्कड-बर्कर । "बर्करः छागशिशुः”-वृ+कर । अ० ४३५ । समिधा यि । वृ वरणे । बोदर-बोदर-बृहत्तर । बृहत्+तर । बोहित्थ-बोहित्थ-बोहित्थ । “बोहित्यं पोतः'' अनि । बह+इत्थ-GI. २३१ । (पृषा०) बहिःस्थ-(षो.) अभि. १०।। गा० ५५९-बोहारी-बोहारी-बहुकरी । अभिधा यि । बोहहर-बोहहर-बोधधर । “वैतालिकः बोधकरः' अभ२०, अलिया । बहुण-बहुण-बहून । बहु ऊनयति बहूनः-योरीयोशन पा -माधु४री नामना। ऊन्+अ । बहु+ऊन । ऊन परिहाणे । बहूण-बहु ओणति-अपनयति-योरी योरीन या २. बहु+ओण्+अ (पृष।०) ओण अपनयने । बाण-बाण-बाण । "बाणः वृक्षविशेषः"-मने००, नि०1०। विश्वप्रकाश। गा० ५६०-बिंबोवणय-बिंबोवणय-बिम्बोपनत । बिम्ब+उपनत । बिम्ब-विश्वप्र०, सने.. | "बिंबोणय' ५५से. बुंदी-बुंदी-वृन्दी । वृन्द+इन् । पौत्री । पौत्र+इन् । -( ०) बुंदीर-बुंदीर-वृन्दीर । वृन्द+ईर । यथा काण्डीरः, भाण्डीरः तथा वृन्दोरः ७२३८। गा० ५६०-बोंदी-बोंदी-बोन्दी । बुन्द्+इ+ई (G० १०७) बुन्द् निशामने । बोंगिल्ल-बोंगिल्ल-बोङ्गिल्ल । वुग+इल्ल (G||० ४१४) वुग वर्जने । -भकारादिगा० ५६१-भल्लु-भल्लु-भल्लुक । अभ२०, यामि थि० । भग्ग-भगा-भग्न । Page #969 -------------------------------------------------------------------------- ________________ २०० भंभी - भभी - भ्रम्भी । भ्रमति बिभेति च इति ? लम्मा रे भने लय पा ते भ्रम्+भी । भ्रम् अनवस्थाने तथा भी भये पृषे|० भ्रम्+विच् | भी क्विप् । गा० ५६२-भंभा-भंभा - भम्भा । भम् भम् सेवा सवालथी ने शोभे ते. भम्भाभम्+भा । भा+क्विप् । भा दोप्तौ । भव्त्र - भव्व-भव्य । भू+य । भू सत्तायाम् । भंट - भंट - वृन्त । " भण्टाकी" समर०, मनि० शे० । 33 " वातिङ्गणस्तु वार्ताङ्गः” - रभसः तथा “ वार्ता वातिङ्गणे - विश्वः " - अम२० महेο वृ० । दे० वइंगण । भंड-भंड - भंद्र " मुण्डनं भद्राकरणम्” अलि. भि. भद्दी-भद्द-भद्र | भट्टि - भट्टि - भर्तृक । बिभर्ति - पोषयति- ने पोषण रे ते भर्तृ. भृ+तृ+क । भृ भरणे । गा० ५६३ - भमास - भमास - भमास । भल्लुंकी - भल्लुंकी - भल्लुकी । भयेन लङ्गति गच्छति या सा ने लयथी यासी लय ते भलिङ्गी ( पृषे10 ) भय+लङ्ग । लङ्ग + अ + ई । लड्ग गतौ । भसुया- भसुया-भशुचा - भयेन शोचते भशुचा भयने सीधे ने शोरे ते भशुचा - भय+शुचा । (पृषे । ० ) शुच् + अ । शुच् शोके । भुवि लुण्ठिता-पृथ्वी पर मोटे त भूलुण्ठिता । भू+लुण्ठ् + अ । लुण्ठ् आलस्ये गतिप्रतीघाते च । ( पृषो०) "फेरण्डिका" अलिघान । भलंत - भलं'त - भलन्त । भलू + अन्त ( भुरुंडिया- भुरुंडिया- भूलुण्ठिता । भण्डन-भण्डन-भण्डन । भण्ड्+अन । भममुह-भममुह - भ्रममुख । गा० ५६४ - भद्दाकरि - भद्दाकरि - भद्राकरि । ० २२२) भल परिभाषण - हिंसादानेषु । भण्ड् परिभाषणे । “भण्डनं कवचे युधि” अनेका० सं० भद्दसिरी- भद्द सिरी- भद्रश्री । अभ२०, अलिधा० शेष० । भरोच्छय- भरोच्छय- भरोच्छ्रय । भरेण उच्छ्रयः - उच्चता - यस्य तत्-नी जंभाई लर वडे छे ते भर+उच्छ्रय । उत्+श्रय । श्री+अ । श्री सेवायाम् । भयवग्गाम - भयवग्गाम - भगवद्ग्राम | भाअ - भाअ - भाया । भातृ-शोलनार भातृनु अथमानुं मेउवयन भाया भा+तृ । भा दोप्तौ । गा० ५६५- भासल - भासल - भास्वर । भासू+वर । ५।२।८१ । भास् दीप्तौ । Page #970 -------------------------------------------------------------------------- ________________ भाविय - भाविय - भावित - भू - भाव् + इत-भू सत्तायाम् । भाविक-भाव्+इक । ૨૦૧ "" भाउज्जा - भाउज्जा - भ्रातृजाया । भ्रातृ+जाया । भासुंडी - भासुंडी -भासुण्डी । भाग्य - भाउय- भावुक | भू-भाव+उक | ५|२|४०| भू सत्तायाम् । गा० ५६६ - भायल - भायल | भावट-भावेन अटति - गच्छति इति -> होश हशि भावाट गति उरे ते लावट अथवा लावाट (पृषो०) भाव+अ | अ+अ | अट् गतौ । भासिय- भासिय-भासित । भास्+इत । भास् दीप्तौ । भाइल्ल - भाइल्ल - भाविल्ल - भाव + इल्ल । भावइया-भावइया-भावयिता - पृष० । भू - भावय् +इता । भिंग भिंग-भृङ्ग । भृङ्गः "वर्णविशेषः " ( ७९ ० ८४) । भृ + ङ्ग । भृ पोषणे च । गा० ५६७–भिसिया - भिसिया - वृषीका । " वृषी तु ऋषिविष्टरे” - अभ२०, અભિ॰ ચિ, ० सं० । “व्रतिनाम् आसने वृषी” – विश्वाश | "ब्रुवन्तः अस्यां सीदन्ति वृषी" - भर. क्षी२० । भिसंत-भिसंत- भीषान्त । भीषा + अन्त । भ्यसन्त । भ्यस्+अन्त ( ० २२२ ) । भ्यस् भये । भिंगारी - भिंगारी - भृङ्गारि । भित्तर-भित्तर- अभ्यन्तर | - ( पृष०) ,, भित्तिरुव- भित्तिरुव- भित्तिरूप । भित्ति-भेदन छेदन । भिद्+ति । भिद् द्वैधीकरणे । गा० ५६८-भुअ-भुअ- भूर्ज । भक्तिरूप | भक्ति-भात-री-गरीगरी भज्+ति । भुक्खा - भुक्खा बुभुक्षा । भुंड - भुंड - भूद्र । भुवं दृणाति इति - " मूलविभुजादयः " ५।१।१४४ | भुंडीर - भुंडीर - भूदीर । भुवं दारयति भू+दृ+अ । ५।१।१४४ । भुत्तण-भुत्तण-भृत्यन । भृत्य नामने आयार अर्थभां धातु मनावी भृत्यति इति ? नृत्य मेवा होय ते भृत्यनः । भृत्य + क्विप् + अन । भुरुहुंडिअ - भुरुहुंडिअ - भूरिधूलित । भूरि + धूलित ( पृ० ) । मीनने झाडे ते भूद्र । भू+ह+अ । दारणे । इति - भीनने झाडे ते भूदीर । Page #971 -------------------------------------------------------------------------- ________________ ૨૦૨ गा० ५६९-भूअ-भूअ-भूत । “भूतो युक्तः'-मने० स०, विवश । भूअण्ण-भूअण्ण-भूयज्ञ । भूमिपिसाअ-भूमिपिसाअ-भूमिपिशाच । भूमि+पिशाच । “भूमिपिशाचो देश्याम् ” अभ२० द्वितीय भूम्यादिकांड । भेड-भेड-भेल । “भेलः भीरुके"-24ने १० स०, विवश भेज्ज-भेज्ज-भेय । बिभेति इति भेयः ५।१।२। भी+य । भी भये । भेज्जलय-भेज्जलय-भेयलक । भेय+ल+क । गा० ५७०-भेरुंड-भेरुंड-भीरुद्र । भिया रुद्रः भीरुद्र:-माने सीधे रुद्र-मय ४२ साणे ते भीरुद्र । भी+रुद्र । (पृष।०) भोअ-भोअ-भोग । भुज्यते अनेन इति भोगः-2 43 भानकोरे मोमवाय ते भोग । भुज+अ । भुज् पालन-अभ्यवहार्योः भोइअ-भोइअ-भोगिक । भोग+इक । भोल्लय-भोल्लय-भापूल्यक। ___भावपूल्यक । पूल+य । पूल संघाते । भावेन पूल्यम्-विशेष मावाणु गा० ५७१-भंड-भंड-भाण्ड । भंडी-भंडी-भण्डी । “शिरीषे भण्डी" "भण्डते इति भण्डी' म०नि०शेष । गा० ५७२-भंभल-भंभल-भर्भर । “भर्भरः छद्मवान्" (3 ) विह्वल । भित्त-भित्त-भित्त । भित्त अथवा भित्ति । भुक्कण-भुक्कण-बुक्कन । भेली-भेली-बेडी। बेडा-बेडी षो०-'तरो-तरण्यौ बेडा"-अमि० थि. -मकारादि-- गा० ५७३-मंती-मंती-मन्त्री । मन्त्र+इन्-मन्त्रिन् । मंठ-मंठ-मण्ठ । मण्ठते इति मण्ठः- शो रे ते म४ मण्+अ । मण्ठ शोके । ___ वण्ठ । - सन० स० । विश्वाश मंडी-मंडी-मण्डी । मण्डयते अनया सा मण्डी-ना : वीराय अथवा शाला याय ते मण्डी मण्ड्+इ । मण्ड् वेष्टने, मण्ड् विभूषायाम् । मंच-मंच-मञ्च । मञ्च्यते अनेन इति मञ्चः- ५३ धारण थाय ते मञ्च ' मञ्च+अ । मञ्च् धारण-उच्छ्राय-पूजनेषु । मग्ग-मग्ग-मार्ग । Page #972 -------------------------------------------------------------------------- ________________ मच्च मच्च-माच्य । मच्+य । मच् कल्कने । मल - मल-मल | गा० ५७४ - मट्ट-मट्ट - मन्त्त । २०३ मट्ठ-मट्ठ-मृष्ट । मृज्+त । मृज् शुद्धौ मराल - मराल - मराल । मखमख - म । मम्मी-मम्मी-मामको । मामक+ई | मल्लाणी - मल्लाणी - मातुलानी । मामा-मामा-मामकी | मामी - सामी- मामकी | गा० ५७५ - मई - मई - मदी । मदः यस्य अस्ति-नेने सीधे मह थाय छे ते मद्+ई= Hat | (Cello) मइमोहणी - मइमोहणी - मतिमोहनी । मति मोहयति या सा-भतिने भूञवे-मोह यभाडे-ते मतिमोहनी मति + मोहनी | मुहु + अन+ई | मुहू वैचित् । मज्जा मज्जा मज्जा आ-मर्यादा । मेरा मेरा - मिरा । ८।१।८७१ मऊ-मऊ - मयु । मा अयते - गच्छति - मयुः - गति न पुरे ते. मयु-मा+ अय् + उ । अय् गतौ । वर्तमानमा मध्यप्रदेशमां नीभयनी पासे टेडरीवाणी ने 'भी'नी छावणी उडवाय छे ते या 'भी' लागे छे. मतल्लि - मतल्लि - मतली । मते स्वमते लीयते इति मतली । मत +ली+विच् । मिणाय - मिणाय - मिनाक | मीनाति इति मिनाकः । पृषे० । मी हिंसायाम् सरप पिनाक | महर - महर - महर | मा हरति इति महरः ( पृष1० ) - मे, हरी न शडे ते महर | म+हर | हु+अ । हृ हरणे | मधर । मा धरति इति मधर : (पृष०) -, घरी न राडे ते मधर मा+वर । धृ+अ । धृ धारणे । गा० ५७६ - मडिया -मडिया - मृतिका । भरवा देवी मृत+इका । मृ+त । मृ प्राणत्यागे । -- मउअ - मउअ - मृदुक । महण - माहण - माधन । " मा च मातरि" अक्षर० भतानु धन - पितृगृह એ માતાનું ધન છે. Page #973 -------------------------------------------------------------------------- ________________ २०४ मरुल-मरुल-मरुत्ल । 'ल' स्वाथि. मइअ-मइअ-मथित । मथ्+इत । मथ् विलोडने । मदृत । मा+दृत (ष।०)-मार पात्र नहीं. दृ+त । दृ आदरे । मंडल-मंडल-मण्डल । गा० ५७७-मडय-मडेय-मृडक-मृड्+अ+क । मृड् सुखने । मयड-मयड-मृडक-मृडति सुखयति इति मृडक-मडय । य मने ड । व्यत्यय मृ+अ+क । मृड् सुखने । मदड । माद्यति हर्ष नयति इति मदड । मद+अड (G!.) । मद हर्षे । मदद-मदं हर्ष ददाति इति मददः- 8-मान-मापे ते भ६. मद+दा । दा+अ । दा दाने । मज्झअ-मज्झअ-मध्यक । मध्य+क । मध्यग । मध्य+ग । मयाइ-मयाइ-मआयी। म+आयी। मम् मस्तकम् अयते गच्छति मआयी। अय् गतौ । “मः मौलौ" सुधा० से । मदायी । मदम्-अयते मदायी। मद+अय्+ई । मउली-मउली-मुकुली । ८।१।१०७। गा० ५७८-मंजीर-मंजीर-मञ्जीर । मयाली-मयाली-मदाली । मदम् आलीयते इति मदाली:-म साथ मना समय ते मदाली। मद+आली । आ+ली-+क्विप् । ली श्लेषणे । महाल-महाल-महाजार । मंजुआ-मंजुआ-मञ्जुका । मंतुआ-मंतुआ-मन्तुका । गा० ५७९-महंग-महंग-महाङ्ग । महान्ति अङ्गानि यस्य सः महाङ्ग:-नां । मोटा छे ते महाङ्ग । सभ२०, अभिधान० । मंडिल्ल-मंडिल्ल-मण्डल । पूडतो -मस-डेय छ.. मडह-मडह-मटह । “मटई: ह्रस्वः " "मट सादे सौत्रः” मट+अह । G! ० ५८८ । मउडी-मउडी-मुकुटी। मुक्कुंडी-मुक्कुंडी-मुकुटी । मुरुमुंड-मुरुमुंड-मुखरमुण्ड-मुखर+मुण्ड । मुखेन राजते इति मुखरः । मुख+ राज+अ(ड) राज् दीप्तौ । मुखररूपं मुण्डं मुखरमुण्ड । (पृष।०) Page #974 -------------------------------------------------------------------------- ________________ २०५ मौलिमण्ड । मण्ड-शामा. मोड-मोड-मुकुट ।८।१।१०७। गा० ५८०-मज्जोक-मज्जोक-सद्यस्क । अथ दृष्टिय विद्यारत मेम सागे छ ? स भने म स२॥ यावाथा सज्जोक्कं ने पहले मज्जोक्कं प्रायान पोथीमा લખાયેલ હોય. मंगुस-मंगुस-मङ्गप । मङ्ग+ऊष (Ge! ५६०) मुग्गुसु-मुग्गुसु-मङ्गष । ., ,, ,, (५०) मुग्गस-मुग्गस-, , , , मंगल-मंगल-मङ्गल । मसिण-मसिण-मस्मृण । मउर-मउर-मयूरक । “अपामार्गे मयूरकः'-म०नि० शे०। मउरंद-मउरंद-मयूरन्द । मयूर इव दृश्यते इति मयूरन्द । 2 भार । हेपाय ते मयूरन्द । मयूर+दृश+अ (पृष।०) दृश् प्रेक्षणे । गा० ५८१-मंतेल्ली-मंतेल्ली-मत्तकेलि । मत्ता केलिः यस्याः सा-नीति भत्त के ते. मत्त+केलि । ___ मन्त्रकेलि । मन्त्ररूपा गुप्ता केलि: यस्याः सा-नीति -23-गुप्त छे ते. मन्त्र+केलि । मल्हण-मल्हण-मल्लन । मल्ल+अन । मल्ल धारणे । . मंहन । मंह+अन । मह वृद्धौ मंधाय-मंधाय-मान्धातृ । माम् लक्ष्मीम् दधाति यः सः-मान्धातृ (को०) सक्ष्मीने से धारण १३ ते मान्धाता । माम्+धा+तृ । धा धारणे । महायत्त-महायत्त-महायत्त । महा+आयत्त-महान्तः आयत्ताः यस्य सः महायत्तः-मोटा मोटा साने साधीन छ ते महायत्त । मह+आयत्त । महाः उत्सवाः आयत्ताः यस्य सः-उत्सव। ने माधान छ अथवा महानाम् आयत्तः-8त्सवाने साधान च ते महायत्त । मह+आयत्त । मह्यायत्त-मही आयत्ता यस्य सः-पृथ्वी गेने साधीन छे ते मह्यायत्त (५०) मही+आयत्त । महायत्त-महत्+आयत्त-महत्-२०य, ने य साधान छ ते महायत्त । महायत्त-मह-ते. मह+आयत्त ते ने साधीन छ ते महायत - महातस्वी . Page #975 -------------------------------------------------------------------------- ________________ २०६ महेड्ड-महेड्ड-महेड । माम्-लक्ष्मीम्-शोभाम् हेडते-न आद्रियते यः सः -२ शामान। २।६२ । ७३ ते महेड्ड । मा+हेड्+अ-पृष। । हेड् अनादरे । સરખા અંગ્રેજી મડ. गा० ५८२-मर-मरट्ट-मदाट्ट । अट्टनम्-अतिक्रमणम्-अट्टः । मदेन अट्टःमदाः -महने सीधे महाने धवी ते मदाह । मद+अट्ट । अट्ट+अ। ___ अट्ट हिंसा-अतिक्रमणयोः (-पृषो.) मडहर-मडहर-मधर । धरणं धरः । मदस्य धरणं मदधरः-भहने घरवा २ . धृ+अ । धृ धारणे । मडप्फर-मडप्फर-मदस्फर । स्फरणं-स्फरः । मदस्य स्फरणं मदस्फर:-महनु मानु-१२. मद+स्फर् । स्फ+अ । स्फर स्फुरणे । मलहर-मलहर-मलधर-भजन घा२ रनार. मल मेटले हिंसा, असत्य, वर सता, नियास कोरे सने होषो. मल++अ । धृ धरणे । महिसंद-महिसंद-महिस्यन्द । मह्यां स्यन्दते य: सः --पृथ्वी ५२ 7 2५ अरे-ते महिस्यन्द । महि+स्यन्द्+अ । स्यन्द् स्रवणे । महासदा-महासदा-महाशब्दा । ना भोटो श६-41-2 ते महत+ शब्द । गा० ५८३-मज्झआर-मज्झआर-मध्यकार। 'र' १२नी ? 'कार'स्वाथि प्रत्यय । महाबिल-महाबिल-महाबिल । मोटु मिल-वि१२-ते महाबिल "महाबिलं देश्याम्"-4म२० क्षी२, मलियि० । महाणड-महाणड-महानट । “गजारिश्च महानटः"-24भ२० । 24 मि.वि.। ____ "महानटो देश्याम्"-सम२० क्षी२० । मइहर-मइहर-मतिधर-भुद्धिने ५२ना२-याने समाइ मापना२. मतिगृह-मतिनु ५२-मुद्धिमान मलंपिअ-मलंपिअ-मलप्रिय । ने स।२३५ भेस प्रिय छ ते. महालक्ख-महालक्ख-महालक्ष्य । त२९५ पाथी रेनु सक्ष्य-ध्येय-मोटु छ ते. गा० ५८४-महावल्ली-महावल्ली-महावल्ली । “पद्मिन्यां तु महावल्ली'-. नि. श० । मडबोज्झा-मडबोज्झा-मडवाह्या । मड-४ (हशा) 31 43-नी पासेना लागवडे-भला 4-7 वाय हाय ते मडवाह्या । Page #976 -------------------------------------------------------------------------- ________________ २०७ मृतवाह्या-मृत मेरले भ२९५ धवाले मर्यात मर्त-मर्त्य-पुरु५. पुरुष ५ रेवाय हाय ते मृतवाह्या । मत्तवाल-मत्तवाल-मत्तवाल । वलते इति वाल: । मत्तेन वालः मत्तवाल:म. पडे ढायला ते मतवाणी. वल्+अ । वल् संवरणे । महुमुह-महुमुह-मधुमुख । मधु+मुख-मात्र रेनु भु५ मधु-भी-छ. મુખે મીઠું બોલનાર અથવા મુખ સામે જ મીઠું બોલનાર અને પાછળથી વાડીયાનું કામ કરનાર मासिअ-मासिअ-माषिक । माषेण-मूर्खेण सह चरति यः सः माषिकः भूर्णी साथै २२ ते मासिअ । “माषो माने धान्यभेदे मूर्खे त्वग्दोषभिदि अपि" અને સં૦ | વિશ્વપ્રકાશ ! गा० ५८५-मयरंद-मयरंद-मकरन्द । मम्मणिआ-मम्मणिआ-वर्वणिका | "वर्वणा मक्षिका नीला"--24भ२०, मलिक यि० । मम्मणिका-भरम-समय ४२नारी मत्तालंब-मत्तालंब-मत्तालम्ब । मर्तः पुरुषः-यं मर्तः पुरुषः आलम्बते स मर्त+आलम्ब । आलम्ब्+अ=मत्तालंब-१२परेने से ते. "मत्तैः-प्रमादिभि:-आलम्ब्यते स मत्तालम्ब:-अभिधा यि १०-अमाहिये। ती है। लेत. मह्यर-महयर-महत्तर । गा० ५८६-मझंतिअ-मज्झंतिअ-मध्यान्तिक । मज्झन्तिअ ने पहले मज्झण्हिअ પાઠ હોય તો અર્થ વિશેષ સુસંગત બને. मग्गण्णिर-मग्गण्णिर-मार्गान्वयी। मग्ग+अनु+इ+इर । इ गतौ । 'इ' धातुने પ્રાકૃતમાં કર્તા સૂચક દુર પ્રત્યય લાગે છે. હૈમ વ્યા. ૮ રા૧૫ मलवटी-मलवट्टी-मलवी । मलस्य वर्ती या सा मलवर्ती भरनी वाट. वर्ती । वृत् +इ+ई । वृत वर्तने । “मलिनी पुष्पवती" अभ२० लिया। महिसक्क-महिसक्क-महिष्यैक्य । महिषीणाम् ऐक्यम् महिष्यैक्यम्-शानु જ ઐકય-ભેંશોની જ એક્તા-ભેંશોનું ટોળું–સમૂહ. माहिषक । महिषीणां समूहः-माहिषकम्-महिषी+अक । भेशानु रेणु गा० ५८७-महत्थार-महत्थार-महास्थाल । मज्झिमगंड-मज्झिमगंड-मध्यमगण्ड। महुरालिअ-महुरालिअ-मधुरालिता। मधुर+आलि+ता-मधु२ सपामित्रता. ता मेटले 'प' Page #977 -------------------------------------------------------------------------- ________________ २०८ मयलवुत्ती-मयलवुत्ती-मलिनवर्ती । ८।२।१३८। मलिनवृत्ति । गा० ५८८-मंगलसज्झ-मंगलसज्झ-मङ्गलसाध्य । 'लङ्गलसज्झ' मेवे। पाहाय ते। अथ विशेष सुसंगत थाय, लाङ्गलसाध्य-लागलेन-हलेन-साध्यम् ७१ पडे साध्य. अथवा हलने मंगल ३५ मानीने मंगलने। हल-'' अथ ४२वे। ही छे. मणिरइआ-मणिरइआ-मणिरचिता । मयणिवास-मयणिवास-मदनिवास । मित्तल-मित्तल-मित्रल । मित्र+ल | ल खाथि छे. मित्रं लाति मित्रल: भित्रने ग्रह ४२ना२. ला+अ । ला आदाने गा० ५८९-महासउण-महासउण-महाशकुन । महालवक्ख-महालवक्ख-महापक्ष । मक्कडबंध-मक्कडबंध-मर्कटबन्ध । गा० ५९०-मणिणायहर-माणणायहर-मणिनागगृह । माला-माला-माला । माई-माई-मायी । मीयते यज्ञे हिंस्यते यः स मायी-यज्ञमां ने हवामा यावे ते मायी । मी-मै+ई । मी हिंसायाम् । माह-माह-माघ । “माथ्य कुन्दम्" २५२० । मायंद-मायंद-माकन्द । “आम्रः माकन्दः"-अभ२०, मलि० यि, सन० स०, विश्वप्रकाश । माडिअ-माडिअ-माठिक । मठ एव माठिकम् । गा० ५९१-मायंदी-मायंदी-माकन्दी। माकृन्ती । कृन्त् हिंसायाम्-माकृन्ती-हिंसा नडि ३२नारी मा+कृन्त्-ई (उ०) (ष।०) माइंदा-माइंदा-माकन्दी । “माकन्दी आमलकीफले'-अने० सं०, विश्वप्रकाश । “आमलकीफलं माकन्दी"-डेभ. नि. शेष । माइलि-माइलि-मृदुला । ८।१।१२७। माउच्छा-माउच्छा-मृदुछाया । मातवसा । मानी येन भाशानी छाया-माशश-भृ६ बाय छे. माभाइ-माभाइ-माभायि । 'भी' धातुनु अघतनी लाव३५ त्रीने पु३५ मेवयन. माभायि-समययन. माभीसिअं-भामिसि-माभीषितम्-भी-भीषा + इतम्-मा + भीषितम्समयवयन. भी भये । ५।३।१०७॥ Page #978 -------------------------------------------------------------------------- ________________ ૨૦૯ गा० ५९२-मालूर-मालूर-मालूर । ० नि० शे० । निघण्टु मां . बिल्व नो वाय: छ. माहिल-माहिल-माहिल । मासुरी-मासुरी-इमझु । माणिअ-माणिअ-मानित । मान्+इत । मान् पूजायाम् । माहुर-माहुर-माधुर । मधुरा अथवा मधुरिका-७० नि० शेष । ઉપાસકદશા સૂત્રમાં આનંદ શ્રાવકના અધ્યયનમાં પારંગતમારય શબ્દ આવેલ છે. गा० ५९३-मादलिआ-मादलिआ-मातृका। शौरसेनीना नियम प्रमाणे 'त' नो 'द'. माहिवाअ-माहिवाअ-माघवात । माघ+वात । माघीयवात । माघीय+वात । माअलिआ-माअलिआ-मातृका-मातानी समान मारिलग्गा-मारिलग्गा-मारिलग्ना । मारि+लग्ना । विशेष४३धे ने मारि પદ લાગેલ છે. गा० ५९४-मालाकुंकुम-मालाकुंकुम-मालाकुङ्कुम । माहारयण-माहारयण- | महारत्न । माघरन-भला मलिनानी मां न हे લાગે એવું વસ્ત્ર मिरिआ-मिरिआ-मिरिता । मिरा+इत+आ। मिरा-भय-रे महावाणी होय ते मिरिता मिहिआ-मिहिआ-मिहिका । मिहिका-मम२०, अमि० यि० । मेघिका । मित्तिवअ-मित्तिवअ-मैत्रीपद । मैत्र्याः पदम्-स्थानम् । गा० ५९५-मीअ-मीअ-मित । मा+त । मा माने । मुब्भ-मुब्भ-मोर्ध्व । मा-नही, ऊर्ध्व-उन्भ-. सो नहोय પણ આડે હોય, मा भ्रमति माभ्र-(पृषो०) मुभ्र । मा+भ्रम्+अ 1. भ्रम् अनवस्थाने । सभे નહીં પણ સ્થિર રહે તે. मुंडा-मुंडा-मुण्डा। मुंडी-मुंडी-मुण्डी । मुण्ड-माथा ५२ रे २ ते. मुद्दी-मुद्दी-मुद्दी । मुद् ददाति-मुद्दी-६५ मापना२. मुद्दा +अ+ई । दा दाने । ૧૪ Page #979 -------------------------------------------------------------------------- ________________ मुणी - मुणी - मुनि ।' अगस्त्ये तु मुनिद्रुमः ' भनि० शे० । गा० ५९६ - मुहल- मुहल - मुखल । मुख+ल । 'ल' स्वार्थि ४. मुअंगी - मुअंगी - मृद्रङ्गी । मृदु+अङ्ग+ई | नांगो मुट्टिका मुट्ठिका - मुहटीका | मुखटीका मुखस्य टीका गतिः मुसह-मुसह-मुखसह । मुखे सम्मुखे सहम् - साने सहन मनः सह | मनसा सहम् - मनः सहम् - भन वडे सहन मुखानु. ૧૦ - । मुहि मुहि मौखिक । भाप्रमाणे २ ते गा० ५९७ - मुक्कय - मुक्कय- मुक्तता । परवा भाटे तैयार थयेली उन्यानी भुक्तता. मुरित । मुर संवेष्टने । मुरिय मुरि मृदित- मृद्+इत । मृद् क्षोदे । डोमण छे. टीक गतौ खानु आहृतमां मूर्-तुटवु' } भवु | मूर्+इका = मूरिका ८|४|१०६ | पृष० । ૩૦ ભાષામાં મારાઈ જવું-ખંડિત થયુ તુટી જવું. मुरई - मुरई - मुरई | शीसने वींटनारी-वींटी सेनारी-शीलने तोडनारी. मुलासिअ - मुलासिअ -- प्लोषित । प्लुष्+इत । प्लुष दाहे । (पृष०) सरमावे पुलासिअ -गाथा ५१७. मुआइणी - मुआइणी - मृतादिनी । मृत + अदिनी -मुहाने - भुउहाल मांसनेजानारी. अद्+इनो | अद् भक्षणे । गा० ५९८- मुग्लुरुड - मुग्घुरुड - मोघोत्कर । भोधनअभो, उत्५२ - ढगलो मुक्कुरुड-मुक्कुरुड-मुक्तोत्कर । मुहत्थडी - मुहत्थडी - मुखरथुडी । मुख+स्थुडी । स्थुइ + इ + | स्थुइ संवरणे । मुरुमुरिअ - मुरुमुरिअ - मुर्मुरित । (१०) मुहरोमराइ - मुहरोमराइ - मुखरोमराजि । गा० ५९९ - मूसा - मूसा - मुसा । प्रविशतां यत्र मस्तकं, खण्ड्यते सा मुसा - प्रवेश मुरनारामोनु भाथु नयां डायमेवु नानु मा. मुस्+अ+आ । मुस् खण्डने । मूसाअ - मूसाअ - मुसाक । मुसाक । मुस् + आक - ( ३७०१७) मुस खण्डने । मूसरी - मूसरी मुसिता । मुस् खण्डने । मुस्+इता । ( 10 ) मूसल- मूसल- मुसल । भुसण व पुष्ट होय ते या 'मूसल' वाय. · मूअल्ल- मूसल्ल- मूकल | मूअल - मूअल - मूकल । Page #980 -------------------------------------------------------------------------- ________________ ૧૧ गा० ६००-मेंठी-मेंठी-मेद्री । “मेढ़-उरण.” – अभ२० । मेद्र+ई-मेढ़ी । मिह सेचने (30) मेंढी-मेंढी-मेण्ढी । -अमि० यि० । मेली--मेली-मेली । मिल+ई । मिल् श्लेषणे । मेढ-मेढ-मेढ । मेघति इति मेढ:- शुद्धिवान होय ते भेट. मेध्+अ (पृष।०) मेधू संगमे तथा मेधा-हिंसयोः। मेंठ-मेंठ मेण्ठ । अनि यि० । पृत्तिा -तर "मेण्ठ"-भानुचन्द्र । मण्ठ । 'मण्ठो देश्याम्'-अभिधा ०७० हस्तिपकः' । मेअर-मेअर-मेधर । मेधति हिनस्ति इति मेधरः- हिसारे ते मेधर । मे+अर । मेध् मेधा-हिंसयो: । (७|| ४४३) । मेअज्ज-मेअज्ज-मेयक । मोयने इति मेयम्-2 भपाय त भेय. मेय+क । मा+य । मा माने । गा० ६०१-मेडंभ-मेडंभ-मृगदम्भ । कपटं कृत्वा मृगस्य बन्धनार्थ पाशस्य तन्तुः । मेहच्छीर-मेहच्छीर-मेघक्षीर । मोच-मोच-मौच । मोचा-3, ना रेसामाथी मने ते मौच । मोग्गर-मोग्गर-मुत्कर । मुद्+कर । मुद्-हर्ष, कर-४२।२. गा० ६०२-मोर-मोर-मोर- यनी गति मोरत्तअ-मोरत्तअ-मोराप्तक । , मोक्कणिआ-मोक्कणिआ-मुत्कणिका । मुत्+कणिका । मुत्-यान, कणिक। -अशी. मर-मर-मर । मड्डा-मड्डा-मर्दा । मृद्+आ । मृद् क्षोदे । मड-मड-मद मद मृत गा० ६०३-मंतक्ख-मंतक्ख-मन्दाक्ष । “मन्दाक्षं हो: -अभ२०, अमि० यि० । मन्दीर-मन्दीर-मन्दीर । मञ्जीर । मम्मण-मम्मण-मम्मन-अनु४२९ शह-मभागु मर्मर । मन्मथ । गा० ६०४-मइल-अइल-मलिन । ८।२।१३८॥ मतिल-मति लुनाति-मतिल:-मुहिनो से ते मतिल । Page #981 -------------------------------------------------------------------------- ________________ मराठी - मराठी - मराली । मक्कोडा - मक्कोडा - मङ्कोट । मङ्क + ओट (उ० १६ ) मङ्क गा० ६०५ - मम्मका - मम्मका - मामका । मामक-भार - ममत्व महल्ल-महल्ल - महत् । ૨૧૨ गा० ६०६ - महुअ - महुअ - मधुक । मलअ-मलअ - मलय । " मलयो देशे आरामे शैलांशे पर्वतान्तरे " - ने० स० विश्वप्रकाश । मलिअ - मलिअ - मल्लिका । " मल्लिका पानभाजनम् - अलि० शि०, मल्ल + अक । मल्लू धारणे । ( पृ० ) मज्जिअ - मज्जिअ - मार्जित | गा०-६०७ - मल्लय - मल्लय - मल्लक । " मल्लकः शराव:" (७९५०२७) मल्ल + अक । मल्ल धारणे । गा० मंगुल-मंगुल - मङ्गला । “मङ्गुलं न्यायपेतम्” (@Q०४८५) न्यायपेत - अन्यायी. मंथर-मंथर-मन्थर । " मन्थरः वक्रे पृथौ मन्थरं कुसुम्भ्याम्" अने० सं० विश्वप्रकाश । मन्थर - वांडे, पृथु, विस्तारवाणु, सुंभी, गा० ६०८ - महिअ - महिअ - मदतृहित । मदेन गृहितं मदतृहितस् भने सीधे मण्डने । हिंसा ४२वी. मद+तृ + इ । तृह् हिंसायाम् । मडुवइअ - मडुवइच-मदोपवीत । " वीतम् अङ्कुशकर्मणि" - अने० स ं०, વિશ્વપ્રકાશ । माल - माल - माल । मलते - धारयति जनान् इति माल:- भाणुसोने धारणा रे ते भास-भाग | मल+अ । पृषे० मल धारणे ६०९ - माणंसी - माणंसी - मनस्विनी | ८ | १।२६। माउआ - माउआ - मातृका । मुक्कल - मुक्कल-मुत्कल । मुम्मुर - मुम्मुर - मुर्मुर । “मुर्मुरः तुषपावके अने० सं० “मुर्मुरः ज्वलदङ्गारचूर्णम्" ( ३७० १० ) । मूर्यते अनेन इति मुर्मुरः । ने वडे हिंसा थाय ते. हिंसायाम् । गा० ६१०- मेहुणिआ- मेहुणिआ - मिथुनिका । मिथुन - - स्त्रीपुरुषनु लेडु, સ્ત્રીની અથવા પુરુષની સાથે સગાઈ ને સંબંધ રાખનાર. मोअ - मोअ-मोच । गा० ६११ - रंग-रंग-रङ्ग । -रकारादि अमर०, अलि थि० । Page #982 -------------------------------------------------------------------------- ________________ ૨૧૩ रती-रती-रक्ति । रञ्ज+ति = रक्ति । रज्जू रागे । रफ-रप्फ-रफ्य । रफ्+य । रफ् गतौ । रंभ - रंभ-रम्भ । रभू+अ । रल्ल - रल्ल - रल्लक | राल - राल - राल । 'राल' आदयः कङ्गुभेदाः कोद्रवः कोरदूषकः अन्यो द्वितीयो विख्यातो वनकोद्रवः”–बैभ० नि० शे० । राअल्य-राअलय - रालक । गा० ६१२ - रद्धी- रद्धी-ऋद्धि । रसाला - रसाला - रसाला । " रसाला तु मार्जिता " - अम२०, અભિ॰ ચિ॰ । रत्तीअ-रत्तीअ-रक्तिक । भाषामा 'रात' | 'लभ'ने 'रात' पशु हेवामां આવે છે रसाउ - रसाउ-रसाद । रस+अ | अ+अ । अद् भक्षणे । रोलंब - रालंब - रोलम्ब । अभि० शि० । सि० ० ३।२।१५५। रसहू - रसद्द - रसार्द्र । भोज्यपदार्थजन्यप्रवाहिरसेन आर्द्रम् | रस + आर्द्र - भाद्य પદાર્થાંમાંથી પ્રવાહિત થતા રસવડે ભીનું गा० ६१३ - रत्तय-रत्तय- रक्तक । रज्+त+क । रग्गय - रग्गय- रक्तक | ८|२|१०| "" रंजण - रंजण-रञ्जन । रज्+अन । रज् रागे । रवय-रवय-रवक । रु+अ+क । रौति - शब्दं करोति-रवः । रव एव रवकः । रु शब्दे | ? सवान उरे ते रवक । खायो रवैया-हीं भांथी भालु કે છાશ બનાવવાનું સાધન रंदुअ-रंदुअ-रुद्धक-रोध अनार - पांधी रामनार । रुधू+त+क । रुध् आवरणे । भाषामा ढवु । रज्जुक । रज्जु+क । (पृषो०) रयवलि - रयवलि - रजोवलि । रजसा धूलिक्रीडया यः आत्मानं वलति - संवृणोति सः रजोवलिः धूणभां रभवाने सीधे ने पोतानी लतने २०४ वडे ढाड त रजोवलि । रजस् + वलि । वल्+इ । वल् संवरणे । रइगेल्ल-रइगेल्ल—रतिखेल । रति+खेल । खेल्+अ । खेल चलने । रति-रुथि रतिकेर । रतिका+ईर । ईर् +अ । ईर् गति - कम्पनयोः । रतिका-रुि रतिक्रीडा । गा० ६१४ - रच्छामअ-रच्छामअ-रथ्यामृग । रथ्या-शेरी, मृग- पशु । रथ्या+मृग । रत्तक्खर - रत्तक्खर - रक्तक्षर । रक्त+क्षर । अनार रातु प्रवाही. क्षर् संचलने । Page #983 -------------------------------------------------------------------------- ________________ ૨૧૪ રહયા-રાક્ટવિયા-w+++| જુઓ ક શબ્દ રદ્ધિ -દ્ધિા –કનીશ્વર-નવની+દવન ! –ર–રાજ ! રાતા પગવાળો. રાણિ-ર-રાદા રૂ (ઉણા ૬૧૮) અભિ૦ ચિ. | પર્ પરિમા ! ના દશવિ-રવિન–વિતા રાયારૂ–ાથ-પતિ . રાજ-રાતા રંગવાળું લેહી- તઃ સ્થા સ–રાતા રંગવાળા લેહીમાં જેની ગતિ છે તે. લિ-લિસ્ટિટી ! ઢિરૂં . ટિસ્ અલ્પાથે કુસાચાં Hિ-uિ– a | Yક્ય | રઘુ મત ! રિજા- રિરિા ! રિક્સ | (પૃષો) T૦ ૬૨-વિશ્વ-વિવ-ક્ષ ! રિ-જિજી-ક્ષ | રિ-રિ–પિત્તા ૧દ્ર-ક્રુિ-શિષ્ટ શિષ્ટ સામે ચા નાસ્તિ સ રિટન્મ+રષ્ટલિખિત પોથીમાં વાયરો રિદો એવો જ પાઠ છે અને દેશી શબ્દસંગ્રહની જે બીજી બીજી આવૃત્તિઓ છપાયેલ છે તેમાં પણ વાયરો રિદો એવો જ પાઠ છપાયેલ છે. વૃત્તિકારે રદ્દ શબ્દનો –કાગડો એવો અર્થ આપેલ છે. એ જોતાં વો દિો પાઠને સપાને વાયડપિટ્ટો પાઠ સમજવો જોઈએ. સંસ્કૃતમાં “કાકીના પર્યાય માટે અરિષ્ટ શબ્દ જ છે gિ શબ્દ નથી. સંસ્કૃતમાં રિઇ શબ્દ તો છે પણ તેના જે અનેક અર્થો બતાવેલ છે તેમાં કાગડા” અર્થ કયાંય બતાવેલ નથી તેથી અહીં “રિદો’ પાઠને બદલે રિદો સમજીને અમે અરિષદ શબ્દ સ્વીકારેલ છે અને તેને કાગડે” અર્થ આપેલ છે. સંસ્કૃતમાં રિઝ શબ્દના નીચે જણાવેલ અર્થો બતાવેલ છે– અરિટ- કાગડે | લસણ ૨ લીબડો અરીઠે દૈત્ય આ પાંચ અર્થોમાંથી રેશમાં અરિ૪ ને અર્થ ‘કા-કાગડો' જ સમજવોએ સૂચવવા માટે અહીં કરિ ને અર્થ નિયમિત કરેલ છે. ' જો કે રકારાદિ શબ્દોના વર્ગમાં મરિદ એમ અકારાદિ શબ્દ ન આવો જોઈએ પણ ૫ ને લેપ કરવાથી આમ થયું હોય એમ લાગે છે. Page #984 -------------------------------------------------------------------------- ________________ २१५ सभ२०, अनि यि० । रिष् हिंसायाम् रिष्त । रिष्ट । अ+रिष्ट-अरिष्ट । रिद्ध-रिद्ध-ऋद्ध । ऋध्+त । ऋध् वृद्धौ । रिद्धी-रिद्धी-ऋद्धि । ऋध्+ति ।। रिंगिअ-रिंगिअ-रिङ्गित । रिङ्गइत । रिङ्ग गतौ । गा० ६१७-रिरिअ-रिरिअ-रिरिच । रिच-रिरिच्+अ (षो०) रिच विरेचने । रिकिअ-रिकिअ-रिक्तक । रिक्त+क । रिमिण-रिमिण-रवण । रु+अन । रु शब्दे । ० रिंछोलि-रिछोलि-ऋक्षावलि । ऋक्ष+आवलि । ८।१।२६। रिच्छभल्ल-रिच्छभल्ल ऋक्षभल्ल । गा० ६१८-रित्तूडिअ-रित्तडिअ-परित्रुटित ।. परि+त्रुटित । अतिशय सूयवा माट माग 'परि' लागल। सने पछी प सोपा गयो हेय. त्रुट्+इत । त्रुट तोडने (षो०) रीढ-रीढ-रीढा । “रीढा अवज्ञा"-अलिक यि०, अभ२० । “रिहिः कत्थनादौ सौत्रः । रेहणं रीढा भिदादित्वात् साधुः"-मलि० यि० वृत्तौ । रुंढ-रुंढ-(रुद्र । लुब्ध । लुण्ट । लुण्ठ । रुंढिअ-रुढिअ-रूढित । रूढित (पृष।०) रूढित । रूढं यस्य अस्ति तद् रूढिअं । रूढ+इत । जेने ४ ३८-अतु-हाय ते रूढित । रुहनत । रुहू बीजजन्मनि । रंचणी-रुंचणी-लुचनी । लुच्+अनी । लुच् अपनयने । रुअरुइ-रुअरुइ-रुचरुचि । -पृष।० रुचिरुचि । -पृषो. रुअरुइआ-रुअरूइआ रुचरुचिका । रुचिरुचिका । गा० ६१९-रूअ-रूअ-रूत । रूवी-रूवी-रूपी । रूवमिणी-स्वमिणी-रूपमती । रेणी-रेणी-रेणु । रेणुः धूलि:-रेणु-रेणी पृषो । रजनी-रजो नीयते यत्र सा रजनी-रयणी-रेणी । पृषी० रज+नी । रज श” असून ५५५ छ-२६२११० Page #985 -------------------------------------------------------------------------- ________________ ૨૧૬ रेसिअ-रेसिअ-रेषित । रिष्+इत । रिष् हिंसायाम् । रेषक । रेष्+अक। रेवय-रेवय-रेपित । रेप+इत । रेपू गतौ ।। गा० ६२०-रेवई-रेवई-रेवती । "रेवती बलभार्यायां नक्षत्रभिदि मातृषु"-अने. सं०, विश्वाश, अभ२० क्षी२० ।। रेवलिया-रेवलिया-रजोवालुका । -पृष।० रेवज्जिअ-रेवज्जिअ-रेपार्जित पृषी० रेपः विर्हिते''-मने० सं०, વિ. પ્ર. रेहिअअ-रेहिअअ-रेखितक । रेखा-रेखित-रेखितक । रेणापाणु २९ निशानवाणु रेसु. गा० ६२१-रेअविअ-रेअविअ-रेपापित । रेप+आप+इ+त । रोट्ट-रोट्ट-रोट्ट । रुट+त (षो०) । रुट प्रतीधाते । रोड-रोड-रोट । रुद्+अ । रोर-रोर-रोर। रोद । लोल । रोधस-रोधस-रोधस । रु+अस । रुधू आवरणे । रोंकण-रोंकण-रुक्षण । रुक्ष+अण । रुक्ष पारुष्ये । रुजन । रुज+अन । रुज् मङ्गे । रवक-पृष।० गा० ६२२-रोज्झ-रोज्झ-रोह्य । रुह्+य । रोहिअ-रोहिअ-रोहित । अभ२०, यमिक यि० । रोमराइ-रोमराइ-रोमराजि । रोमूसल-रोमूसल-रोमोत्सर । रोम+उत्सर । रोअणिआ-रोअणिआ-रोगनिका । रोग+जनिका षो. रोगनिका - १ ફેલાવનારી. रोदनिका-२।१२।नारी । रुद्+अन+इ+का । रुद् अश्रुविमोचने । रोमलयासय-रोमल्यासय-रोमलताश्रय । गा० ६२३-रत्तच्छ-रत्तच्छ-रक्ताक्ष । रक्त-अक्ष । रइलक्ख-रइलक्ख-रतिलक्ष्य । रति+लक्ष्य राह-राह-राध। Page #986 -------------------------------------------------------------------------- ________________ ૨૧૭ गा० ६२४-रायंबु-रायंबु-रागाम्बु । अम्बुनि जले रागः यस्यः सः रागाम्बुः । जना राग पा त२३ वधारे छे. ते रागाम्बु । वेतस् न पर्यायां "अम्बुजातः नदीकुलप्रियः" awal है. नि. शे०मा यापेक्षा छे. रिक्षण-रिक्खण-रिवन । रिड+अन । रिङ्घ गतौ । रंद-रुंद-रौद्र । रेंकिअ-रेकिअ-रेकित । पृषी० रेखित । (पृष।०) गा० ६२५-रेसणी-रेसणी-रेषणी । रेष्+अनी । रेष् अव्यक्ते शब्दे । रोल-रोल-रोल हरु ल । रु शब्दे । रोडी-रोडी-लोली । षो. लोली-दोलिका । रोद्ध-रोद्ध-रोद्ध । रुक्त (५०) । रुध् आवरणे । गा० ६२६-रोह-रोह-रोह । रोकणी-रोक्कणी-रोगनी । रोग व्याधि भङ्ग वा नयति इति रोगनीः । रुज भङ्गे । रुज+अ-रोग। रोकनी । -छिद्र. -लकारादिलय-लय-लय । लयः “संश्लेषण-विलासयोः" अने० स० । गा० ६२७-लक्ख-लक्ख-रक्ष्य । रक्ष+य । रक्ष पालने । लक्ष्य । लक्ष+य । लक्ष आलोचने । “कायः लक्ष्म-स्वभावयोः" अने० सं० । लग्ग-लग्ग-लग्न । लस्+त । लज् व्रीडे । लंच-लंच-रुज । रञ्जयति इति रञ्जः-शन ७२ना२. रञ्ज+अ । लचय-लचय-लचक । रचक (पृषा) लट्टय-लट्टय-लट्वा । लट्वायां महारजनं कुसुम्भम्” अमि० यि. (Gel० ५०५)। ६० लि . । लडह-लडह-लडह । "लडहं रम्यम्” अनि यि० शि० । लटह । “लटहः विलासवान्" (|० ५८८) । लटभ । Page #987 -------------------------------------------------------------------------- ________________ ૨૧૮ गा० ६२८-लल्लक्क-लल्लक-लाटक । लाटक । लट बाल्ये लाल्यक । लड विलासे । लसई-लसई-लसति । लस्+ति-लसति या५६ निथी पर नाम छे. लस श्लेषण-क्रीडनयोः ।। लइअ-लइअ-लगित । लग+इत । लग संगे। लसुअ-लसुअ-रसुक । रस+उक । रसयुक्तं रसुकम्-2 २सवाय ते रसुक । ( I. ५७) । रस शब्दे । लइणी-लइणी-लगिनी । लग+इन्+ई । लग संगे । लसक-लसक-रसक । रस+क । गा० ६२९-लंपिक्ख-लंपिक्ख-लम्पाक । लुम्पक । षो. लंबाली-लंबाली-लम्बाली । रम्याली । लक्कुड-लक्कुड-लकुट । लइअल्ल-लइअल्ल-लतिकल-पृषो० । लतया गलकम्बलेन कलित:-युक्तः । लाइल्ल-लाइल्ल-लातिक । ३५ सताथा युतीय ते लतिक अथवा लातिक लता+ ___ इक । ल साथि । गा० ६३०-लयापुरिस-लयापुरिस-लतापुरुष । लता+पुरुष । लहुअवड-लहुअवड-लघुकवट । लडहक्खमिभ-लडहक्खमिअ-लटभक्रमित । लटभं क्रमितं लटभक्रमितम् ચાલી ગયેલું સૌદર્ય गा० ६३१-लामा-लामा-रामा । लावंज-लावंज-लामज्जक । ० नि. शे० । लाहण-लाहण-लाभन । लभ-लाभ+अन । लभ प्राप्तौ । लालस-लालस-लालस । लस्-लालस्+अ । लस्-xलेषण-क्रोडनयोः । लासयविहय-लासयविहय-लासकविहग । लिक्खा लिक्खा-लिमा । ७० ५१७। रिष्+स+आ-रिष् हिंसायाम् । गा० ६३२-लिंक-लिंक-डिम्भक । पृषो लीब-लीब-डिम्भ । लित्ति-लित्ति-लिप्ति । लिपति । लिए उपदेहे । Page #988 -------------------------------------------------------------------------- ________________ ૨૯ लिसय-लिसय-लेशित । लेश+इत । लेषित । श्लेष+इत । लिट्टिअ-लिट्टिअ-लेटित । लिट्+इत । लिट् अल्पार्थे कुत्सायां च । लोलंठिअ-लोलंठिलोलस्थित । लोल+स्थित । लोलुण्ठित-लुण्ठ-लोलुण्ठ+इत । लुण्ठ आलस्ये गतिप्रतीघाते। गा० ६३३-लील-लील-लील । लीयते इति लीलः । ली+ल (|० ४१४) लुंख-लुंख-रूक्ष। लुंक-लुक रुग्ण ।८।२।२। रुज्+त । रुज भङ्गे । लोक-लोंक लुअ-लुअ-लुत । लू+त (पृष।०)। लू छेदने । लुग्ग-लुग्ग-रुग्ण-८।२।२। लुंखाअ-लुंखाल-खलुक (ष।०) खलु-निश्चय. गा० ६३४-लुरणी-लुरणी-लुरणी । लुर् +अन+ई । लुलनी । लुल् कम्पने । लुकणी-लुंकणी-लोकनी । लोक+अनी । लोक् दर्शने । लजनी । लज्र भसने । लूआ-लूआ-लूका । लुनाति तृषातुरान्-लू+क्बिप् । लू+क+आ । लूता (G||. २०२) लुनाति तृषातुरान्-लू+त+आ। लू-छेदने । लेहुड लेष्टुक अथवा लोष्टुक (St० १३८) " " (Sego ७११) लेडुअ , गा० ६३५-लेढिअ-लेढिअ-लुठित । लुठ्+इत । लुत् संश्लेषणे । षो० लयस्थित । लय+स्थित । लेहडय-लेहडय-लेहडक । लेहड+क । लिह+अड (G० १७१) लिह आस्वादने । लोहिल्ल-लोहिल्ल-लोभिक । लोभिन्+क । लोट्टिअअ-लोट्टिअअ-लोटितक । लुट् इत । लुट् विलोटने अथवा भासे । लोलुञ्चाबिअ-लोलुञ्चाविअ-लोलुञ्चापित । लुञ्च्-लोलुञ्च+ आपित । लुञ्च् अपनयने ।। रोरुचापित । रुच्-रोरुन्+आपित । रुच अभिप्रीतौ दीप्तौ च । Page #989 -------------------------------------------------------------------------- ________________ २२० गा० ६३६-लल्ल-लल्ल-लाल्य । लल+य । लड्-लल्-विलासे । ___ लाडय । लड्+य । लड् उपसेवायाम् । लंब-लंब-लम्ब । लम्ब+अ । लम्ब् अवस्रंसने शब्दे च । लट्ठ-लट्ठ-लष्ट । लष्+त । लष् कान्तौ ।। गा० ६३७-लयण-लयण-लयन । ली+अन । ली आश्लेषणे । लाइअ-लाइअ-राजित । राज+इत । राजु शोभायाम् ।। लालंपिअ-लालंपिअ-लालपित । लप-लालप्+इत । लप् शब्दे लालार्पित । लाला+अर्पित-भुमनी सामने अपित-धोनु यो लालंप्रिय । लाला+प्रिय (षो०) लड+अ+आ । लाडा-लाला । लड् विलासे । राटापित । राट+अपित । रट् परि भाषणे । राटि+आपित-राटापित । षो. गा० ६३८-लिहिअ-लिहिअ-रेखित-रेखा+इत । लिखित-लिख्+इत । लिंकिअ-लिंकिअ-लिङ्गित । लिङ्ग+इत । लिङ्ग गतौ । टुंबी-लंबी-लम्बी । लम्बते इति लम्बिः- खटती २२ ते लम्बी । लम्ब्+ इ+ई । लम्ब् अवलंसने । लेस-लेस-लेश श्लेष गा० ६३९-लेडुक्क-लेडुक्क-लेष्टुक । लोढ-लोढ-लोठ । लुल्+अ । लुट् प्रतिघाते लोट । लुट्+अ । लुट विलोटने । -कारादिवंग-बंग-वङ्ग । “वङ्गः कार्पासे वृन्ताके"-अने० स०, विश्वाश । तुम्मा भंट । वय-वय-वय । “वयः तारुण्य-वाल्यादौ खगे” अने० सं० । डै० ०ि०। वय । वा+अ-वयः शोषकः (Gue 3१७)। वै शोषणे । व्रज । ब्रज+अ । व्रज गतौ । वंढ-वंढ-बन्ध । वण्ठ । वड्ड-बड्ड-वृद्ध । Page #990 -------------------------------------------------------------------------- ________________ ૨૨૧ गा० ६४० - बद्धी - वद्धी - वृद्धि । वृध्+ति । वृध् वर्धने । वर्धा - अमनी वर्धी छे.. 1 चक-वंक-वक्र | वंस - वंस- व्यंश | "विरूपः अंश: व्यंशः- राम अश-उस 3. वंसी - वंसी -वंशी । वच्छ-वच्छ-वक्षस् । वऊ-वऊ-वपुस् । “वपुः शस्ताकृतौ देहे " - २० सं०वि० प्र० । गा० ६४१- वम्ह-वम्ह - वर्ष्मन् । वृष्+मन् ( ० ८१1 ) । वृष् सेचने 1 बत्थी - वत्थी वसति । वसू+अति । ( ० १५३) वस्ति । वस्+ति । (९० १४६) । वस् निवासे । वल्ल - वल्ल-बाल | बहू-बहू-वहु । सुगन्धं वहति इति वहुः - सुगन्धने धारण ३ ते बहु-बहू + उ ( ७२६) । वह प्रापणे । वह-वह-वह । वह् + अ । वह प्रापणे । वट्ट - वट्ट-वर्त्मन् । वत्ति-वत्त-वर्त । वइवेला - वइवेला-वृतिवेला । वृति+वेला । गा० ६४२ - वज्जा- वज्जा- | व्रज्या | पद्या । वल्ली - वल्ली - वल्लि । वह-वह-वह । वह्+अ । वह् प्रापणे । वल्लरी- वल्लरी- वल्लरी । विल्लरी - विल्लरी- वल्लरी | वतु वतु व्रात । वृ + आत - ( ३७० २०८) वृ वरणे विच्छड्डु - विच्छ्ड - विच्छर्द । वि+छर्द । छर्द +अ । छर्द बने वलहि- वलहि- वलभी । वलते शरीरं संवृणोति इति वलभी-ने शरीरने ढांडे ते वलभी । वल्+अभी । ( ० ३२८ ) व संवरणे । सरभाव - पलही ववणि - ववणि - वपनी । वप् बीजसंताने । वप्+अन+ई । वपनीय । वप् + अनीय । सगोसरा मालुम 'पास' भाटे वण श વપરાય છે આણુ વણુ સારું છે' गा० ६४३ - वडह - वहड - वटभ । वटे भाति इति वटभः - व ५२ शोले ते वटभ । वट+भा+अ । भा दीप्तौ । वसल - वसल - वृषल । Page #991 -------------------------------------------------------------------------- ________________ २२२ विड्ड-विड्ड-विद्र । विशेषेण द्रवति इति विद्रः- सांभु द्रवे ते विद्र । वि+छ+ अ । द्रु गतौ । विअलंबल-विअलंबल-वृतलम्बल । वृ+त+लम्ब-ल । वृत-स्वीरेस, लम्ब समा. वप्पीअ-वप्पीअ-बप्पीह । वम्हल-वम्हल-पक्ष्मल । गा०६४४-वयली-वयली-व्रतति । वेली-वेली वेली । वल्ल्+ई वल्ली-वेल्ली - ८।१।५८। वेली (१०) वल्लू संवरणे । वट्टिम-वट्टिम-वर्तिम-वृत्+अ-वर्त+इम । वर्तेन निर्वृत्तं वर्तिमम् । ___वर्धिम-वृध् वृद्धौ । वृध्+अ-वर्ध-वर्धन निवृत्त वर्धिमम् ६।४।२१। वइअ-वइअ-पीत । पीत-पईअ-वइअ । सस्तालापामा देव हुँदएव उभ्या२९ थाय छ तेम दृश्य प्रातमा पीतनु पईत उन्या थतु डेय मेथी पईत-बइअ मेम यश. वलिआ-वलिआ-वटिता । वद्+इत+आ । वट वेष्टने । वल्वजा-१८१४ नामना धासमांथी थयेली. वलिता-वल+इत+आ । वल् संवरणे । विलमा-विलमा-वलिमा-वटनं वट: वटेन निर्वृत्ता वलिमा-वट-वड-वल+इम । वलिमा-वलनं वल: वलेन निर्वृत्ता । वल् इम+आ। वल संवरणे । वयर-वयर-विदर । वि+दर । दृ दारणे । .. गा० ६४५-वयड-वयड-वाटिका । “वाटी उद्याने"-24ने० सं०, वि० प्र० वाटिका-वाडिया-वयड । सही व भने डनी व्यत्यय-स्थानांतर-थयेर छ. ગુજરાતી-વગડે वंफिअ-वैफिअ-वर्फित । वर्फ +इत । वर्फ गतौ । वलिअ-वलिअ-विगलित । वि+गलित-विशेष गणे उतरेसु-वि+गृ+इत । -षो. गृ निगरणे । विगलित । वि+गल+इत । गल-म वणाय-वणाय-वनाय । वन+आय । अय+अ । अय् गतौ । वद्दल-बदल-बादल । वा+दल । वार-पायी। वक्कड-वक्कड--वक्रट । वक्र+ट ni aisisi य छ. वृष्टक । वृष्ट+क । ष्ट तथा का व्यत्यय ४२वाथी वृकष्ट-वक्कड । પૃષ૦ Page #992 -------------------------------------------------------------------------- ________________ गा० ६४६ - बंडुअ-वंडुअ- ( पाण्डुक - पाण्डु-धोनु. ૨૨૩ (मण्डक - मण्ड्+अक । मण्ड मण्डने । वडाली - वडाली - पटली( वडाली ( पृषे 1० ) वरअ - वरअ-वरक । बल्ल - वल्लई - वल्लकी । वद्धय - वद्धय-वर्धक । आ-आ-वर्धिता । वार्धृता । वार पाणी घृता- घरेली. गा० ६४७ - वणव-वणव- वनदव | वन+दव | वज्जरा - वज्जरा - व्रजरा । व्रजति इति व्रजरा-ने यासी लय-बड़ेती रहे-ते. व्रजरा । ब्रज्+अर+आ ( ३९॥० ४०३ ) । व्रज् गतौ । वय - वण्य-वर्णक । वर्ण+अक । वर्ण प्रशंसायाम् । वर्णित । वर्ण+इत । वद्धि - वद्धि-वर्धित । वर्ध + इत । वधूं छेदने । वहड - वहड - वहड | वह+ड | - वहन २नारे. वणार - वणार - वनार । वन्+आर (३७ ० ४११ ) | वन् संभक्तौ । वहनकार-वहणआर-वणआर - वणार पडेनारे। -मारी वहनकार पहनु वणार मेटु यह पशु अर्ध शडे छे. गा० ६४८- बग्गय-वग्गय-वलगक । वल्ग + अक । वलग् गतौ । वकक । वलूक+अंक | वग्गेज्ज - वगेज्ज - वर्गीय । ई-ई-ति । वन+तति । तति 'श्रेणी' सूचक - (पृषो०) वनचयि । वन+चयि । चि+इ-चयि-यय-समूह ५|३|१३८| वणी - वणद्धी - वनर्द्धि । वन + ऋद्धि । वननी ऋद्धि-शोला । वब्भय - वब्भय-मध्यक । गा० ६४९ - वहोल - होल - बहल । वह+ल । - वडेत रहेनार, वहू प्रापणे वाहलि- वाहलि - वाह लिका | वाह+ल+इका | विरय - विरय - विरज । वि+रज । विवर | भाषा मे अथवा विरडे! fagıres-“ques: fagrten:”-24420, 24TH FOI "" Page #993 -------------------------------------------------------------------------- ________________ २२४ वज्जिअ-वज्जिअ-व्यर्जित । वि+अर्जित-विशेष पति वव्वाड-वव्वाड-व्यापृत । वि-आ+पृ+त । पृ व्यायामे ।८।१।२०६। व्यापार । वि+पृ+अ । वंगच्छ-वंगच्छ-वक्राक्ष-वक्र-qi, अक्ष-माम, व्यङ्गाक्ष-व्यङ्ग-वि३५ मग तथा वि३५ अक्ष-५ "भृङ्गी भृङ्गिरिटि:"-अभि. यि० । गा० ६५०-चप्पीह-वप्पीह-वप्रभ । वप्रवद् भाति यः स वप्रभः-२ मा वा नाय ते वप्रभ । “वप्रः चये"-मने० स०। वहुरा-बहुरा-बहुरा । बहु रौति शब्दायते या सा बहुरा-रे विशेष सवारी अरे ते. । बहु+रु+अ । रु शब्दे । वट्रिव-बट्रिव-बतिम । वर्त+इम । वृत् वर्तने । वग्गोअ-चग्गोअ-वक्रौकस् । वक्र+ओकस्-रेनु २२४ाए प छते । बभुक (षा०) "बभ्रः नकुल:-24 भ२०, अमि०, यि । विगोप-विगोव । वहुव्वा-बहुव्वा-वधूव्या। वधू व्यथते या सा वधूव्या-वहूने रे व्यथा ४२ ते वधूव्या । वधू+व्यथ्+आ-डा (पृषा०) । व्यथ् भय-चलनयोः । गा ६५१-वंजर-वंजर-मञ्जरी । मञ्जरी इव मञ्जरी-भरी नेवी वहुण्णि-वहुण्णि-वधून्नी । वधू' या उन्नयति सा वधून्नीः- पहूने या होवधी पापे ते वधून्नी । वधू+उत्+नी+क्विप् । नी प्रापणे। वच्छीव-वच्छीव-वत्सीप । वत्सीः अथवा वत्सान् पाति रक्षति वत्सीपः अथवा वत्सपः । वाडीच्या अथवा पाण्याने पाणे ते वत्सीप २५थवा वत्सप । वत्सी+पा+अ । वत्स+पा+अ | पा रक्षणे । वत्तार-वत्तार-वृत्तदार । वृत्तं चरित्रं दारयति यः सः वृत्तदारः- यरित्रना नाश २ ते वृत्तदार । वृत्त+ह+अ । विदारणे । वेडुल्ल-वेडुल्ल-वैटुल्ल । वैट+उल्ल -विटनो खलाप । वेरट+उल्ल । षो० "वेरटो मिन-नीचयोः"-मने० स०, वि० ०। वहिअ-ववहिअ-व्यवहित । वि+अव+धा-हि+त । व्यपहृत-वि+अप+हृ+त । व्यपह्नत-वि+अप-ह्न त । गा० ६५२-वंगेवडु-वंगेवडु-चक्त्रेपटु । वक्त्रे+पटु । वक्रेपटु-वक्रे+पटु । Page #994 -------------------------------------------------------------------------- ________________ वम्मीसर - म्मीसर - वम्मही सर - मन्मथेश्वर । मन्मथ + ईश्वर । वल्मीश्वर । वल्मि + ईश्वर । " वल्मिः इन्द्रः समुद्रश्व” ( उ० ६८७) वल्+मि । वल् संवरणे । वइरोड - वइरोड -- पतिरोट । पति+रोट । रोटते इति रोट :- प्रतिघात अरनार पति. ૨૬૫ प्रतिरोट- प्रतीधात अनार ववसिअ - ववसिअ - व्यवसित । वि + अव+सित । व्यपसित । वि + अप +सित | बडहुल्लि बहुल्लि वहढोल - वहढोल - वहधोर । वह + धोर । वह - वायु घोर-गति अनार. वहस्थूल । वह+स्थूल । वह-वायु. स्थूल- थोर-ध " वातखुडा - वात्या" अने० सं० । वधारे. गा० ६५३ - लयणी -वलयणी - अवलगनी । अव+लग्+अन+ई । लग् सङ्गे । वलवाडी - वलवाडी - वलवाटी | वल+वाटी | वलग्गंगणिआ-वलग्गंगणिआ -- अवलग्नाङ्गणिका । अवलग्न + अङ्गणिका अङ्गण+इका । वाडी - वाडी-वाटी | " वाटी वृतौ " डैम सिं० । “ वाटो वृतौ " - अ० सं०, વિશ્વપ્રકાશ ! वलअंगि- बलअंगि- वलिताङ्गी । वलंगणिआ - वलंगणिआ-चलाङ्गणिका । वेंगी - वेंगी - वृताङ्गी । गा० ६५४ - बड्ढइअ - वड्ढइअ अ-वर्धकिक । वधूं छेदन - पूरणयोः । Safe | वच्छिमअ-वच्छिमअ- बस्तिमय । वउलिअ - वडलिअ - पउलित । पच- पउल -८१४१९०१ पउल +इ+त । पचेलिम | पच्+एलिम | पच् पाके । (10) वरइन्त-वरइत्त- वरयितृ । वृ-वरय् + इतृ । वृ वरणे । गा० ६५५ - वल्लादय - बल्लोदय - चलीकादिक । ध२ वगेरेनां छापने दांम्वानु 'वणी' वगेरे साधन. वत्थउड-वत्थउड-वस्त्रपुट । वस्त्र + पुट । वक्खारय-वक्खारय - उपस्कारक । उप+कृ+अक । वाविअ - बड्डाविअ - वर्धापित । ૧૫ Page #995 -------------------------------------------------------------------------- ________________ गा०६५६-वकलय-वकलय-व्यग्रलक । वि-विशेषसूचक । वि+अग्र+ल+क । (पृषो०) वग्गंसिअ-वग्गंसिअ-विग्रसित । वि+ग्रस्+इत । ग्रस् अदने । वर्गाश्रित । वर्ग+आश्रित । वल्गाश्रित । वल्गा+आश्रित । वहुमास-वहुमास-वधूमास । वधू+मास । गा० ६५७-वढ्वास-बढवास-वृद्धवर्ष । वृद्ध+वर्ष । वृष्+अ । वृष् सेचने । वरउप्फ-वरउप्फ-वरपुष्प । वर+पुष्प । वरवत् पुष्पाणि यस्य-५२९गुनार વરની પેઠે જેની ઉપર ફૂલો ચડે તે. અથવા જેની ઉપરનાં પુષ્પો उत्तम छे. वाम-वाम-वाम । “वामः प्रतिकूले"- अने० स०, विश्वाश । वच्छीउत्त-वच्छीउत्त-वत्सीपुत्र । वत्स्याः पुत्रः-पसीना पुत्र-वत्सीपुत्र वारिअ-वारिअ-वारित । वरेइत्थ-बरेइत्थ- चरितार्थ । वृ वरणे । वरित+अर्थ-(पृष।०) गा० ६५८-वप्पीडिअ-चप्पीडिअ-वप्रेडित-वप्र+इला-इडा+इत । वप्र-क्षेत्र-मने १० इडा-भीन. वपनीय वलविअवलमयवारुअवंसप्फाल-वंसप्फाल-वंशस्फार । वंश+स्फार-पांस 3५२ १२४७-०१२ થવું–ખુલ્લું પ્રકટ–થવું वडिसरगा० ६५९-ववत्थंभ-ववत्थंभ-व्यवष्टम्भ । वि+अव+स्तम्भ । “अवष्टम्भः बलम् ऊर्जः शक्तिः” २।३।४२। तथा अलि० । 'वसवुद्ध-वसवुद्ध-वसावृद्ध । वसा+वृद्ध । वसा-५२०ी. वृद्ध-पधेसो यमी मान वधेसो-पुष्ट थी. १. भुद्रितना भूगमा 'वसभुद्ध' पा8 , तेने। 'वृषभोर्व' ५४ ४६५१य भरे, ५ तेन विशेष सथ ध्यानमा सावत। नथा तथा सही 'वसवुद्ध' मेव पातमा पासो श» सीरेख छ. पातमा 'वसमुद्ध' ५।४ ५] के तेनु सामु' ३५ थाय 'सामुग्ध' मेटले वसा-यमीमां, मुग्ध-मासी Page #996 -------------------------------------------------------------------------- ________________ ૨૨૭ विरसमुह-विरसमुह-विरसमुख । वरइअ-वरइअ-वरकित । वरक+इत । वट्टणसाल-वणसाल-वर्धनशाल । वर्धन+शाल । शाला-शा. रेनी शामानु- यवनु - वर्धन-छन-थये। छेते. वर्ध छेदन-पूरणयोः । गा० ६६०-वओवत्थ वओवत्थयवओवउप्फवदकलिअ-वदकलिअ-ब्यतिकलित । वि+अति+कलित । वहुहाडिणी-बहुहाडिणी-वधूखाटिनी । वधूने क्षिनारी-नारी. वधू+ खाटिनी । खट् काले । वधूहाटिनी-वधू+हाटिनी । वधूप दीपनारी. हट दीप्तौ । वधूघातिनी-वधू+घातिनी । वधूने नारी. वहुघारिणी-बहुधारिणी-वधूग्राहिणी।। गा० ६६१-वइरोअण-वइरोअण-वैरोचन । “वैरोचनः रविसुते सुगते' मने. स, विश्वप्राश वडणमिर-वट्टणमिर-वर्धनमिर । वर्ध+नमिर-वर्ध-qधयु, नमिर-नमनार, વધવાને લિધે નમના वइवलय-वइवलय-वृतिवलय । वृति-वा. वलय-गण-वाउनी । - ગોળાકારે રહેલ वक्कडबंध-वक्कडबध-मर्कटवन्ध । 'मक्कडवंध' ५६ नुमो. विकटबन्ध । गा० ६६२-बलयबाहु-बलयबाहु-वलयबाहु । वणसवाई-वणसवाई-वनश्वपाकी । वग्गोरमय-बग्गोरमय-व्युद्गारमय । वणपक्कसावअ-बणपक्कसावअ-वनपक्कश्वापद । वन+पक्व+श्वापद । गा० ६६३-वाढी-बाढी-वर्षी । वर्धते यः सः वर्धिन्-qधना२. वृध् + इन् । __ वृध वर्धने । वाय-वाय-वात । वाऊ वाऊ-पायु । पोयते यः सः पायु:-रेनो २स पावाय ते. पा+यु (Sel० ३१७) (षो०) । पा पाने ।। वाली-वाली-वातालि । वात+आलि । मा मु५ पवन मरे छ ते. वामी-वामी-वामा । Page #997 -------------------------------------------------------------------------- ________________ ૨૨૮ गा० ६६४-वार-वार-पारी । वाहा-वाहा-बाधा । वाणअ-वाणअ-चानक । वन+अक । वन संभक्तौ । वाहणा-वाहणा-वाहना । वह-वाह+अन+आ । मायाना मारने वहन १२नार. वावड-वावड-व्यापृत ।८।१।२०६। वि+आ+पृ+त-व्यापारवानी-ठियाशीस. पृ व्यायाम वामरी-वामरी-वाम्यरि । वामी+अरि । वाम्याः अरिः-वाम्यरिः-शियाण पोरे। शत्रु-वामी-शियाण, jी, गधेडी, बोडी. “वामी शृगाल्याम् करभी-रासभी-वडवासु च ।” यने० सं०, विश्वाश गा० ६६५-वारिज्ज-वारिज्ज-वार्य । वृ+य । वृ वरणे ।। वासंदी-चासंदी-वासन्ती । अभ२०, अनि थि०, ० नि० शे० । वासुली-वासुली-वासुरा। "वासुरा वासितायाम्”-24ने० सं०, विश्वाश । वावअ-वावअ-व्यापृत । वि+आ+पृ+त । पृ व्यायामे ।। वावणि-वावणि-वावपनीय । वप्-वावप्+अनीय । वप् बीजसंताने । वासाणी-वासाणी-वासनीय । वस-वास्+अनीय । वस निवासे । गा० ६६६-बाउल्ल-बाउल्ल-वातूल । वाचाल । वायार-बायार-वातवार । वात+वार । भाषा-पावी. वातव्यापार। वाणीर-वाणीर-वानीर । सभ२०, अलि थि०, . नि. शे० । म या शामा वानीर शहने। 24थ वेतस् मतावेस . वायाड-बायाड-वाचाट । वाटिल्ल-वाडिल्ल-बाटीय । वाट-“शरीरने। सवयव अथवा से प्रानु अना।" -अनेका० । वाटे भवम् वाटिल्लम्-वाडिल्ल-बाट मां- तना सानामां-पेह। थनार वटीय । वट-43. वरना जमा थनार गा० ६६७-वालप्प-वालप्प-वालप्र । वाल+प्र । प्रा+अ । प्रा पूरणे । वाल-वा. विप्प-विप्प-विप्र । वि+प्रा+अ । वाविअ-वाविअ-व्यापित । वि+आप+इत । वाडिम-वाडिम-वाटिम । विडोमिअ-विडोमिअ-विडोमिक । वि+डोमिक । विलोमिक । २i गर्नु पथवा विशेष २ पाणु प्राणी. Page #998 -------------------------------------------------------------------------- ________________ वायण - वायण- उपायन । वादन | वार+अदन - वारा इस्ती थना महत गा० ६६८ - वाडंतरा - वाडंतरा - वाटान्तरा । वाट+अन्तरा । वामणिआ - वामणिआ - वामनिका । वावडय - वावडय-व्यापृतक । २२८ वोच्चत्थ-वोच्चत्थ-व्युच्चार्थ | वि+उच्च+अर्थ । विपर्यस्त | गा० ६६९ - वासवार- वासवार- वासवार । वासवार भेटले स्थिर वासने वारनारસદાગતિશીલ. - वालवास वालवास - वालवास । वाल+वास । वाल-वाण - भाथाना वाणमां वास-रडेना आभूषणु. वावोणय - वावोणय - व्यापावनत । व्याप + अवनत | वामणि- वामणिअ-वाममिक । -लोभन. वामानीत | वामम् आनीतं येन सः वामानीतः - नेणे प्रतिकूण पहार्थ ने खाल छे ते वामानीत । वाम शब्दन अर्थ' 'अतिडून' थाय छे. अहीं લક્ષણાથી વામનેા અથ નાશી ગયેલ’ભાગીગયેલ' સમજવા, गा० ६७० - वासवाल - वासवाल - वासपाल । वास- २हा. पाल - २क्षा २नार-थोडी उश्नार, वाणवाल वाणवाल - बाणपाल | अनुसार बाणपाल तो अर्थ भगुवो. बाण+पाल । वारसिआ - वारसिआ - वार्षिका । वालंफोस - बालाभूस-वालाभूष । बाला-मानाने भूष३ अथवा वाला भूष( वास+स. भूष) वाज - भाथाना वाणने भूषण३५. वालिआफोस-वालिआफोस-वालिकापोष । बालिकाभूष- मासिकाने भुपगुइय अथवा 'वाणी' नामना आभूषण માટે ભૂષણરૂપ वालिकास्पर्श - वालिका -अनमां नामांपखाना सोनाना आभूषणुने સ્પર્શનારું – એ આભૂષણમાં રહેનારું छन्द्रनाथे पर्याय उग्रधन्वा छे. गा० ६७९ - वाहगण - वाहगण - वाहकजन । वायडघड - वायडघड - वाचाटघट । विसी - विसी - वृषी । તેને Page #999 -------------------------------------------------------------------------- ________________ ૨૩૦ विल्ह-विल्ह-विधवल । विधिवल (पृष।०) वलक्ष । षो. विशद । पृष।० विपित्त-विपित्त-विपित्त । वि+पित्त । विहसिव्विअ-विहसिव्विअ-विहसितव्य । वि+हसितव्य । हसू+इ+तव्य । हस् हसने । विकसितव्य । वि+कसितव्य । कस्+इ+तव्य । कस् गतौ । गा० ६७२-विच्छोह-विच्छोह-विक्षोभ । वि+क्षोभ । क्षुभ्+अ । क्षुभ् संचलने । विरस-वरिस-वर्ष । विसढ-विसढ-विशठ । वि+शठ-शाय २डित. वि-वित, शठ-शाय. विषम । ८।१।२४१ । वि+सम-विशेष सम भाववा. वि-विशेष, सम-समता, विसारी-विसारी-विसारी । वि+सारिन् । विश्वकारी । विश्व-कारिन् । कृ+इन् । कृ करणे । विसचारी-बिस-चारिन् । बिस-भजनी नामां-मणमा २नारे।. चर+इन् । चर् गति-भक्षणयोः । विसारी । वि+सारिन् । वि-पक्षी ७५२, प्रश्तुतमा हंस ५२ गति ४२नारे. विढणा-विढणा-विधना । विध्-व्य+अन (S!• २७५) । व्यधू ताडने । विध्यते ताडयते यया सा विधना-ना ६॥ पाटु भराय ते विधना પગની પાની દ્વારા જ પાટુ મરાય છે. विसर-विसर-विसर । गा० ६७३-विहइ-विहइ-विहति । वि+हति । कण्टकाकीर्णतया विशेषेण हननं यया सा विहतिः-वाणी वाथाने पहनन भभ प ते विहति । हन् हिंसा-गत्योः । विक्षतिः-विशेषेण क्षतिः अनया सा विक्षतिः । वि+क्षण+ति । क्षण हिंसायाम् । विक्खास-विक्खास-व्यक्षास्य । विरूपम् अक्ष नेत्रम् आस्यं च यस्य सःरेनी मांग भने भुभ वि३५-दू-छे ते व्यक्षास्य । वि+अक्ष+आस्य । विस्खास्य । वि+नासा+आस्य-७।३।१६३। अभि० यि० । न्ना અને મેં કર્યું છે તે. विग्रास्य । - सभ२० Page #1000 -------------------------------------------------------------------------- ________________ ૨૩૧ विरूअ-विरुअ-विरूप । वि+रूप । वेलुंक-वेलुक-विलोक्य । वि३५ सोच-वि३५ ६शनीय-भावमा वि३५. વિ-વિરૂપ-વિરુદ્ધ રૂપ विलय-विलय-विलय । वि+लय । ली आश्लेषणे । विओल-विओल-वितोल । वि+तोल । - समतोल नही. व्याकुल । वि+आकुल । विहण्ण-विहण्ण-विधून्य । वि+धून+य । धू कम्पने । विध्वन्य । वि+ध्वन्+य । ध्वन् शब्दे । गा० ६७४-विग्गोव-विग्गोव-विगोप । वि+गुपू+अ । गुप् व्याकुलत्वे । विक्खण-विक्खण-विक्षण । वि+क्षण । वितत-वितत-वितत । वितित । तन्+त । तन् विस्तारे । विसिण-विसिण-वृष्णि । - 244२०, अमि० यि० । वृषणिन-वृषणवाणी-मोटी वृषवाणी. . भूण 'वृषणी' श६ पश्थी 'वृष्णि' थयेस हा ने . वैयारणे। घृष् धातु ६।। वृष्+नि सेम अरीन या -६ (७||० १३५) साधे छे. विरिक-विरिक्क-विरिक्त । वि+रिक्त । रिच्+त । रिच विरेचने । विय-विय-विधूत । वि+धूत । धू+त । धू विधूनने । विहत । वि+हत । हन्+त । हन् हिंस-गत्योः । विक्षत । वि+क्षत । क्षण+त । क्षण हिंसायाम् । गा० ६७५-विलिअ-विलिअ-व्रीडित । ब्रीड्+इत । ८।१।१०१। ब्रीड् लज्जायाम् । विणा-विद्दणा-विदूना । वि+दून+आ । दू+न । वेणा-वेदूणा-विदूना । दू परितापे । वेलूणा-वेलूणा-बोडना । वीड्+अन+आ । (५०)। वेदूना। विडप्प-विडप्प-विदर्प । वि+ दर्प । विशेष ६५ वाले राई विडव-विडव-विदव । वि+दु+अ । दु उपतापे । वितप । वि+तप । तप सतापे विहुंडुअ-विहुंडुअ-विधुतुद । विधु+तुद । ५।१।१२४।-24भ२०, मलिक थि० । गा० ६७६-विसारअ-विसारअ-विशारद ।-सभ२०, अमि० यि० । विरिज्जअ-विरिज्जअ-विऋजुक । विशेषेण ऋजुः- सण-मनुगामी. Page #1001 -------------------------------------------------------------------------- ________________ २३२ पवलुपिअ-विलुंपिअ विलुम्पित । वि+लुम्पित । वि+लुम्प+इत । (षे।०) । लुप् विमोहने ।-विशेष भीड ४२ मे-अलिबषित-Jट. विसमय-विसमय-विषमय । विप्पवर-विप्पवर-विप्रवर । विप्र+वर । -ग्राम। Aनिने उत्तम गणे છે એથી વિપ્રવર એટલે “અગ્નિ', ભિલામાં માટે અગ્નિનાં પર્યા પણ વપરાય છે. वेअडूढ-वेअडूढ-वैदग्ध । वै+दग्ध । मियातना पाय माटे भनिना पर्याय बन पोरे १५२॥य छे. दग्ध शह दह धातु ६॥२॥ ययेत छ गा० ६७७-विब्भेइअ-विभेइअ-विभेदित । विभेद+इत । विक्कमण-विक्कमण-विक्रमण । वि+क्रम्+अन । क्रम् पादविक्षेपे । विलुंपअ-विलुपअ-विलुम्पक । वि+लुम्पक । विड्डिरिल्लाविडंकिआ-विडंकिआ-वितर्दिका । __विटङ्किता । गा० ६७८-विणिव्वर-विणिब्वर-विणिव्वर । विणिज्वर+अ । विणिव्वरं विशेषेण दुःखकथनम् पश्चात्तापः । दु:खे णिव्वरः ८।४।३। विरहाल-विरहाल-विरहाल । विच्चोअय-विच्चोअय-तुये। बिंबोवणय' श६ गा० ५१० विब्भवण-विब्भवण-विभवन । विआलुअ-विआलुअ-विकालक । गा० ६७९-विलिंजरा-विलिंजरा-विलिंजरा। वि+नि-ज+अ+आ । (षो०) विअंगिअ-विअंगिअ-व्यङ्गित । वि+अङ्ग ब्यङ्ग । व्यङ्ग+इत । विक्केणुअ-विक्केणुअ-विक्रयणीय । वि+की+अनीय । क्री क्रयणे । विडिच्चिरगा० ६८०-विलिबिली-विलिब्बिली-विलविली । 'पक्षस'नो अनु४२९३ शह विल् भेदने । पीडिपीडी। पीइ गहने । विहरिअ-विहरिअ-विहृत । वि+हृत । हृ+त । विप्फाडिअ-विष्फाडिअ-विस्फाटित । वि+स्फाटित । स्फट्-स्फाट्+इत । रूफट् विशरणे । Page #1002 -------------------------------------------------------------------------- ________________ २33 विइंडिय-विइंडिय-विदण्डित । वि+दण्डित । दण्ड्+इत । दण्ड् निपातने । विपिडिअ-विपिडिअ-विपिण्डित । वि+पिण्डित । पिण्ड् +इत । पिण्ड संघाते । गा० ६८१-विआरिअ-विआरिअ-द्विचारिका । द्वि+चारिका । चर्-चार+इका । चर् गतिभक्षणयोः । विकालिका । वि+कालिका । द्विकालिका । द्वि+कालिका-मी नु मान. 'विरल्लिअविमइअ-विमइअ-विमतिक । वि+मतिक । विमति+क । विसालय-विसालय-विशालक । विहाडण-विहाडण-विघाटन । वि+घाटन । घट घाट+अन । घट् चेष्टायाम् । गा० ६८२-विसंवाय-विसंवाय-विसंवाद । वि+सं+वाद । वद्+अ । वद् व्यक्त वचने । विअओलिय-विअओलिय-विकृतावलिक-विकृत+आवलिक । विगतावलिक-विगत+आवलिक । विकृता विगता वा आवलिका यस्य तत् विकृतावलिक अथवा विगतावलिक । . विअंसअ-विअंसअ-व्यंसक । विऊरिअ-विऊरिअ-विचूरित । वि+चूरित । चूर+इत । चूर् दाहे । विमलहर-विमलहर-विमलधर । वि+मल+धर ।। विमलग्रह । वि+मल+गृह । । । मधा शहोमा 'वि' विमर्दधर । वि+मर्द+धर ।(न अथविशेष समन.. विमर्दगृह । वि+मर्द+गृह ।। गा० ६८३-विलुत्तहिअअ-विलुत्तहिअअ-विलुप्तहृदय । वि+लुप्त+हृदय । वीली-वीली-वीचि । पृष० वेला । “वेला अम्भोधेः तीरनीरविकारयोः" अने० स० । वीची-वीची-वीची । “वीची आलि-ऊर्योः अवकाशे"-अने० स० । वीथी षो० १. 'बिरल्लिअ' शहने। अथ 'मीनु ७५'छ. या अन्लेतां चोरल्लिअ (चीर+आति-चीराति-चीर ४५९, आति-भीनु) श» खोले. અર્થાત શબ્દની આદિમાં વિરને બદલે વીર હોવું જાઈએ. ૨. અક્ષરનો અનુક્રમ જોતાં વીસ્ત્રી શબ્દ પછી વલી શબ્દ હોવો જોઈને પણ વીવી શબ્દ છપાયેલ છે. પાઠાંતરમાં ટીચી પાઠ છે પણ તે ક્રમને Page #1003 -------------------------------------------------------------------------- ________________ ૨૩૪ वीसु-वीसु-विष्वक् । ८।१।२४। वीलण-वीलण-पीडन । पीडयते येन तत् पीडनम् । पीड+अन । पीड् डाहने । गा० ६८४-चुप्फ-वुप्फ-पुष्प । वेप्प-वेप्प-वेप्य । वेपत्य । वेप कम्पने । ५न-धूए. वेंढी-वेंढी-मेण्ढी । अनि थि० । मेद्री । सम२० वेल-वेल-वेल । वेण-वेण-वेणि । “वेणी सेतु-प्रवाहयो:"-अने० स०, वि०. वहनि । वह अनि वहनि । गा० ६८५-वेत्त-वेत्त-वेत्र । वेलंब-वेलब-विडम्ब । विडम्ब्+अ । डम्ब क्षेपे । वेणिअ-वेणिअ-वचनीय । वच्+अनीय । “विगानं वचनीयता"-मलियि० वेसण-वेसण-द्वेषण । द्विष+अन । द्विष अप्रीतौ । वेअल्ल-वेअल्ल-वैकल्य । विकल+य । गा० ६८६-वेल्लिरी-वेल्लिरी-वेल्लिरी । वेल्ल-इर+ई । ८।२।१४५। वेल्ल् गतौ । वेइआ-वेइआ-वेधिका । विध+अक+आ । विध् विधाने । वाहिका । वहू-वाह+अक+आ । वह प्रापणे । वेंटिअ-वेंटिअ-वेष्टित । वेष्ट्+इत । वेष्ट वेष्टने । वेप्पुअ-वेप्पुअ-वैप्लुत । विप्लुत-वैप्लुत । विशेष ७६. वेरिज्ज-वेरिज्ज-वैरीय । वैर+ईय । गा० ६८७-वेडिय-वेडिय-बैटिक। “वैकटिको मणिकारः' - १०२० क्षी२०, अनि यि.। "विकटाः-मणयः पण्यम् अस्य वैकटिकः"-मलिक यि० १० । वेसंभरा-वेसंभरा-विखंभरा । विस्र+भरा । भृ+अ । भृ धारणपोषणयोः। वेलुलिय-वेरुलिय-वैडूर्य । ८।२।१३३।। वेअडिअ-वेअडिअ-वैजटित । विजटित-वैजटित । जट+इत । जट् संघाते । गा० ६८८-वेडइअ-वेडइअ-वैडिक । बेडा+इक । वेडा-ही-बहाल ही વગેરે વડે વ્યાપાર કરનારે. અનુસારે નથી તથા ટીશ્રી શબદ સમજાતો પણ નથી. કદાચ અક્ષરના અનુક્રમને અનુસરે વીસી શબ્દ ક૯પીએ તે આ શબ્દને તેના અર્થને અનુસારે વિરા પ્રવેશને ધાતુ દ્વારા સાધી શકાય. જ્યાં લેકે પ્રવેશ કરે છે તે वीशी-वीसी । Page #1004 -------------------------------------------------------------------------- ________________ ૨૩૫ वेंटसुरा-वेंटसुरा-पिष्टसुरा । पिष्ट+सुरा । वेणुणास-वेणुणास-वेणुनास। वेणु+नास । नासा-नास-नासिt. वेडिकिल्ल-वेडिकिल्ल-भेदिकिल्ल। भेदिका-इल्ल । इल्ल 'भव' अर्थे । भेदिका-नीस.. गा० ६८९ वेवाइय-वेवाइय-वैवाहिक-विवाह+इक । वैवाहित। वेल्लाइय-वेल्लाइय-वेलायित । वेलाय+इत । वेला विलासे-कण्डू आदि गण। वेसक्खिज्ज-वेसक्खिज्ज-द्वेष्यखेद्य । द्वेष्य+खेद्य । वोवाल-वोवाल-गोबाल । गो+बाल । (षो.) गा० ६९०-बोकिल्ल-वोकिल्ल-व्युत्किर । वि+उत्+कृ+अ । वोज्झअ-बोझअ-वाह्यक । वह य+क । बहू प्रापणे । (५०) वोझमल्ल-बोज्झमल्ल-वाह्यमाल्य । वाह्य+माल्य । मल्+य । मल धारणे । वोमज्झ-वोमज्झ-व्यवमध्य । वि+अव+मध्य । वोरच्छ-बोरच्छ-बदराक्ष । बदराक्ष-बदर-म।२. मा२पी मोटी आमावाणी. वोद्रह-बोद्रह-वयोद्रह । वयसू+द्रह । गा० ६९१-वोहोर-चोहार-पयोहार । पयस्+हार । हृ+अ । ह हरणे । पयोहार पओहार-पृषी० पोहार-वोहार । वोरल्ली-चोरल्ली-बोरल्ली । नुमा-चोरली शह-त्रीने व गाथा 3०५ वोसेअ-वोसेअ-व्युत्सेक । वि+उत्+सेक । वोसट्ट-वोसट्ट-व्युत्सृष्ट । वि+उत्+सृष्ट । व्युत्सृत । वि+उत्+सृ+त । गा० ६९२-बोकिल्लिय-वोकिल्लिय-ब्युगिलित । वि+उत्+गिल+इत । गृ निगरणे। वोभीसण-वोभीसण-व्यवभीषण । वि+अव+भीष्+अन । वड-वड-पट Jवट वण-वण-बन । बन्+अ । बन् संभक्तो । वन । गा० ६९३-वंठ-वंठ-वण्ठ । वण्ट । वप्प-वप्प-वपुस् । (५०) व्यल्प-विशेष अल्प-तनु अथव। सपता वरना मसवान व्यात्मन्-ब्यात्मन्- विशेष आत्मा-पान । वेप्य Page #1005 -------------------------------------------------------------------------- ________________ aur aura । गा० ६९४ - वडप्प - वडप्प - विटप । वरडी - वरडी - वरटा " वरटा गन्धोल्याम्" - अने० । वयल - वयल - वचल । वचं वाचं लाति वचल - वाणी ३५ - १ल शब्द अथवा वचल-वावा. वच - शब्द-वान वल्लाअ-वल्लाअ-पलाद । पल+अद्+अ | अद् भक्षणे । पल्याद । पल ३५२थी पल्य । ૨૩૬ गा० ६९५-वलय- वलय- वलय । वत्तद्ध-वत्तद्ध - वृत्ताढ्य । वयण-वयण - व्रजन । ator-aप्पिण-वणि । वप्र +इन | गा० ६९६-वल्लर-वल्लर-वल्लर । वरंड - वरंड - वरण्ड | वग्घाअ-वग्घाअ-व्याघात । वि + आ + न् +अ । हन् धातुने। यहीं गति अर्थ सेवा हन् हिंसा - गत्योः । - गा० ६९७ - वट्टमाण - वट्टमाण - वर्तमान | वड्ढवण - वड्ढवण - वर्धापन । गा० ६९८ - वाउत्त-वाउत्त-व्यायुक्त | वि+आ+युक्त | विल्ल - | विल्ल-वर । चल । " बलं रूपे” - अने० । विक्खंभ-विक्खंभ-विष्कम्भ । वि+स्कम्भू+अ । स्कम्भू स्तम्भे । faraण्ण-विक्खिण्ण-विकीर्ण | विविण । वि+क्ष्विद्+त । क्ष्विद् मोचने स्नेहने च । गा० ६९९ - विडिम - विडिम - विटिम | विव्वाअ-विव्वाअ विषय-विप्पय- (विप्रद । वि+प्र+द | (वपक! वप् + अ+क | गा० ७०० - विड्डिर - विड्डिर - विदर । वि+दर । वि- विशेष, दर - भय. “दरः स्याद् भय-गर्तयोः । विच्छेअ-विच्छेअ-विच्छेद | विहाण - विहाण - विधान | वि+धा+अन । धा धारणे च । विभान | वि+भा+अन । भा दीप्तौ । वियाल - वियाल - विकाल | वि+काल | Page #1006 -------------------------------------------------------------------------- ________________ २३७ .. विमर्दित । गा० ७०१-विरह-विरह-विरह । वित्तई-वित्तई-वृत्तकिन् । वृत्तक+इन् । विच्छिय-विच्छिय-विक्षित । द्विक्षित ।- मानु तुटे गा० ७०२-विमलिय-विमलिय-विमलित । विसमिअ-विसमिअ-5 विषमित । विशेष सम-विमल . विश्रमित । बिलइअ-विलइअ- विलगित । विलयित । विरचित । गा० ७०३-विरिचिर-विरिचिर-विरिचिर । वि+रिच+इर-1८।१।२६। रिच विरेचने ।८।२।१४५) विरिचिअ-विरिचिअ-विरिचित-विरेचित । वि+रिच्+इत । रिच विरेचने । विचिणिय-विचिणिय-विचिणित । चि प्रा०चिण वि+चिणित । विच्छिन्नित । वि+छिन्न+इंत । द्विचिनित । द्वि+चिनित । वीअ-वीअ-वीत । वि+ईत । इ+त । इ गतौ । गा० ७०४-वुण्ण-वुण्ण-विग्न । विज्+त । विज् भय-चलनयोः । ८।४।४२१। बुन्न-८/४/४२१॥ वेलु-वेलु-वेलु । वेल+उ । वेल गतौ ।। वेल्ल-वेल्ल-वेल्ल । वेल्ल+अ । वेल्ल गतौ । गा० ७०५-वेरद्ध-वेरद्ध-विरब्ध । वि+र+त । रभ । वेआल-वेआल-वेताल । बैकाल । वि+काल+अ । वेयारिअ-वेयारिअ-वैचारित । वि+चारित+अ । वैकारित । वि+कारित+अ । वैतारित । तृ+तर्-तार्-वि+ता+इत । तृ तरण-प्लवनयोः । गा० ७०६-वेहविअ-वेहविअ-वैभ्रमिक । वि+भ्रम्+अ । वैभवित । वि+भवित+अ । सही विना अर्थ विगत सभरवा. वैभामित । वि+भामित+अ। भाम कोपे । वेहविअ-वेहव+इअ । ८।४।९३। वेलाइअ-वेलाइअ-वेलायित । वैलापिक । विलाप+इक । Page #1007 -------------------------------------------------------------------------- ________________ २३८ वेल्लहल-वेल्लहल-बिल्वफल । विल्वफल भृढ होय है. विलसल । वि+लस्+अल । वोज्झर-चोज्झर-व्युझर । वि+उत्+अ+अ । स जरसि । -सकारादिगा० ७०७-सढि-सढि-सटिन् । सटा+इन् । ८।१।१९६। “सटा जटा-केसरयोः सम२०, समि० यि०, विवश, अने० सं० । संफ-संप-शष्प । सह-सह-सह । “सह क्षमे बलेऽपि च'-अने० स० । संधारिय-संधारिय-संधारित । सं+ध-धार+इत । धृ धारणे । सत्ति-सत्ति-सत्रि । स+त्रि । त्रिभिः सहितं सत्रि- त्रय सहित ते सत्रि । सत्थ-सत्थ-शस्त । शसू+त । सेहिय-सेहिय-सेधित । सिधू-से इत । सिध् गत्याम् । गा० ७०८-संगा-संगा-संगा । संडी-संडी-शण्डी । संपा-संपा-सप्ता) “कटिसूत्रं तु मेखला काञ्ची सप्तकी"-24भ२०,अमि०यि०। सप्तकी सप्+त । "सपति समवैति सप्ता"-7 टि साथे पर समयमा २९ ते सप्ता । सप् समवाये--२५भ२०, अलि यि० । सरा-सरा-सरा । स्रज् । संख-संख-संख्य । संख्याति इति संख्यः- १मा या रे - १माणु या ४२-ते संख्य । सं+ख्या+अ । ख्या प्रकथने । सरली-सरली-सरली । सरली-चीरिका । सरत्ति-सरत्ति-सरिति । सरत् इति सरिति ।७।२।१४६। म झटत् इति झटिति । गा० ७०९-सज्जोक्क-सज्जोक्क-सद्यस्क । सद्यस+क । सउण-सउण-सगुण । सढय-सढय-सटक । सटा-केसर सललि-सललि-सललि । स+लड्-लल्+इ । लड्-लल् उपसेवायाम् । Page #1008 -------------------------------------------------------------------------- ________________ ૨૩૯ सभर - सभर-सभर । स+भर । समय-समय- सगत | स+गत । गत- ज्ञान स्वगत | स्व+गत । गा० ७१०-सत्थर - सत्थर - सार्थर । सार्थ+रा - अ । संगोली - संगोल्ली - संगोली | संग+आली । संगावली | संग+आवली | संघाली । संघ+आली - संघोली । संघावली संघ+आवली ,, संगेल- संगेल्ल- संघिल्ल । संघ+इल | संगह - संग्रह - संग्रह । सत्तल्ली -सत्तल्ली - सप्तला । " सप्तला नवमालिका " - अभ२०, शि०, बै० नि० संभव - संभव - संभव । सम्+भू+अ । सविस - सविस - सविष । स+विष । गा० ७११ - सणिय-सणिय - सन्नित । सन्न+इत । सद्+त | सद् विशरण - गति - अवसादनेषु । स्विन्नित-स्विन्न + इ । स्विद् मोचने स्नेहने च । सराह–सराह–सराध। स+राध । राधेन सह । राधनं राधः । राधू संसिद्धौ । श्लाघाना सलादा ८|२| १०१ । ३५ द्वारा तथा श्लाघ् धातु द्वारा सलह ८|४|८८। ३५ थमा पछी सराह साधी शाय. सराभ । स+राभ । रभू+अ ( पृषेा०) । रभ् रास् । सवास - सवास - सुवास । सु+वास । सवास । स+वास | " वासः अवस्थानम् " - ने० सं० । सपाश । स+पाश । श्राह्मणुना पर्याय ३५. सूत्रकण्ठ . शह आवे छे ते रीते पाश - सूत्र - ०४ नो. | आली - आवली संफाली - संफाली - संप्राली । सं+प्र + आली 'सयग्घी - सयग्घी - शतघ्नी । सइत्त-सइत्त- सचित्त । स+चित्त । स्वायत्त । स्व + आयत्त । गा० ७१२ - सण्णेज्झ - सण्णेज्झ - सांनिध्य । અભિ शे० । - ० सव्वला - सव्वला - सर्वला । “सर्वला तोमरे " - अभ२०, अभि० शि०. तोभर એક વિશેષ પ્રકારના શસ્ત્રનુ નામ છે. Page #1009 -------------------------------------------------------------------------- ________________ संखाल - संखाल-गुङ्गाल | शुङ्ग+आल | विशेष शीगडावाजु शंबर (सागर) કે સમૂર નામના પણુ હરણના ભેદો છે. અમર, અભિ॰ ચિત્ । संकर-संकर-संकर । सम् +कर । संकट । सम् + कट-सांडु साही - साही-साधिका । शाखिका । सगेद्द - सगेद्द - संकेत्य । ० । सनीड । संदेश | पृषो । सविध | पृष० । गा० ७१३ - संखलि-संखलि - शङ्खली । शङ्ख+ल+ई । संदेव-संदेव-संदेव । संदीप | संगय-संगय-संगत । २४० संस्कृत संखय । सवाअ - सवाअ - शवाद | शव+अद् +अ | अद् भक्षणे संघाडी - संघाडी-संघाटी । "संघाटिका युग्मे" विश्वप्रकाश, अने० सं० संभुल्ल - संभुल्ल - संभल्ल | सम्+भल्ल्+अ । भल्लू परिभाषण - हिंसा - दानेषु । संभल । सम्+भल्+अ । भल् आभण्डने । गा० ७१४- संधिअ - संधिअ-संधित | सम्+धित | पृषे० "संधानम् अभिषवे" ख. सं०, विश्वप्रकाश । धा+त । सउलि- सउलि- शकुनि । “चिल्लः शकुनि: संघोडी - संघोडी - संघोटी । सम् + घोट् + इ संपण्णा - संपण्णा - संपण्या । सम्+पण् +य । सपा-सपा-सपणा | सम्+पण्+अ+आ आतापी" - अलि० यि० । । घोट् परिवर्तने । पण् व्यवहार - स्तुत्योः । - समिता । “गोधूमचूर्णे समिता " - अभि० थि० । " समीक्रियते समिता" - लि० शि० १० । गा० ७१५-संजद्ध-संजद्ध - संजब्ध | सम् +जभ्+त । जभ् मैथुने । सच्छह-- सच्छह- सच्छाय । स+छाया |८|१|२४९| सरिसाहुल-सरिसाहुल-सदृशाखुल । सदृक् + शाखा+तुल | पृष० 'संभली - संभली-शंभली । शंभली । " शं श्रेयो भलते - हिनस्ति शंभली " - ૨ પ્રાકૃતભાષામાં હસ્વ ખ઼કારાંત કે હત્વ ઉકારાંત શબ્દનું પ્રથમા એકવચન દીધ` કારાંત કે દીધું ઉકારાંત અને છે એટલે આવા અને છેડે દી' વાળા કે છેડે દી' ઊ વાળા શબ્દોને હસ્વ ઈકારાંત કેદી ઈકારાંત પણ તથા દુસ્વ ઉકારાંત કે દી' ઊટ્ટારાંત પશુ સમજી શકાય. Page #1010 -------------------------------------------------------------------------- ________________ २४१ भनि थि० वृत्तौ । “शम् श्रेयो भालयति, शंभं श्रेयोयुक्तं लाति वा शंभली । चुंदी देश्याम्"-24भ२० क्षी२०, मलि० यि० ० । सण्हाई-सण्हाई-सस्नायी । स+ला+इन् । स्ना शौचे । __ सस्नाती-साथे स्नान नारी । सहउत्थिया-सहउत्थिया-सहतीर्थिका । स+तीर्थ+इका । सहउत्थिता । स+उत्थिता । सुहउत्थिया-सुहउत्थिया-सुखोत्थिता । सुख+उत्थिता । गा० ७१६-सत्तत्थ-सत्तत्थ-सत्त्वस्थ । सत्त्व+स्थ । सइज्झ-सइज्झ-सविध्य । संजत्थ-संजत्थ-संयस्त । सम्+यस्+त । यस् प्रयत्ने । संजस्त । सम्+जस्+त । जसु ताडने । सद्दाल-सदाल-शब्दाल । शब्द+आल । सिंदीर-सिंदीर-शिजीर । शि+ईर (उl. ४२२)। शिङ्ग् अव्यक्ते शब्दे । सिंखल-सिंखल-शङ्खल । (रु. ४८८) । गा० ७१७-सयढा-सयढा-सटा । संपत्थिय-संपत्थिय-संप्रस्थित । सम्+प्र+स्था+इत । स्था गतिनिवृत्तौ । सयराहय-सयराहयसपासंग-सपासंग-सपाङ्गि । स+पाङ्गि । स+पार्श्व+अङ्ग । सलहत्थ-सलहत्थ-सरहस्त । सर+हस्त । सरति इति सरः-गतिवाणी गतिवाणे हाथ-ही. गा० ७१८-सराहअ-सराहअ-स्वराहत । स्वर+आहत-स्वरेण आहतः- २१२ 43 આઘાત પામેલે.. स्वराहृत-स्वरेण आहृतः-वर पडे में यायेतो. स्वर+आहृत । संवेल्लिय-संवेल्लिय-संवेल्लित । सम्+वेल्लित । वेल्ल+इत । वेल्ल् गतौ । संवट्टिय-संवट्टिय-संवर्तित । सम्+वर्तित । वृत्+इत । वृत् वर्तने । सरिवाअ-सरिवाअ-सरिकापात । सरिका-श्रेष्णी. सरिकया-धारया-पात:सरिकापातः । श्रेष्शी प-या। 3-५७-वरसानु' ५७ सीहरअ-सीहरअ-शीकरक । शीकर+क । -८।१।१८४॥ Page #1011 -------------------------------------------------------------------------- ________________ सउलिय- सउलिय- सकुलित । संकुल २४२ गा० ७१९-संघासय-संघासय-संघर्षक । सम्+घर्षक । घृष्+अ+क । घृष् संघर्षे । संहर्षक। “संहर्षस्तु स्पर्धा" "संघर्षः अपि " - भि० थि० । हृष्+ अ+ । हृष् तुष्टौ । 24 समसीसी - समसीसी - समशीर्षी । सम् + शीर्ष । समुग्गिअ - समुग्गिअ - समुद्गीत । सम् + उद् + गीत | गा+त । गा गतौ गा शब्दे । सत्थइअ - सत्थइअ - शस्त्रकित । शस्त्र ++इत । साणइअ - साणइअ - शाणकित । " शाणस्तु निकषः कषः " - अमर०, अलि० त्रि । शाण-सरा - हथियार सभवानी सरा. शाणइत - शाण+इत । शाणगत - शाण+गत सरभेय - सरभेय - खरभेद | स्वर+भेद | स्मरभेद | स्मर+भेद | स्मरः स्मरणम् | गा० ७२० - संखद्रह - संखद्रह - शङ्खद्रह | संपडिय-संपडिय-संपतित । सम् +पत्+इत । पत् गतौ । सच्चिल्ल्य-सच्चिल्ल्य- सत्यिल्लक | सत्य + इल्ल+क । लाषा - सायु संघयण-संघयण - संहनन । सम् + हनन । संघातन । सम् + घातन । सहरला-सहरला-सभरला । सभर+ल+आ । भरेण गुरुभारेण सहिता सभरा । स्वार्थि ल लागतां सभरला । “सैरिभः महिषः "अभ२०, અભિ॰ ચિ। 'सैरिभ' उपरथी सैरिभी-लेंश गा० ७२१- संजमिय- संजमिय- संयमित । संयम +इत । संकडिल्ल - संकडिल्ल- संकटिल्ल । समू-कट + इल्ल । सरलीआ-सरलीआ- शललिका । " शललं शलम् ” अलि० यि० । शललશાહુડીનુ ધારદાર પીાળિયું', शलल-शललिन्+क+आ । अथवा-शललि+क+आ । शरान् शरसमानि पिच्छानि लाति-शरला-शरला एव शरलिका-सरलीआ- शरवां પીંછાંને ગ્રહ્યુ કરનારી. संसप्पिय-संसप्पिय-संसर्पित । सम् + सर्पित । सर्पू+इत । सृप् गतौ । Page #1012 -------------------------------------------------------------------------- ________________ २४३ गा० ७२२-सहगुह-सहगुह-सहगुह । सह+गुहा । सहगृह सत्तिअणा-सत्तिअणा-सात्त्विकत्वन । सात्त्विक+त्वन । सत्तेजना । सत्+तेजना । संखलय-संखलय-शङ्खलक । शङ्ख+ल+क । संसाहण-संसाहण-संसाधन । सम्+साधन । गा० ७२३-संडोलिअ-संडोलिअ-संदोलित । सम्+दोलित । सच्चविअ-सच्चविअ-सत्यापित । सत्य-सत्याप्+इत । संगोढण-संगोढण-संगूढन । सम्+गूढन । . संगूढव्रण । समुच्छणी-समुच्छणी-संमूर्च्छनी । सम्+मूर्छनी । “शोधनी सम्मार्जनी बहुकरी । वर्धनी च"-मभ२०, अमि० यि० । सोहणी-सोहणी-शोधनी । शुध्-शोधू+अनी । गा० ७२४-सण्णत्तिय-सण्गत्तिय-संज्ञप्तिक । सम्+ज्ञप्ति+क । संपत्तिया-संपत्तिया-संप्राप्तवयाः । संप्राप्त+वयस् । संप्राप्तिका । सम्+प्राप्ति+का । संपत्निका । सम्+ पत्नी+का । संदट्टय-संदट्टय-संहढक । सम्+दृढ+क । संदष्टक । सम्+दष्टक । सच्चेविय-सच्चेविय-सत्योपेत । सत्य+उपेत । सत्यापित । गा० ७२५-सइलंभ-सइलंभ-स्मृतिलम्भ । स्मृति+लम्भ । सइदिट्ठ-सइदिट्ठ-स्मृतिदृष्ट । स्मृति+दृष्ट । सइसुह-सइसुह-स्मृतिसुख । स्मृति+सुख । सइदंसण-सइदंसण-स्मृतिदर्शन । स्मृति+दर्शन । संखबइल्ल-संखबइल-शङ्खबलीवर्द । शङ्ख+बलीवर्द-शाता मेसनारे। ઊઠનારે બળદ. ___ संख्याबलीवर्द । संख्या+बलीवर्द । संख्या --सत. गा० ७२६-ससराइय-ससराइय-सरसरायित । 'सर्सर' अनु४२५ श छे. समइच्छिअ-समइच्छिअ-समतिऋच्छित । सम्+अति+ऋच्छित । ऋच्छ इन्द्रियप्रलय-मूर्तिभावयोः । सम्-अइच्छ+इअ-समइच्छिअ ।८।४।१६२ । । Page #1013 -------------------------------------------------------------------------- ________________ २४४ सइलासय-सइलासय-स्वैराशय । स्वैर+आशय । 'सदालासक । सदा+लासक । सिंट-सिंट-श्लिष्ट । श्लिष्+त । सइसिलिंब-सइसिलिंब-सदाशिलम्ब । सदा+शिलम्ब । “शिलम्बः ऋषिः" (G||० ३२३) 'स्कन्द' ना ५यायामा 'ब्रह्मचारी' ५६ ५५ छ तथा पेशामा तेनु नाम सइसिलिंब-सदाशिलम्ब-सदाऋषि १२२५२०४ छे. सइसिलिंब-तदासिलिंब । सिलिंब-मा, (गा.७३६) सहा माण બાળક જેવા સદા નિર્મળ–પવિત્ર गा० ७२७-सअक्खगत्त-सअक्खगत्त-सअक्षगात्र । स+अक्ष+गात्र । अक्ष-पासो सेल्स-सेलूस-शैलूप । समुद्दहर-समुदहर-समुद्रगृह । समुद्र+गृह । स+मुद्र+गृह । सवडंमुह-सवडंमुह-सप्रतिमुख । स+प्रति+मुख । सइरवसह-सइरवसह-स्वैरवृषभ । स्वैर+वृषभ । गा० ७२८-सत्तावीसंजोअण-सत्तावीसंजोअण-सप्तविंशतियोजन । समरसदहय-समरसदहय-समरसद्रहक । सम+रस+द्रहक । सारी-सारी-सारी । साला-साला-साला-“साला शाला स्कन्धशाखा"-भ२०, पनि थि०। । शाला साइ-साइ-स्वादि । साय । स+आय साय । गा० ७२९-सामुद्द-सामुद्द-सामुद्र । सावअ-सावअ-श्वापद । सामिय-सामिय-शामित । सामंती-सामंती-सामन्ती । सामरी-सामरी-शाल्मलि । गा० ७३०-साराडी-साराडी-शिरारि । अभ२०, अनि थि० (GAI० १४५) शराटी : साणूर-साणूर-सापूर • सानुगृह-सानु+गृह । सानु-५ तनु शि५२. साउल्ल-साउल्ल-स्वादुल । स्वादु+ल | १ सदा ने महले प्रातमा सइ १५२॥५- छ: ८१२१७२। Page #1014 -------------------------------------------------------------------------- ________________ ૨૪૫ सालंकी-सालंकी-शारिका ।। सालहो-सालही-सारधि । सार+धि । ... शालाधि । शाला+धि ।-शालायाम् स्बनिवासे शाखायां वा धीयते या सा शालाधि गा० ७३१-साइय-साइय-स्वागत । · सायंदूला-सायंदूला-सायंदोला । सायम्+दोला । सासवुल-सासवुल सारमिय-सारमिय-स्मारितक । स्मृ-स्मार+इत+क । स्मृ चिन्तायाम् । गा० ७३२-सालंगणी-सालंगणी-सालिङ्गिनी । सह+स+आलिङ्गन+ई । साहेज्जअ-साहेज्जअसाइज्जिय-साइज्जियसाहरअ-साहरअ-साधरत । साध+रत । साध-साधनामा रत. संहारक । महिना सला२४. गा० ७३३-सारिच्छिअ-सारिच्छिअसेआली-सेआली-शिताली-शिति+आलि । (पृष।०) श्वेताली । साहिलय-साहिल्य-सारधिक-साधिरक--सधामा मनावसरघा+ इक। सारघिक शमान र अने घिनी व्यत्यय ४२३।-सारधिक साघिरक-साहिलय । सरघा-मधुमक्षिका । सालाअण-सालाअण-सारायन । सार+अयन ।। श्लाघनीय । श्लाघू+अनीय । लाघू विकत्थने । (पृष।०) साहंजय-साहंजय-शाखजय । साहंजण-साहंजण--शाखाञ्जन । गा० ७३४-सिग्ग-सिग्ग-शीक्न । शीक+न । शोकू सेचने, मर्षणे । (९०२१८) सिंदु-सिंदु-सिन्दु । सि + इन्दु (अ० २४६) 'इन्द' प्रत्यय (षा०) सि बन्धने । सिही-सिही-शिखी । शिखा+इन् । “शिखी कुक्कुटे"-अने० सं० । सिंग-सिंग-शृङ्ग । सिस्थि -सिस्थि-सिक्थ । (७९० २२७) । “सिक्थो भक्तपुलाककें" सने० स० । सिच्+थ । सिहंडय-सिहंडय-शिखण्डक । शिख+अण्ड+क (S० १७६) शिखू अवयवे-सौत्र धातु. Page #1015 -------------------------------------------------------------------------- ________________ २४६ सिप्प-सिप्प-शष्प । सिंबीर-सिंबीर-सिम्भीर । सिम्भ+ईर (G||० ४२२) (पृष।०) सिम्भ हिंसायाम् । गा० ७३५-सिंदी-सिंदी-सिन्दी । सि+इन्द+ई (Bl. २४६ ‘इन्द' प्रत्यय) सि बन्धने । सिंदोला-सिंदोला-सिन्दोला । स्यन्दु+ओल। (Sell. ४९५) स्यन्द स्रवणे । सिव्वी-सिव्वी-सिवा । सिव्+अ+आ। सीब्यते यया सा सिवा । सिव् उतौ । सिव्विणिया-सिव्विणिया-सिवनिका । सि+अन+ई+क+आ । (. २७३) । सिव्विणी-सिव्विणी-सिवनी । सिव्+अन+ई। सिव् उतौ । (G|०२७३) सिंड-सिंड-शण्डि । शण्ड+इ । शण्ड रुजायां संघाते च । सिंटा-सिंटा-श्लिष्ट । रिलष+त । श्लिष् आलिङ्गने ।। सिंबाडी-सिंबाडी-सिम्भाटी । सिम्भ+आट+ई (Gl० १४८ ) सिम्म हिंसायाम् । गा० ७३६-सिद्ध-सिद्ध-सिद्ध । सिज्जरसिंदूर-सिंदूर-सिन्दूर । स्यन्द्-सिन्द+ऊर । स्यन्द् स्रवणे । (उ० ४३०) सिन्धुर सिंपुअसिलअ-सिलअ-शिलक । शिल+क । शिल उञ्छे । सिलक । सिल+क । सिलू उच्छे । सिलिंब-सिलिंब-शिलम्ब । (उ० ३२३) गा० ७३७-सिंगअ-सिंगअ-शृङ्गक । शृङ्ग+क । 'शृङ्गार' शमां शृङ्ग शहने! से अछे ते अर्थ मडी शृङ्ग पहने। छ, सिंघुअ-सिंघुअ-सिंहज । सिंगिणी-सिंगिणी-शङ्गिणी । “गौः शृङ्गिणी"-244२०, लि. यि० । सिद्धत्थ-सिद्धत्थ-सिद्धास्त्र । सिद्ध+अस्त्र । सिद्धार्थ । सिसिर-सिसिर-शिशिर । सिहिण-सिहिण-शिखिन । शिखा+इन । सिअंग-सिअंग-सिताङ्ग । सित+अङ्ग । “वरुणः सितोदरः' अलि यि० Page #1016 -------------------------------------------------------------------------- ________________ २४७ सुरजेट्ठ-सुरजेट्ठ-सुरज्येष्ठ । सुर+ज्येष्ठ । गा० ७३८-सियाली-सियाली-शृगाली । “डमरे शृगाली"-मलि० वि० ., अने० स० । सिरिंग-सिरिंग-श्रीइङ्ग । श्री+इङ्ग । इङ्ग+अ । द्यूतेन श्रियम् इति यः सः श्रीइङ्गः-इङ्ग गती । लुगार वारा रे सभी भेगवे ते श्रीइङ्ग । सिंदुवण-सिंदुवण-संदीपन । सम्+दीपन । सिन्दूरवर्ण । सिन्दूर वर्ण । (पृष।०) सिरिवअ-सिरिवअ-श्रीपद । श्री+पद । श्रीवद । श्री+वद । सिरिमुह-सिरिमुह-श्रीमुख । श्री+मुंख । सिरिदही-सिरिद्दही-श्रीद्रही । श्री+द्रही । गा० ७३९-सिहरिणि-सिहरिणि-शिखरिणी । “रसालायां मार्जिता शिखरिणी" समि० यि०, अने० स०, विश्व । सिहरिल्ला-सिहरिल्ला-शिखरिल्ला । शिखर+इल्ल+आ । ' सिंगेरिवम्म-सिंगेरिवम्म-शङ्गेरिवल्म । शृङ्ग+ईरि+वल्म । “वल्म: ग्रन्थिः" (G० 33८) ईर् गतौ । सिरिवच्छीव-सिरियच्छीव-श्रीवत्सप । श्री+वत्स+प । श्रीयुक्तान् वत्सान् पाति-रक्षांत सः श्रीवत्सप:- सुंदर वासाने पाणे-सान्यवे. ते-श्रीवत्सप । सुद्ध-सुद्ध-शुद्ध । शुध्+त । सीअ-सीअ-शीत । गा० ७४०-सीसय-सीसय-शीर्षक । शीर्ष+क । सीसक्क-सीसक्क-शीर्षक । शीर्ष+क । सीइया-सीइया-शीतिका । शीत+इका । सीउग्गय-सीउग्गय-शीतोद्गत । सीहलय-सीहलय-सिल्हक । सिल्ह+क । “तुरुष्कः सिल्हः धूपः"-अभ२०, अलि० यि० । गा० ७४१-सीमंतय-सीमंतय-सीमन्तक । सीलुट्टय-सीलुट्टय-शोतलोद्वृत्त । शीतल+उद्वृत्त । शीतलोत्थक । शीतल+उत्थ+क। Page #1017 -------------------------------------------------------------------------- ________________ २४८ सीहनही-सीहनही-सिंहनखी । सिंह+नख+ई । सिंहनमी सेटले हीना છે. આ છોડને ઘણું તીણ કાંટા હોય છે માટે “સિંહનખી” हेवाय छे. गा० ७४२-सीरोवहासिया-सीरोवहासिया-शिरउपभासिका। शिरस्+उपभासिका सुली-सुली-शूलिका । शूला+क । सुइ-सुइ-श्रुति । शुचि । सूची। सुहरा-सुहरा-सुगृहा। सु+गृह+आ । सुढिअ-सुढिअ-सूदित । सूद+इत । सूद् क्षरणे ।। सुहेल्ली-सुहेल्ली-सुखकेलि । सुख+केलि । गा० ७४३-सुंघिय-सुंघिय-सुघ्रात । सु+घात । ब्रा+त । ब्रा गन्धोपादाने । सुलस-सुलस-सुलस । सु+लस । सुरस । सु+रस । सुवण्ण-सुवण्ण-सुवर्ण । सु+वर्ण । सर्पण । . नि० शे० । सृप+अन । सृप् गतौ । सुवुण्णा-सुवुण्णा-सुविज्ञा । सु+विज्ञा । सुरंगी-सुरंगी-सुरङ्गी । सु+रङ्ग+ई । सोहंजण-सोहंजण-शोभाञ्जन । “शिग्रौ शोभाञ्जनः सुभङ्गी च । ०नि०शे०। गा० ७४४-संकय-संकय-शूकक । शूक+क । ८।१।२६। सुंकल-सुंकल-शूकल । शूक+ल । “सस्यशूके किंशारुः”-० नि० शे० "शूकः अनुक्रोश-किंशावोः"-मने० स०, सभ२०, अनि यि० । सुअणा-सुअणा-सुतना । सु+तन्+अ+आ । तन् विस्तारे । अतिभुत -विशेष विस्तारवाणी वेस-डे. नि० शे० ।। सुब्बिया-सुव्विया-सुवृता । सु+वृता । सुव्रता । सु+व्रता । साविका । सूते इति साविका । सू+अक+आ । सू प्राणिप्रसवे । सुद्धवाल-सुद्धवाल-शुद्धवाल । शुद्ध+वाल । शुद्धपाल । Page #1018 -------------------------------------------------------------------------- ________________ ૨૪૦ गा० ७४५-सुदारुण-सुदारुण-सुदारुण । सु+दारुण । सूइअ-सइअ-सूचित । सूच्+इत । सच पैशुन्ये । सुण्हसिअ-सुण्हसिअ-लक्ष्णशयित । लक्ष्ण+शयित :शी+ई+त । शी स्वप्ने। सोमइअ-सामइअ-स्वापयितु । स्वप-स्वापय्+इतृ । 'स्वाप' नामने धातु नाकी स्वापयितृ साधवानु छे. सोमइअ शहने महसे सोवइअ श६ ગ્ય છે અથવા ૧ અને સમાન છે તેથી સોવને બદલે सोमइअ १५शयंस छे. सुज्झरअ-सुज्झरअ-सुज्झिरअ । सुज्झ+इर+अ । ८।२।१४५। शुद्धिरत । शुद्धि+रत। शुद्धकर । शुद्ध+कर। (१०) सुसंठिआ-सुसंठिआ-सुसंस्थिता । सु+सम्+स्थिता । गा० ७४६-सुवण्णबिंदु-सुवण्णबिंदु-सुवर्णबिन्दु । सुवर्ण+बिन्दु । अमि०यि० । सुदुम्मणिआ-सुदुम्मणिआ-सुधवलनिका । “धवले: दुमः'-८।४।२४। सुकुमालिय-सुकुमालिय-सुकुमालित । सु+कुमालित । कुमार क्रीडायाम् । सुलसमंजरिया-सुलसमंजरिया-सुलसमञ्जरिका । सु+लस+मञ्जरिका । सुरसमञ्जरिका । सु+रस+मञ्जरिका । गा० ७४७-सूला-सूला-शूला । “शूला तु पण्यस्त्री'- मने० सं०, विवश सूई-सूई-सूची। सरण-सूरण-सूरण । “अर्शोन्नः सूरणः कन्दः' - अभ२०, अमि० वि०, हैं. नि. शे०। सूरंग-सरंग-सराङ्ग । सूराङ्ग-सूर+अङ्ग । सूर-सूर्य । सुरङ्ग । सु+रङ्ग। सूअरी-सूअरी-सुचरी । सु+चरी । सुकरी । सु+करी । गा० ७४८-सूलच्छ-सलच्छ-सुरक्ष । सु+रक्ष । सूलस्थारी-सूलल्थारी-शूलस्तारी । शूल+स्तारो । मूरद्धअ-सूरद्धअ-सूरध्वज । सूर+ध्वज । सूर्यध्वज । सूर्य+ध्वज । सेअ-सेअ-श्रेय । श्रि+य । श्रि सेवायाम् ! श्रेयः । सेट्ठी-सेट्ठी-श्रेष्ठी । श्रेष्ठई (Yषा०)। Page #1019 -------------------------------------------------------------------------- ________________ ૨૫૦ गा० ७४९-सेवाल-सेवाल-शेवाली “शेते जले इति शेवालम्”-मभ२०, मार्मिक शैवालय०, सभ२० क्षी२०। “शैवाल जलमलवाचि" (उ० ५०१), मलिक यि० १०॥ सोमहिड्ड-सोमहिड्ड-सुमहेड्ड । सु+महेड्डु' । सेहरअ-सेहरअ-शेखरक । सेंवाडअ-सेवाडअ-सेंवादक । 'सें', अनु४२९१ शह. 'सें' मेवे। अवास. वाद+क सेज्जारिय-सेज्जारिय-पद्याचर्या । षद्या+चर्या । शय्याचयो । शय्या+चर्या । गा० ७५०-सेआलुअ-सेआलुअ-श्रेयालुक । श्रेयस्+आलुक (०) । सेरिभअ-सेरिभअ-सैरिभक । सैरिभ+क । सैरिभ-31. सोत्ती-सोत्ती-स्रोतः । “नदीस्रोतः"--24मि० यि० । स्रोतः अम्बुसरणं स्वतः"-24भ२० । सोअ-सोअ-स्वाप । स्वप+अ । स्वप् शये । सोल्ल-सोल्ल-शूल्य । “शूले संस्कृतं शूल्यं मांसम् ।” ६।२।१४१। “शूल्यं शूलाकृतं मांसम्'-4मि० यि०, सभ२० । सोमाल-सोमाल-सुकुमाल । ८।१।१७१। गा० ७५१-सोसण-सोसण-शोषण । शुष्-शोष्+अन । शुष् शोषणे । सोमाण-सोमाण-श्मशान । सोव्वअसोसणी-सोसणी-शोषणी । शुष्-शोष्+अन+ई । सेवित्थ-सोवत्थ-सौवस्त्य । स्वस्ति+य । सोमहिंद-सोमहिंद-सुमहेन्द्र । सु+महा+इन्द्र । गा० ७५२-सोलहावत्तअ-सोलहावत्तअ-षोडशावर्तक । षोडश+आवर्तक । सोवण्णमक्खिआ-सोवण्णमक्खिआ-सौवर्णमक्षिका । सौवर्ण+मक्षिका । . सुवर्णमक्षिका । सढ-सेढ-सेट । सेअय-सअयगा० ७५३-सेरह-सरह-शरभ । सणिअ-सणिअ-सुनीत । सु+नीत । १ दृश्य प्रातिभा महेड्ड श०६ ५'3' पाय छे. तुम। महेड्डु २०-६. Page #1020 -------------------------------------------------------------------------- ________________ ૨૫ सज्जिअ-सज्जिअ-सज्जित । सज्ज+इत । गा० ७५४-सरेवअ-सरेवअ-सरेव्रज । सरे+वज । सरे-स२११२मां, व्रज-in. सेरेब्रज । सरना न समूह-सर मेरो श२-यात्यु नार पाणी-ब्रज-ना. "शरं जले" અને સં૦ | પાણીમાં ગતિ કરનાર, श्रीवद। संवाअअ-संवाअअ-संपातक । सम्+पातक । सर्पादक । सर्प+आदक । आदक-माना। सण्णुमिय-सण्णुमिय-सेन्नमित । सम्+नम् इत । सेन्नुवित । सम्+तु+इंत-नुवित ( ०) । गा० ७५५-समुच्छिय-समुच्छिय-समुच्छ्रित । समोसिअ-समोसिअ-समुषित । सम्+उषित । वस्+त-उषित । सेमवसित । सम्+अवसित । समवसेय । सम्+अवसेंय । गा० ७५६-सेण्णविअ-सैण्णविअ-संज्ञपित । सम्+ज्ञपित । संनमित । सम्+नम+इत । समसीस-सेमसीस-समशीर्ष । सम्+शीर्ष । समुप्पिजल-समुप्पिजल-समुत्पिञ्जर । सम्+उत्+पिञ्जर । समुत्पिञ्जल। समुदणवणीय-समुद्दणवणीय-समुद्रनवनीत । समुद्र+नवनीत । “समुद्रनवनीतम् देश्याम्" अभ२०, “समुद्रनवनीतम् अपि सनि । गा० ७५७-सायं-सायं-सायम् । महाष्ट्र देशना नगनु विशेष नाम-वत मान મહારાષ્ટ્રમાં આવેલ માટુંગા પાસે “સાયન’ નામનું સ્ટેશન છે એ પણ હોઈ શકે. ઘાટકોપર જતાં કુલની પહેલાં અને માટુંગા પછી સાયન આવે છે. साह-साहगा० ७५८-साहुली-साहुली-शाखा । सखी-सही । सदृश-सरिसी । सालुअ-सालुअ-शालुक । गा० ७५९-सामग्गिअ-सामग्गिअ-सामग्रित । सामग्री+इत । सामग्रिका । सामग्री+क । Page #1021 -------------------------------------------------------------------------- ________________ ૨૫૨ सित्था-सित्था-सिक्था । सिण्हा-सिण्हा-शीना । ४।१।९७। श्या+त । “शीतो हिमे' भने । પૃષો गा० ७६०-सिंदुरय-सिंदुरय-सिन्दुरक । सिन्दूरक । सिहंडइल्ल-सिहंडइल्ल-शिखण्डइल्ल । शिखण्ड+इल्ल । शिखण्डक-मारनु पीछु', "शिखण्डी च मयूरे" - ० सं० १० । “शिखण्डो बह-चूडयोः" -० लि. १०, सने० सं० । विश्वाश | "शिखरिणी रसाला" ० मि. वृ०, अभि. यि० । 'शिखण्डकः'-न्योटसी-अभ२०, अभि० यि० । गा० ७६१-सिअल्ली-सिअल्ली-शीतला। शीतल । __ "शीतला" श्वेतपाटला-.. नि. शे० । “पारिजाता शीता" है. नि. शे० । सीअणय-सीअणय-सेचनक । सिच्यते यस्मिन् तत् सेचनम्-मां सियायहोडन थाय ते सेचन । सेचन+क । शवनय । शवानि नीयन्ते अस्मिन् तत्-मां मुह लई वाय ते शवनयम् । शवनीक । शव+नी+क । शवनीकम् । शिबिकानय । शिबिका+नय-पासमीमां-3जीमा-नाभीने ori शम લઈ જવાય તે सीहलिया-सीहलिया-शिखा । शेखरिका । "नवमालिकार्या शिखरिणी” . नि. शे० । गा० ७६२-सुग्ग-सुग्ग-सुज्ञ । सुष्टु जानाति सुज्ञः । सुग । सुष्टु गच्छति सुगः । सुज्झय-सुज्झय-शोध्यक । शोध्य+क । “शोध्य रजतम्”-24 मि० वि० शे०। सुहराअ-सुहराअ-सुखराग। गा० ७६३-सूरल्ली-सूरल्ली-सूर्यली । सूर्य+ली । सूरली । सूर+ली । चीरुका । - समि० यि० । सेल्ल-सेल्ल-शल्य । - अमि० यि० । शस्त्र विशेष. शूल । , पृष।० शैलेय । सन१० स० , चेल-छेल। Page #1022 -------------------------------------------------------------------------- ________________ ૨૫૩ सेरी-सेरी-स्मेरी । स्मि+र । श्रेरी । यां भूमि वाहनानि श्रयन्ति सा श्रेरी-2 भूमि ७५२ वाहन कोरे पाश्रय ले ते श्रेरी श्रि+र (Sto 3८६) । भि सेवायाम् । गा० ७६४-सेयाल-सेयाल-श्रेयस्कार । श्रेयस्+कार । सोही सोवण-सोवण--स्वपन । स्वपन-orii सुवानु हाय ते स्थान-५२. स्वप्+अन । स्वप्न । स्वप्न । -हकारादिगा० ७६५-हड्ड-हड्ड-अस्थि । हरि-हरि-हरि । "हरिः शुकः”-अने० सं०, विश्व५ । हण-हण-हण। हड-हड-हृत । ८।१।२०६। हृ+त । हृ हरणे । हत्थ-हत्थ-हस्त । अव्यये। छ, हलप्फलिअं-हलप्फलिअं-हलस्फरितम यिनीली गतिमाटे हल्लोफल्लो हुलियं-हुलियं-हंलुअं- 'लघुक-लघु Jश-६ भाषामा प्रयलित छे. लघु तथा लघुक श६ शीघ्रतानी सूय छे. लघु-लघुअ-ह भने ल ना व्यत्यय थाय छे. ८।२।१२२। "लघु द्रुतम्'-अने० स०, विश्व । भाषामा हास' श६ शीघ्रतानी सून्य छे. साबन ही मावा', हा २ छ' આ શબદ “આ વખતે જ અર્થ બતાવવા સાથે શીવ્રતાનો સૂચક છે. हुलिअ हुलिअ-हुलित । हुल+इअ । हुल हिंसा-संवरण-गतिषु । हणु-हणु-सानु । स+अनु-सानु-५७ना सहित, गा० ७६६-हत्थार-हत्थार-हस्तकार । हस्त+कार । - हत्थल्ल-हत्थल्ल-हस्तल । हस्त+ल । हस्ततल । हस्त+तल । हक्कोद्ध-हक्कोद्धहक्खुत्त-हक्खुत्त-सक्षिप्त । स+क्षिप्त । . सक्षुत्त । स+क्षुत्त। क्षुद्+त । क्षुद्. संपेषे उत्क्षिप्त-हक्खुव त-हक्खुत्त पृष। । ८।४।१४४। गा० ७६७-हंजअ-हजअ-सञ्जक। सङ्ग्+अक । सञ्ज संगे। हल्लीस-हल्लीस-हल्लीस। हल्लीसक । "मण्डलेन तु यद् नृत्तं स्त्रीणां हल्लीसकं Page #1023 -------------------------------------------------------------------------- ________________ ૨૫૪ हि तत्”-अमि० वि० । “हेलया लस्यते अस्मिन् इति हल्लीसकम्” (Glo 33)-समि० यि० १०। ४ाव्यानु० । हत्थल्ली-हत्थल्ली-हस्ततलिका । हस्त+तलिका । हाथमा राय सासन અથવા હાથનું આસન. हलप्प-हलप्प-सलप्य । लप्येन सहितः सलप्यः-सप्य–मास, लप्य । को लप्य सहित काय ते सलप्य । लप् व्यक्तवचने । गा० ७६८-हम्मिअ-हम्मिअ-हर्म्यक । हयं धनिनां गृहम्”-249२०,५ मिथि०। हर्मियत । हरति मनः इति हर्म्यम्-मनने नो पोताना त२५ में ये ते हर्म्य-५२० क्षी२०, अनि यि०१०। हर+म्य (उ० ३१४) हृ हरणे । हल्लिअ-हल्लिअ-हलित । हल्.इत । हल् विलेखने । हलूर-हलर-हृल्लोल । हृद्+लोल | मापा-हिसाणा । हद्धअ-हद्धअ-हसधृत । हस्+धृत । हसिरिया-हसिरिया-हसिरता । हस्+इर+ता । हस् हसने । हासीय-हासीय-हासित । हस्+हास्+इत । हविय-हविय-हु+इत-हवित-षो । हु दानादनयोः । हविस् । भावित । भू-भाव्+इत । “भावितं वासितम्' अभ२०, यमिक यि० । गा० ७६९-हत्थिवअ-हत्थिवअ-हस्तिपक । - हस्तिपद । हरिमिग्गो-हरिमिग्ग-हरिमृग्य । हरयः मृग्यन्ते अनेन-प: । कोरे हिरिवंग । पशुमे। शोधाय-ढी भुय ते साधन-सा-हरि+मृग्य । मृग मार्गणे । हलाहला-हलाहला-हलाहला । हत्थिमल्ल-हत्थिमल्ल-हरितमल्ल । हस्ति+मल्ल । “ऐरावतो हस्तिमल्लः" मलि. यि० । गा० ७७०-हत्थल्लिय-हत्थल्लिय-हस्ततलित । हस्त+तलित । हलबोल-हलबोल-हलबोल । हल+बोल । ४ाटना अनु४२९५ श६. हरियाली-हरियाली-हरिताली । हरित+आलि । हत्थिहरिल्ल-हत्थिहरिल्ल-हस्तिगृहिल । गा० ७७१-हट्ठमहट्ठ-हट्टमहट्ठ-हृष्टावहृष्ट । हष्ट+अवहृष्ट । हत्थाहणी-हत्थछुहणी-हस्तक्षोभणी । हस्त+क्षोभणी । हरिचंदण-हरिचंदण-हरिचन्दन । अभ२०, अमि० यि० । हत्थियचक्षु-हत्थियचक्खु-हस्तितचक्षुस् । हस्तित+चक्षुस् । सुन्ने આંખનું તેજવું પડીને–આંખ ઉપર હાથ રાખીને-જેવું. Page #1024 -------------------------------------------------------------------------- ________________ ૨૫૫ गा० ७७२-हाल-हाल-हाल । हाल-अभि. वि०, सने० स०, विश्वाश | हारा-हारा-हारा । रुधिरं हरति सा हारा । हृ हरणे । हालुअ-हालुअ-हालुक । हाला+उक। हाला-भध. हिला-हिला-हिला । हि+ला। वेणुना-रेतीना-4गियो थाय त्यारे हि शहने ग्रहण ४२नार वेणु-हिला । ला आदाने । हिल्ला-हिल्ला-हिल्ला । हि+ला षा० । हि शहने अहए २ ते वेणु हिल्ला । ला आदाने । हिका-हिक्का-हिक्का । हिक्का-हि+का (१०) १५४i छाती १५ते पार वार " शहने नो माले ते. कै शब्दे । ___गा० ७७३-हिड्ड-हिड्ड-खिट्ट । खिट (षो०)। खिट् उत्त्रासे । घृष्ट-घिट्ट । हिज्जो-हिज्जो-ह्यस् । हा+य (G|० ८५३) । हा त्यागे । हित्थ-हित्थ-हीत । ह्री+त । ही लज्जायाम् । ८।२।१३६। हीरणा-हीरणा-हणीया । हृणीय+आ । हृणी रोष-लज्जयोः । हिट्ठ-हिट्ठ-हृष्ट। हृष्+त । हृष् अलीके । “हृष्टः प्रतिहते"-अभ२०,अनेस हिट्ठाहिड-हिट्ठाहिड-हृष्टाहृत । हृष्ट+आहृत । हिल्लूरी-हिल्लरी-हल्लहरी । हृत्+लहरो खिला दयनी भा. जु। हलूर. गा० ७७४-हिंचिय-हिंचिय-हिञ्चित । हिञ्च् गतौ सौत्र धातु । इञ्जित । इङ्ग्+इत । इञ्ज गतौ । हीच्छित । ह्रीच्छ+इत । ह्रीच्छ लज्जायाम् । हिंबिअ-हिंबिअ-हम्मित । हम्म् इत । हम्म् गतौ । हिवित पृषो । हिव् प्रीणने । हिरडो-हिरडी-हिरटी । 'हि' इत्येवं या रटप्ति सा-'हि' सेवे। सवाल ४२ ते हिरटी. हिक्किय-हिकिय-हिफ्कृत । हिक् मेम सपा २३. हिक्+कृत । हीसमण-हीसमण-हेषत्वन-हेसप्पण । हेषु अव्यक्ते शब्दे । गा० ७७५-हिकास-हिकास हिरिब-हिरिब तुमे। हेरंब हिसोहिसा-हिसोहिसा-हिसोहिसा । अनु४२९५ ०६. हिंडोलय-हिंडोलय-हिन्योलक । हिन्दोल+अक । हिन्दोल दोलागतौ-सौत्र धातु. हिल्लोडण-हिल्लोडण-हृल्लोडन ह्रस+लोडम । लोड् उम्मादे । Page #1025 -------------------------------------------------------------------------- ________________ ૨૫૬ गा० ७७६-हिरिमंथ-हिरिमंथ-हरिमन्थ । हरि+मन्थ । हरिभिर्मथ्यते-अश्वैर्मथ्यते इति हरिमन्थः-घोडयो ६२॥ो माय-५यावाय-ते हरिमन्थ ।-अम२० ક્ષીરવ | અભિ૦ ચિ. I હૈનિશેઠ , हीर-हीर-हीर । हुड-हुड-हुड । हूयते-यज्ञमा हेमाय ते हुड । हु+ड । (Gel० १७०) हु दानादनयोः अथवा होडति-गच्छति वा हुडे:ो गति रे ते हुडु। ( G० ७२८) हुड्+उ । हुड् गतौ । मनि० यि० । घरमा म વગેરે પેસી જાય ત્યારે તેને હાંકી કાઢવા દુર દુર એમ બોલવાને शिवा छे. हुत्तो-हुत्तो-भूत । भू+त । भू सत्तायाम् । हुड्डा-हुड्डा-हुडा । हुड्+आ । हुड् गतौ । भाषा-3 हुडुय-हुडुय-हुडुक । हुड्+उक । हुड् गतौ । हुडुम-हुडुम-हुडुम । हुड्+उम (G||० ३५२)। हुड् गतौ । गा० ७७७-हुरुडी-हुरुडी-हुलुटी। हुल+उट+ई (G० १५५) । हुल् हिसावरणयोः गतौ च । खुरुटी । खु+उट्+ई (Gel० १५५) । खुर छेदने, विखनने च । हुंकय-हुंकय-हुंकृत । हुं+कृत । हुंकुरुव-हुंकुरुव-हुंकुरुव । हुंकु+रुव । रुव 4410-रु शब्दे । हुलुव्वी-हुलुव्वी-सुलुव्वी । सु+लुब्ब+ई । सु प्राणिप्रसवे । सू+लुव्व+ई । सू प्राणिप्रसवे । (पृष।०)। सुरूपी । हुडुव्वी । हुड+उव्वी । हुड् गतौ । हूम-हूम-स्यूम । स्यम्+ऊम (षो०)। स्यम् शब्दे । हेला-हेला-हेला । गा० ७७८-हेलुक्का-हेलुक्का-हेलुका-हेना अपात मनु४२९१ श-द... हेलुअ-हेलुअ-हेरुत । हे+रुत । रुत-24410. छीना भवानी मनु .. ...... . .. ... २ . हेरिब-हेरिब-हेरम्ब । “प्रत्यूहे. रम्बते-शब्दायते-हेरम्ब इति नैरुक्ताः । देशी पदप्रायं तु मन्महे"-मभ२० क्षी२०, “ARDA.अरे ते हेरंब" Page #1026 -------------------------------------------------------------------------- ________________ ૨પ૭ એમ નિક્તકાર કહે છે. “અમને તો લાગે છે કે દેવ શબ્દ દેશ્ય छ"-24भ२० क्षी२० । प्रत्यूहे रम्बते-शब्दायते हेरम्बः, पृषोदरादित्वात् । देश्योऽपि बहुशः संस्कृते प्रयुक्तत्वाद् निबद्धः"-अमि० वि० १०"विधोने परे त हेरम्ब | पृषोदाहिना निपातथा साधा શકાય છે. અભિ૦ ચિ. વૃ, આ શબ્દ દેશ્ય છે તો પણ સંસ્કૃતમાં પ્રયોગ થતો હોવાથી અમે અહીં–અમે રચેલા સંસ્કૃત કેશમાં नधेिय छे.” अभि. यि. १० । हेयाल-हेयाल-आहेयाकार । अहेः अयम् आहेयः। आहेय-आकार-महिना -सायनी -सापना मायाना पारनी-म बाय ४२व। ते.. अहिचाल। अहि+चाल | सपना मायानी म हाय खावे. होरण-होरण-धरण । धृ+अन | धृ धारणे । धोरण । धू+अन (ले०) । धूर् गतौ । गा० ७७९-हत्थल-हत्थल-हस्तल । हस्त+ल । हत्थोडी-हत्थोडी-हस्तपुटी । हस्त+पुटी । गा० ७८०-हलहल-हलहल-हलहल । अनु४२९श६ छे. अभियाना अपना અનુકરણ શબ્દ અથવા લડત અવાજનું અનુકરણ हडहड-हडहड-हरहर । हृतहृत । हरपच्चुअगा० ७८१-हाविर-हाविर-भाविर । भू-भाव+इर । हालाहल-हालाहल-हाराभर । हारेण मालादिकरणेन आबिभर्ति जीवनं पोषयति यः सः-६२ १३ मेटले सोना हार वगैरेने मनापीन पनु धारण-पोषण-रे ते हाराभर-हालाहल । हालाहला-हालाहला-हालाहला । हल विलेखने । गा० ७८२-हिंडोलण-हिंडोलन-हिन्दोलन । हिडोलण-हिडोलण-हिन्दोलन । हेरंब-हेरंब-हेरम्ब । “हेरम्बः शौर्यगर्विते महिषे विघ्नराजे वा"-2मने. स०, विश्वाश । हेरम्ब । 'हे' इति रम्बः शब्दः यस्य सः- ना सवार 'हे' मेवे छे ते पा31 अथवा ढास. Page #1027 -------------------------------------------------------------------------- ________________ ૨૫૮ ના૦ ૭૮૩ દેશીશબ્દોનેા જે આ સંગ્રહ બનાવેલ છે તેનું નામ રત્નાવલિ દેશીશબ્દસગ્રહ છે પ્રાકૃતવ્યાકરણમાં તોળાદ્યઃ” ૮||૨૭૪| સૂત્રમાં કેટલાક દેશી શબ્દો નાંધી બતાવેલા છે, તેના કરતાં બીજા ઘણા ય શબ્દો જે ખાકી હતા તે તમામને આ સંગ્રહમાં મુનિપતિ આચાર્ય હેમચંદ્રે તે નાંધી બતાવેલા છે. અથવા પાઠાંતર પ્રમાણે (હેમચંદ્ર મુનિના વચનથી આ બધા શબ્દો નોંધી બતાવેલા છે) એટલે આ સંગ્રહ પ્રાકૃત વ્યાકરણુના એક શેષ ભાગ-પરિશિષ-સાત છે. એગ્ર સમજવુ જોઇએ. સોનુ ભઙ્ગ-કલ્યાણ થાઓ. Page #1028 -------------------------------------------------------------------------- ________________ યુનિવર્સિટી ગ્રંથનિર્માણ બોર્ડનાં કેટલાંક પ્રકાશનો કિંમત 3-0 0 | 8-0 0 | 15-0 0 10- 0 | 3 0 0 . | 12- 00 13-0 0. 17-0 0 1 ને | 0 0 10-0 0 ભાષાવિજ્ઞાનના અર્વાચીન અભિગમ ભાષાપરિચય અને ગુજરાતી ભાષાનું સ્વરૂપ ભારતીય ટૂંકી વાર્તાઓ ગુજરાતી ભાષાના અંગસાધક પ્રત્ય ગુજરાતી ભાષા ગુજરાતી નવલકથા ભારતીય સાહિત્યશાસ્ત્રની વિચારપરંપરાઓ ૨સગંગાધરની ભૂમિકા પાશ્ચાત્ય કવિતા નાટ્યલેખન નાટ્યપ્રયેગના મૂલ્યાંકનના સિદ્ધાંતે ? નાધ્યનિર્માણ રંગતંત્ર બાળનાટક અને તેનું સાહિત્ય અભિનયકલા યુરોપના દેશની નાટ્યસૃષ્ટિ નાટ્યરંગ સંસ્કૃત નાટકને પરિચય , કલાચિંતન સંસ્કૃતિ " | 0 0 7-0 0 17-00 4-0 0 2 0-0 0 5-00 5-0 0 20-00 5-00 2-40 Jain Education intemnational For Private 3 rsonal use only