________________
१७६ ] देसीसहसंगहे
[ धूरियमयथाधूमहिसीइ धूमरियजले को चडइ धृमियाकाले। धमसिहाओ भीओ धृलीवट्टे य धूमदारे य ॥३६३॥(४६०) धूरियझं दीहे, धूमद्धयमहिसीओ बहुलासु । धूरियं दोघम् ।
| धूमद्धयमहिसीओ कृत्तिकाः । यथा
धूमद्धयमहिसीसुं गए दिणेसे अधूरियाओ वि । पियविरहविहुरियाणं रयणीओ जुगसमा हुति ॥३६४॥
अथ अनेकार्थाःभज्जा-पज्जत्तीसुं बद्धयणीसंकए य धणी ॥४६१॥ __धणो भार्या पर्याप्तिः बद्रोऽपि निःशङ्कश्चेति त्र्यों 'घणो'शब्दः । (४६१) चउरंगुलहत्थवणे चंडिणरबलिम्मि धम्मओ तह य । धारावासो घण-भेगेसु, धूमद्धओ सरे महिसे ॥४६२॥ धम्मओ चतुरङ्गुलो हस्तव्रणः धारावासो मेघः भेकश्च । चण्डीपुरुषोपहारश्च । यदाह- धूमद्धओ तटाकः महिषश्च ॥ "चौरा दुर्गापुरतो हत्वा पुरुषं तदङ्गरुधिरेण । गहने कुर्वन्ति बलिं धर्मार्थ धम्मयं तं तु" ॥ [ ] ।
'नकार आदयस्तु देश्याम् असंभविनः एवेति न निबद्धाः । यच्च “वा आदौ" [८-१-२२९] इति सूत्रितम् अस्माभिः तत् संस्कृतभवप्राकृतशब्दापेक्षया न 'देशो'अपेक्षया इति सर्वमवदातम् ॥ (४६२) इत्याचार्यश्रोहेमचन्द्रविरचितायां स्वोपज्ञदेशोशब्दसंग्रहवृत्तौ
पञ्चमो वर्गः ॥छ। ग्रन्थाग्रम् । श्लो । २४९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org