________________
धूमद्दार ]
धंसाडिओ व्यपगतः ।
'मुक्त' अर्थस्तु 'मुचि' धात्वादेशसिद्धः ।
धवलसउणो हंसः ।
धारे लघु ।
पंचमो वग्गो
धाणूरियं फलभेदः ।
धुंधुमारा इन्द्राणी |
यथा
अत्र - धाड निस्सरति इति धात्वादेशेषूक्तमिति नोक्तम् ।
यथा
धाराइ घाडियअंगा अधारणिवधवलसउण ! तुह रिउणो । धंसाडियसयलदुहा रमंति सुरघाडिए मुखइर्हि || ३६१ ॥ (४५८) फलभेए धानूरियं इंदाणी धुंधुमारा य । धुक्कुद्धय-धुक्कुडुगिया उल्लसिए, गजे धूणो ॥ ४५९॥
धारा रणमुखम् ।
धाडी निरस्तम् ।
घाडिओ आरामः ।
धूणो गजः ।
अत्र - धूया दुहिता इति 'दुहितृ' शब्द भवत्वान्नोक्तम् ।
घूमरी, धूमिया, धूमसिहा, धूममहिसी
एते चत्वारोऽपि
'नीहार'
अर्थाः ।
Jain Education International
धुक्कुद्ध्यं तथा धुक्कु धुगियं उल्ल
सितम् ।
धूणगयधुंधुमारापइसमविक्कम ! तुह अरिणारीओ । धुक्कुद्धयधारियं अडति धुक्कुधुगियभया अडविं ॥३६२॥४५९)
णीहारे धूमरि-धूमियाउ धूमसिह धूममहिसीओ । धूलीवट्टो तुरए, धूमदारं गवक्खम्मि ||४६० ||
[ १७५
धूलीवट्टो अश्वः ।
"धूरियवो" [ ] इत्यन्ये । धूमद्दारं गवाक्षः ।
For Private & Personal Use Only
www.jainelibrary.org