________________
१७४ ] देसीसहसंगहे
[धरघरं तूलम् ।
धओ पुरुषः। धन्वो वेगः ।
धंधा लज्जा । धंगो
धवलो यो यस्यां जातौ उत्तमः । धुयगाओ
धयणं गृहम् । धूमंगो एते त्रयोऽपि भ्रमरार्थाः ।।
यथाधयणधरसयणधंधा धयधवले चइय कत्थ चलिया सि । णिसि धंगकेसि ! धव्वा परिमलभमिरधुयगायधुमंगि!॥३५९॥(४५६) धणिय-धरग्गा दढ-कप्पासेसु, पिहुम्मि धसल-धुत्ता य । धणिया पियाइ, धन्नाउसा कहिज्जंतआसीसे ॥४५७।। धणियं गाढम् ।
धेणिया प्रिया । धरेग्गो कर्पासः ।
धन्नाउसो कथ्यमान आशीर्वादः । धसलो तथा धुत्तो विस्तीर्णः । "धन्नाउसो आशीः एव" []
इति केचित् ।
यथा-- धणियधसलथणकलसं धुत्तणियम्बं धरग्गसियहसियं । धणियं लहिय जुवाणो मन्नइ धन्नाउसत्तणं सहलं ॥३६०॥(४५७) धंसाडिओ ववगए, हंसे धवलसउणो, लहुं धारं । धारा आजिमुहे, धाडी ई णिरसिए, धाडिओ अ आरामे ॥४५८॥
१ गाथा १५६ गतः 'धर'शब्दो द्रष्टव्यः । २ "धनिका वध्वाम्" [हैमभनेकार्थ० कां० ३ लो० ५०] ३ "धारा उत्कर्षे खड्गादगे सैन्याने"मभनेकार्थ. कां० २ लो० ४२१] ४ पादपूरकम् अव्ययम्-“इ-जे-राः पादपूरणे" [हैमप्रा० ८।२।२१७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org