________________
धयण ] पंचमो वग्गो
[१७३ उद्देहि-वाहहरिणीम् दीविया, दुह-कडीसु दुग्गं च । जहणट्ठियम्मि वत्थे जहणे वि अ दुण्णिअत्थं च ॥४५२॥ दीविआ उपदेहिका मृगाकर्षणी व्याध- । दुण्णिअत्थं जघनस्थितवस्त्रम् जघनं ___ मृगी चेति द्वयर्था ।
च । (४५२) दुग्गं दुःखम् कटी च । दुच्चंबालो कलही दुच्चरिओ फरुसवयणो य । णेहट्ठावणभंडे तुबीए तह य दुद्धिणिया ॥४५३॥ दुच्चंबालो कलहनिरतः दुश्चरितः । दुद्धिणिया-कप्रत्ययाभावे-दुद्धिणी परुषवचनश्चेति व्यर्थः ।
स्नेहस्थापनभाण्डम् तुम्बी चेति
द्वयर्था ।। (४५३) दुच्चंडिओ य दुल्ललियम्मि तहा दुब्बियड्ढम्मि। दुप्परियल्लं असक्के दुउणम्मि तहा अणब्भसिए ॥४५४॥ दुच्चंडिओ दुर्ललितः दुर्विदग्धश्च ।। दुप्परियल्लं अशक्यम् द्विगुणम् अन
। भ्यस्तं चेति त्र्यर्थम् ।। (४५४) दृणावेढं असक्के सरे य, दोसो अद्ध-कोवेसु । दोहणहारी पाणिअहारीए पारिहारिणीए अ ॥४५५॥ दूणावेढं अशक्यम् तडागश्च । दोहणहारी जल'हारिणी पारिहारिणी दोसो अर्धम् कोपश्च । । च ॥ (४५५)
अथ 'ध' आदि:धैर-धव्या तूल-रया, भमरे धंग-धुयगाय-धूमंगा । धय-धंधा नर-लज्जा, धवलो जच्चोत्तमे, घरे धयणं ॥४५६॥
१ °लहारी पा° पा. । २ "धरः कूर्माधिपे गिरौ कर्पासतूले" [हैमअनेकार्थ कां० २ लो० ४२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org