________________
१७२ ]
देसीसहसंगहे
[ दोवेली
यथादोहूअमुहा दोआलवाहणा गलियबाहुदोग्गबला । जीवंति दोद्धिअवहा तुह रिउणो महुअदेवउप्फेहिं ॥३५६॥(४४८) दोवेली सायंभोयणम्मि, तह दोणओ य आउत्ते ।
जुण्हाइ दोसिणी, कडियडम्मि दोहासलं चेअ॥४४९॥ दोवेली सायंभोजनम् ।
दोसिणी ज्योत्स्ना । दोणओ आयुक्तः ।
दोहासलं कटीतटम् । 'हालिकः' [ ] इत्यन्ये । यथातुह दोहासलदसणपरव्यसो गामदोण बहिणि !। ता एहि मह घरे दोवेलिमिसा दोसिणी ण जा फुरइ ॥३५७(४४९) दोसाणियं च विमलीकयम्मि, दोणकिया सरहा । दोसाकरणं कोवे, दोसणिजतो य चंदम्मि ॥४५०॥ दोसाणियं निर्मलीकृतम् । | दोसाकरणं कोपः । दोणका सरघा।
| दोसणिजंतो चन्द्रः । यथादोसणिजंतयदोसाणियसीलाए इमाइ अहरदलं । दोणकाए द8 दोसाकरणं करेसि किं इत्थ ? ॥३५८॥ ४५०)
अथ अनेकार्थाःदलियं णिकूणियच्छे दारुम्मि य अंगुलीए अ । दीह-विरलेसु दरविंदरं च, पसव-गयणेमु दामणिया ॥४५१॥ दलिय निकूणिताक्षम् दारु अङ्गुली । दरविंदरं दीर्घम् विरलं च । चेति व्यर्थम् ।
| दामणो प्रसवः नयनं च ॥ (४५१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org