________________
दोभाल ] पंचमो वग्गो
[ १७१ दुअक्खरो षण्ढः ।
दुम्मइणी दुमंतओ केशबन्धः ।
तथा दुत्थुरुहुंडा कलहशीला स्त्री।
| दुत्थुरहुंडो पुरुषोऽपि । यथा
दुत्थुरु हुंड ! दुअक्खर ! दुम्मइणीए दुमंतए तीए । बंधसु कुसुमामेलं अम्हे ण हु तुज्झ जोग्गाओ ॥३५४॥ ___ अत्र-दुगुच्छइ दुगुंछइ 'जुगुप्सते'। दुहावइ 'छिनत्ति' । एते धात्वादेशेषूक्ताःइति नोक्ताः ।। (४४६) सरियाइ दुंबवत्ती दुक्कुक्कणिया पडिग्गहए । लज्जदुमणम्मि दूहट्ठो, देहणि-दोहणीउ पंकम्मि ॥४४७॥ दुंबवत्ती सरित् ।
दूहट्ठो लज्जादुमनाः। दुक्कुक्कणिया पतद्ग्रहः ।
देहणी
तथा
दोहणी पङ्कः । __ अत्र-दूमइ 'परितापयति' इति धात्वादेशेषुक्तमिति नोक्तम् । यथामा लज्ज ढुंबवत्तीदोहणिखुत्ता चिरेण आविति ।। धोएमि देहणि तुह पयाण दुक्कुक्कणीए दृहट्ट ! ॥३५५।। ___ अत्र-देक्खइ ‘पश्यति' इति धात्वादेशेषूक्तमिति नोक्तम् । (४४७) पिकम्मि देवउप्फ पुप्फे, दोग्गं च जुयलम्मि ।
कूवय-सव-वसहेसुं दोद्धिअ-दोहुअ-दोआला ॥४४८॥ देवउप्फ पक्कपुष्पम् ।
दोद्धिओ चर्मकृपः । दोग्गं युग्मम् ।
दोहूओ शवः ।
दोआलो वृषभः । १ रुहंडो पा. । २ रुहंड दु° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org