________________
षष्ठः वर्गः
अथ 'प' आदि:पट्टी पढमपसूया, पच्छी पिडिया, पलं पसेयम्मि ।
गामट्ठाणे पद्रं, धवले पड्डं, अहिरोहिणी पज्जा ॥४६३।। पैट्टी प्रथमप्रसूता।
पद्रं ग्रामस्थानम् । पच्छी "पिटिका ।
पडं धवलम् । पलं प्रस्वेदः ।
पज्जा अधिरोहिणो । अधिकारवाचकस्तु 'पज्जा'शब्दः प्रबन्धभेदवाचक 'पर्याय' शब्दभव एव।
मार्गवाचकस्तु 'पद्या'शब्दभवः । यथा
पट्टीपयपड्डजसो पद्रवई एस जुवइपलजणणो। गुणपच्छी जस्स अंसे भुयपज्जाए चडेइ जयलच्छी ॥३६५॥(४६३) पत्ति-पसाइय-पत्तपसाइय सद्दा पुलिंदसिरपण्णे ।
पत्तपिसालसं इत्थ य, पंती वेणी, गुहाइ पड्डंसो ॥४६४॥ पत्ती तथा पसाइया तथा
पंती वेणी-केशरचना । पत्तपसाइया तथा पत्तपिसालसं पड्ड्सो गिरिगुहा । इत्येते चत्वारः शब्दाः पुलिन्दशिरसि यत् पर्णपुटं तद्वाचकाः। यथा
पडंसे पत्तिकरो पत्तपसाइयसिरो रिऊ तुज्झ । पत्तपिसालसहत्थं सपसाइयपंतियं रमइ सबरिं ॥३६६॥ (४६४) १ पड्डी मु. । २ पिट्टिका पा. । ३ पर्या'श° मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org