________________
१७८] देसीसहसंगहे
[ पलसूपलसू सेवा, पणिया करोडिया, पण्हओ य थणधारा ।
पडिवेसिए पएसो, पम्हारो पम्हरो य अवमच्चू ॥४६५॥ पलसू सेवा।
पएसो प्रातिवेश्मिकः । पणिया करोटिका ।
पम्हारो तथा पण्हओ स्तनधारा ।
पम्हरो अपमृत्युः । यथाजह पण्हओ तह एही पम्हरभीए ! सुओ अ पम्हारो । किज्जउ अज्ज पएसिणि ! मुरपलसू चइय पणियकम्माई ॥३६७(४६५) कप्पासम्मि य पलही, पविया खगपाणपत्तम्मि । पउढ-पऊढा गेहम्मि, मिगविसेसम्मि पसओ य ॥४६६।। पलही कर्पासः ।
। पउढं तथा पऊढं गृहम् । पविया पक्षिणां पानभाजनम् । "पउढो गृहस्य पश्चिमप्रदेशः"
[ ] इति केचित् ।
पसओ मृगविशेषः । यथा
कत्थ य गुणमणिपउढं लायण्णनिही कलापऊलं सा । पसयसमपलहिदसगो पवियापाणो य कत्थ तुमं ? ॥३६८॥(४६६) परडा सप्पविसेसे, पडलं णिव्वे, रविम्मि पच्चूहो ।
पहणं कुले, दिणे पउओ, पहणी संमुहागयनिरोहे ॥४६७॥ परडा सर्पविशेषः ।
पहणं कुलम् । पडलं नीबम् ।
पउओ दिनम् । पच्चूहो रविः ।
पहणी संमुखागतनिरोधः । यथातइं पहणियरिउवहुया परडाआउलजुण्णषडलउडएमु । पउअम्मि लियंति सया डरिया चालुक्कपडणपच्चूह ! ॥३६९॥(४६७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org