________________
पहंडुआ.] छटो वग्गो
[१७२ पयला निद्दा, पययं अणिसं, पडवा पडकुडीए । पहियं महिए, पसियं पूगफले, पड्डसं सुसंजमिए ॥४६८॥ पयला निद्रा ।
पहियं मथितम् । पययं अनिशम् ।
पसियं पूगफलम् । पडवा पटकुटी।
पडसं सुसंयमितम् । यथा
पडवाअंतरे धणिवह पयलं मुत्तण पइडसिय णीबिं । दहिपहियं विरयंती पययं पसिएण कागं उड्डवइ ॥३७०॥(४६८) पणियं पयडे, परिहो रोसे, पणओ य पंकम्मि ।
पयलो णिड्डे, विपुले पइन्न-पेढाल-पेज्जाला ॥४६९।। पणियं प्रकटम् ।
। पयलो नीडम् । विक्रेतव्ये तु संस्कृतभवमेव । पइन्नो पेढालो पेज्जालो एते परिहो रोषः।
त्रयोऽपि विपुलार्थाः । पणओ पङ्कः ।
"पेढालं वर्तुलम्' [ ] इति द्रोणः । यथा
पेढालखंध ! पेज्जालवच्छ ! चालुक्क ! तइ पणियपरिहे। रिउणो पइन्नपगए वसंति पयलआउले समुद्दतडे ॥३७१॥(४६९) चोरणिवहे पडीरो, पत्त-वहोलेसु पंखुडि-परक्का ।
चोरम्मि पलाओ, पत्थर-पड्डल-पड्डुआ चरणघाए ॥४७०॥ पडीरो चोरसमूहः ।
पलाओ चोरः । लिपिभ्रष्टास्तु “बोरणिवहे पडोरं"[ ] पत्थरा पड्डला इति तरुवर्गे पठन्ति ।
पड्डुआ त्रयोऽप्यमी पंखुडी पत्रम् ।
चरणघातवाचकाः । परक्कं अल्पं स्रोतः ।
१ °यलो जीडे मु. । २ पेथ्याल-पालिभाषा। ३ °ए वि पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org