________________
१८०]
देसीसहसंगहे यथा
एस परक्कपडीरो पत्थरकुसलेण पड्डुअंदितो। पंखुडिय व्व विकिण्णो पलायरक्खेण पड्डलाहिं पि ॥३७२॥(४७०)
दरियम्मि पहट्टो, बालम्मि पडोओ, पयाम अणुपुव्वे ।
कुसुमे पसूअं, ओलि-जलणभेएम पडालि-पप्फाडा ॥४७॥ पहट्ठो दृप्तः ।
पसूभं कुसुमम् । पडोओ बालः।
पडाली पङ्क्तिः । पयामं अनुपूर्वम् ।
पप्फाडो अग्निभेदः ।
यथा---
जिणइ पसूअसरो वि हु भुवणपडालिं पयामथोरोरु !। एस पहट्ठो मयणो अपडोअपयावपप्फाडो ॥३७३॥ (४७१)
पत्थिय-पसंडि-पभोआ सिग्घ-सुवण्ण-भोएमु ।
पद्धरं उज्जू,सइदिट्टे पहदं, पक्खरा तुरयकवचे ॥४७२॥ पत्थिओ शीघ्रः ।
पद्धरं ऋजु । पसंडि कनकम् ।
पहदं सदादृष्टम् । पब्भोओ भोगः ।
पक्खरा तुरगसंनाहः ।
यथा--
पक्खरियपत्थियहओ पसंडिगोरो रणे जयसिरीए । पभोअकए पहदो सि पद्धर कुमरवाल ! तुमं ॥३७४॥४७२) मुरखायम्मि पहम्मं, पत्थीणं थूलवत्थम्मि। पब्बिद्धं पेरियए, धणे पवद्धो य, पज्जणं पाणे ॥४७३॥ १ आनु° पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org