________________
पत्तिसमिद्ध ]
छट्टो वग्गो
[१८
पहम्मं सुरखातम् ।
पविद्धं प्रेरितम् । पत्थीणं स्थूलवस्त्रम् ।
पवद्धो घनः-लोहकुट्टनोपकरणम् सामान्येन पत्थीणं स्थूलम्"
इत्यर्थः। [ ] इत्येके।
पजणं पानम् । यथाएसो पवद्धहत्थो पत्थीणी तह य तेण पबिद्धा । हयकामिणि ! कि वच्चसि पहम्मजलपज्जणमिसेण ॥३७५॥(४७३) पडिय-परेया विहडिय-पिसल्लएमुं च, पंपुरं दीहे । पप्पीओ वप्पीहे, पच्चूढो परियली य थालम्मि ॥४७४॥ पडियं विघटितम् ।
पप्पीओ चातकः । परेओ पिशाचः
पच्चूढो तथा परियली स्थालम्पंपुरं दीर्घम् ।
__ भोजनभाण्डम् इति यावत् । यथा-- अपडियपंपुअपिम्मं जीइ समं भुतं एक्कपच्चूढे । तं किं परेय ! णेच्छसि परियलिपडियं जलं व पप्पीओ॥३७६(४७४) पच्चुत्थं पडिवविए, पद्धारो छिन्नणंगले । पम्हल-पसरेहा केसरे, पवसियम्मि परिउत्थो॥४७॥ पच्चुत्थं प्रत्युप्तम् ।
पम्हलो तथा पसरेहो किञ्जल्कः । पद्धारो छिन्नलाङ्गुलः ।
परिउत्थो प्रोषितः। यथा--
परिउत्थ ! चलमु काले केयइपसरेह-णीमपम्हलिए । पच्चुत्थदुहा मरिही तुह दइया चमरिय व्व पद्धारा ॥३७७॥(४७५) जीवाइ पडंच-पडंमुआ य, भल्ली पलासि-पासाला । पत्तल-पडुवइया पत्तिसमिद्धं चेय तिक्खम्मि ॥४७६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org