________________
[पञ्चेड
१८२]
देसीसहसंगहे पडंचा तथा पडंसुआ ज्या ।
पत्नी
पत्तलं पडुवइयं पत्तिसमिद्धं एते 'प्रतिश्रुत्'वाचकस्तु 'पडंसुआ'शब्दः त्रयोऽपि तीक्ष्णार्थाः । तद्भव एव ।
"पत्तलं कृशम्" [ ] इत्यन्ये । पलासी तथा पासाला भल्ली। 'पत्तलं पत्रबहुलम्' इति तु
'पत्रल' शब्दभवम् । यथा
महुमासे भमरोली वम्महवीरस्स घणुपडंच व्य । सहयारमंजरी उण पत्तिसमिद्धा पलासि व्व ।।३७८॥ तट्ठा रणाउ रिउणो पडंसुआअप्फालणे वि चालुक्क !। पत्तलकोवो पडुवइपासालाहि करेसि किं तुमयं ? ॥३७९॥
अत्र-पवित्तो दर्भः । पअरो शरः । इति 'पवित्र'-'प्रदर'शब्दभवौ । 'पल्लत्थो' 'पल्लष्टो' पर्यस्तः इति ‘पर्यस्त'शब्दभवौ । तथा पट्टइ पिबति । पंगइ गृह्णाति । परइ भ्रमति । इति धात्वादेशेषूक्ता इति नोक्ताः ॥ (४७६)
पच्चेडं पच्चवरं मुसले, पग्गेज-पहयरा णियरे । . पलहिय-पुरोहडा विसमे, परियडो य रजगम्मि ॥४७७॥ पच्चेडं तथा पञ्चवरं मुसलम् । पलहियं तथा पुरोहडं विषमम् । पग्गेज्जो तथा पहयरो निकरः । यदाह-"पलहियं विषमम्, असमं च
पुरोहडं गदितम्" [ ] इति । अत्र चतुरक्षरपकारादिशब्दप्रस्तावे
उकारसहितपकारादि पुरोहड'
शब्दपाठोऽर्थानुरोधात् । अन्ये तु "पलहियं पुरोह' इति
अन्योन्यपर्यायतया आवृतमहीवास्तुवाचकौ" ] इत्याहुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org