________________
पडिबर ] छटो वग्गो
[१३ यदाह-"आवरियमहीवत्थू पुरोहडो
पलहिओ तह य”[ ]"पुरोहडं पच्छोकर्ड" [ ] इति
तु सातवाहनः।
परियट्टो रजकः । यथा--
परियट्ट ! सिलापहयरपुरोहडाओ जलं गईतूहा । सविलंबं आणिज्जइ सुंदर ! मा कुप्पसु इमाइ ॥३८०॥ तुह गयविसाणपच्चेडखंडिया पलहिया वि रिउवप्पा । हयभडपग्गेज्जा टुंति पच्चवरपाणितुल्ल ! चालुक्क ! ॥३८१॥(४७७) पडिसार-पाडिसारा पडुयाइ, पडिच्छो समए ।
पलिहस्सं पलिहाओ य उद्धदारुम्मि, पयवई सेणा ॥४७८॥ पडिसारो यथा पाडिसारो पटुता। | पलिहस्सं तथा पलिहाओ ऊर्ध्वदारु । “पडिसारो पटुः" [ ] इत्यन्ये । | पयवई सेना । पडिच्छओ समयः । यथा
पलिहायथिमियाए अपाडिसाराइ कह वि तुह विरहे । तीइ णिसा वोलीणा कह गोसपडिच्छए होही ॥३८२॥ तुह कुमरवाल! पयवइदंसणमित्तेण थंभिय व्व रणे। रिउणी गयपडिसारा जाया पलिहस्ससंठाणा ॥३८३॥(४७८) एरंडदुमे पंचंगुली य, घग्घरगलम्मि पडिसाओ ।
पंफुल्लियं गविट्ठम्मि, पडियरो चुल्लिमूलम्मि ॥४७९॥ पंचंगुली एरण्डवृक्षः ।
पंफुल्लियं गवेषितम् । पडिसाओ घर्घरकण्ठः ।
पडियरो चुल्लोमूलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org