________________
१८४] देसीसहसंगहे
[ पडिसुत्तीयथा-- पडिसाइल्ले ! पंचंगुलीसु कि कंचुअं गवेसेसि ? । पडियरकम्मयरि ! तए वि कीस पंफुल्लिओ नलेसु इमो ?॥३८४(४७९)
पडिसुत्ती पडिसरो पडिसंतं चेय पडिकूले।
पायवडणे परेवय-पाडवणा, पूयलम्मि पहएल्लो ॥४८०॥ पडिसुत्ती पडिसूरो पडिसंतं एते । परेवयं तथा पाडवणं पादपतनम् ।
त्रयोऽपि प्रतिकूलार्थाः । पहएल्लो पूपः । “पडिसंतं अस्तमितम्" [ ] इति
तु सातवाहनः । यथा--
पडिसूत्ती पडिसरे परेवयपरम्मि जो अपडिसंतो। पाडवणं पहएल्ला य तस्स दिज्जंतु गामजक्खस्स ॥३८५॥(४८०) इंदसुए पइहंतो, लक्खारत्तम्मि पल्लवियं ।
पडिहत्थी वुड्ढीए, पडिहत्थ-पडिक्कया पडिकिदीए॥४८१॥ पइहंतो जयन्तः ।
पडिहत्थी वृद्धिः । पल्लवियं लाक्षारक्तम् ।
पडिहत्थो तथा पडिक्कओ प्रतिक्रिया । 'पल्लवियं पल्लवाकारम्' इति तु 'पल्लव | "पैडिह्त्यो प्रतिवचनम्" [ ] इति
इव आचरति' इति क्विबन्तसिद्ध- तु सातवाहनः ।
त्वानोकम् । यथातुमइ पडिक्कयकुसले पइहंतसरिच्छपत्तपडिहत्थि ।। पल्लविअउल्लणिवसणा णमंति पडिहत्थअक्खमा रिउणो॥३८६(४८१) पंडवियं पांडवियं जलउल्ले, पल्लवम्मि पथरिओ। पक्खडियं पप्फुरिए, जडे पलिहओ, पडिस्थिरो सरिसे ॥४८२ १ पडिको प्रति° पा. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org