________________
पसेवअ ]
पंडवियं तथा पांडवियं जलार्द्रम् ।
पत्थरिओ पल्लवः ।
पडिवेसो विक्षेपः ।
पचत्तरं चाटु | परिहणं परिघानम् ।
यथा
पत्थरिय सत्थरे विहु पंडविए असुपांडवियसिहिणा ।
सातप तुह पहिय ! पक्खडिए सिहिपडित्थिरे विरहे ।। ३८७ (४८२) पडिवेसो विक्खेवे, पचत्तरं चाडु, परिहणं बसणे । आयी, पडिहारीए पडिच्छिया चेअ ||४८३||
परि
परिहट्टी आकृष्टिः ।
पडिच्छिया प्रतीहारी ।
"पडिच्छिया चिरप्रसूता महिषी" [] इत्यन्ये ।
पप्फिडियं प्रतिफलितम् ।
पडोहरं गृहपश्चिमाङ्गणम् ।
छट्टो वग्गो
यथा
किं परिहणं जलोल्लेसि सयणे किं करसि कमलपडिवेस ? |
कुण पचत्तरणिउणे ! पडिच्छिए ! हिययसल्लपरिहहिं ॥ ३८८|| (४८३)
पप्फिडियं पडिफलिए, पडोहरं पच्छिमंगणए ।
पडुवत्ती पेंडिसारी जवणीइ पसेवओ बंभे ||४८४ ॥
यथा
पक्खडियं प्रस्फुरितम् |
पलिहओ मूर्खः ।
पडित्थिरो सदृशः ।
-
[ १८५
Jain Education International
पडुवत्ती तथा पडिसारी जवनिका । पसेवओ ब्रह्मा ।
बाहपडिसारि दुउणं पडोहरे चंदिमाइ पडुवतिं ।
कुणइ मणोपप्फिडिए तर मुणइ दिणं पसेवयदिणं सा ॥ ३८९ ॥ (४८४)
१ ल्लसियस पा. । २ अमरकोशे जवनिकापर्याय: 'प्रतिसीरा' शब्दो निर्दिष्टः [ मनुष्यव० कां० २ श्लो० १२० ] ३ °रिउणं ( - रिगुणाम् ) पा. ।
For Private & Personal Use Only
www.jainelibrary.org