________________
१८६ ]
देसी संग हे
परिवाहो दुब्विणयम्मि, पेसिंगं च कैउअस्मि । रुम्मि पंडरंगो, पक्करगाहो य मयरम्मि ॥ ४८५ ॥
पंडरंगो रुद्रः ।
पक्करगाह मकरः ।
परिवाहो दुर्विनयः ।
पट्ठिसंगं ककुदम् ।
यथा
तर पंडरंगविसपट्टिसंगसमखंध ! कुमरवाल ! णिव ! | साजिए जइ परं पक्कम्गाहद्धयस्स परिवाहो ॥ ३९० ॥ (४८५ ॥ परिलिय-पडिछन्दा लोण-मुहा, पच्छेणयं च पाहेज्जं । संमुहागमणे पच्चद्वारी पच्चोवणी चेय ||४८६ ॥
पच्चुद्धारो तथा पञ्चोवणी संमुखा
परिलिभो लीनः ।
"पैरियलो लीनः " [ ] इत्यन्ये ।
पडिछन्दो मुखम् ।
पच्छेणयं पाहेज्जं - पाथेयमित्यर्थः, द्वावपि देश्यौ अन्योन्यपर्यायतया
निबद्धौ ।
यथा
――――
[ परिवाह
गमनम्,
"
क्रियाशब्दौ एतौ तेन संमुखगते पच्चुद्धरिओ पच्चोवणिओ इत्याद्यपि
भवति ।
लोयणचओरपच्छेण यंतपडिछंदचंदिमा कुणसु ।
हियपरिलिया वि पचुद्धारं पच्चोवणीपरे दइए || ३९१ ॥ (४८६)
पच्चुहियं पण्हविए, पडच्चरो सालसरिसम्मि ।
परिहाय - परिच्छूढा झीण - उक्खित्ता, पडिक्खरो कूरे ॥४८७॥
Jain Education International
१ पृष्ठस्य शृङ्गम् पृष्ठशृङ्गम्-पट्टिसंग । पृष्ठ-पिट्ठी, पट्ठी [ हैमप्रा० व्या० ८।१।१२९] आचार्यहेमचन्द्रः अनेकार्थसं० कोशे [कां० ४ श्लो० १९० ] षण्डपर्यायम् (पृष्ठशृङ्गिन् शब्द निर्दिशति । तथा 'पृष्ठग्रन्थि 'शब्दम् अभिधानचिं० [कां०३ श्लो० ४६६ ] तथा वभ्यच्छागपर्यायं ‘पृष्ठाङ्ग' शब्दं च सूचयति [कां० ४ श्लो० १२७८ ] २ कउहम्मि पा । ३ परियरो लीं मु.
For Private & Personal Use Only
www.jainelibrary.org