________________
२१२] देसीसहसंगहे
[ बुत्तीस महासाहसिकः । यद् अभिमानचिह्वेन एव स्ववृत्ती उदाहृतम्-यथा-सब्भावसंधिआओ णिच्चं चिअ संगयाउ होज्जाह । ण मुअन्ति एक्कमेक्कं पुत्तय ! बिग्गाइआओ वि ॥ [ ] । ___ अत्र-बिसकण्ठी 'बलाका' इति संस्कृतसमत्वान्नोक्तः ।
अत्र- बोहइ 'बिभेति' इति धात्वादेशेषूक्तमिति नोक्तम् ।
अत्र अपि 'बीलय-बीअजमण'शब्दौ दन्त्योष्ठ्यादी केषांचित् । यथा--- बिग्गाइआ वि हु वरं विणा पिकं बीलएहि किं इत्थ ? । इस बीअजमणबीअयतलम्मि सलहइ बिआइ बाला ॥४४१॥ (५५५) बुत्ती पुप्फवईए, बुक्का मुट्ठीइ, बुक्कणो कागे । विन्दम्मि बुबुधे, बुदिणी कुमारीसमूहम्मि ॥५५६॥ बुत्ती ऋतुमती।
बुक्कणो काकः । बुक्का मुष्टिः ।
बुबुअं वृन्दम् । "व्रीहिमुष्टिः" इति अन्ये ।
बुंदिणी कुमारीसम्हः ।
यथा
अन्ज वि ण हु बुत्ती सा बुदिणिमज्झम्मि खेल्लए मुद्धा ।
दासीबुबुअबुक्को विअ बुक्कण ! मा खु होहि उत्तालो ॥४४२॥ अत्र-बुक्कइ गर्जति । बुड्डइ मज्जति । एतौ धात्वादेशेषु उक्तौ इति नोक्तौ ।(५५६)
बुक्कासारो भीरू, बुलंबुला बुब्बुए चेअ।।
बेली थूणा, बेडो तरीइ, मंसुम्मि बेड्ड'-बोड्डरया ॥५५७।। बुक्कासारो भीरुः ।
'बेडो नौः । बुलंबूला बुबुदः ।
दन्त्योष्ठयादिः अयं केषांचित् । बेली स्थूणा।
बेड्डा तथा बोडुरं श्मश्रु । १ ड-वोण्टर पा.। २ "तरी-तरण्यौ बेडा''-[अभिधान. कां. ३ श्लो०५४१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org